TITUS
Mahabharata
Part No. 1695
Previous part

Chapter: 14 
Adhyāya 14


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
pitāmaheśāya vibʰo   nāmāny ācakṣva śambʰave
   
pitāmaha_īśāya vibʰo   nāmāny ācakṣva śambʰave /
Halfverse: c    
babʰrave viśvamāyāya   mahābʰāgyaṃ ca tattvataḥ
   
babʰrave viśva-māyāya   mahā-bʰāgyaṃ ca tattvataḥ /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
surāsuraguro deva   viṣṇo tvaṃ vaktum arhasi
   
sura_asura-guro deva   viṣṇo tvaṃ vaktum arhasi /
Halfverse: c    
śivāya viśvarūpāya   yan māṃ pr̥ccʰad yudʰiṣṭʰiraḥ
   
śivāya viśva-rūpāya   yan māṃ pr̥ccʰad yudʰiṣṭʰiraḥ /2/

Verse: 3 
Halfverse: a    
nāmnāṃ sahasraṃ devasya   taṇḍinā brahmayoninā
   
nāmnāṃ sahasraṃ devasya   taṇḍinā brahma-yoninā /
Halfverse: c    
niveditaṃ brahmaloke   brahmaṇo yat purābʰavat
   
niveditaṃ brahma-loke   brahmaṇo yat purā_abʰavat /3/

Verse: 4 
Halfverse: a    
dvaipāyanaprabʰr̥tayas   tatʰaiveme tapodʰanāḥ
   
dvaipāyana-prabʰr̥tayas   tatʰaiva_ime tapo-dʰanāḥ /
Halfverse: c    
r̥ṣayaḥ suvratā dāntāḥ   śr̥ṇvantu gadatas tava
   
r̥ṣayaḥ su-vratā dāntāḥ   śr̥ṇvantu gadatas tava /4/

Verse: 5 
Halfverse: a    
dʰruvāya nandine hotre   goptre viśvasr̥je 'gnaye
   
dʰruvāya nandine hotre   goptre viśva-sr̥je_agnaye /
Halfverse: c    
mahābʰāgyaṃ vibʰo brūhi   muṇḍine 'tʰa kapardine
   
mahā-bʰāgyaṃ vibʰo brūhi   muṇḍine_atʰa kapardine /5/

Verse: 6 
{Vāsudeva uvāca}
Halfverse: a    
na gatiḥ karmaṇāṃ śakyā   vettum īśasya tattvataḥ
   
na gatiḥ karmaṇāṃ śakyā   vettum īśasya tattvataḥ /6/

Verse: 7 
Halfverse: a    
hiraṇyagarbʰapramukʰā   devāḥ sendrā maharṣayaḥ
   
hiraṇya-garbʰa-pramukʰā   devāḥ sa_indrā mahā-r̥ṣayaḥ /
Halfverse: c    
na vidur yasya nidʰanam   ādʰiṃ sūkṣmadarśinaḥ
   
na vidur yasya nidʰanam   ādʰiṃ sūkṣma-darśinaḥ /
Halfverse: e    
sa katʰaṃ naramātreṇa   śakyo jñātuṃ satāṃ gatiḥ
   
sa katʰaṃ nara-mātreṇa   śakyo jñātuṃ satāṃ gatiḥ /7/

Verse: 8 
Halfverse: a    
tasyāham asuragʰnasya   kāṃś cid bʰagavato guṇān
   
tasya_aham asura-gʰnasya   kāṃścid bʰagavato guṇān /
Halfverse: c    
bʰavatāṃ kīrtayiṣyāmi   vrateśāya yatʰātatʰam
   
bʰavatāṃ kīrtayiṣyāmi   vrata_īśāya yatʰā-tatʰam /8/

Verse: 9 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktvā tu bʰagavān   guṇāṃs tasya mahātmanaḥ
   
evam uktvā tu bʰagavān   guṇāṃs tasya mahā_ātmanaḥ /
Halfverse: c    
upaspr̥śya śucir bʰūvā   katʰayām āsa dʰīmataḥ
   
upaspr̥śya śucir bʰūvā   katʰayām āsa dʰīmataḥ /9/

Verse: 10 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
śuśrūṣadʰvaṃ brāhmaṇendrās   tvaṃ ca tāta yudʰiṣṭʰira
   
śuśrūṣadʰvaṃ brāhmaṇa_indrās   tvaṃ ca tāta yudʰiṣṭʰira /
Halfverse: c    
tvaṃ cāpageya nāmāni   niśāmaya jagatpateḥ
   
tvaṃ ca_apageya nāmāni   niśāmaya jagat-pateḥ /10/ 10[?]

Verse: 11 
Halfverse: a    
yad avāptaṃ ca me pūrvaṃ   sāmba hetoḥ suduṣkaram
   
yad avāptaṃ ca me pūrvaṃ   sāmba hetoḥ su-duṣkaram /
Halfverse: c    
yatʰā ca bʰagavān dr̥ṣṭo   mayā pūrvaṃ samādʰinā
   
yatʰā ca bʰagavān dr̥ṣṭo   mayā pūrvaṃ samādʰinā /11/

Verse: 12 
Halfverse: a    
śambare nihate pūrvaṃ   raukmiṇeyena dʰīmatā
   
śambare nihate pūrvaṃ   raukmiṇeyena dʰīmatā /
Halfverse: c    
atīte dvādaśe varṣe   jāmbavaty abravīd dʰi mām
   
atīte dvādaśe varṣe   jāmbavaty abravīdd^hi mām /12/

Verse: 13 
Halfverse: a    
pradyumna cārudeṣṇādīn   rukmiṇyā vīkṣya putrakān
   
pradyumna cārudeṣṇa_ādīn   rukmiṇyā vīkṣya putrakān /
Halfverse: c    
putrārtʰinī mām upetya   vākyam āha yudʰiṣṭʰira
   
putra_artʰinī mām upetya   vākyam āha yudʰiṣṭʰira /13/

Verse: 14 
Halfverse: a    
śūraṃ balavatāṃ śreṣṭʰaṃ   kānta rūpam alakmaṣam
   
śūraṃ balavatāṃ śreṣṭʰaṃ   kānta rūpam alakmaṣam /
Halfverse: c    
ātmatulyaṃ mama sutaṃ   prayaccʰācyuta māciram
   
ātma-tulyaṃ mama sutaṃ   prayaccʰa_acyuta mā-ciram /14/

Verse: 15 
Halfverse: a    
na hi te 'prāpyam astīha   triṣu lokeṣu kiṃ cana
   
na hi te_aprāpyam asti_iha   triṣu lokeṣu kiṃcana /
Halfverse: c    
lokān sr̥jes tvam aparān   iccʰan yadukulodvaha
   
lokān sr̥jes tvam aparān   iccʰan yadu-kula_udvaha /15/

Verse: 16 
Halfverse: a    
tvayā dvādaśa varṣāṇi   vāyubʰūtena śuṣyatā
   
tvayā dvādaśa varṣāṇi   vāyu-bʰūtena śuṣyatā /
Halfverse: c    
ārādʰya paśubʰartāraṃ   rukmiṇyā janitāḥ sutāḥ
   
ārādʰya paśu-bʰartāraṃ   rukmiṇyā janitāḥ sutāḥ /16/

Verse: 17 
Halfverse: a    
cārudeṣṇaḥ sucāruś ca   cāruveṣo yaśodʰaraḥ
   
cārudeṣṇaḥ su-cāruś ca   cāru-veṣo yaśo-dʰaraḥ /
Halfverse: c    
cāru śvarāś cāru yaśāḥ   pradyumnaḥ śambʰur eva ca
   
cāru śvarāś cāru yaśāḥ   pradyumnaḥ śambʰur eva ca /17/

Verse: 18 
Halfverse: a    
yatʰā te janitāḥ putrā   rukmiṇyāś cāru vikramāḥ
   
yatʰā te janitāḥ putrā   rukmiṇyāś cāru vikramāḥ /
Halfverse: c    
tatʰā mamāpi tanayaṃ   prayaccʰa balaśālinam
   
tatʰā mama_api tanayaṃ   prayaccʰa bala-śālinam /18/

Verse: 19 
Halfverse: a    
ity evaṃ codito devyā   tām avocaṃ sumadʰyamām
   
ity evaṃ ca_udito devyā   tām avocaṃ su-madʰyamām /
Halfverse: c    
anujānīhi māṃ rājñi   kariṣye vacanaṃ tava
   
anujānīhi māṃ rājñi   kariṣye vacanaṃ tava /
Halfverse: e    
ca mām abravīd gaccʰa   vijayāya śivāya ca
   
ca mām abravīd gaccʰa   vijayāya śivāya ca /19/

Verse: 20 
Halfverse: a    
brahmā śivaḥ kāśyapaś ca   nadyo devā mano'nugāḥ
   
brahmā śivaḥ kāśyapaś ca   nadyo devā mano_anugāḥ /
Halfverse: c    
kṣetrauṣadʰyo yajñavāhāc   cʰandāṃsy r̥ṣigaṇā dʰarā
   
kṣetra_oṣadʰyo yajña-vāhāt   cʰandāṃsy r̥ṣi-gaṇā dʰarā /20/ 20

Verse: 21 
Halfverse: a    
samudrā dakṣiṇā stobʰā   r̥kṣāṇi pitaro grahāḥ
   
samudrā dakṣiṇā stobʰā r̥kṣāṇi pitaro grahāḥ / ՙ
Halfverse: c    
devapatnyo devakanyā   deva mātara eva ca
   
deva-patnyo deva-kanyā   deva mātara\ eva ca /21/ ՙ

Verse: 22 
Halfverse: a    
manvantarāṇi gāvaś ca   candramāḥ savitā hariḥ
   
manvantarāṇi gāvaś ca   candramāḥ savitā hariḥ /
Halfverse: c    
sāvitrī brahma vidyā ca   r̥tavo vatsarāḥ kṣapāḥ
   
sāvitrī brahma vidyā ca r̥tavo vatsarāḥ kṣapāḥ /22/ ՙ

Verse: 23 
Halfverse: a    
kṣaṇā lavā muhūrtāś ca   nimeṣā yugaparyayāḥ
   
kṣaṇā lavā muhūrtāś ca   nimeṣā yuga-paryayāḥ /
Halfverse: c    
rakṣantu sarvatragataṃ   tvāṃ yādava sukʰāvaham
   
rakṣantu sarvatra-gataṃ   tvāṃ yādava sukʰa_āvaham /
Halfverse: e    
ariṣṭaṃ gaccʰa pantʰānam   apramatto bʰavānagʰa
   
ariṣṭaṃ gaccʰa pantʰānam   apramatto bʰava_anagʰa /23/


Verse: 24 
Halfverse: a    
evaṃ kr̥tasvastyayanas tayāhaṃ; tām abʰyanujñāya kapīndra putrīm
   
evaṃ kr̥ta-svastyayanas tayā_ahaṃ   tām abʰyanujñāya kapi_indra putrīm /
Halfverse: c    
pituḥ samīpe narasattamasya; mātuś ca rājñaś ca tatʰāhukasya
   
pituḥ samīpe nara-sattamasya   mātuś ca rājñaś ca tatʰā_āhukasya /24/

Verse: 25 
Halfverse: a    
tam artʰam āvedya yad abravīn māṃ; vidyādʰarendrasya sutā bʰr̥śārtā
   
tam artʰam āvedya yad abravīn māṃ   vidyā-dʰara_indrasya sutā bʰr̥śa_ārtā /
Halfverse: c    
tān abʰyanujñāya tadāti duḥkʰād; gadaṃ tatʰaivātibalaṃ ca rāmam
   
tān abʰyanujñāya tadā_ati duḥkʰād   gadaṃ tatʰaiva_atibalaṃ ca rāmam /25/


Verse: 26 
Halfverse: a    
prāpyānunāṃ gurujanād   ahaṃ tārkṣyam acintayam
   
prāpya_anunāṃ guru-janād   ahaṃ tārkṣyam acintayam /
Halfverse: c    
so 'vahad dʰimavantaṃ māṃ   prāpya cainaṃ vyasarjayam
   
so_avahadd^himavantaṃ māṃ   prāpya ca_enaṃ vyasarjayam /26/

Verse: 27 
Halfverse: a    
tatrāham adbʰutān bʰāvān   apaśyaṃ girisattame
   
tatra_aham adbʰutān bʰāvān   apaśyaṃ giri-sattame /
Halfverse: c    
kṣetraṃ ca tapasāṃ śreṣṭʰaṃ   paśyāmy āśramam uttamam
   
kṣetraṃ ca tapasāṃ śreṣṭʰaṃ   paśyāmy āśramam uttamam /27/

Verse: 28 
Halfverse: a    
divyaṃ vaiyāgʰrapadyasya   upamanyor mahātmanaḥ
   
divyaṃ vaiyāgʰrapadyasya upamanyor mahā_ātmanaḥ / ՙ
Halfverse: c    
pujitaṃ devagandʰarvair   brāhmyā lakṣmyā samanvitam
   
pujitaṃ deva-gandʰarvair   brāhmyā lakṣmyā samanvitam /28/


Verse: 29 
Halfverse: a    
dʰava kakubʰa kadambanārikelaiḥ; kura bakaketakajambupāṭalābʰiḥ
   
dʰava kakubʰa kadamba-nārikelaiḥ   kura baka-ketaka-jambu-pāṭalābʰiḥ / q
Halfverse: c    
vaṭa varuṇaka vatsa nābʰabilvaiḥ; saralakapittʰa priyālasāla tālaiḥ
   
vaṭa varuṇaka vatsa nābʰa-bilvaiḥ   sarala-kapittʰa priyāla-sāla tālaiḥ /29/ q


Verse: 30 
Halfverse: a    
badarī kundapunnāgair   aśokāmrātimuktakaiḥ
   
badarī kunda-punnāgair   aśoka_āmra_atimuktakaiḥ /
Halfverse: c    
bʰallātakair madʰūkaiś ca   campakaiḥ panasais tatʰā
   
bʰallātakair madʰūkaiś ca   campakaiḥ panasais tatʰā /30/ 30

Verse: 31 
Halfverse: a    
vanyair bahuvidʰair vr̥kṣaiḥ   pʰalapuṣpapradair yutam
   
vanyair bahu-vidʰair vr̥kṣaiḥ   pʰala-puṣpa-pradair yutam /
Halfverse: c    
puṣpagulma latākīrṇaṃ   kadalī ṣaṇḍaśobʰitam
   
puṣpa-gulma latā_ākīrṇaṃ   kadalī ṣaṇḍa-śobʰitam /31/

Verse: 32 
Halfverse: a    
nānāśakunisaṃbʰojyaiḥ   pʰalair vr̥kṣair alaṃ kr̥tam
   
nānā-śakuni-saṃbʰojyaiḥ   pʰalair vr̥kṣair alaṃ kr̥tam /
Halfverse: c    
yatʰāstʰānavinikṣiptair   bʰūṣitaṃ vanarājibʰiḥ
   
yatʰā-stʰāna-vinikṣiptair   bʰūṣitaṃ vana-rājibʰiḥ /32/

Verse: 33 
Halfverse: a    
ruruvāraṇaśārdūla   siṃhadvīpisamākulam
   
ruru-vāraṇa-śārdūla   siṃha-dvīpi-samākulam /
Halfverse: c    
kuraṅga barhiṇākīrṇaṃ   mārjārabʰujagāvr̥tam
   
kuraṅga barhiṇa_ākīrṇaṃ   mārjāra-bʰujaga_āvr̥tam /
Halfverse: e    
pūgaiś ca mr̥gajātīnāṃ   mahiṣarkṣa niṣevitam
   
pūgaiś ca mr̥ga-jātīnāṃ   mahiṣa-r̥kṣa niṣevitam /33/

Verse: 34 
Halfverse: a    
nānāpuṣparajo miśro   gajadānādʰivāsitaḥ
   
nānā-puṣpa-rajo miśro   gaja-dāna_adʰivāsitaḥ /
Halfverse: c    
divyastrī gītabahulo   māruto 'tra sukʰo vavau
   
divya-strī gīta-bahulo   māruto_atra sukʰo vavau /34/


Verse: 35 
Halfverse: a    
dʰārā ninādair vihagapraṇādaiḥ; śubʰais tatʰā br̥ṃhitaiḥ kuñjarāṇām
   
dʰārā ninādair vihaga-praṇādaiḥ   śubʰais tatʰā br̥ṃhitaiḥ kuñjarāṇām /
Halfverse: c    
gītais tatʰā kiṃ narāṇām udāraiḥ; śubʰaiḥ svanaiḥ sāmagānāṃ ca vīra
   
gītais tatʰā kiṃ narāṇām udāraiḥ   śubʰaiḥ svanaiḥ sāmagānāṃ ca vīra /35/


Verse: 36 
Halfverse: a    
acintyaṃ manasāpy anyaiḥ   sarobʰiḥ samalaṃ kr̥tam
   
acintyaṃ manasā_apy anyaiḥ   sarobʰiḥ samalaṃ kr̥tam /
Halfverse: c    
viśālaiś cāgniśaraṇair   bʰūṣitaṃ kuśa saṃvr̥tam
   
viśālaiś ca_agni-śaraṇair   bʰūṣitaṃ kuśa saṃvr̥tam /36/


Verse: 37 
Halfverse: a    
vibʰūṣitaṃ puṇyapavitra toyayā; sadā ca juṣpaṃ nr̥pa jahnukanyayā
   
vibʰūṣitaṃ puṇya-pavitra toyayā   sadā ca juṣpaṃ nr̥pa jahnu-kanyayā /
Halfverse: c    
mahātmabʰir dʰarmabʰr̥tāṃ variṣṭʰair; maharṣibʰir bʰūṣitam agnikalpaiḥ
   
mahā_ātmabʰir dʰarma-bʰr̥tāṃ variṣṭʰair   maha_r̥ṣibʰir bʰūṣitam agni-kalpaiḥ /37/

Verse: 38 
Halfverse: a    
vāyvāhārair ambupair japyanityaiḥ; saṃprakṣālair yatibʰir dʰyānanityaiḥ
   
vāyv-āhārair ambupair japya-nityaiḥ   saṃprakṣālair yatibʰir dʰyāna-nityaiḥ /
Halfverse: c    
dʰūmāśanair ūṣmapaiḥ kṣīrapaiś ca; vibʰūṣitaṃ brāhmaṇendraiḥ samantāt
   
dʰūma_aśanair ūṣmapaiḥ kṣīrapaiś ca   vibʰūṣitaṃ brāhmaṇa_indraiḥ samantāt /38/


Verse: 39 
Halfverse: a    
gocāriṇo 'tʰāśma kuṭṭā   dantolūkʰalinas tatʰā
   
go-cāriṇo_atʰa_aśma kuṭṭā   danta_ulūkʰalinas tatʰā /
Halfverse: c    
marīcipāḥ pʰenapāś ca   tatʰaiva mr̥gacāriṇaḥ
   
marīcipāḥ pʰenapāś ca   tatʰaiva mr̥ga-cāriṇaḥ /39/

Verse: 40 
Halfverse: a    
suduḥkʰān niyamāṃs tāṃs tān   vahataḥ sutapo'nvitān
   
su-duḥkʰān niyamāṃs tāṃs tān   vahataḥ su-tapo_anvitān /
Halfverse: c    
paśyan utpʰullanayanaḥ   praveṣṭum upacakrame
   
paśyan utpʰulla-nayanaḥ   praveṣṭum upacakrame /40/ 40


Verse: 41 
Halfverse: a    
supūjitaṃ devagaṇair mahātmabʰiḥ; śivādibʰir bʰārata puṇyakarmabʰiḥ
   
su-pūjitaṃ deva-gaṇair mahā_ātmabʰiḥ   śiva_ādibʰir bʰārata puṇya-karmabʰiḥ /
Halfverse: c    
rarāja tac cāśramamaṇḍalaṃ sadā; divīva rājan ravimaṇḍalaṃ yatʰā
   
rarāja tac ca_āśrama-maṇḍalaṃ sadā   divi_iva rājan ravi-maṇḍalaṃ yatʰā /41/


Verse: 42 
Halfverse: a    
krīḍanti sarpair nakulā   mr̥gair vyāgʰrāś ca mitravat
   
krīḍanti sarpair nakulā   mr̥gair vyāgʰrāś ca mitravat /
Halfverse: c    
prabʰāvād dīptatapasaḥ   saṃnikarṣa guṇānvitāḥ
   
prabʰāvād dīpta-tapasaḥ   saṃnikarṣa guṇa_anvitāḥ /42/

Verse: 43 
Halfverse: a    
tatrāśramapade śreṣṭʰe   sarvabʰūtamanorame
   
tatra_āśrama-pade śreṣṭʰe   sarva-bʰūta-mano-rame /
Halfverse: c    
sevite dvija śārdūlair   vedavedāṅgapāragaiḥ
   
sevite dvija śārdūlair   veda-veda_aṅga-pāragaiḥ /43/

Verse: 44 
Halfverse: a    
nānā niyamavikʰyātair   r̥ṣibʰiś ca mahātmabʰiḥ
   
nānā niyama-vikʰyātair   r̥ṣibʰiś ca mahā_ātmabʰiḥ /
Halfverse: c    
praviśann eva cāpaśyaṃ   jaṭācīradʰaraṃ prabʰum
   
praviśann eva ca_apaśyaṃ   jaṭā-cīra-dʰaraṃ prabʰum /44/

Verse: 45 
Halfverse: a    
tejasā tapasā caiva   dīpyamānaṃ yatʰānalam
   
tejasā tapasā caiva   dīpyamānaṃ yatʰā_analam /
Halfverse: c    
śiṣyamadʰya gataṃ śāntaṃ   yuvānaṃ brāhmaṇarṣabʰam
   
śiṣya-madʰya gataṃ śāntaṃ   yuvānaṃ brāhmaṇa-r̥ṣabʰam /
Halfverse: e    
śirasā vandamānaṃ mām   upamanyur abʰāṣata
   
śirasā vandamānaṃ mām   upamanyur abʰāṣata /45/

Verse: 46 
Halfverse: a    
svāgataṃ puṇḍarīkākṣa   sapʰalāni tapāṃsi naḥ
   
svāgataṃ puṇḍarīka_akṣa   sa-pʰalāni tapāṃsi naḥ /
Halfverse: c    
yat pūjyaḥ pūjayasi no   draṣṭavyo draṣṭum iccʰasi
   
yat pūjyaḥ pūjayasi no   draṣṭavyo draṣṭum iccʰasi /46/

Verse: 47 
Halfverse: a    
tam ahaṃ prāñjalir bʰūtvā   mr̥gapakṣiṣv atʰāgniṣu
   
tam ahaṃ prāñjalir bʰūtvā   mr̥ga-pakṣiṣv atʰa_agniṣu /
Halfverse: c    
dʰarme ca śiṣyavarge ca   samapr̥ccʰam anāmayam
   
dʰarme ca śiṣya-varge ca   samapr̥ccʰam anāmayam /47/ ՙ

Verse: 48 
Halfverse: a    
tato māṃ bʰagavān āha   sāmnā paramavalgunā
   
tato māṃ bʰagavān āha   sāmnā parama-valgunā /
Halfverse: c    
lapsyase tanayaṃ kr̥ṣṇa   ātmatulyam asaṃśayam
   
lapsyase tanayaṃ kr̥ṣṇa ātma-tulyam asaṃśayam /48/ ՙ

Verse: 49 
Halfverse: a    
tapaḥ sumahad āstʰāya   toṣayeśānam īśvaram
   
tapaḥ su-mahad āstʰāya   toṣaya_īśānam īśvaram /
Halfverse: c    
iha devaḥ sa patnīkaḥ   samākrīḍaty adʰikṣaja
   
iha devaḥ sa patnīkaḥ   samākrīḍaty adʰikṣaja /49/

Verse: 50 
Halfverse: a    
ihaiva devatā śreṣṭʰaṃ   devāḥ sarṣigaṇā purā
   
iha_eva devatā śreṣṭʰaṃ   devāḥ sa-r̥ṣi-gaṇā purā /
Halfverse: c    
tapasā brahmacaryeṇa   satyena ca damena ca
   
tapasā brahma-caryeṇa   satyena ca damena ca /
Halfverse: e    
toṣayitvā śubʰān kāmān   prāpnuvaṃs te janārdana
   
toṣayitvā śubʰān kāmān   prāpnuvaṃs te jana_ardana /50/ 50

Verse: 51 
Halfverse: a    
tejasāṃ tapasāṃ caiva   nidʰiḥ sa bʰagavān iha
   
tejasāṃ tapasāṃ caiva   nidʰiḥ sa bʰagavān iha /
Halfverse: c    
śubʰāśubʰānvitān bʰāvān   visr̥jan saṃkṣipann api
   
śubʰa_aśubʰa_anvitān bʰāvān   visr̥jan saṃkṣipann api /
Halfverse: e    
āste devyā sahācintyo   yaṃ prārtʰayasi śatruhan
   
āste devyā saha_acintyo   yaṃ prārtʰayasi śatruhan /51/

Verse: 52 
Halfverse: a    
hiraṇyakaśipur yo 'bʰūd   dānavo merukampanaḥ
   
hiraṇya-kaśipur yo_abʰūd   dānavo meru-kampanaḥ /
Halfverse: c    
tena sarvāmaraiśvaryaṃ   śarvāt prāptaṃ samārbudam
   
tena sarva_amara_aiśvaryaṃ   śarvāt prāptaṃ sama_arbudam /52/

Verse: 53 
Halfverse: a    
tasyaiva putra pravaro   mandaro nāma viśrutaḥ
   
tasya_eva putra pravaro   mandaro nāma viśrutaḥ /
Halfverse: c    
mahādevavarāc cʰakraṃ   varṣārbudam ayodʰayat
   
mahā-deva-varāt śakraṃ   varṣa_arbudam ayodʰayat /53/

Verse: 54 
Halfverse: a    
viṣṇoś cakraṃ ca tad gʰoraṃ   vajram ākʰaṇḍalasya ca
   
viṣṇoś cakraṃ ca tad gʰoraṃ   vajram ākʰaṇḍalasya ca /
Halfverse: c    
śīrṇaṃ purābʰavat tāta   grahasyāṅgeṣu keśava
   
śīrṇaṃ purā_abʰavat tāta   grahasya_aṅgeṣu keśava /54/

Verse: 55 
Halfverse: a    
ardyamānāś ca vibudʰā   graheṇa subalīyasā
   
ardyamānāś ca vibudʰā   graheṇa su-balīyasā /
Halfverse: c    
śiva dattavarāñ jagʰnur   asurendrān surā bʰr̥śam
   
śiva datta-varān jagʰnur   asura_indrān surā bʰr̥śam /55/

Verse: 56 
Halfverse: a    
tuṣṭo vidyutprabʰasyāpi   trilokeśvaratām adāt
   
tuṣṭo vidyut-prabʰasya_api   triloka_īśvaratām adāt /
Halfverse: c    
śataṃ varṣasahasrāṇāṃ   sarvalokeśvaro 'bʰavat
   
śataṃ varṣa-sahasrāṇāṃ   sarva-loka_īśvaro_abʰavat /
Halfverse: e    
mamaivānucaro nityaṃ   bʰavitāsīti cābravīt
   
mama_eva_anucaro nityaṃ   bʰavitā_asi_iti ca_abravīt /56/

Verse: 57 
Halfverse: a    
tatʰā putrasahasrāṇām   ayutaṃ ca dadau prabʰuḥ
   
tatʰā putra-sahasrāṇām   ayutaṃ ca dadau prabʰuḥ /
Halfverse: c    
kuśa dvīpaṃ ca sa dadau   rājyena bʰagavān ajaḥ
   
kuśa dvīpaṃ ca sa dadau   rājyena bʰagavān ajaḥ /57/

Verse: 58 
Halfverse: a    
tatʰā śatamukʰo nāma   dʰātrā sr̥ṣṭo mahāsuraḥ
   
tatʰā śata-mukʰo nāma   dʰātrā sr̥ṣṭo mahā_asuraḥ /
Halfverse: c    
yena varṣaśataṃ sāgram   ātmamāṃsair huto 'nalaḥ
   
yena varṣa-śataṃ sa_agram   ātma-māṃsair huto_analaḥ /
Halfverse: e    
taṃ prāha bʰagavāṃs tuṣṭaḥ   kiṃ karomīti śaṃkaraḥ
   
taṃ prāha bʰagavāṃs tuṣṭaḥ   kiṃ karomi_iti śaṃkaraḥ /58/

Verse: 59 
Halfverse: a    
taṃ vai śatamukʰaḥ prāha   yogo bʰavatu me 'dbʰutaḥ
   
taṃ vai śata-mukʰaḥ prāha   yogo bʰavatu me_adbʰutaḥ /
Halfverse: c    
balaṃ ca daivataśreṣṭʰa   śāśvataṃ saṃmprayaccʰa me
   
balaṃ ca daivata-śreṣṭʰa   śāśvataṃ saṃmprayaccʰa me /59/

Verse: 60 
Halfverse: a    
svāyambʰuvaḥ kratuś cāpi   putrārtʰam abʰavat purā
   
svāyambʰuvaḥ kratuś ca_api   putra_artʰam abʰavat purā /
Halfverse: c    
āviśya yogenātmānaṃ   trīṇi varṣaśatāny api
   
āviśya yogena_ātmānaṃ   trīṇi varṣa-śatāny api /60/ 60

Verse: 61 
Halfverse: a    
tasya devo 'dadat putrān   sahasraṃ kratusaṃmitān
   
tasya devo_adadat putrān   sahasraṃ kratu-saṃmitān /
Halfverse: c    
yogeśvaraṃ deva gītaṃ   vettʰa kr̥ṣṇa na saṃśayaḥ
   
yoga_īśvaraṃ deva gītaṃ   vettʰa kr̥ṣṇa na saṃśayaḥ /61/

Verse: 62 
Halfverse: a    
vālakʰilyā magʰavatā   avajñātāḥ purā kila
   
vālakʰilyā magʰavatā avajñātāḥ purā kila / ՙ
Halfverse: c    
taiḥ kruddʰair bʰagavān rudras   tapasā toṣito hy abʰūt
   
taiḥ kruddʰair bʰagavān rudras   tapasā toṣito hy abʰūt /62/

Verse: 63 
Halfverse: a    
tāṃś cāpi daivataśreṣṭʰaḥ   prāha prīto jagatpatiḥ
   
tāṃś ca_api daivata-śreṣṭʰaḥ   prāha prīto jagat-patiḥ /
Halfverse: c    
suparṇaṃ somahartāraṃ   tapasotpādayiṣyatʰa
   
suparṇaṃ soma-hartāraṃ   tapasā_utpādayiṣyatʰa /63/

Verse: 64 
Halfverse: a    
mahādevasya roṣāc ca   āpo naṣṭāḥ purābʰavan
   
mahā-devasya roṣāc ca āpo naṣṭāḥ purā_abʰavan / ՙ
Halfverse: c    
tāṃś ca sapta kapālena   devair anyāḥ pravartitāḥ
   
tāṃś ca sapta kapālena   devair anyāḥ pravartitāḥ /64/

Verse: 65 
Halfverse: a    
atrer bʰāryāpi bʰartāraṃ   saṃtyajya brahmavādinī
   
atrer bʰāryā_api bʰartāraṃ   saṃtyajya brahma-vādinī /
Halfverse: c    
nāhaṃ tasya muner bʰūyo   vaśagā syāṃ katʰaṃ cana
   
na_ahaṃ tasya muner bʰūyo   vaśa-gā syāṃ katʰaṃ cana /
Halfverse: e    
ity uktvā mahādevam   agaccʰac cʰaraṇaṃ kila
   
ity uktvā mahā-devam   agaccʰat śaraṇaṃ kila /65/

Verse: 66 
Halfverse: a    
nir āhārā bʰayād atres   triṇi varṣaśatāny api
   
nir āhārā bʰayād atres   triṇi varṣa-śatāny api /
Halfverse: c    
aśeta musaleṣv eva   prasādārtʰaṃ bʰavasya
   
aśeta musaleṣv eva   prasāda_artʰaṃ bʰavasya /66/

Verse: 67 
Halfverse: a    
tām abravīd dʰasan devo   bʰavitā vai sutas tava
   
tām abravīdd^hasan devo   bʰavitā vai sutas tava /
Halfverse: c    
vaṃśe tavaiva nāmnā tu   kʰyātiṃ yāsyati cepsitām
   
vaṃśe tava_eva nāmnā tu   kʰyātiṃ yāsyati ca_īpsitām /67/

Verse: 68 
Halfverse: a    
śākalyaḥ saṃśitātmā vai   navavarṣaśatāny api
   
śākalyaḥ saṃśita_ātmā vai   nava-varṣa-śatāny api /
Halfverse: c    
ārādʰayām āsa bʰavaṃ   mano yajñena keśava
   
ārādʰayāmāsa bʰavaṃ   mano yajñena keśava /68/

Verse: 69 
Halfverse: a    
taṃ cāha bʰagavāṃs tuṣṭo   grantʰa kāro bʰaviṣyasi
   
taṃ ca_āha bʰagavāṃs tuṣṭo   grantʰa kāro bʰaviṣyasi /
Halfverse: c    
vatsākṣayā ca te kīrtis   trailokye vai bʰaviṣyati
   
vatsa_akṣayā ca te kīrtis   trailokye vai bʰaviṣyati /
Halfverse: e    
akṣayaṃ ca kulaṃ te 'stu   maharṣibʰir alaṃ kr̥tam
   
akṣayaṃ ca kulaṃ te_astu   maharṣibʰir alaṃ kr̥tam /69/

Verse: 70 
Halfverse: a    
sāvarṇiś cāpi vikʰyāta   r̥ṣir āsīt kr̥te yuge
   
sāvarṇiś ca_api vikʰyāta r̥ṣir āsīt kr̥te yuge / ՙ
Halfverse: c    
iha tena tapas taptaṃ   ṣaṣṭiṃ varṣaśatāny atʰa
   
iha tena tapas taptaṃ   ṣaṣṭiṃ varṣa-śatāny atʰa /70/ 70

Verse: 71 
Halfverse: a    
tam āha bʰagavān rudraḥ   sākṣāt tuṣṭo 'smi te 'nagʰa
   
tam āha bʰagavān rudraḥ   sākṣāt tuṣṭo_asmi te_anagʰa /
Halfverse: c    
grantʰa kr̥l lokavikʰyāto   bʰavitāsy ajarāmaraḥ
   
grantʰa kr̥l loka-vikʰyāto   bʰavitā_asy ajara_amaraḥ /71/

Verse: 72 
Halfverse: a    
mayāpi ca yatʰādr̥ṣṭo   devadevaḥ purā vibʰuḥ
   
mayā_api ca yatʰā-dr̥ṣṭo   deva-devaḥ purā vibʰuḥ /
Halfverse: c    
sākṣāt paśupatis tāta   tac cāpi śr̥ṇu mādʰava
   
sākṣāt paśu-patis tāta   tac ca_api śr̥ṇu mādʰava /72/

Verse: 73 
Halfverse: a    
yadartʰaṃ ca mahādevaḥ   prayatena mayā purā
   
yad-artʰaṃ ca mahā-devaḥ   prayatena mayā purā /
Halfverse: c    
ārādʰito mahātejās   tac cāpi śr̥ṇu vistaram
   
ārādʰito mahā-tejās   tac ca_api śr̥ṇu vistaram /73/

Verse: 74 
Halfverse: a    
yad avāptaṃ ca me pūrvaṃ   devadevān maheśvarāt
   
yad avāptaṃ ca me pūrvaṃ   deva-devān mahā_īśvarāt /
Halfverse: c    
tat sarvam akʰilenādya   katʰayiṣyāmi te 'nagʰa
   
tat sarvam akʰilena_adya   katʰayiṣyāmi te_anagʰa /74/

Verse: 75 
Halfverse: a    
purā kr̥tayuge tāta   r̥ṣir āsīn mahāyaśāḥ
   
purā kr̥ta-yuge tāta r̥ṣir āsīn mahā-yaśāḥ / ՙ
Halfverse: c    
vyāgʰrapāda iti kʰyāto   vedavedāṅgapāragaḥ
   
vyāgʰra-pāda\ iti kʰyāto   veda-veda_aṅga-pāragaḥ / ՙ
Halfverse: e    
tasyāham abʰavaṃ putro   dʰaumyaś cāpi mamānujaḥ
   
tasya_aham abʰavaṃ putro   dʰaumyaś ca_api mama_anujaḥ /75/

Verse: 76 
Halfverse: a    
kasya cit tv atʰa kālasya   dʰaumyena saha mādʰava
   
kasyacit tv atʰa kālasya   dʰaumyena saha mādʰava /
Halfverse: c    
āgaccʰam āśramaṃ krīḍan   munīnāṃ bʰāvitātmanām
   
āgaccʰam āśramaṃ krīḍan   munīnāṃ bʰāvita_ātmanām /76/

Verse: 77 
Halfverse: a    
tatrāpi ca mayā dr̥ṣṭā   duhyamānā payasvinī
   
tatra_api ca mayā dr̥ṣṭā   duhyamānā payasvinī /
Halfverse: c    
lakṣitaṃ ca mayā kṣīraṃ   svāduto hy amr̥topamam
   
lakṣitaṃ ca mayā kṣīraṃ   svāduto hy amr̥ta_upamam /77/

Verse: 78 
Halfverse: a    
tataḥ piṣṭaṃ samāloḍya   toyena saha mādʰava
   
tataḥ piṣṭaṃ samāloḍya   toyena saha mādʰava /
Halfverse: c    
āvayoḥ kṣīram ity eva   pānārtʰam upanīyate
   
āvayoḥ kṣīram ity eva   pāna_artʰam upanīyate /78/

Verse: 79 
Halfverse: a    
atʰa gavyaṃ payas tāta   kadā cit prāśitaṃ mayā
   
atʰa gavyaṃ payas tāta   kadācit prāśitaṃ mayā /
Halfverse: c    
tataḥ piṣṭa rasaṃ tāta   na me prītim udāvahat
   
tataḥ piṣṭa rasaṃ tāta   na me prītim udāvahat /79/ ՙ

Verse: 80 
Halfverse: a    
tato 'ham abruvaṃ bālyāj   jananīm ātmanas tadā
   
tato_aham abruvaṃ bālyāj   jananīm ātmanas tadā /
Halfverse: c    
kṣīraudana samāyuktaṃ   bʰojanaṃ ca prayaccʰa me
   
kṣīra_odana samāyuktaṃ   bʰojanaṃ ca prayaccʰa me /80/ 80 [kṣīrodana]

Verse: 81 
Halfverse: a    
tato mām abravīn mātā   duḥkʰaśokasamanvitā
   
tato mām abravīn mātā   duḥkʰa-śoka-samanvitā /
Halfverse: c    
putrasnehāt pariṣvajya   mūrdʰni cāgʰrāya mādʰava
   
putra-snehāt pariṣvajya   mūrdʰni ca_āgʰrāya mādʰava /81/

Verse: 82 
Halfverse: a    
kutaḥ kṣīrodanaṃ vatsa   munīnāṃ bʰāvitātmanām
   
kutaḥ kṣīrodanaṃ vatsa   munīnāṃ bʰāvita_ātmanām / ՙ
Halfverse: c    
vane nivasatāṃ nityaṃ   kandamūlapʰalāśinām
   
vane nivasatāṃ nityaṃ   kanda-mūla-pʰala_āśinām /82/

Verse: 83 
Halfverse: a    
aprasādya virūpākṣaṃ   varadaṃ stʰāṇum avyayam
   
aprasādya virūpa_akṣaṃ   varadaṃ stʰāṇum avyayam /
Halfverse: c    
kutaḥ kṣīrodanaṃ vatsa   sukʰāni vasanāni ca
   
kutaḥ kṣīrodanaṃ vatsa   sukʰāni vasanāni ca /83/

Verse: 84 
Halfverse: a    
taṃ prapadya sadā vatsa   sarvabʰāvena śaṃkaram
   
taṃ prapadya sadā vatsa   sarva-bʰāvena śaṃkaram /
Halfverse: c    
tatprasādāc ca kāmebʰyaḥ   pʰalaṃ prāpsyasi putraka
   
tat-prasādāc ca kāmebʰyaḥ   pʰalaṃ prāpsyasi putraka /84/

Verse: 85 
Halfverse: a    
jananyās tad vacaḥ śrutvā   tadā prabʰr̥ti śatruhan
   
jananyās tad vacaḥ śrutvā   tadā prabʰr̥ti śatruhan /
Halfverse: c    
mama bʰaktir mahādeve   naiṣṭʰikī samapadyata
   
mama bʰaktir mahā-deve   naiṣṭʰikī samapadyata /85/

Verse: 86 
Halfverse: a    
tato 'haṃ tapa āstʰāya   toṣayām āsa śaṃkaram
   
tato_ahaṃ tapa\ āstʰāya   toṣayām āsa śaṃkaram / ՙ
Halfverse: c    
divyaṃ varṣasahasraṃ tu   pādāṅguṣṭʰāgraviṣṭʰitaḥ
   
divyaṃ varṣa-sahasraṃ tu   pāda_aṅguṣṭʰa_agra-viṣṭʰitaḥ /86/

Verse: 87 
Halfverse: a    
ekaṃ varṣaśataṃ caiva   pʰalāhāras tadābʰavam
   
ekaṃ varṣa-śataṃ caiva   pʰala_āhāras tadā_abʰavam /
Halfverse: c    
dvitīyaṃ śīrṇaparṇāśī   tr̥tīyaṃ cāmbubʰojanaḥ
   
dvitīyaṃ śīrṇa-parṇa_āśī   tr̥tīyaṃ ca_ambu-bʰojanaḥ /
Halfverse: e    
śatāni sapta caivāhaṃ   vāyubʰakṣas tadābʰavam
   
śatāni sapta caiva_ahaṃ   vāyu-bʰakṣas tadā_abʰavam /87/

Verse: 88 
Halfverse: a    
tataḥ prīto mahādevaḥ   sarvalokeśvaraḥ prabʰuḥ
   
tataḥ prīto mahā-devaḥ   sarva-loka_īśvaraḥ prabʰuḥ /
Halfverse: c    
śakra rūpaṃ sa kr̥tvā tu   sarvair devagaṇair vr̥taḥ
   
śakra rūpaṃ sa kr̥tvā tu   sarvair deva-gaṇair vr̥taḥ /
Halfverse: e    
sahasrākṣas tadā bʰūtvā   varja pāṇir mahāyaśāḥ
   
sahasra_akṣas tadā bʰūtvā   varja pāṇir mahā-yaśāḥ /88/

Verse: 89 
Halfverse: a    
sudʰāvadātaṃ raktākṣaṃ   stabdʰakarṇaṃ madotkaṭam
   
sudʰā_avadātaṃ rakta_akṣaṃ   stabdʰa-karṇaṃ mada_utkaṭam /
Halfverse: c    
āveṣṭita karaṃ raudraṃ   caturdaṃṣṭraṃ mahāgajam
   
āveṣṭita karaṃ raudraṃ   catur-daṃṣṭraṃ mahā-gajam /89/

Verse: 90 
Halfverse: a    
samāstʰitaś ca bʰagavān   dīpyamānaḥ svatejasā
   
samāstʰitaś ca bʰagavān   dīpyamānaḥ sva-tejasā /
Halfverse: c    
ājagāma kirīṭī tu   hārakeyūrabʰūṣitaḥ
   
ājagāma kirīṭī tu   hāra-keyūra-bʰūṣitaḥ /90/ 90

Verse: 91 
Halfverse: a    
pāṇḍureṇātapatreṇa   dʰriyamāṇena mūrdʰani
   
pāṇḍureṇa_ātapatreṇa   dʰriyamāṇena mūrdʰani /
Halfverse: c    
sevyamāno 'psarobʰiś ca   divyagandʰarvanāditaḥ
   
sevyamāno_apsarobʰiś ca   divya-gandʰarva-nāditaḥ /91/

Verse: 92 
Halfverse: a    
tato mām āha devendraḥ   prītas te 'haṃ dvijottama
   
tato mām āha deva_indraḥ   prītas te_ahaṃ dvija_uttama /
Halfverse: c    
varaṃ vr̥ṇīṣva mattas tva   yat te manasi vartate
   
varaṃ vr̥ṇīṣva mattas tva   yat te manasi vartate /92/

Verse: 93 
Halfverse: a    
śakrasya tu vacaḥ śrutvā   nāhaṃ prītamanābʰavam
   
śakrasya tu vacaḥ śrutvā   na_ahaṃ prīta-manā_abʰavam /
Halfverse: c    
abruvaṃ ca tadā kr̥ṣṇa   devarājam idaṃ vacaḥ
   
abruvaṃ ca tadā kr̥ṣṇa   devarājam idaṃ vacaḥ /93/

Verse: 94 
Halfverse: a    
nāhaṃ tvatto varaṃ kāṅkṣe   nānyasmād api daivatāt
   
na_ahaṃ tvatto varaṃ kāṅkṣe   na_anyasmād api daivatāt /
Halfverse: c    
mahādevād r̥te saumya   satyam etad bravīmi te
   
mahā-devād r̥te saumya   satyam etad bravīmi te /94/


Verse: 95 
Halfverse: a    
paśupativacanād bʰavāmi sadyaḥ; kr̥mir atʰa tarur apy anekaśākʰaḥ
   
paśu-pati-vacanād bʰavāmi sadyaḥ   kr̥mir atʰa tarur apy aneka-śākʰaḥ / q
Halfverse: c    
apaśu pativaraprasādajā me; tribʰuvana rājyavibʰūtir apy aniṣṭā
   
apaśu pati-vara-prasādajā me   tri-bʰuvana rājya-vibʰūtir apy aniṣṭā /95/ q


Verse: 96 
Halfverse: a    
api kīṭaḥ pataṃgo    bʰaveyaṃ śaṃkarājñayā
   
api kīṭaḥ pataṃgo    bʰaveyaṃ śaṃkara_ājñayā /
Halfverse: c    
na tu śakra tvayā dattaṃ   trailokyam api kāmaye
   
na tu śakra tvayā dattaṃ   trailokyam api kāmaye /96/


Verse: 97 
Halfverse: a    
yāvac cʰaśāṅka śakalāmala baddʰamaulir; na prīyate paśupatir bʰagavān mameśaḥ
   
yāvat śaśa_aṅka śakala_amala baddʰa-maulir   na prīyate paśu-patir bʰagavān mama_īśaḥ / q
Halfverse: c    
tāvaj jarāmaraṇajanma śatābʰigʰātair; duḥkʰāni dehavihitāni samudvahāmi
   
tāvaj jarā-maraṇa-janma śata_abʰigʰātair   duḥkʰāni deha-vihitāni samudvahāmi /97/ q

Verse: 98 
Halfverse: a    
divasakara śaśāṅkavahni dīptaṃ; tribʰuvana sāram apāram ādyam ekam
   
diva-sakara śaśa_aṅka-vahni dīptaṃ   tri-bʰuvana sāram apāram ādyam ekam / q
Halfverse: c    
ajaram amaram aprasādya rudraṃ; jagati pumān iha ko labʰeta śāntim
   
ajaram amaram aprasādya rudraṃ   jagati pumān iha ko labʰeta śāntim /98/ q


Verse: 99 
{Śakra uvāca}
Halfverse: a    
kaḥ punas tava hetur vai   īśe kāraṇakāraṇe
   
kaḥ punas tava hetur vai īśe kāraṇa-kāraṇe / ՙ
Halfverse: c    
yena devād r̥te 'nyasmāt   prasādaṃ nābʰikāṅkṣasi
   
yena devād r̥te_anyasmāt   prasādaṃ na_abʰikāṅkṣasi /99/

Verse: 100 
{Upamanyur uvāca}
Halfverse: a    
hetubʰir kim anyais te   īśaḥ kāraṇakāraṇam
   
hetubʰir kim anyais te īśaḥ kāraṇa-kāraṇam / ՙ
Halfverse: c    
na śuśruma yad anyasya   liṅgam abʰyarcyate suraiḥ
   
na śuśruma yad anyasya   liṅgam abʰyarcyate suraiḥ /100/ 100

Verse: 101 
Halfverse: a    
kasyānyasya suraiḥ sarvair   liṅgaṃ muktvā maheśvaram
   
kasya_anyasya suraiḥ sarvair   liṅgaṃ muktvā mahā_īśvaram /
Halfverse: c    
arcyate 'rcita pūrvaṃ    brūhi yady asti te śrutiḥ
   
arcyate_arcita pūrvaṃ    brūhi yady asti te śrutiḥ /101/

Verse: 102 
Halfverse: a    
yasya brahmā ca viṣṇuś ca   tvaṃ cāpi saha daivataiḥ
   
yasya brahmā ca viṣṇuś ca   tvaṃ ca_api saha daivataiḥ /
Halfverse: c    
arcayadʰvaṃ sadā liṅgaṃ   tasmāc cʰreṣṭʰa tamo hi saḥ
   
arcayadʰvaṃ sadā liṅgaṃ   tasmāt śreṣṭʰa tamo hi saḥ /102/

Verse: 103 
Halfverse: a    
tasmād varam ahaṃ kāṅkṣe   nidʰanaṃ vāpi kauśika
   
tasmād varam ahaṃ kāṅkṣe   nidʰanaṃ _api kauśika /
Halfverse: c    
gaccʰa tiṣṭʰa śakra   yatʰeṣṭaṃ balasūdana
   
gaccʰa tiṣṭʰa śakra   yatʰā_iṣṭaṃ bala-sūdana /103/

Verse: 104 
Halfverse: a    
kāmam eṣa varo me 'stu   śāpo vāpi maheśvarāt
   
kāmam eṣa varo me_astu   śāpo _api mahā_īśvarāt /
Halfverse: c    
na cānyāṃ devatāṃ kāṅkṣe   sarvakāmapʰalāny api
   
na ca_anyāṃ devatāṃ kāṅkṣe   sarva-kāma-pʰalāny api /104/

Verse: 105 
Halfverse: a    
evam uktvā tu devendraṃ   duḥkʰād ākulitendriyaḥ
   
evam uktvā tu deva_indraṃ   duḥkʰād ākulita_indriyaḥ /
Halfverse: c    
na prasīdati me rudraḥ   kim etad iti cintayan
   
na prasīdati me rudraḥ   kim etad iti cintayan /
Halfverse: e    
atʰāpaśyaṃ kṣaṇenaiva   tam evairāvataṃ punaḥ
   
atʰa_apaśyaṃ kṣaṇena_eva   tam eva_airāvataṃ punaḥ /105/

Verse: 106 
Halfverse: a    
haṃsakundendu sadr̥śaṃ   mr̥ṇālakumudaprabʰam
   
haṃsa-kunda_indu sadr̥śaṃ   mr̥ṇāla-kumuda-prabʰam /
Halfverse: c    
vr̥ṣarūpadʰaraṃ sākṣāt   kṣīrodam iva sāgaram
   
vr̥ṣa-rūpa-dʰaraṃ sākṣāt   kṣīra_udam iva sāgaram /106/

Verse: 107 
Halfverse: a    
kr̥ṣṇa puccʰaṃ mahākāyaṃ   madʰupiṅgala locanam
   
kr̥ṣṇa puccʰaṃ mahā-kāyaṃ   madʰu-piṅgala locanam /
Halfverse: c    
jāmbūnadena dāmnā ca   sarvataḥ samalaṃkr̥tam
   
jāmbū-nadena dāmnā ca   sarvataḥ samalaṃkr̥tam /107/

Verse: 108 
Halfverse: a    
raktākṣaṃ sumahānāsaṃ   sukarṇaṃ sukaṭī taṭam
   
rakta_akṣaṃ su-mahā-nāsaṃ   su-karṇaṃ su-kaṭī taṭam /
Halfverse: c    
supārśvaṃ vipura skandʰaṃ   surūpaṃ cārudarśanam
   
su-pārśvaṃ vipura skandʰaṃ   surūpaṃ cāru-darśanam /108/

Verse: 109 
Halfverse: a    
kakudaṃ tasya cābʰāti   skandʰam āpūrya viṣṭʰitam
   
kakudaṃ tasya ca_ābʰāti   skandʰam āpūrya viṣṭʰitam /
Halfverse: c    
tuṣāragirikūṭābʰaṃ   sitābʰraśikʰaropamam
   
tuṣāra-giri-kūṭa_ābʰaṃ   sita_abʰra-śikʰara_upamam /109/

Verse: 110 
Halfverse: a    
tam āstʰitaś ca bʰagavān   devadevaḥ sahomayā
   
tam āstʰitaś ca bʰagavān   deva-devaḥ saha_umayā /
Halfverse: c    
aśobʰata mahādevaḥ   paurṇamāsyām ivoḍurāṭ
   
aśobʰata mahā-devaḥ   paurṇamāsyām iva_uḍu-rāṭ /110/ 110

Verse: 111 
Halfverse: a    
tasya tejo bʰavo vahniḥ   sa megʰaḥ stanayitnumān
   
tasya tejo bʰavo vahniḥ   sa megʰaḥ stanayitnumān /
Halfverse: c    
sahasram iva sūryāṇāṃ   sarvam āvr̥tya tiṣṭʰati
   
sahasram iva sūryāṇāṃ   sarvam āvr̥tya tiṣṭʰati /111/

Verse: 112 
Halfverse: a    
īśvaraḥ sumahātejāḥ   saṃvartaka ivānalaḥ
   
īśvaraḥ sumahā-tejāḥ   saṃvartaka\ iva_analaḥ / ՙ
Halfverse: c    
yugānte sarvabʰūtāni   didʰakṣur iva codyataḥ
   
yuga_ante sarva-bʰūtāni   didʰakṣur iva ca_udyataḥ /112/

Verse: 113 
Halfverse: a    
tejasā tu tadā vyāpte   durnirīkṣye samantataḥ
   
tejasā tu tadā vyāpte   durnirīkṣye samantataḥ /
Halfverse: c    
punar udvignahr̥dayaḥ   kim etad iti cintayam
   
punar udvigna-hr̥dayaḥ   kim etad iti cintayam /113/

Verse: 114 
Halfverse: a    
muhūrtam iva tat tejo   vyāpya sarvā diśo diśa
   
muhūrtam iva tat tejo   vyāpya sarvā diśo diśa /
Halfverse: c    
praśāntaṃ ca kṣaṇenaiva   devadevasya māyayā
   
praśāntaṃ ca kṣaṇena_eva   deva-devasya māyayā /114/

Verse: 115 
Halfverse: a    
atʰāpaśyaṃ stʰitaṃ stʰāṇuṃ   bʰagavantaṃ maheśvaram
   
atʰa_apaśyaṃ stʰitaṃ stʰāṇuṃ   bʰagavantaṃ mahā_īśvaram /
Halfverse: c    
saurabʰeya gataṃ saumyaṃ   vidʰūmam iva pāvakam
   
saurabʰeya gataṃ saumyaṃ   vidʰūmam iva pāvakam /
Halfverse: e    
sahitaṃ cārusarvāṅgyā   pārvatyā parameśvaram
   
sahitaṃ cāru-sarva_aṅgyā   pārvatyā parama_īśvaram /115/

Verse: 116 
Halfverse: a    
nīlakanhaṃ mahātmānam   asaktaṃ tejasāṃ nidʰim
   
nīla-kanhaṃ mahā_ātmānam   asaktaṃ tejasāṃ nidʰim /
Halfverse: c    
aṣṭādaśa bʰujaṃ stʰāṇuṃ   sarvābʰaraṇabʰūṣitam
   
aṣṭādaśa bʰujaṃ stʰāṇuṃ   sarva_ābʰaraṇa-bʰūṣitam /116/

Verse: 117 
Halfverse: a    
śuklāmbara dʰaraṃ devaṃ   śuklamālyānulepanam
   
śukla_ambara dʰaraṃ devaṃ   śukla-mālya_anulepanam /
Halfverse: c    
śukladʰvajam anādʰr̥ṣyaṃ   śuklayajñopavītinam
   
śukla-dʰvajam anādʰr̥ṣyaṃ   śukla-yajña_upavītinam /117/

Verse: 118 
Halfverse: a    
gāyadbʰir nr̥tyamānaiś ca   utpatadbʰir itas tataḥ
   
gāyadbʰir nr̥tyamānaiś ca utpatadbʰir itas tataḥ / ՙ
Halfverse: c    
vr̥ttaṃ pāriṣadair divyair   ātmatulyaparākramaiḥ
   
vr̥ttaṃ pāriṣadair divyair   ātma-tulya-parākramaiḥ /118/

Verse: 119 
Halfverse: a    
bālendu mukuṭaṃ pāṇḍuṃ   śarac candram ivoditam
   
bāla_indu mukuṭaṃ pāṇḍuṃ   śarat candram iva_uditam /
Halfverse: c    
tribʰir netraiḥ kr̥toddyotaṃ   tribʰiḥ sūryair ivoditaiḥ
   
tribʰir netraiḥ kr̥ta_uddyotaṃ   tribʰiḥ sūryair iva_uditaiḥ /119/

Verse: 120 
Halfverse: a    
aśobʰata ca devasya   mālā gātre sitaprabʰe
   
aśobʰata ca devasya   mālā gātre sita-prabʰe /
Halfverse: c    
jātarūpamayaiḥ padmair   gratʰitā ratnabʰūṣitā
   
jāta-rūpa-mayaiḥ padmair   gratʰitā ratna-bʰūṣitā /120/ 120

Verse: 121 
Halfverse: a    
mūrtimanti tatʰāstrāṇi   sarvatejomayāni ca
   
mūrtimanti tatʰā_astrāṇi   sarva-tejo-mayāni ca /
Halfverse: c    
mayā dr̥ṣṭāni govinda   bʰavasyāmita tejasaḥ
   
mayā dr̥ṣṭāni govinda   bʰavasya_amita tejasaḥ /121/

Verse: 122 
Halfverse: a    
indrāyudʰasahasrābʰaṃ   dʰanus tasya mahātmanaḥ
   
indra_āyudʰa-sahasra_ābʰaṃ   dʰanus tasya mahā_ātmanaḥ /
Halfverse: c    
pinākam iti vikʰyātaṃ   sa ca vai pannago mahān
   
pinākam iti vikʰyātaṃ   sa ca vai pannago mahān /122/

Verse: 123 
Halfverse: a    
sapta śīrṣo mahākāyas   tīkṣṇadaṃṣṭro viṣolbaṇaḥ
   
sapta śīrṣo mahā-kāyas   tīkṣṇa-daṃṣṭro viṣa_ulbaṇaḥ /
Halfverse: c    
jyā veṣṭitamahāgrīvaḥ   stʰitaḥ puruṣavigrahaḥ
   
jyā veṣṭita-mahā-grīvaḥ   stʰitaḥ puruṣa-vigrahaḥ /123/

Verse: 124 
Halfverse: a    
śaraś ca sūryasaṃkāśaḥ   kālānalasamadyutiḥ
   
śaraś ca sūrya-saṃkāśaḥ   kāla_anala-sama-dyutiḥ /
Halfverse: c    
yat tad astraṃ mahāgʰoraṃ   divyaṃ pāśupataṃ mahat
   
yat tad astraṃ mahā-gʰoraṃ   divyaṃ pāśupataṃ mahat /124/

Verse: 125 
Halfverse: a    
advitīyam anirdeśyaṃ   sarvabʰūtabʰayāvaham
   
advitīyam anirdeśyaṃ   sarva-bʰūta-bʰaya_āvaham /
Halfverse: c    
sa spʰuliṅgaṃ mahākāyaṃ   visr̥jantam ivānalam
   
sa spʰuliṅgaṃ mahā-kāyaṃ   visr̥jantam iva_analam /125/

Verse: 126 
Halfverse: a    
ekapādaṃ mahādaṃṣṭraṃ   sahasraśirasodaram
   
eka-pādaṃ mahā-daṃṣṭraṃ   sahasra-śirasā_udaram /
Halfverse: c    
sahasrabʰuja jihvākṣam   udgirantam ivānalam
   
sahasra-bʰuja jihva_akṣam   udgirantam iva_analam /126/

Verse: 127 
Halfverse: a    
brāhmān nārāyaṇād aindrād   āgneyād api vāruṇāt
   
brāhmān nārāyaṇād aindrād   āgneyād api vāruṇāt /
Halfverse: c    
yad viśiṣṭaṃ mahābāho   sarvaśastravigʰātanam
   
yad viśiṣṭaṃ mahā-bāho   sarva-śastra-vigʰātanam /127/

Verse: 128 
Halfverse: a    
yena tat tripuraṃ dagdʰvā   kṣaṇād bʰasmīkr̥taṃ purā
   
yena tat tripuraṃ dagdʰvā   kṣaṇād bʰasmī-kr̥taṃ purā /
Halfverse: c    
śareṇaikena govinda   mahādevena līlayā
   
śareṇa_ekena govinda   mahā-devena līlayā /128/

Verse: 129 
Halfverse: a    
nirdadāha jagat kr̥tsnaṃ   trailokyaṃ sa carācaram
   
nirdadāha jagat kr̥tsnaṃ   trailokyaṃ sa cara_acaram /
Halfverse: c    
maheśvara bʰujotsr̥ṣṭaṃ   nimeṣārdʰān na saṃśayaḥ
   
mahā_īśvara bʰuja_utsr̥ṣṭaṃ   nimeṣa_ardʰān na saṃśayaḥ /129/

Verse: 130 
Halfverse: a    
nāvadʰyo yasya loke 'smin   brahma viṣṇusureṣv api
   
na_avadʰyo yasya loke_asmin   brahma viṣṇu-sureṣv api /
Halfverse: c    
tad ahaṃ dr̥ṣṭavāṃs tāta   āścaryād bʰūtam uttamam
   
tad ahaṃ dr̥ṣṭavāṃs tāta āścaryād bʰūtam uttamam /130/ 130ՙ

Verse: 131 
Halfverse: a    
guhyam astraṃ paraṃ cāpi   tattulyādʰikam eva
   
guhyam astraṃ paraṃ ca_api   tat-tulya_adʰikam eva /
Halfverse: c    
yat tac cʰūlam iti kʰyātaṃ   sarvalokeṣu śūlinaḥ
   
yat tat śūlam iti kʰyātaṃ   sarva-lokeṣu śūlinaḥ /131/

Verse: 132 
Halfverse: a    
dārayed yan mahīṃ kr̥tsnāṃ   śoṣayed mahodadʰim
   
dārayed yan mahīṃ kr̥tsnāṃ   śoṣayed mahā_udadʰim /
Halfverse: c    
saṃhared jagat kr̥tsnaṃ   visr̥ṣṭaṃ śūlapāṇinā
   
saṃhared jagat kr̥tsnaṃ   visr̥ṣṭaṃ śūla-pāṇinā /132/

Verse: 133 
Halfverse: a    
yauvanāśvo hato yena   māṃdʰātā sa balaḥ purā
   
yauvana_aśvo hato yena   māṃdʰātā sa balaḥ purā /
Halfverse: c    
cakravartī mahātejās   trilokavijayī nr̥paḥ
   
cakra-vartī mahā-tejās   tri-loka-vijayī nr̥paḥ /133/

Verse: 134 
Halfverse: a    
mahābalo mahāvīryaḥ   śakratulyaparākramaḥ
   
mahā-balo mahā-vīryaḥ   śakra-tulya-parākramaḥ /
Halfverse: c    
karastʰenaiva govinda   lavaṇasyeha rakṣasaḥ
   
karastʰena_eva govinda   lavaṇasya_iha rakṣasaḥ /134/

Verse: 135 
Halfverse: a    
tac cʰūlam atitīkṣṇāgraṃ   subʰīmaṃ lomaharṣaṇam
   
tat śūlam atitīkṣṇa_agraṃ   su-bʰīmaṃ loma-harṣaṇam /
Halfverse: c    
triśikʰāṃ bʰrukuṭīṃ kr̥tvā   tarjamānam iva stʰitam
   
tri-śikʰāṃ bʰrukuṭīṃ kr̥tvā   tarjamānam iva stʰitam /135/

Verse: 136 
Halfverse: a    
vidʰūmaṃ sārcisaṃ kr̥ṣṇaṃ   kālasūryam ivoditam
   
vidʰūmaṃ sa_arcisaṃ kr̥ṣṇaṃ   kāla-sūryam iva_uditam /
Halfverse: c    
sarpahastam anirdeśyaṃ   pāśahastam ivāntakam
   
sarpa-hastam anirdeśyaṃ   pāśa-hastam iva_antakam /
Halfverse: e    
dr̥ṣṭavān asmi govinda   tad astraṃ rudra saṃnidʰau
   
dr̥ṣṭavān asmi govinda   tad astraṃ rudra saṃnidʰau /136/

Verse: 137 
Halfverse: a    
paraśus tīkṣṇadʰāraś ca   datto rāmasya yaḥ purā
   
paraśus tīkṣṇa-dʰāraś ca   datto rāmasya yaḥ purā / ՙ
Halfverse: c    
mahādevena tuṣṭena   kṣatriyāṇāṃ kṣayaṃ karaḥ
   
mahā-devena tuṣṭena   kṣatriyāṇāṃ kṣayaṃ karaḥ /
Halfverse: e    
kārtavīryo hato yena   cakravartī mahāmr̥dʰe
   
kārtavīryo hato yena   cakra-vartī mahā-mr̥dʰe /137/

Verse: 138 
Halfverse: a    
triḥ saptakr̥tvaḥ pr̥tʰivī   yena niḥkṣatriyā kr̥tā
   
triḥ sapta-kr̥tvaḥ pr̥tʰivī   yena niḥkṣatriyā kr̥tā /
Halfverse: c    
jāmadagnyena govinda   rāmeṇākliṣṭakarmaṇā
   
jāmadagnyena govinda   rāmeṇa_akliṣṭa-karmaṇā /138/

Verse: 139 
Halfverse: a    
dīptadʰāraḥ suraudrāsyaḥ   sarpakaṇṭʰāgra veṣṭitaḥ
   
dīpta-dʰāraḥ suraudra_āsyaḥ   sarpa-kaṇṭʰa_agra veṣṭitaḥ /
Halfverse: c    
abʰavac cʰūlino 'bʰyāśe   dīptavahni śikʰopamaḥ
   
abʰavat śūlino_abʰyāśe   dīpta-vahni śikʰa_upamaḥ /139/

Verse: 140 
Halfverse: a    
asaṃkʰyeyāni cāstrāṇi   tasya divyāni dʰīmataḥ
   
asaṃkʰyeyāni ca_astrāṇi   tasya divyāni dʰīmataḥ /
Halfverse: c    
pradʰānyato mayaitāni   kīrtitāni tavānagʰa
   
pradʰānyato mayā_etāni   kīrtitāni tava_anagʰa /140/ 140

Verse: 141 
Halfverse: a    
savyadeśe tu devasya   brahmā lokapitāmahaḥ
   
savya-deśe tu devasya   brahmā loka-pitāmahaḥ /
Halfverse: c    
divyaṃ vimānam āstʰāya   haṃsayuktaṃ manojavam
   
divyaṃ vimānam āstʰāya   haṃsa-yuktaṃ mano-javam /141/

Verse: 142 
Halfverse: a    
vāmapārśva gataś caiva   tatʰā nārāyaṇaḥ stʰitaḥ
   
vāma-pārśva gataś caiva   tatʰā nārāyaṇaḥ stʰitaḥ /
Halfverse: c    
vainateyaṃ samāstʰāya   śaṅkʰacakragadādʰaraḥ
   
vainateyaṃ samāstʰāya   śaṅkʰa-cakra-gadā-dʰaraḥ /142/

Verse: 143 
Halfverse: a    
skando mayūram āstʰāya   stʰito devyāḥ samīpataḥ
   
skando mayūram āstʰāya   stʰito devyāḥ samīpataḥ /
Halfverse: c    
śaktiṃ kanhe samādʰāya   dvitīya iva pāvakaḥ
   
śaktiṃ kanhe samādʰāya   dvitīya\ iva pāvakaḥ /143/ ՙ

Verse: 144 
Halfverse: a    
purastāc caiva devasya   nandiṃ paśyāmy avastʰitam
   
purastāc caiva devasya   nandiṃ paśyāmy avastʰitam /
Halfverse: c    
śūlaṃ viṣṭabʰya tiṣṭʰantaṃ   dvitīyam iva śaṃkaram
   
śūlaṃ viṣṭabʰya tiṣṭʰantaṃ   dvitīyam iva śaṃkaram /144/

Verse: 145 
Halfverse: a    
svāyambʰuvādyā manavo   bʰr̥gvādyā r̥ṣayas tatʰā
   
svāyambʰuva_ādyā manavo   bʰr̥gv-ādyā\ r̥ṣayas tatʰā / ՙ
Halfverse: c    
śakrādyā devatāś caiva   sarva eva samabʰyayuḥ
   
śakra_ādyā devatāś caiva   sarva\ eva samabʰyayuḥ /145/ ՙ

Verse: 146 
Halfverse: a    
te 'bʰivādya mahātmānaṃ   parivārya samantataḥ
   
te_abʰivādya mahā_ātmānaṃ   parivārya samantataḥ /
Halfverse: c    
astuvan vividʰaiḥ stotrair   mahādevaṃ surās tadā
   
astuvan vividʰaiḥ stotrair   mahā-devaṃ surās tadā /146/

Verse: 147 
Halfverse: a    
brahmā bʰavaṃ tadā stunvan   ratʰantaram udīrayan
   
brahmā bʰavaṃ tadā stunvan   ratʰantaram udīrayan /
Halfverse: c    
jyeṣṭʰasāmnā ca deveśaṃ   jagau nārāyaṇas tadā
   
jyeṣṭʰa-sāmnā ca deva_īśaṃ   jagau nārāyaṇas tadā /
Halfverse: e    
gr̥ṇañ śakraḥ paraṃ brahma   śatarudrīyam uttamam
   
gr̥ṇan śakraḥ paraṃ brahma   śata-rudrīyam uttamam /147/

Verse: 148 
Halfverse: a    
brahmā nārāyaṇaś caiva   devarājaś ca kauśikaḥ
   
brahmā nārāyaṇaś caiva   deva-rājaś ca kauśikaḥ /
Halfverse: c    
aśobʰanta mahātmānas   trayas traya ivāgnayaḥ
   
aśobʰanta mahā_ātmānas   trayas traya\ iva_agnayaḥ /148/ ՙ

Verse: 149 
Halfverse: a    
teṣāṃ madʰyagato devo   rarāja bʰagavāñ śivaḥ
   
teṣāṃ madʰya-gato devo   rarāja bʰagavān śivaḥ /
Halfverse: c    
śaradgʰanavinirmuktaḥ   pariviṣṭa ivāṃśumān
   
śarad-gʰana-vinirmuktaḥ   pariviṣṭa\ iva_aṃśumān / ՙ
Halfverse: e    
tato 'ham astuvaṃ devaṃ   stavenānena suvratam
   
tato_aham astuvaṃ devaṃ   stavena_anena suvratam /149/

Verse: 150 
Halfverse: a    
namo devādʰidevāya   mahādevāya vai namaḥ
   
namo deva_adʰidevāya   mahā-devāya vai namaḥ /
Halfverse: c    
śakrāya śakra rūpāya   śakra veṣadʰarāya ca
   
śakrāya śakra rūpāya   śakra veṣa-dʰarāya ca /150/ 150

Verse: 151 
Halfverse: a    
namas te varja hastāya   piṅgalāyāruṇāya ca
   
namas te varja hastāya   piṅgalāya_aruṇāya ca /
Halfverse: c    
pināka pāṇaye nityaṃ   kʰaḍgaśūladʰarāya ca
   
pināka pāṇaye nityaṃ   kʰaḍga-śūla-dʰarāya ca /151/

Verse: 152 
Halfverse: a    
namas te kr̥ṣṇa vāsāya   kr̥ṣṇa kuñcitamūrdʰaje
   
namas te kr̥ṣṇa vāsāya   kr̥ṣṇa kuñcita-mūrdʰaje /
Halfverse: c    
kr̥ṣṇājinottarīyāya   kr̥ṣṇāṣṭam itarāya ca
   
kr̥ṣṇa_ajina_uttarīyāya   kr̥ṣṇa_aṣṭam itarāya ca /152/

Verse: 153 
Halfverse: a    
śuklavarṇāya śuklāya   śuklāmbara dʰarāya ca
   
śukla-varṇāya śuklāya   śukla_ambara dʰarāya ca /
Halfverse: c    
śuklabʰasmāvaliptāya   śuklakarma ratāya ca
   
śukla-bʰasma_avaliptāya   śukla-karma ratāya ca /153/

Verse: 154 
Halfverse: a    
tvaṃ brahmā sarvadevānāṃ   rudrāṇāṃ nīlalohitaḥ
   
tvaṃ brahmā sarva-devānāṃ   rudrāṇāṃ nīla-lohitaḥ /
Halfverse: c    
ātmā ca sarvabʰūtānāṃ   sāṃkʰye puruṣa ucyase
   
ātmā ca sarva-bʰūtānāṃ   sāṃkʰye puruṣa\ ucyase /154/ ՙ

Verse: 155 
Halfverse: a    
r̥ṣabʰas tvaṃ pavitrāṇāṃ   yogināṃ niṣkalaḥ śivaḥ
   
r̥ṣabʰas tvaṃ pavitrāṇāṃ   yogināṃ niṣkalaḥ śivaḥ /
Halfverse: c    
āśramāṇāṃ gr̥hastʰas tvam   īśvarāṇāṃ maheśvaraḥ
   
āśramāṇāṃ gr̥hastʰas tvam   īśvarāṇāṃ mahā_īśvaraḥ /
Halfverse: e    
kuberaḥ sarvayakṣāṇāṃ   kratūnāṃ viṣṇur ucyase
   
kuberaḥ sarva-yakṣāṇāṃ   kratūnāṃ viṣṇur ucyase /155/

Verse: 156 
Halfverse: a    
parvatānāṃ mahāmerur   nakṣatrāṇāṃ ca candramāḥ
   
parvatānāṃ mahā-merur   nakṣatrāṇāṃ ca candramāḥ /
Halfverse: c    
vasiṣṭʰas tvam r̥ṣīṇāṃ ca   grahāṇāṃ sūrya ucyase
   
vasiṣṭʰas tvam r̥ṣīṇāṃ ca   grahāṇāṃ sūrya\ ucyase /156/ ՙ

Verse: 157 
Halfverse: a    
āraṇyānāṃ paśūnāṃ ca   siṃhas tvaṃ parameśvaraḥ
   
āraṇyānāṃ paśūnāṃ ca   siṃhas tvaṃ parama_īśvaraḥ /
Halfverse: c    
grāhyāṇāṃ govr̥ṣaś cāsi   bʰagavām̐l lokapūjitaḥ
   
grāhyāṇāṃ go-vr̥ṣaś ca_asi   bʰagavām̐l loka-pūjitaḥ /157/

Verse: 158 
Halfverse: a    
ādityānāṃ bʰavān viṣṇur   vasūnāṃ caiva pāvakaḥ
   
ādityānāṃ bʰavān viṣṇur   vasūnāṃ caiva pāvakaḥ /
Halfverse: c    
pakṣiṇāṃ vainateyaś ca   ananto bʰujageṣu ca
   
pakṣiṇāṃ vainateyaś ca ananto bʰujageṣu ca /158/ ՙ

Verse: 159 
Halfverse: a    
sāmavedaś ca vedānāṃ   yajuṣāṃ śatarudriyam
   
sāma-vedaś ca vedānāṃ   yajuṣāṃ śata-rudriyam /
Halfverse: c    
sanatkumāro yogīnāṃ   sāṃkʰyānāṃ kapilo hy asi
   
sanatkumāro yogīnāṃ   sāṃkʰyānāṃ kapilo hy asi /159/

Verse: 160 
Halfverse: a    
śakro 'si marutāṃ deva   pitr̥̄ṇāṃ dʰarmarāḍ asi
   
śakro_asi marutāṃ deva   pitr̥̄ṇāṃ dʰarma-rāḍ asi /
Halfverse: c    
brahmalokaś ca lokānāṃ   gatīnāṃ mokṣa ucyase
   
brahma-lokaś ca lokānāṃ   gatīnāṃ mokṣa\ ucyase /160/ 160ՙ

Verse: 161 
Halfverse: a    
kṣīrodaḥ sāgarāṇāṃ ca   śailānāṃ himavān giriḥ
   
kṣīra_udaḥ sāgarāṇāṃ ca   śailānāṃ himavān giriḥ /
Halfverse: c    
varṇānāṃ brāhmaṇaś cāsi   viprāṇāṃ dīkṣito dvijaḥ
   
varṇānāṃ brāhmaṇaś ca_asi   viprāṇāṃ dīkṣito dvijaḥ /
Halfverse: e    
ādis tvam asi lokānāṃ   saṃhartā kāla eva ca
   
ādis tvam asi lokānāṃ   saṃhartā kāla\ eva ca /161/ ՙ

Verse: 162 
Halfverse: a    
yac cānyad api lokeṣu   sattvaṃ tejo 'dʰikaṃ smr̥tam
   
yac ca_anyad api lokeṣu   sattvaṃ tejo_adʰikaṃ smr̥tam /
Halfverse: c    
tat sarvaṃ bʰagavān eva   iti me niścitā matiḥ
   
tat sarvaṃ bʰagavān eva iti me niścitā matiḥ /162/ ՙ

Verse: 163 
Halfverse: a    
namas te bʰagavan deva   namas te bʰakta vatsala
   
namas te bʰagavan deva   namas te bʰakta vatsala /
Halfverse: c    
yogeśvara namas te 'stu   namas te viśvasaṃbʰava
   
yoga_īśvara namas te_astu   namas te viśva-saṃbʰava /163/

Verse: 164 
Halfverse: a    
prasīda mama bʰaktasya   dīnasya kr̥paṇasya ca
   
prasīda mama bʰaktasya   dīnasya kr̥paṇasya ca /
Halfverse: c    
anaiśvaryeṇa yuktasya   gatir bʰava sanātana
   
anaiśvaryeṇa yuktasya   gatir bʰava sanātana /164/

Verse: 165 
Halfverse: a    
yaṃ cāparādʰaṃ kr̥tavān   ajñānāt parameśvara
   
yaṃ ca_aparādʰaṃ kr̥tavān   ajñānāt parama_īśvara /
Halfverse: c    
madbʰakta iti deveśa   tat sarvaṃ kṣantum arhasi
   
mad-bʰakta\ iti deva_īśa   tat sarvaṃ kṣantum arhasi /165/ ՙ

Verse: 166 
Halfverse: a    
mohitaś cāsmi deveśa   tubʰyaṃ rūpaviparyayāt
   
mohitaś ca_asmi deva_īśa   tubʰyaṃ rūpa-viparyayāt /
Halfverse: c    
tena nārgʰyaṃ mayā dattaṃ   pādyaṃ cāpi sureśvara
   
tena na_argʰyaṃ mayā dattaṃ   pādyaṃ ca_api sura_īśvara /166/

Verse: 167 
Halfverse: a    
evaṃ stutvāham īśānaṃ   pādyam argʰyaṃ ca bʰaktitaḥ
   
evaṃ stutvā_aham īśānaṃ   pādyam argʰyaṃ ca bʰaktitaḥ /
Halfverse: c    
kr̥tāñjalipuṭo bʰūtvā   sarvaṃ tasmai nyavedayam
   
kr̥ta_añjali-puṭo bʰūtvā   sarvaṃ tasmai nyavedayam /167/

Verse: 168 
Halfverse: a    
tataḥ śīlāmbusaṃyuktā   divyagandʰasamanvitā
   
tataḥ śīla_ambu-saṃyuktā   divya-gandʰa-samanvitā /
Halfverse: c    
puṣpavr̥ṣṭiḥ śubʰā tāta   papāta mama mūrdʰani
   
puṣpa-vr̥ṣṭiḥ śubʰā tāta   papāta mama mūrdʰani /168/

Verse: 169 
Halfverse: a    
dundubʰiś ca tato divyas   tāḍito devakiṃkaraiḥ
   
dundubʰiś ca tato divyas   tāḍito deva-kiṃkaraiḥ /
Halfverse: c    
vavau ca mārutaḥ puṇyaḥ   śuci gandʰaḥ sukʰāvahaḥ
   
vavau ca mārutaḥ puṇyaḥ   śuci gandʰaḥ sukʰa_āvahaḥ /169/

Verse: 170 
Halfverse: a    
tataḥ prīto mahādevaḥ   sapatnīko vr̥ṣadʰvajaḥ
   
tataḥ prīto mahā-devaḥ   sapatnīko vr̥ṣa-dʰvajaḥ /
Halfverse: c    
abravīt tridaśāṃs tatra   harṣayann iva māṃ tadā
   
abravīt tridaśāṃs tatra   harṣayann iva māṃ tadā /170/ 170

Verse: 171 
Halfverse: a    
paśyadʰvaṃ tridaśāḥ sarve   upamanyor mahātmanaḥ
   
paśyadʰvaṃ tridaśāḥ sarve upamanyor mahā_ātmanaḥ / ՙ
Halfverse: c    
mayi bʰaktiṃ parāṃ divyām   ekabʰāvād avastʰitām
   
mayi bʰaktiṃ parāṃ divyām   eka-bʰāvād avastʰitām /171/

Verse: 172 
Halfverse: a    
evam uktās tataḥ kr̥ṣṇa   surās te śūlapāṇinā
   
evam uktās tataḥ kr̥ṣṇa   surās te śūla-pāṇinā /
Halfverse: c    
ūcuḥ prāñjalayaḥ sarve   namaskr̥tvā vr̥ṣadʰvajam
   
ūcuḥ prāñjalayaḥ sarve   namas-kr̥tvā vr̥ṣa-dʰvajam /172/

Verse: 173 
Halfverse: a    
bʰagavan devadeveśa   lokanātʰa jagatpate
   
bʰagavan deva-deva_īśa   loka-nātʰa jagat-pate /
Halfverse: c    
labʰatāṃ sarvakāmebʰyaḥ   pʰalaṃ tvatto dvijottamaḥ
   
labʰatāṃ sarva-kāmebʰyaḥ   pʰalaṃ tvatto dvija_uttamaḥ /173/

Verse: 174 
Halfverse: a    
evam uktas tataḥ śarvaḥ   surair brahmādibʰis tatʰā
   
evam uktas tataḥ śarvaḥ   surair brahma_ādibʰis tatʰā /
Halfverse: c    
āha māṃ bʰagavān īśaḥ   prahasann iva śaṃkaraḥ
   
āha māṃ bʰagavān īśaḥ   prahasann iva śaṃkaraḥ /174/

Verse: 175 
Halfverse: a    
vatsopamanyo prīto 'smi   paśya māṃ munipuṃgava
   
vatsa_upamanyo prīto_asmi   paśya māṃ muni-puṃgava /
Halfverse: c    
dr̥ḍʰabʰakto 'si viprarṣe   mayā jijñāsito hy asi
   
dr̥ḍʰa-bʰakto_asi vipra-r̥ṣe   mayā jijñāsito hy asi /175/

Verse: 176 
Halfverse: a    
anayā caiva bʰaktyā te   atyartʰaṃ prītimān aham
   
anayā caiva bʰaktyā te atyartʰaṃ prītimān aham / ՙ
Halfverse: c    
tasmāt sarvān dadāmy adya   kāmāṃs tava yatʰepśitān
   
tasmāt sarvān dadāmy adya   kāmāṃs tava yatʰā_ipśitān /176/

Verse: 177 
Halfverse: a    
evam uktasya caivātʰa   mahādevena me vibʰo
   
evam uktasya caiva_atʰa   mahā-devena me vibʰo /
Halfverse: c    
harṣād aśrūṇy avartanta   loma harṣaś ca jāyate
   
harṣād aśrūṇy avartanta   loma harṣaś ca jāyate /177/

Verse: 178 
Halfverse: a    
abruvaṃ ca tadā devaṃ   harṣagadgadayā girā
   
abruvaṃ ca tadā devaṃ   harṣa-gadgadayā girā /
Halfverse: c    
jānubʰyām avaniṃ gatvā   praṇamya ca punaḥ punaḥ
   
jānubʰyām avaniṃ gatvā   praṇamya ca punaḥ punaḥ /178/ ՙ

Verse: 179 
Halfverse: a    
adya jāto hy ahaṃ deva   adya me sapʰalaṃ tapaḥ
   
adya jāto hy ahaṃ deva adya me sa-pʰalaṃ tapaḥ / ՙ
Halfverse: c    
yan me sākṣān mahādevaḥ   prasannas tiṣṭʰate 'grataḥ
   
yan me sākṣān mahā-devaḥ   prasannas tiṣṭʰate_agrataḥ /179/

Verse: 180 
Halfverse: a    
yaṃ na paśyanti cārādʰya   devā hy amitavikramam
   
yaṃ na paśyanti ca_ārādʰya   devā hy amita-vikramam /
Halfverse: c    
tam ahaṃ dr̥ṣṭavān devaṃ   ko 'nyo dʰanyataro mayā
   
tam ahaṃ dr̥ṣṭavān devaṃ   ko_anyo dʰanyataro mayā /180/ 180

Verse: 181 
Halfverse: a    
evaṃ dʰyāyanti vidvāṃsaḥ   paraṃ tattvaṃ sanātanam
   
evaṃ dʰyāyanti vidvāṃsaḥ   paraṃ tattvaṃ sanātanam /
Halfverse: c    
ṣaḍviṃśakam iti kʰyātaṃ   yat parāt param akṣaram
   
ṣaḍviṃśakam iti kʰyātaṃ   yat parāt param akṣaram /181/

Verse: 182 
Halfverse: a    
sa eṣa bʰagavān devaḥ   sarvatattvādir avyayaḥ
   
sa\ eṣa bʰagavān devaḥ   sarva-tattva_ādir avyayaḥ / ՙ
Halfverse: c    
sarvatattvavidʰānajñaḥ   pradʰānapuruṣeśvaraḥ
   
sarva-tattva-vidʰāna-jñaḥ   pradʰāna-puruṣa_īśvaraḥ /182/

Verse: 183 
Halfverse: a    
yo 'sr̥jad dakṣiṇād aṅgād   brahmāṇaṃ lokasaṃbʰavam
   
yo_asr̥jad dakṣiṇād aṅgād   brahmāṇaṃ loka-saṃbʰavam /
Halfverse: c    
vāmapārśvāt tatʰā viṣṇuṃ   lokarakṣārtʰam īśvaraḥ
   
vāma-pārśvāt tatʰā viṣṇuṃ   loka-rakṣa_artʰam īśvaraḥ /
Halfverse: e    
yugānte caiva saṃprāpte   rudram aṅgāt sr̥jat prabʰuḥ
   
yuga_ante caiva saṃprāpte   rudram aṅgāt sr̥jat prabʰuḥ /183/

Verse: 184 
Halfverse: a    
sa rudraḥ saṃharan kr̥tsnaṃ   jagat stʰāvarajaṅgamam
   
sa rudraḥ saṃharan kr̥tsnaṃ   jagat stʰāvara-jaṅgamam /
Halfverse: c    
kālo bʰūtvā mahātejāḥ   saṃvartaka ivānalaḥ
   
kālo bʰūtvā mahā-tejāḥ   saṃvartaka\ iva_analaḥ /184/ ՙ

Verse: 185 
Halfverse: a    
eṣa devo mahādevo   jagat sr̥ṣṭvā carācaram
   
eṣa devo mahā-devo   jagat sr̥ṣṭvā cara_acaram /
Halfverse: c    
kalpānte caiva sarveṣāṃ   smr̥tim ākṣipya tiṣṭʰati
   
kalpa_ante caiva sarveṣāṃ   smr̥tim ākṣipya tiṣṭʰati /185/

Verse: 186 
Halfverse: a    
sarvagaḥ sarvabʰūtātmā   sarvabʰūtabʰavodbʰavaḥ
   
sarvagaḥ sarva-bʰūta_ātmā   sarva-bʰūta-bʰava_udbʰavaḥ /
Halfverse: c    
āste sarvagato nityam   adr̥śyaḥ sarvadaivataiḥ
   
āste sarva-gato nityam   adr̥śyaḥ sarva-daivataiḥ /186/

Verse: 187 
Halfverse: a    
yadi deyo varo mahyaṃ   yadi tuṣṭaś ca me prabʰuḥ
   
yadi deyo varo mahyaṃ   yadi tuṣṭaś ca me prabʰuḥ /
Halfverse: c    
bʰaktir bʰavatu me nityaṃ   śāśvatī tvayi śaṃkara
   
bʰaktir bʰavatu me nityaṃ   śāśvatī tvayi śaṃkara /187/

Verse: 188 
Halfverse: a    
atītānāgataṃ caiva   vartamānaṃ ca yad vibʰo
   
atīta_anāgataṃ caiva   vartamānaṃ ca yad vibʰo /
Halfverse: c    
jānīyām iti me buddʰis   tvatprasādāt surottama
   
jānīyām iti me buddʰis   tvat-prasādāt sura_uttama /188/

Verse: 189 
Halfverse: a    
kṣīraudanaṃ ca bʰuñjīyām   akṣayaṃ saha bāndʰavaiḥ
   
kṣīra_odanaṃ ca bʰuñjīyām   akṣayaṃ saha bāndʰavaiḥ / [kṣīrodanam]
Halfverse: c    
āśrame ca sadā mahyaṃ   sāmindʰyaṃ paramas tu te
   
āśrame ca sadā mahyaṃ   sāmindʰyaṃ paramas tu te /189/

Verse: 190 
Halfverse: a    
evam uktaḥ sa māṃ prāha   bʰagavām̐l lokapūjitaḥ
   
evam uktaḥ sa māṃ prāha   bʰagavām̐l loka-pūjitaḥ /
Halfverse: c    
maheśvaro mahātejāś   carācaraguruḥ prabʰuḥ
   
mahā_īśvaro mahā-tejāś   cara_acara-guruḥ prabʰuḥ /190/ 190

Verse: 191 
Halfverse: a    
ajaraś cāmaraś caiva   bʰava duḥkʰavivarjitaḥ
   
ajaraś ca_amaraś caiva   bʰava duḥkʰa-vivarjitaḥ /
Halfverse: c    
śīlavān guṇasaṃpannaḥ   sarvajñaḥ priyadarśanaḥ
   
śīlavān guṇa-saṃpannaḥ   sarvajñaḥ priya-darśanaḥ /191/

Verse: 192 
Halfverse: a    
akṣayaṃ yauvanaṃ te 'stu   tejaś caivānalopamam
   
akṣayaṃ yauvanaṃ te_astu   tejaś caiva_anala_upamam /
Halfverse: c    
kṣīrodaḥ sāgaraś caiva   yatra yatreccʰase mune
   
kṣīrodaḥ sāgaraś caiva   yatra yatra_iccʰase mune /192/

Verse: 193 
Halfverse: a    
tatra te bʰavitā kāmaṃ   sāṃnidʰyaṃ payaso nidʰeḥ {!}
   
tatra te bʰavitā kāmaṃ   sāṃnidʰyaṃ payaso nidʰeḥ / {!}
Halfverse: c    
kṣīrodanaṃ ca bʰuṅkṣva tvam   amr̥tena samanvitam
   
kṣīrodanaṃ ca bʰuṅkṣva tvam   amr̥tena samanvitam /193/

Verse: 194 
Halfverse: a    
bandʰubʰiḥ sahitaḥ kalpaṃ   tato mām upayāsyasi
   
bandʰubʰiḥ sahitaḥ kalpaṃ   tato mām upayāsyasi /
Halfverse: c    
sāṃnidʰyam āśrame nityaṃ   kariṣyāmi dvijottama {!}
   
sāṃnidʰyam āśrame nityaṃ   kariṣyāmi dvija_uttama /194/ {!}

Verse: 195 
Halfverse: a    
tiṣṭʰa vatsa yatʰā kāmanotkaṇṭʰāṃ   kartum arhasi
   
tiṣṭʰa vatsa yatʰā kāma-na_utkaṇṭʰāṃ   kartum arhasi /
Halfverse: c    
smr̥taḥ smr̥taś ca te vipra   sadā dāsyāmi darśanam
   
smr̥taḥ smr̥taś ca te vipra   sadā dāsyāmi darśanam /195/

Verse: 196 
Halfverse: a    
evam uktvā sa bʰagavān   sūryakoṭi samaprabʰaḥ
   
evam uktvā sa bʰagavān   sūrya-koṭi sama-prabʰaḥ /
Halfverse: c    
mameśāno varaṃ dattvā   tatraivāntaradʰīyata
   
mama_īśāno varaṃ dattvā   tatraiva_antaradʰīyata /196/

Verse: 197 
Halfverse: a    
evaṃ dr̥ṣṭo mayā kr̥ṣṇa   devadevaḥ samādʰinā
   
evaṃ dr̥ṣṭo mayā kr̥ṣṇa   deva-devaḥ samādʰinā /
Halfverse: c    
tad avāptaṃ ca me sarvaṃ   yad uktaṃ tena dʰīmatā
   
tad avāptaṃ ca me sarvaṃ   yad uktaṃ tena dʰīmatā /197/

Verse: 198 
Halfverse: a    
pratyakṣaṃ caiva te kr̥ṣṇa   paśya siddʰān vyavastʰitān
   
pratyakṣaṃ caiva te kr̥ṣṇa   paśya siddʰān vyavastʰitān /
Halfverse: c    
r̥ṣīn vidyādʰarān yakṣān   gandʰarvāpsarasas tatʰā
   
r̥ṣīn vidyā-dʰarān yakṣān   gandʰarva_apsarasas tatʰā /198/

Verse: 199 
Halfverse: a    
paśya vr̥kṣān manoramyān   sadā puṣpapʰalānvitān
   
paśya vr̥kṣān mano-ramyān   sadā puṣpa-pʰala_anvitān /
Halfverse: c    
sarvartukusumair yuktān   snigdʰapatrān suśākʰinaḥ
   
sarva-r̥tu-kusumair yuktān   snigdʰa-patrān su-śākʰinaḥ /
Halfverse: e    
sarvam etan mahābāho   divyabʰāvasamanvitam
   
sarvam etan mahā-bāho   divya-bʰāva-samanvitam /199/ (E)199



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.