TITUS
Mahabharata
Part No. 1696
Previous part

Chapter: 15 
Adhyāya 15


Verse: 1  {Upamanyur uvāca}
Halfverse: a    
etān sahasraśaś cānyān   samanudʰyātavān haraḥ
   
etān sahasraśaś ca_anyān   samanudʰyātavān haraḥ /
Halfverse: c    
kasmāt prasādaṃ bʰagavān   na kuryāt tava mādʰava
   
kasmāt prasādaṃ bʰagavān   na kuryāt tava mādʰava /1/

Verse: 2 
Halfverse: a    
tvādr̥śena hi devānāṃ   ślāgʰanīyaḥ samāgamaḥ
   
tvādr̥śena hi devānāṃ   ślāgʰanīyaḥ samāgamaḥ /
Halfverse: c    
brahmaṇyenānr̥śaṃsena   śraddadʰānena cāpy uta
   
brahmaṇyena_ānr̥śaṃsena   śraddadʰānena ca_apy uta /
Halfverse: e    
japyaṃ ca te pradāsyāmi   yena drakṣyasi śaṃkaram
   
japyaṃ ca te pradāsyāmi   yena drakṣyasi śaṃkaram /2/

Verse: 3 
{Kr̥ṣṇa uvāca}
Halfverse: a    
abruvaṃ tam ahaṃ brahmaṃs   tvatprasādān mahāmune
   
abruvaṃ tam ahaṃ brahmaṃs   tvat-prasādān mahā-mune /
Halfverse: c    
drakṣye ditijasaṃgʰānāṃ   mardanaṃ tridaśeśvaram
   
drakṣye ditija-saṃgʰānāṃ   mardanaṃ tridaśa_īśvaram /3/

Verse: 4 
Halfverse: a    
dine 'ṣṭame ca vipreṇa   dīkṣito 'haṃ yatʰāvidʰi
   
dine_aṣṭame ca vipreṇa   dīkṣito_ahaṃ yatʰā-vidʰi /
Halfverse: c    
daṇḍī muṇḍī kuśī cīrī   gʰr̥tākto mekʰalī tatʰā
   
daṇḍī muṇḍī kuśī cīrī   gʰr̥ta_akto mekʰalī tatʰā /4/

Verse: 5 
Halfverse: a    
māsam ekaṃ pʰalāhāro   dvitīyaṃ salilāśanaḥ
   
māsam ekaṃ pʰala_āhāro   dvitīyaṃ salila_aśanaḥ /
Halfverse: c    
tr̥tīyaṃ ca caturtʰaṃ ca   pañcamaṃ cānilāśanaḥ
   
tr̥tīyaṃ ca caturtʰaṃ ca   pañcamaṃ ca_anila_aśanaḥ /5/

Verse: 6 
Halfverse: a    
ekapādena tiṣṭʰaṃś ca   ūrdʰvabāhur atandritaḥ
   
eka-pādena tiṣṭʰaṃś ca ūrdʰva-bāhur atandritaḥ / ՙ
Halfverse: c    
tejaḥ sūryasahasrasya   apaśyaṃ divi bʰārata
   
tejaḥ sūrya-sahasrasya apaśyaṃ divi bʰārata /6/ ՙ

Verse: 7 
Halfverse: a    
tasya madʰyagataṃ cāpi   tejasaḥ pāṇḍunandana
   
tasya madʰya-gataṃ ca_api   tejasaḥ pāṇḍu-nandana /
Halfverse: c    
indrāyudʰapinaddʰāṅgaṃ   vidyunmālā gavākṣakam
   
indra_āyudʰa-pinaddʰa_aṅgaṃ   vidyun-mālā gava_akṣakam /
Halfverse: e    
nīlaśailacaya prakʰyaṃ   balākā bʰūṣitaṃ gʰanam
   
nīla-śaila-caya prakʰyaṃ   balākā bʰūṣitaṃ gʰanam /7/

Verse: 8 
Halfverse: a    
tam āstʰitaś ca bʰagavān   devyā saha mahādyutiḥ
   
tam āstʰitaś ca bʰagavān   devyā saha mahā-dyutiḥ /
Halfverse: c    
tapasā tejasā kāntyā   dīptayā saha bʰāryayā
   
tapasā tejasā kāntyā   dīptayā saha bʰāryayā /8/

Verse: 9 
Halfverse: a    
rarāja bʰagavāṃs tatra   devyā saha maheśvaraḥ
   
rarāja bʰagavāṃs tatra   devyā saha mahā_īśvaraḥ /
Halfverse: c    
somena sahitaḥ sūryo   yatʰā megʰastʰitas tatʰā
   
somena sahitaḥ sūryo   yatʰā megʰa-stʰitas tatʰā /9/

Verse: 10 
Halfverse: a    
saṃhr̥ṣṭaromā kaunteya   vismayotpʰullalocanaḥ
   
saṃhr̥ṣṭa-romā kaunteya   vismaya_utpʰulla-locanaḥ /
Halfverse: c    
apaśyaṃ devasaṃgʰānāṃ   gatim ārtiharaṃ haram
   
apaśyaṃ deva-saṃgʰānāṃ   gatim ārti-haraṃ haram /10/ 10


Verse: 11 
Halfverse: a    
kirīṭinaṃ gadinaṃ śūlapāṇiṃ; vyāgʰrājinaṃ jaṭilaṃ daṇḍapāṇim
   
kirīṭinaṃ gadinaṃ śūla-pāṇiṃ   vyāgʰra_ajinaṃ jaṭilaṃ daṇḍa-pāṇim /
Halfverse: c    
pinākinaṃ vajriṇaṃ tīkṣṇadaṃṣṭraṃ; śubʰāṅgadaṃ vyālayajñopavītam
   
pinākinaṃ vajriṇaṃ tīkṣṇa-daṃṣṭraṃ   śubʰa_aṅgadaṃ vyāla-yajña_upavītam /11/

Verse: 12 
Halfverse: a    
divyāṃ mālām urasāneka varṇāṃ; samudvahantaṃ gulpʰa deśāvalambām
   
divyāṃ mālām urasā_aneka varṇāṃ   samudvahantaṃ gulpʰa deśa_avalambām / q
Halfverse: c    
candraṃ yatʰā pariviṣṭaṃ sasaṃdʰyaṃ; varṣātyaye tadvad apaśyam enam
   
candraṃ yatʰā pariviṣṭaṃ sasaṃdʰyaṃ   varṣa_atyaye tadvad apaśyam enam /12/


Verse: 13 
Halfverse: a    
pratʰamānāṃ gaṇaiś caiva   samantāt parivāritam
   
pratʰamānāṃ gaṇaiś caiva   samantāt parivāritam /
Halfverse: c    
śaradīva suduṣprekṣyaṃ   pariviṣṭaṃ divākaram
   
śaradi_iva su-duṣprekṣyaṃ   pariviṣṭaṃ divākaram /13/

Verse: 14 
Halfverse: a    
ekādaśa tatʰā cainaṃ   rudrāṇāṃ vr̥ṣavāhanam
   
ekādaśa tatʰā ca_enaṃ   rudrāṇāṃ vr̥ṣa-vāhanam /
Halfverse: c    
astuvan niyatātmānaḥ   karmabʰiḥ śubʰakarmiṇam
   
astuvan niyata_ātmānaḥ   karmabʰiḥ śubʰa-karmiṇam /14/

Verse: 15 
Halfverse: a    
ādityā vasavaḥ sādʰyā   viśve devās tatʰāśvinau
   
ādityā vasavaḥ sādʰyā   viśve devās tatʰā_aśvinau /
Halfverse: c    
viśvābʰiḥ stutibʰir devaṃ   viśvadevaṃ samastuvan
   
viśvābʰiḥ stutibʰir devaṃ   viśva-devaṃ samastuvan /15/

Verse: 16 
Halfverse: a    
śatakratuś ca bʰagavān   viṣṇuś cāditinandanau
   
śata-kratuś ca bʰagavān   viṣṇuś ca_aditi-nandanau /
Halfverse: c    
brahmā ratʰantaraṃ sāma   īrayanti bʰavāntike
   
brahmā ratʰantaraṃ sāma īrayanti bʰava_antike /16/ ՙ

Verse: 17 
Halfverse: a    
yogīśvarāḥ subahavo   yogadaṃ pitaraṃ gurum
   
yogi_īśvarāḥ su-bahavo   yogadaṃ pitaraṃ gurum /
Halfverse: c    
brahmarṣayaś ca sa sutās   tatʰā devarṣayaś ca vai
   
brahma-r̥ṣayaś ca sa sutās   tatʰā deva-r̥ṣayaś ca vai /17/

Verse: 18 
Halfverse: a    
pr̥tivī cāntarikṣaṃ ca   nakṣatrāṇi grahās tatʰā
   
pr̥tivī ca_antarikṣaṃ ca   nakṣatrāṇi grahās tatʰā /
Halfverse: c    
māsārdʰa māsā r̥tavo   rātryaḥ saṃvatsarāḥ kṣaṇāḥ
   
māsa_ardʰa māsā\ r̥tavo   rātryaḥ saṃvatsarāḥ kṣaṇāḥ /18/ ՙ

Verse: 19 
Halfverse: a    
muhūrtāś ca nimeṣāś ca   tatʰaiva yugaparyayāḥ
   
muhūrtāś ca nimeṣāś ca   tatʰaiva yuga-paryayāḥ /
Halfverse: c    
divyā rājan namasyanti   vidyāḥ sarvā diśas tatʰā
   
divyā rājan namasyanti   vidyāḥ sarvā diśas tatʰā /19/

Verse: 20 
Halfverse: a    
sanatkumāro vedāṃś ca   itihāsās tatʰaiva ca
   
sanatkumāro vedāṃś ca itihāsās tatʰaiva ca / ՙ
Halfverse: c    
marīcir aṅgirā atriḥ   pulastyaḥ pulahaḥ kratuḥ
   
marīcir aṅgirā\ atriḥ   pulastyaḥ pulahaḥ kratuḥ /20/ 20ՙ

Verse: 21 
Halfverse: a    
manavaḥ sapta somaś ca   atʰarvā sa br̥haspatiḥ
   
manavaḥ sapta somaś ca atʰarvā sa br̥haspatiḥ / ՙ
Halfverse: c    
bʰr̥gur dakṣaḥ kaśyapaś ca   vasiṣṭʰaḥ kāśya eva ca
   
bʰr̥gur dakṣaḥ kaśyapaś ca   vasiṣṭʰaḥ kāśya\ eva ca /21/ ՙ

Verse: 22 
Halfverse: a    
cʰandāṃsi dīkṣā yajñāś ca   dakṣiṇāḥ pāvako haviḥ
   
cʰandāṃsi dīkṣā yajñāś ca   dakṣiṇāḥ pāvako haviḥ /
Halfverse: c    
yajñopagāni dravyāṇi   mūrtimanti yudʰiṣṭʰira
   
yajña_upagāni dravyāṇi   mūrtimanti yudʰiṣṭʰira /22/

Verse: 23 
Halfverse: a    
prajānāṃ patayaḥ sarve   saritaḥ pannagā nagāḥ
   
prajānāṃ patayaḥ sarve   saritaḥ pannagā nagāḥ /
Halfverse: c    
devānāṃ mātaraḥ sarvā   devapatnyaḥ sa kanyakāḥ
   
devānāṃ mātaraḥ sarvā   deva-patnyaḥ sa kanyakāḥ /23/

Verse: 24 
Halfverse: a    
sahasrāṇi munīnāṃ ca   ayutāny arbudāni ca
   
sahasrāṇi munīnāṃ ca ayutāny arbudāni ca / ՙ
Halfverse: c    
namasyanti prabʰuṃ śāntaṃ   parvatāḥ sāgarā diśaḥ
   
namasyanti prabʰuṃ śāntaṃ   parvatāḥ sāgarā diśaḥ /24/

Verse: 25 
Halfverse: a    
gandʰarvāpsarasaś caiva   gītavāditrakovidāḥ
   
gandʰarva_apsarasaś caiva   gīta-vāditra-kovidāḥ /
Halfverse: c    
divyatānena gāyantaḥ   stuvanti bʰavam adbʰutam
   
divya-tānena gāyantaḥ   stuvanti bʰavam adbʰutam /
Halfverse: e    
vidyādʰarā dānavāś ca   guhyakā rākṣasās tatʰā
   
vidyā-dʰarā dānavāś ca   guhyakā rākṣasās tatʰā /25/

Verse: 26 
Halfverse: a    
sarvāṇi caiva bʰūtāni   stʰāvarāṇi carāṇi ca
   
sarvāṇi caiva bʰūtāni   stʰāvarāṇi carāṇi ca /
Halfverse: c    
namasyanti mahārāja   vān manaḥ karmabʰir vibʰum
   
namasyanti mahā-rāja   vān manaḥ karmabʰir vibʰum /
Halfverse: e    
purastād viṣṭʰitaḥ śarvo   mamāsīt tridaśeśvaraḥ
   
purastād viṣṭʰitaḥ śarvo   mama_āsīt tridaśa_īśvaraḥ /26/

Verse: 27 
Halfverse: a    
purastād viṣṭʰitaṃ dr̥ṣṭvā   mameśānaṃ ca bʰārata
   
purastād viṣṭʰitaṃ dr̥ṣṭvā   mama_īśānaṃ ca bʰārata /
Halfverse: c    
sa prajāpatiśakrāntaṃ   jagan mām abʰyudaikṣata
   
sa prajāpati-śakra_antaṃ   jagan mām abʰyudaikṣata /27/

Verse: 28 
Halfverse: a    
īkṣituṃ ca mahādevaṃ   na me śaktir abʰūt tadā
   
īkṣituṃ ca mahā-devaṃ   na me śaktir abʰūt tadā /
Halfverse: c    
tato māma bravīd devaḥ   paśya kr̥ṣṇa vadasva ca
   
tato māma bravīd devaḥ   paśya kr̥ṣṇa vadasva ca /28/

Verse: 29 
Halfverse: a    
śirasā vandite deve   devī prītā umābʰavat
   
śirasā vandite deve   devī prītā\ umā_abʰavat / ՙ
Halfverse: c    
tato 'ham astuvaṃ stʰāṇuṃ   stutaṃ brahmādibʰiḥ suraiḥ
   
tato_aham astuvaṃ stʰāṇuṃ   stutaṃ brahma_ādibʰiḥ suraiḥ /29/ [brahmadibʰih]


Verse: 30 
Halfverse: a    
namo 'stu te śāśvatasarvayone; brahmādʰipaṃ tvām r̥ṣayo vadanti
   
namo_astu te śāśvata-sarva-yone   brahma_adʰipaṃ tvām r̥ṣayo vadanti /
Halfverse: c    
tapaś ca sattvaṃ ca rajas; tamaś ca tvām eva satyaṃ ca vadanti santaḥ
   
tapaś ca sattvaṃ ca rajas   tamaś ca tvām eva satyaṃ ca vadanti santaḥ /30/ 30 [sattva]


Verse: 31 
Halfverse: a    
tvaṃ vai brahmā ca rudraś ca   varuṇo 'gnir manur bʰavaḥ
   
tvaṃ vai brahmā ca rudraś ca   varuṇo_agnir manur bʰavaḥ /
Halfverse: c    
dʰātā tvaṣṭā vidʰātā ca   tvaṃ prabʰuḥ sarvato mukʰaḥ
   
dʰātā tvaṣṭā vidʰātā ca   tvaṃ prabʰuḥ sarvato mukʰaḥ /31/

Verse: 32 
Halfverse: a    
tvatto jātāni bʰūtāni   stʰāvarāṇi carāṇi ca
   
tvatto jātāni bʰūtāni   stʰāvarāṇi carāṇi ca /
Halfverse: c    
tvam ādiḥ sarvabʰūtānāṃ   saṃhāraś ca tvam eva hi
   
tvam ādiḥ sarva-bʰūtānāṃ   saṃhāraś ca tvam eva hi /32/


Verse: 33 
Halfverse: a    
ye cendriyārtʰāś ca manaś ca kr̥tsnaṃ; ye vāyavaḥ sapta tatʰaiva cāgniḥ
   
ye ca_indriya_artʰāś ca manaś ca kr̥tsnaṃ   ye vāyavaḥ sapta tatʰaiva ca_agniḥ /
Halfverse: c    
ye divistʰā devatāś cāpi puṃsāṃ; tasmāt paraṃ tvām r̥ṣayo vadanti
   
ye divistʰā devatāś ca_api puṃsāṃ   tasmāt paraṃ tvām r̥ṣayo vadanti /33/ q


Verse: 34 
Halfverse: a    
vedā yajñāś ca somaś ca   dakṣiṇā pāvako haviḥ
   
vedā yajñāś ca somaś ca   dakṣiṇā pāvako haviḥ /
Halfverse: c    
yajñopagaṃ ca yat kiṃ cid   bʰagavāṃs tad asaṃśayam
   
yajña_upagaṃ ca yat kiṃcid   bʰagavāṃs tad asaṃśayam /34/

Verse: 35 
Halfverse: a    
iṣṭaṃ dattam adʰītaṃ ca   vratāni niyamāś ca ye
   
iṣṭaṃ dattam adʰītaṃ ca   vratāni niyamāś ca ye /
Halfverse: c    
hrīḥ kīrtiḥ śrīr dyutis tuṣṭiḥ   siddʰiś caiva tvad arpaṇā
   
hrīḥ kīrtiḥ śrīr dyutis tuṣṭiḥ   siddʰiś caiva tvad arpaṇā /35/

Verse: 36 
Halfverse: a    
kāmaḥ krodʰo bʰayaṃ lobʰo   madaḥ stambʰo 'tʰa matsaraḥ
   
kāmaḥ krodʰo bʰayaṃ lobʰo   madaḥ stambʰo_atʰa matsaraḥ /
Halfverse: c    
ādʰayo vyādʰayaś caiva   bʰagavaṃs tanayās tava
   
ādʰayo vyādʰayaś caiva   bʰagavaṃs tanayās tava /36/

Verse: 37 
Halfverse: a    
kr̥tir vikāraḥ pralayaḥ   pradʰānaṃ prabʰavo 'vyayaḥ
   
kr̥tir vikāraḥ pralayaḥ   pradʰānaṃ prabʰavo_avyayaḥ /
Halfverse: c    
manasaḥ praramā yoniḥ   svabʰāvaś cāpi śāśvataḥ
   
manasaḥ praramā yoniḥ   svabʰāvaś ca_api śāśvataḥ /
Halfverse: e    
avyaktaḥ pāvana vibʰo   sahasrāṃśo hiraṇmayaḥ {!}
   
avyaktaḥ pāvana vibʰo   sahasra_aṃśo hiraṇmayaḥ /37/ {!}

Verse: 38 
Halfverse: a    
ādir guṇānāṃ sarveṣāṃ   bʰavān vai jīvanāśrayaḥ
   
ādir guṇānāṃ sarveṣāṃ   bʰavān vai jīvana_āśrayaḥ /
Halfverse: c    
mahān ātmā matir brahmā   viśvaḥ śambʰuḥ svayambʰuvaḥ
   
mahān ātmā matir brahmā   viśvaḥ śambʰuḥ svayambʰuvaḥ /38/

Verse: 39 
Halfverse: a    
buddʰiḥ prajñopalabdʰiś ca   saṃvit kʰyātir dʰr̥tiḥ smr̥tiḥ
   
buddʰiḥ prajñā_upalabdʰiś ca   saṃvit kʰyātir dʰr̥tiḥ smr̥tiḥ /
Halfverse: c    
paryāya vācakaiḥ śabdair   mahān ātmā vibʰāvyase
   
paryāya vācakaiḥ śabdair   mahān ātmā vibʰāvyase /39/

Verse: 40 
Halfverse: a    
tvāṃ buddʰvā brāhmaṇo vidvān   an pramohaṃ nigaccʰati
   
tvāṃ buddʰvā brāhmaṇo vidvān   an pramohaṃ nigaccʰati /
Halfverse: c    
hr̥dayaṃ sarvabʰūtānāṃ   kṣetrajñas tvam r̥ṣiṣṭutaḥ
   
hr̥dayaṃ sarva-bʰūtānāṃ   kṣetrajñas tvam r̥ṣi-ṣṭutaḥ /40/ 40

Verse: 41 
Halfverse: a    
sarvataḥ pāṇipādas tvaṃ   sarvato 'kṣiśiromukʰaḥ
   
sarvataḥ pāṇi-pādas tvaṃ   sarvato_akṣi-śiro-mukʰaḥ /
Halfverse: c    
sarvataḥ śrutimām̐l loke   sarvam āvr̥tya tiṣṭʰasi
   
sarvataḥ śrutimām̐l loke   sarvam āvr̥tya tiṣṭʰasi /41/

Verse: 42 
Halfverse: a    
pʰalaṃ tvam asi tigmāṃśo   nimeṣādiṣu karmasu
   
pʰalaṃ tvam asi tigma_aṃśo   nimeṣa_ādiṣu karmasu /
Halfverse: c    
tvaṃ vai prabʰārciḥ puruṣaḥ   sarvasya hr̥di saṃstʰitaḥ
   
tvaṃ vai prabʰā_arciḥ puruṣaḥ   sarvasya hr̥di saṃstʰitaḥ /
Halfverse: e    
aṇimā lagʰimā prāptir   īśāno jyotir avyayaḥ
   
aṇimā lagʰimā prāptir   īśāno jyotir avyayaḥ /42/

Verse: 43 
Halfverse: a    
tvayi buddʰir matir lokāḥ   prapannāḥ saṃśritāś ca ye
   
tvayi buddʰir matir lokāḥ   prapannāḥ saṃśritāś ca ye /
Halfverse: c    
dʰyānino nityayogāś ca   satyasaṃdʰā jitendriyāḥ
   
dʰyānino nitya-yogāś ca   satya-saṃdʰā jita_indriyāḥ /43/


Verse: 44 
Halfverse: a    
yas tvāṃ dʰruvaṃ vedayate guhā śayaṃ; prabʰuṃ purāṇaṃ puruṣaṃ viśvarūpam
   
yas tvāṃ dʰruvaṃ vedayate guhā śayaṃ   prabʰuṃ purāṇaṃ puruṣaṃ viśva-rūpam / q
Halfverse: c    
hiraṇmayaṃ buddʰimatāṃ parāṃ gatiṃ; sa buddʰimān buddʰim atītya tiṣṭʰati {!}
   
hiraṇmayaṃ buddʰimatāṃ parāṃ gatiṃ   sa buddʰimān buddʰim atītya tiṣṭʰati /44/ {!}


Verse: 45 
Halfverse: a    
viditvā sapta sūkṣmāṇi   ṣaḍaṅgaṃ tvāṃ ca mūrtitaḥ
   
viditvā sapta sūkṣmāṇi   ṣaḍ-aṅgaṃ tvāṃ ca mūrtitaḥ /
Halfverse: c    
pradʰānavidʰiyogastʰas   tvām eva viśate budʰaḥ
   
pradʰāna-vidʰi-yogastʰas   tvām eva viśate budʰaḥ /45/

Verse: 46 
Halfverse: a    
evam ukte mayā pārtʰa   bʰave cārti vināśane
   
evam ukte mayā pārtʰa   bʰave ca_ārti vināśane / ՙ
Halfverse: c    
carācaraṃ jagat sarvaṃ   siṃhanādam atʰākarot
   
cara_acaraṃ jagat sarvaṃ   siṃha-nādam atʰa_akarot /46/


Verse: 47 
Halfverse: a    
sa vipra saṃgʰāś ca surāsurāś ca; nāgāḥ piśācāḥ pitaro vayāṃsi
   
sa vipra saṃgʰāś ca sura_asurāś ca   nāgāḥ piśācāḥ pitaro vayāṃsi / ՙ
Halfverse: c    
rakṣogaṇā būta gaṇāś ca sarve; maharṣayaś caiva tatʰā praṇemuḥ
   
rakṣo-gaṇā būta gaṇāś ca sarve   maharṣayaś caiva tatʰā praṇemuḥ /47/


Verse: 48 
Halfverse: a    
mama mūrdʰni ca divyānāṃ   kusumānāṃ sugandinām
   
mama mūrdʰni ca divyānāṃ   kusumānāṃ su-gandinām /
Halfverse: c    
rāśayo nipatanti sma   vāyuś ca susukʰo vavau
   
rāśayo nipatanti sma   vāyuś ca susukʰo vavau /48/

Verse: 49 
Halfverse: a    
nirīkṣya bʰagavān devīm   umāṃ māṃ ca jagad dʰitaḥ
   
nirīkṣya bʰagavān devīm   umāṃ māṃ ca jagadd^hitaḥ /
Halfverse: c    
śatakratuṃ cābʰivīkṣya   svayaṃ mām āha śaṃkaraḥ
   
śata-kratuṃ ca_abʰivīkṣya   svayaṃ mām āha śaṃkaraḥ /49/

Verse: 50 
Halfverse: a    
vidmaḥ kr̥ṣṇa parāṃ bʰaktim   asmāsu tava śatruhan
   
vidmaḥ kr̥ṣṇa parāṃ bʰaktim   asmāsu tava śatruhan /
Halfverse: c    
kriyatām ātmanaḥ śreyaḥ   prītir hi paramā tvayi
   
kriyatām ātmanaḥ śreyaḥ   prītir hi paramā tvayi /50/ 50

Verse: 51 
Halfverse: a    
vr̥ṇīṣvāṣṭau varān kr̥ṣṇa   dātāsmi tava sattama
   
vr̥ṇīṣva_aṣṭau varān kr̥ṣṇa   dātā_asmi tava sattama /
Halfverse: c    
brūhi yādava śārdūlayān   iccʰasi sudurlabʰān
   
brūhi yādava śārdūla-yān   iccʰasi su-durlabʰān /51/ (E)51



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.