TITUS
Mahabharata
Part No. 1696
Chapter: 15
Adhyāya
15
Verse: 1
{Upamanyur
uvāca}
Halfverse: a
etān
sahasraśaś
cānyān
samanudʰyātavān
haraḥ
etān
sahasraśaś
ca
_anyān
samanudʰyātavān
haraḥ
/
Halfverse: c
kasmāt
prasādaṃ
bʰagavān
na
kuryāt
tava
mādʰava
kasmāt
prasādaṃ
bʰagavān
na
kuryāt
tava
mādʰava
/1/
Verse: 2
Halfverse: a
tvādr̥śena
hi
devānāṃ
ślāgʰanīyaḥ
samāgamaḥ
tvādr̥śena
hi
devānāṃ
ślāgʰanīyaḥ
samāgamaḥ
/
Halfverse: c
brahmaṇyenānr̥śaṃsena
śraddadʰānena
cāpy
uta
brahmaṇyena
_ānr̥śaṃsena
śraddadʰānena
ca
_apy
uta
/
Halfverse: e
japyaṃ
ca
te
pradāsyāmi
yena
drakṣyasi
śaṃkaram
japyaṃ
ca
te
pradāsyāmi
yena
drakṣyasi
śaṃkaram
/2/
Verse: 3
{Kr̥ṣṇa
uvāca}
Halfverse: a
abruvaṃ
tam
ahaṃ
brahmaṃs
tvatprasādān
mahāmune
abruvaṃ
tam
ahaṃ
brahmaṃs
tvat-prasādān
mahā-mune
/
Halfverse: c
drakṣye
ditijasaṃgʰānāṃ
mardanaṃ
tridaśeśvaram
drakṣye
ditija-saṃgʰānāṃ
mardanaṃ
tridaśa
_īśvaram
/3/
Verse: 4
Halfverse: a
dine
'ṣṭame
ca
vipreṇa
dīkṣito
'haṃ
yatʰāvidʰi
dine
_aṣṭame
ca
vipreṇa
dīkṣito
_ahaṃ
yatʰā-vidʰi
/
Halfverse: c
daṇḍī
muṇḍī
kuśī
cīrī
gʰr̥tākto
mekʰalī
tatʰā
daṇḍī
muṇḍī
kuśī
cīrī
gʰr̥ta
_akto
mekʰalī
tatʰā
/4/
Verse: 5
Halfverse: a
māsam
ekaṃ
pʰalāhāro
dvitīyaṃ
salilāśanaḥ
māsam
ekaṃ
pʰala
_āhāro
dvitīyaṃ
salila
_aśanaḥ
/
Halfverse: c
tr̥tīyaṃ
ca
caturtʰaṃ
ca
pañcamaṃ
cānilāśanaḥ
tr̥tīyaṃ
ca
caturtʰaṃ
ca
pañcamaṃ
ca
_anila
_aśanaḥ
/5/
Verse: 6
Halfverse: a
ekapādena
tiṣṭʰaṃś
ca
ūrdʰvabāhur
atandritaḥ
eka-pādena
tiṣṭʰaṃś
ca
ūrdʰva-bāhur
atandritaḥ
/
ՙ
Halfverse: c
tejaḥ
sūryasahasrasya
apaśyaṃ
divi
bʰārata
tejaḥ
sūrya-sahasrasya
apaśyaṃ
divi
bʰārata
/6/
ՙ
Verse: 7
Halfverse: a
tasya
madʰyagataṃ
cāpi
tejasaḥ
pāṇḍunandana
tasya
madʰya-gataṃ
ca
_api
tejasaḥ
pāṇḍu-nandana
/
Halfverse: c
indrāyudʰapinaddʰāṅgaṃ
vidyunmālā
gavākṣakam
indra
_āyudʰa-pinaddʰa
_aṅgaṃ
vidyun-mālā
gava
_akṣakam
/
Halfverse: e
nīlaśailacaya
prakʰyaṃ
balākā
bʰūṣitaṃ
gʰanam
nīla-śaila-caya
prakʰyaṃ
balākā
bʰūṣitaṃ
gʰanam
/7/
Verse: 8
Halfverse: a
tam
āstʰitaś
ca
bʰagavān
devyā
saha
mahādyutiḥ
tam
āstʰitaś
ca
bʰagavān
devyā
saha
mahā-dyutiḥ
/
Halfverse: c
tapasā
tejasā
kāntyā
dīptayā
saha
bʰāryayā
tapasā
tejasā
kāntyā
dīptayā
saha
bʰāryayā
/8/
Verse: 9
Halfverse: a
rarāja
bʰagavāṃs
tatra
devyā
saha
maheśvaraḥ
rarāja
bʰagavāṃs
tatra
devyā
saha
mahā
_īśvaraḥ
/
Halfverse: c
somena
sahitaḥ
sūryo
yatʰā
megʰastʰitas
tatʰā
somena
sahitaḥ
sūryo
yatʰā
megʰa-stʰitas
tatʰā
/9/
Verse: 10
Halfverse: a
saṃhr̥ṣṭaromā
kaunteya
vismayotpʰullalocanaḥ
saṃhr̥ṣṭa-romā
kaunteya
vismaya
_utpʰulla-locanaḥ
/
Halfverse: c
apaśyaṃ
devasaṃgʰānāṃ
gatim
ārtiharaṃ
haram
apaśyaṃ
deva-saṃgʰānāṃ
gatim
ārti-haraṃ
haram
/10/
10
Verse: 11
Halfverse: a
kirīṭinaṃ
gadinaṃ
śūlapāṇiṃ
;
vyāgʰrājinaṃ
jaṭilaṃ
daṇḍapāṇim
kirīṭinaṃ
gadinaṃ
śūla-pāṇiṃ
vyāgʰra
_ajinaṃ
jaṭilaṃ
daṇḍa-pāṇim
/
Halfverse: c
pinākinaṃ
vajriṇaṃ
tīkṣṇadaṃṣṭraṃ
;
śubʰāṅgadaṃ
vyālayajñopavītam
pinākinaṃ
vajriṇaṃ
tīkṣṇa-daṃṣṭraṃ
śubʰa
_aṅgadaṃ
vyāla-yajña
_upavītam
/11/
Verse: 12
Halfverse: a
divyāṃ
mālām
urasāneka
varṇāṃ
;
samudvahantaṃ
gulpʰa
deśāvalambām
divyāṃ
mālām
urasā
_aneka
varṇāṃ
samudvahantaṃ
gulpʰa
deśa
_avalambām
/
q
Halfverse: c
candraṃ
yatʰā
pariviṣṭaṃ
sasaṃdʰyaṃ
;
varṣātyaye
tadvad
apaśyam
enam
candraṃ
yatʰā
pariviṣṭaṃ
sasaṃdʰyaṃ
varṣa
_atyaye
tadvad
apaśyam
enam
/12/
Verse: 13
Halfverse: a
pratʰamānāṃ
gaṇaiś
caiva
samantāt
parivāritam
pratʰamānāṃ
gaṇaiś
caiva
samantāt
parivāritam
/
Halfverse: c
śaradīva
suduṣprekṣyaṃ
pariviṣṭaṃ
divākaram
śaradi
_iva
su-duṣprekṣyaṃ
pariviṣṭaṃ
divākaram
/13/
Verse: 14
Halfverse: a
ekādaśa
tatʰā
cainaṃ
rudrāṇāṃ
vr̥ṣavāhanam
ekādaśa
tatʰā
ca
_enaṃ
rudrāṇāṃ
vr̥ṣa-vāhanam
/
Halfverse: c
astuvan
niyatātmānaḥ
karmabʰiḥ
śubʰakarmiṇam
astuvan
niyata
_ātmānaḥ
karmabʰiḥ
śubʰa-karmiṇam
/14/
Verse: 15
Halfverse: a
ādityā
vasavaḥ
sādʰyā
viśve
devās
tatʰāśvinau
ādityā
vasavaḥ
sādʰyā
viśve
devās
tatʰā
_aśvinau
/
Halfverse: c
viśvābʰiḥ
stutibʰir
devaṃ
viśvadevaṃ
samastuvan
viśvābʰiḥ
stutibʰir
devaṃ
viśva-devaṃ
samastuvan
/15/
Verse: 16
Halfverse: a
śatakratuś
ca
bʰagavān
viṣṇuś
cāditinandanau
śata-kratuś
ca
bʰagavān
viṣṇuś
ca
_aditi-nandanau
/
Halfverse: c
brahmā
ratʰantaraṃ
sāma
īrayanti
bʰavāntike
brahmā
ratʰantaraṃ
sāma
īrayanti
bʰava
_antike
/16/
ՙ
Verse: 17
Halfverse: a
yogīśvarāḥ
subahavo
yogadaṃ
pitaraṃ
gurum
yogi
_īśvarāḥ
su-bahavo
yogadaṃ
pitaraṃ
gurum
/
Halfverse: c
brahmarṣayaś
ca
sa
sutās
tatʰā
devarṣayaś
ca
vai
brahma-r̥ṣayaś
ca
sa
sutās
tatʰā
deva-r̥ṣayaś
ca
vai
/17/
Verse: 18
Halfverse: a
pr̥tivī
cāntarikṣaṃ
ca
nakṣatrāṇi
grahās
tatʰā
pr̥tivī
ca
_antarikṣaṃ
ca
nakṣatrāṇi
grahās
tatʰā
/
Halfverse: c
māsārdʰa
māsā
r̥tavo
rātryaḥ
saṃvatsarāḥ
kṣaṇāḥ
māsa
_ardʰa
māsā\
r̥tavo
rātryaḥ
saṃvatsarāḥ
kṣaṇāḥ
/18/
ՙ
Verse: 19
Halfverse: a
muhūrtāś
ca
nimeṣāś
ca
tatʰaiva
yugaparyayāḥ
muhūrtāś
ca
nimeṣāś
ca
tatʰaiva
yuga-paryayāḥ
/
Halfverse: c
divyā
rājan
namasyanti
vidyāḥ
sarvā
diśas
tatʰā
divyā
rājan
namasyanti
vidyāḥ
sarvā
diśas
tatʰā
/19/
Verse: 20
Halfverse: a
sanatkumāro
vedāṃś
ca
itihāsās
tatʰaiva
ca
sanatkumāro
vedāṃś
ca
itihāsās
tatʰaiva
ca
/
ՙ
Halfverse: c
marīcir
aṅgirā
atriḥ
pulastyaḥ
pulahaḥ
kratuḥ
marīcir
aṅgirā\
atriḥ
pulastyaḥ
pulahaḥ
kratuḥ
/20/
20ՙ
Verse: 21
Halfverse: a
manavaḥ
sapta
somaś
ca
atʰarvā
sa
br̥haspatiḥ
manavaḥ
sapta
somaś
ca
atʰarvā
sa
br̥haspatiḥ
/
ՙ
Halfverse: c
bʰr̥gur
dakṣaḥ
kaśyapaś
ca
vasiṣṭʰaḥ
kāśya
eva
ca
bʰr̥gur
dakṣaḥ
kaśyapaś
ca
vasiṣṭʰaḥ
kāśya\
eva
ca
/21/
ՙ
Verse: 22
Halfverse: a
cʰandāṃsi
dīkṣā
yajñāś
ca
dakṣiṇāḥ
pāvako
haviḥ
cʰandāṃsi
dīkṣā
yajñāś
ca
dakṣiṇāḥ
pāvako
haviḥ
/
Halfverse: c
yajñopagāni
dravyāṇi
mūrtimanti
yudʰiṣṭʰira
yajña
_upagāni
dravyāṇi
mūrtimanti
yudʰiṣṭʰira
/22/
Verse: 23
Halfverse: a
prajānāṃ
patayaḥ
sarve
saritaḥ
pannagā
nagāḥ
prajānāṃ
patayaḥ
sarve
saritaḥ
pannagā
nagāḥ
/
Halfverse: c
devānāṃ
mātaraḥ
sarvā
devapatnyaḥ
sa
kanyakāḥ
devānāṃ
mātaraḥ
sarvā
deva-patnyaḥ
sa
kanyakāḥ
/23/
Verse: 24
Halfverse: a
sahasrāṇi
munīnāṃ
ca
ayutāny
arbudāni
ca
sahasrāṇi
munīnāṃ
ca
ayutāny
arbudāni
ca
/
ՙ
Halfverse: c
namasyanti
prabʰuṃ
śāntaṃ
parvatāḥ
sāgarā
diśaḥ
namasyanti
prabʰuṃ
śāntaṃ
parvatāḥ
sāgarā
diśaḥ
/24/
Verse: 25
Halfverse: a
gandʰarvāpsarasaś
caiva
gītavāditrakovidāḥ
gandʰarva
_apsarasaś
caiva
gīta-vāditra-kovidāḥ
/
Halfverse: c
divyatānena
gāyantaḥ
stuvanti
bʰavam
adbʰutam
divya-tānena
gāyantaḥ
stuvanti
bʰavam
adbʰutam
/
Halfverse: e
vidyādʰarā
dānavāś
ca
guhyakā
rākṣasās
tatʰā
vidyā-dʰarā
dānavāś
ca
guhyakā
rākṣasās
tatʰā
/25/
Verse: 26
Halfverse: a
sarvāṇi
caiva
bʰūtāni
stʰāvarāṇi
carāṇi
ca
sarvāṇi
caiva
bʰūtāni
stʰāvarāṇi
carāṇi
ca
/
Halfverse: c
namasyanti
mahārāja
vān
manaḥ
karmabʰir
vibʰum
namasyanti
mahā-rāja
vān
manaḥ
karmabʰir
vibʰum
/
Halfverse: e
purastād
viṣṭʰitaḥ
śarvo
mamāsīt
tridaśeśvaraḥ
purastād
viṣṭʰitaḥ
śarvo
mama
_āsīt
tridaśa
_īśvaraḥ
/26/
Verse: 27
Halfverse: a
purastād
viṣṭʰitaṃ
dr̥ṣṭvā
mameśānaṃ
ca
bʰārata
purastād
viṣṭʰitaṃ
dr̥ṣṭvā
mama
_īśānaṃ
ca
bʰārata
/
Halfverse: c
sa
prajāpatiśakrāntaṃ
jagan
mām
abʰyudaikṣata
sa
prajāpati-śakra
_antaṃ
jagan
mām
abʰyudaikṣata
/27/
Verse: 28
Halfverse: a
īkṣituṃ
ca
mahādevaṃ
na
me
śaktir
abʰūt
tadā
īkṣituṃ
ca
mahā-devaṃ
na
me
śaktir
abʰūt
tadā
/
Halfverse: c
tato
māma
bravīd
devaḥ
paśya
kr̥ṣṇa
vadasva
ca
tato
māma
bravīd
devaḥ
paśya
kr̥ṣṇa
vadasva
ca
/28/
Verse: 29
Halfverse: a
śirasā
vandite
deve
devī
prītā
umābʰavat
śirasā
vandite
deve
devī
prītā\
umā
_abʰavat
/
ՙ
Halfverse: c
tato
'ham
astuvaṃ
stʰāṇuṃ
stutaṃ
brahmādibʰiḥ
suraiḥ
tato
_aham
astuvaṃ
stʰāṇuṃ
stutaṃ
brahma
_ādibʰiḥ
suraiḥ
/29/
[brahmadibʰih]
Verse: 30
Halfverse: a
namo
'stu
te
śāśvatasarvayone
;
brahmādʰipaṃ
tvām
r̥ṣayo
vadanti
namo
_astu
te
śāśvata-sarva-yone
brahma
_adʰipaṃ
tvām
r̥ṣayo
vadanti
/
Halfverse: c
tapaś
ca
sattvaṃ
ca
rajas
;
tamaś
ca
tvām
eva
satyaṃ
ca
vadanti
santaḥ
tapaś
ca
sattvaṃ
ca
rajas
tamaś
ca
tvām
eva
satyaṃ
ca
vadanti
santaḥ
/30/
30
[sattva]
Verse: 31
Halfverse: a
tvaṃ
vai
brahmā
ca
rudraś
ca
varuṇo
'gnir
manur
bʰavaḥ
tvaṃ
vai
brahmā
ca
rudraś
ca
varuṇo
_agnir
manur
bʰavaḥ
/
Halfverse: c
dʰātā
tvaṣṭā
vidʰātā
ca
tvaṃ
prabʰuḥ
sarvato
mukʰaḥ
dʰātā
tvaṣṭā
vidʰātā
ca
tvaṃ
prabʰuḥ
sarvato
mukʰaḥ
/31/
Verse: 32
Halfverse: a
tvatto
jātāni
bʰūtāni
stʰāvarāṇi
carāṇi
ca
tvatto
jātāni
bʰūtāni
stʰāvarāṇi
carāṇi
ca
/
Halfverse: c
tvam
ādiḥ
sarvabʰūtānāṃ
saṃhāraś
ca
tvam
eva
hi
tvam
ādiḥ
sarva-bʰūtānāṃ
saṃhāraś
ca
tvam
eva
hi
/32/
Verse: 33
Halfverse: a
ye
cendriyārtʰāś
ca
manaś
ca
kr̥tsnaṃ
;
ye
vāyavaḥ
sapta
tatʰaiva
cāgniḥ
ye
ca
_indriya
_artʰāś
ca
manaś
ca
kr̥tsnaṃ
ye
vāyavaḥ
sapta
tatʰaiva
ca
_agniḥ
/
Halfverse: c
ye
vā
divistʰā
devatāś
cāpi
puṃsāṃ
;
tasmāt
paraṃ
tvām
r̥ṣayo
vadanti
ye
vā
divistʰā
devatāś
ca
_api
puṃsāṃ
tasmāt
paraṃ
tvām
r̥ṣayo
vadanti
/33/
q
Verse: 34
Halfverse: a
vedā
yajñāś
ca
somaś
ca
dakṣiṇā
pāvako
haviḥ
vedā
yajñāś
ca
somaś
ca
dakṣiṇā
pāvako
haviḥ
/
Halfverse: c
yajñopagaṃ
ca
yat
kiṃ
cid
bʰagavāṃs
tad
asaṃśayam
yajña
_upagaṃ
ca
yat
kiṃcid
bʰagavāṃs
tad
asaṃśayam
/34/
Verse: 35
Halfverse: a
iṣṭaṃ
dattam
adʰītaṃ
ca
vratāni
niyamāś
ca
ye
iṣṭaṃ
dattam
adʰītaṃ
ca
vratāni
niyamāś
ca
ye
/
Halfverse: c
hrīḥ
kīrtiḥ
śrīr
dyutis
tuṣṭiḥ
siddʰiś
caiva
tvad
arpaṇā
hrīḥ
kīrtiḥ
śrīr
dyutis
tuṣṭiḥ
siddʰiś
caiva
tvad
arpaṇā
/35/
Verse: 36
Halfverse: a
kāmaḥ
krodʰo
bʰayaṃ
lobʰo
madaḥ
stambʰo
'tʰa
matsaraḥ
kāmaḥ
krodʰo
bʰayaṃ
lobʰo
madaḥ
stambʰo
_atʰa
matsaraḥ
/
Halfverse: c
ādʰayo
vyādʰayaś
caiva
bʰagavaṃs
tanayās
tava
ādʰayo
vyādʰayaś
caiva
bʰagavaṃs
tanayās
tava
/36/
Verse: 37
Halfverse: a
kr̥tir
vikāraḥ
pralayaḥ
pradʰānaṃ
prabʰavo
'vyayaḥ
kr̥tir
vikāraḥ
pralayaḥ
pradʰānaṃ
prabʰavo
_avyayaḥ
/
Halfverse: c
manasaḥ
praramā
yoniḥ
svabʰāvaś
cāpi
śāśvataḥ
manasaḥ
praramā
yoniḥ
svabʰāvaś
ca
_api
śāśvataḥ
/
Halfverse: e
avyaktaḥ
pāvana
vibʰo
sahasrāṃśo
hiraṇmayaḥ
{!}
avyaktaḥ
pāvana
vibʰo
sahasra
_aṃśo
hiraṇmayaḥ
/37/
{!}
Verse: 38
Halfverse: a
ādir
guṇānāṃ
sarveṣāṃ
bʰavān
vai
jīvanāśrayaḥ
ādir
guṇānāṃ
sarveṣāṃ
bʰavān
vai
jīvana
_āśrayaḥ
/
Halfverse: c
mahān
ātmā
matir
brahmā
viśvaḥ
śambʰuḥ
svayambʰuvaḥ
mahān
ātmā
matir
brahmā
viśvaḥ
śambʰuḥ
svayambʰuvaḥ
/38/
Verse: 39
Halfverse: a
buddʰiḥ
prajñopalabdʰiś
ca
saṃvit
kʰyātir
dʰr̥tiḥ
smr̥tiḥ
buddʰiḥ
prajñā
_upalabdʰiś
ca
saṃvit
kʰyātir
dʰr̥tiḥ
smr̥tiḥ
/
Halfverse: c
paryāya
vācakaiḥ
śabdair
mahān
ātmā
vibʰāvyase
paryāya
vācakaiḥ
śabdair
mahān
ātmā
vibʰāvyase
/39/
Verse: 40
Halfverse: a
tvāṃ
buddʰvā
brāhmaṇo
vidvān
an
pramohaṃ
nigaccʰati
tvāṃ
buddʰvā
brāhmaṇo
vidvān
an
pramohaṃ
nigaccʰati
/
Halfverse: c
hr̥dayaṃ
sarvabʰūtānāṃ
kṣetrajñas
tvam
r̥ṣiṣṭutaḥ
hr̥dayaṃ
sarva-bʰūtānāṃ
kṣetrajñas
tvam
r̥ṣi-ṣṭutaḥ
/40/
40
Verse: 41
Halfverse: a
sarvataḥ
pāṇipādas
tvaṃ
sarvato
'kṣiśiromukʰaḥ
sarvataḥ
pāṇi-pādas
tvaṃ
sarvato
_akṣi-śiro-mukʰaḥ
/
Halfverse: c
sarvataḥ
śrutimām̐l
loke
sarvam
āvr̥tya
tiṣṭʰasi
sarvataḥ
śrutimām̐l
loke
sarvam
āvr̥tya
tiṣṭʰasi
/41/
Verse: 42
Halfverse: a
pʰalaṃ
tvam
asi
tigmāṃśo
nimeṣādiṣu
karmasu
pʰalaṃ
tvam
asi
tigma
_aṃśo
nimeṣa
_ādiṣu
karmasu
/
Halfverse: c
tvaṃ
vai
prabʰārciḥ
puruṣaḥ
sarvasya
hr̥di
saṃstʰitaḥ
tvaṃ
vai
prabʰā
_arciḥ
puruṣaḥ
sarvasya
hr̥di
saṃstʰitaḥ
/
Halfverse: e
aṇimā
lagʰimā
prāptir
īśāno
jyotir
avyayaḥ
aṇimā
lagʰimā
prāptir
īśāno
jyotir
avyayaḥ
/42/
Verse: 43
Halfverse: a
tvayi
buddʰir
matir
lokāḥ
prapannāḥ
saṃśritāś
ca
ye
tvayi
buddʰir
matir
lokāḥ
prapannāḥ
saṃśritāś
ca
ye
/
Halfverse: c
dʰyānino
nityayogāś
ca
satyasaṃdʰā
jitendriyāḥ
dʰyānino
nitya-yogāś
ca
satya-saṃdʰā
jita
_indriyāḥ
/43/
Verse: 44
Halfverse: a
yas
tvāṃ
dʰruvaṃ
vedayate
guhā
śayaṃ
;
prabʰuṃ
purāṇaṃ
puruṣaṃ
viśvarūpam
yas
tvāṃ
dʰruvaṃ
vedayate
guhā
śayaṃ
prabʰuṃ
purāṇaṃ
puruṣaṃ
viśva-rūpam
/
q
Halfverse: c
hiraṇmayaṃ
buddʰimatāṃ
parāṃ
gatiṃ
;
sa
buddʰimān
buddʰim
atītya
tiṣṭʰati
{!}
hiraṇmayaṃ
buddʰimatāṃ
parāṃ
gatiṃ
sa
buddʰimān
buddʰim
atītya
tiṣṭʰati
/44/
{!}
Verse: 45
Halfverse: a
viditvā
sapta
sūkṣmāṇi
ṣaḍaṅgaṃ
tvāṃ
ca
mūrtitaḥ
viditvā
sapta
sūkṣmāṇi
ṣaḍ-aṅgaṃ
tvāṃ
ca
mūrtitaḥ
/
Halfverse: c
pradʰānavidʰiyogastʰas
tvām
eva
viśate
budʰaḥ
pradʰāna-vidʰi-yogastʰas
tvām
eva
viśate
budʰaḥ
/45/
Verse: 46
Halfverse: a
evam
ukte
mayā
pārtʰa
bʰave
cārti
vināśane
evam
ukte
mayā
pārtʰa
bʰave
ca
_ārti
vināśane
/
ՙ
Halfverse: c
carācaraṃ
jagat
sarvaṃ
siṃhanādam
atʰākarot
cara
_acaraṃ
jagat
sarvaṃ
siṃha-nādam
atʰa
_akarot
/46/
Verse: 47
Halfverse: a
sa
vipra
saṃgʰāś
ca
surāsurāś
ca
;
nāgāḥ
piśācāḥ
pitaro
vayāṃsi
sa
vipra
saṃgʰāś
ca
sura
_asurāś
ca
nāgāḥ
piśācāḥ
pitaro
vayāṃsi
/
ՙ
Halfverse: c
rakṣogaṇā
būta
gaṇāś
ca
sarve
;
maharṣayaś
caiva
tatʰā
praṇemuḥ
rakṣo-gaṇā
būta
gaṇāś
ca
sarve
maharṣayaś
caiva
tatʰā
praṇemuḥ
/47/
Verse: 48
Halfverse: a
mama
mūrdʰni
ca
divyānāṃ
kusumānāṃ
sugandinām
mama
mūrdʰni
ca
divyānāṃ
kusumānāṃ
su-gandinām
/
Halfverse: c
rāśayo
nipatanti
sma
vāyuś
ca
susukʰo
vavau
rāśayo
nipatanti
sma
vāyuś
ca
susukʰo
vavau
/48/
Verse: 49
Halfverse: a
nirīkṣya
bʰagavān
devīm
umāṃ
māṃ
ca
jagad
dʰitaḥ
nirīkṣya
bʰagavān
devīm
umāṃ
māṃ
ca
jagadd^hitaḥ
/
Halfverse: c
śatakratuṃ
cābʰivīkṣya
svayaṃ
mām
āha
śaṃkaraḥ
śata-kratuṃ
ca
_abʰivīkṣya
svayaṃ
mām
āha
śaṃkaraḥ
/49/
Verse: 50
Halfverse: a
vidmaḥ
kr̥ṣṇa
parāṃ
bʰaktim
asmāsu
tava
śatruhan
vidmaḥ
kr̥ṣṇa
parāṃ
bʰaktim
asmāsu
tava
śatruhan
/
Halfverse: c
kriyatām
ātmanaḥ
śreyaḥ
prītir
hi
paramā
tvayi
kriyatām
ātmanaḥ
śreyaḥ
prītir
hi
paramā
tvayi
/50/
50
Verse: 51
Halfverse: a
vr̥ṇīṣvāṣṭau
varān
kr̥ṣṇa
dātāsmi
tava
sattama
vr̥ṇīṣva
_aṣṭau
varān
kr̥ṣṇa
dātā
_asmi
tava
sattama
/
Halfverse: c
brūhi
yādava
śārdūlayān
iccʰasi
sudurlabʰān
brūhi
yādava
śārdūla-yān
iccʰasi
su-durlabʰān
/51/
(E)51
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.