TITUS
Mahabharata
Part No. 1697
Previous part

Chapter: 16 
Adhyāya 16


Verse: 1  {Kr̥ṣṇa uvāca}
Halfverse: a    
mūrdʰnā nipatyaniyatas   tejaḥ saṃnicaye tataḥ
   
mūrdʰnā nipatyaniyatas   tejaḥ saṃnicaye tataḥ /
Halfverse: c    
paramaṃ harṣam āgamya   bʰagavantam atʰābruvam
   
paramaṃ harṣam āgamya   bʰagavantam atʰa_abruvam /1/


Verse: 2 
Halfverse: a    
dʰarme dr̥ḍʰatvaṃ yudʰi śatrugʰātaṃ; yaśas tatʰāgryaṃ paramaṃ balaṃ ca
   
dʰarme dr̥ḍʰatvaṃ yudʰi śatru-gʰātaṃ   yaśas tatʰā_agryaṃ paramaṃ balaṃ ca /
Halfverse: c    
yogapriyatvaṃ tava saṃnikarṣaṃ; vr̥ṇe sutānāṃ ca śataṃ śatāni
   
yoga-priyatvaṃ tava saṃnikarṣaṃ   vr̥ṇe sutānāṃ ca śataṃ śatāni /2/


Verse: 3 
Halfverse: a    
evam astv iti tad vākyaṃ   mayoktaḥ prāha śaṃkaraḥ
   
evam astv iti tad vākyaṃ   mayā_uktaḥ prāha śaṃkaraḥ /3/

Verse: 4 
Halfverse: a    
tato māṃ jagato mātā   dʰaraṇī sarvapāvanī
   
tato māṃ jagato mātā   dʰaraṇī sarva-pāvanī /
Halfverse: c    
uvācomā praṇihitā   śarvāṇī tapasāṃ nidʰiḥ
   
uvāca_umā praṇihitā   śarvāṇī tapasāṃ nidʰiḥ /4/

Verse: 5 
Halfverse: a    
datod bʰagavatā putraḥ   sāmbo nāma tavānagʰa
   
datot bʰagavatā putraḥ   sāmbo nāma tava_anagʰa /
Halfverse: c    
matto 'py aṣṭau varān iṣṭān   gr̥hāṇa tvaṃ dadāmi te
   
matto_apy aṣṭau varān iṣṭān   gr̥hāṇa tvaṃ dadāmi te /
Halfverse: e    
praṇamya śirasā ca   mayoktā pāṇḍunandana
   
praṇamya śirasā ca   mayā_uktā pāṇḍu-nandana /5/


Verse: 6 
Halfverse: a    
dvijeṣv akopaṃ pitr̥taḥ prasādaṃ; śataṃ sutānām upabʰogaṃ paraṃ ca
   
dvijeṣv akopaṃ pitr̥taḥ prasādaṃ   śataṃ sutānām upabʰogaṃ paraṃ ca / q
Halfverse: c    
kule prītiṃ mātr̥taś ca prasādaṃ; śama prāptiṃ pravr̥ṇe cāpi dākṣyam
   
kule prītiṃ mātr̥taś ca prasādaṃ   śama prāptiṃ pravr̥ṇe ca_api dākṣyam /6/

Verse: 7 
{Devy uvāca}
Halfverse: a    
evaṃ bʰaviṣyaty amaraprabʰāva; nāhaṃ mr̥ṣā jātu vade kadā cit
   
evaṃ bʰaviṣyaty amara-prabʰāva   na_ahaṃ mr̥ṣā jātu vade kadācit /
Halfverse: c    
bʰāryā sahasrāṇi ca ṣoḍaśaiva; tāsu priyatvaṃ ca tatʰākṣayatvam
   
bʰāryā sahasrāṇi ca ṣoḍaśa_eva   tāsu priyatvaṃ ca tatʰā_akṣayatvam /7/

Verse: 8 
Halfverse: a    
prītiṃ cāgryāṃ bāndʰavānāṃ sakāśād; dadāmi te vapuṣaḥ kāmyatāṃ ca
   
prītiṃ ca_agryāṃ bāndʰavānāṃ sakāśād   dadāmi te vapuṣaḥ kāmyatāṃ ca /
Halfverse: c    
bʰokṣyante vai saptatir vai śatāni; gr̥he tubʰyam atitʰīnāṃ ca nityam
   
bʰokṣyante vai saptatir vai śatāni   gr̥he tubʰyam atitʰīnāṃ ca nityam /8/


Verse: 9 
{Vāsudeva uvāca}
Halfverse: a    
evaṃ dattvā varān devo   mama devī ca bʰārata
   
evaṃ dattvā varān devo   mama devī ca bʰārata /
Halfverse: c    
antarhitaḥ kṣaṇe tasmin   sagaṇo bʰīma pūrvaja
   
antarhitaḥ kṣaṇe tasmin   sa-gaṇo bʰīma pūrvaja /9/

Verse: 10 
Halfverse: a    
etad atyadbʰutaṃ sarvaṃ   brāhmaṇāyātitejase
   
etad atyadbʰutaṃ sarvaṃ   brāhmaṇāya_atitejase /
Halfverse: c    
upamanyave mayā kr̥tsnam   ākʰyātaṃ kauravottama
   
upamanyave mayā kr̥tsnam   ākʰyātaṃ kaurava_uttama /10/ 10q

Verse: 11 
Halfverse: a    
namaskr̥tvā tu sa prāha   devadevāya suvrata
   
namas-kr̥tvā tu sa prāha   deva-devāya su-vrata /
Halfverse: c    
nāsti śarva samo dāne   nāsti śarva samo raṇe
   
na_asti śarva samo dāne   na_asti śarva samo raṇe /
Halfverse: e    
nāsti śarva samo devo   nāsti śarva samā gatiḥ
   
na_asti śarva samo devo   na_asti śarva samā gatiḥ /11/

Verse: 12 
Halfverse: a    
r̥ṣir āsīt kr̥te tāta   taṇḍir ity eva viśrutaḥ
   
r̥ṣir āsīt kr̥te tāta   taṇḍir ity eva viśrutaḥ /
Halfverse: c    
daśavarṣasahasrāṇi   tena devaḥ samādʰinā
   
daśa-varṣa-sahasrāṇi   tena devaḥ samādʰinā /
Halfverse: e    
ārādʰito 'bʰūd bʰaktena   tasyodarkaṃ niśāmaya
   
ārādʰito_abʰūd bʰaktena   tasya_udarkaṃ niśāmaya /12/

Verse: 13 
Halfverse: a    
sa dr̥ṣṭvavān mahādevam   astauṣīc ca stavair vibʰum
   
sa dr̥ṣṭvavān mahā-devam   astauṣīc ca stavair vibʰum /
Halfverse: c    
pavitrāṇāṃ pavitras tvaṃ   gatir gatimatāṃ vara
   
pavitrāṇāṃ pavitras tvaṃ   gatir gatimatāṃ vara /
Halfverse: e    
atyugraṃ tejasāṃ tejas   tapasāṃ paramaṃ tapaḥ
   
atyugraṃ tejasāṃ tejas   tapasāṃ paramaṃ tapaḥ /13/

Verse: 14 
Halfverse: a    
viśvāvasuhiraṇyākṣa   puruhūta namaskr̥ta
   
viśvāvasu-hiraṇya_akṣa   puru-hūta namas-kr̥ta /
Halfverse: c    
bʰūri kalyāṇada vibʰo   puru satyanamo 'stu te
   
bʰūri kalyāṇada vibʰo   puru satya-namo_astu te /14/

Verse: 15 
Halfverse: a    
jātī maraṇabʰīrūṇāṃ   yatīnāṃ yatatāṃ vibʰo
   
jātī maraṇa-bʰīrūṇāṃ   yatīnāṃ yatatāṃ vibʰo /
Halfverse: c    
nirvāṇada sahasrāṃśo   namas te 'stu sukʰāśraya
   
nirvāṇada sahasra_aṃśo   namas te_astu sukʰa_āśraya /15/

Verse: 16 
Halfverse: a    
brahmā śatakratur viṣṇur   viśve devā maharṣayaḥ
   
brahmā śata-kratur viṣṇur   viśve devā maha_r̥ṣayaḥ /
Halfverse: c    
na vidus tvāṃ tu tattvena   kuto vetsyāmahe vayam
   
na vidus tvāṃ tu tattvena   kuto vetsyāmahe vayam /16/

Verse: 17 
Halfverse: a    
tvattaḥ pravartate kālas   tvayi kālaś ca līyate
   
tvattaḥ pravartate kālas   tvayi kālaś ca līyate /
Halfverse: c    
kālākʰyaḥ puruṣākʰyaś ca   brahmākʰyaś ca tvam eva hi
   
kāla_ākʰyaḥ puruṣa_ākʰyaś ca   brahma_ākʰyaś ca tvam eva hi /17/

Verse: 18 
Halfverse: a    
tanavas te smr̥tās tisraḥ   purāṇajñaiḥ surarṣibʰiḥ
   
tanavas te smr̥tās tisraḥ   purāṇajñaiḥ surarṣibʰiḥ /
Halfverse: c    
adʰipauruṣam adʰyātmam   adʰibʰūtādʰidaivatam
   
adʰipauruṣam adʰyātmam   adʰibʰūta_adʰidaivatam /
Halfverse: e    
adʰilokyādʰivijñānam   adʰiyajñas tvam eva hi
   
adʰilokya_adʰivijñānam   adʰiyajñas tvam eva hi /18/

Verse: 19 
Halfverse: a    
tvāṃ viditvātma dehastʰaṃ   durvidaṃ daivatair api
   
tvāṃ viditvā_ātma deha-stʰaṃ   durvidaṃ daivatair api /
Halfverse: c    
vidvāṃso yānti nirmuktāḥ   paraṃ bʰāvam anāmayam
   
vidvāṃso yānti nirmuktāḥ   paraṃ bʰāvam anāmayam /19/

Verse: 20 
Halfverse: a    
aniccʰatas tava vibʰo   janmamr̥tyur anekataḥ
   
aniccʰatas tava vibʰo   janma-mr̥tyur anekataḥ /
Halfverse: c    
dvāraṃ tvaṃ svargamokṣāṇām   ākṣeptā tvaṃ dadāsi ca
   
dvāraṃ tvaṃ svarga-mokṣāṇām   ākṣeptā tvaṃ dadāsi ca /20/ 20

Verse: 21 
Halfverse: a    
tvam eva mokṣaḥ svargaś ca   kāmaḥ krodʰas tvam eva hi
   
tvam eva mokṣaḥ svargaś ca   kāmaḥ krodʰas tvam eva hi /
Halfverse: c    
sattvaṃ rajas tamaś caiva   adʰaś cordʰvaṃ tvam eva hi
   
sattvaṃ rajas tamaś caiva adʰaś ca_ūrdʰvaṃ tvam eva hi /21/ ՙ

Verse: 22 
Halfverse: a    
brahmā viṣṇuś ca rudraś ca   skandendrau savitā yamaḥ
   
brahmā viṣṇuś ca rudraś ca   skanda_indrau savitā yamaḥ /
Halfverse: c    
varuṇendū manur dʰātā   vidʰātā tvaṃ dʰaneśvaraḥ
   
varuṇa_indū manur dʰātā   vidʰātā tvaṃ dʰana_īśvaraḥ /22/

Verse: 23 
Halfverse: a    
bʰūr vāyur jyotir āpaś ca   vāgbuddʰis tvaṃ matir manaḥ
   
bʰūr vāyur jyotir āpaś ca   vāg-buddʰis tvaṃ matir manaḥ /
Halfverse: c    
karma satyānr̥te cobʰe   tvam evāsti ca nāsti ca
   
karma satya_anr̥te ca_ubʰe   tvam eva_asti ca na_asti ca /23/

Verse: 24 
Halfverse: a    
indriyāṇīndriyārtʰāś ca   tatparaṃ prakr̥ter dʰruvam
   
indriyāṇi_indriya_artʰāś ca   tat-paraṃ prakr̥ter dʰruvam /
Halfverse: c    
viśvāviśva paro bʰāvaś   cintyācintyas tvam eva hi
   
viśva_aviśva paro bʰāvaś   cintya_acintyas tvam eva hi /24/

Verse: 25 
Halfverse: a    
yac caitat paramaṃ brahma   yac ca tatparamaṃ padam
   
yac ca_etat paramaṃ brahma   yac ca tat-paramaṃ padam /
Halfverse: c    
gatiḥ sāṃkʰyayogānāṃ   sa bʰavān nātra saṃśayaḥ
   
gatiḥ sāṃkʰya-yogānāṃ   sa bʰavān na_atra saṃśayaḥ /25/

Verse: 26 
Halfverse: a    
nūnam adya kr̥tārtʰāḥ sma   nūnaṃ prāptāḥ satāṃ gatim
   
nūnam adya kr̥ta_artʰāḥ sma   nūnaṃ prāptāḥ satāṃ gatim /
Halfverse: c    
yāṃ gatiṃ prāpnuvantīha   jñānanirmala buddʰayaḥ
   
yāṃ gatiṃ prāpnuvanti_iha   jñāna-nirmala buddʰayaḥ /26/

Verse: 27 
Halfverse: a    
aho mūḍʰāḥ sma suciram   imaṃ kālam acetasaḥ
   
aho mūḍʰāḥ sma suciram   imaṃ kālam acetasaḥ /
Halfverse: c    
yan na vidmaḥ paraṃ devaṃ   śāśvataṃ yaṃ vidur budʰāḥ
   
yan na vidmaḥ paraṃ devaṃ   śāśvataṃ yaṃ vidur budʰāḥ /27/

Verse: 28 
Halfverse: a    
so 'yam āsāditaḥ sākṣād   bahubʰir janmabʰir mayā
   
so_ayam āsāditaḥ sākṣād   bahubʰir janmabʰir mayā /
Halfverse: c    
bʰaktānugraha kr̥d devo   yaṃ jñātvāmr̥tam aśnute
   
bʰakta_anugraha kr̥d devo   yaṃ jñātvā_amr̥tam aśnute /28/

Verse: 29 
Halfverse: a    
devāsuramanuṣyāṇāṃ   yac ca guhyaṃ sanātanam
   
deva_asura-manuṣyāṇāṃ   yac ca guhyaṃ sanātanam /
Halfverse: c    
guhāyāṃ nihitaṃ brahma   durvijñeyaṃ surair api
   
guhāyāṃ nihitaṃ brahma   durvijñeyaṃ surair api /29/

Verse: 30 
Halfverse: a    
sa eṣa bʰagavānd devaḥ   sarvakr̥t sarvato mukʰaḥ
   
sa\ eṣa bʰagavānd devaḥ   sarva-kr̥t sarvato mukʰaḥ / ՙ
Halfverse: c    
sarvātmā sarvadarśī ca   sarvagaḥ sarvaveditā
   
sarva_ātmā sarva-darśī ca   sarvagaḥ sarva-veditā /30/ 30

Verse: 31 
Halfverse: a    
prāṇakr̥t prāṇabʰr̥t prāṇī   prāṇadaḥ prāṇināṃ gatiḥ
   
prāṇa-kr̥t prāṇa-bʰr̥t prāṇī   prāṇadaḥ prāṇināṃ gatiḥ /
Halfverse: c    
dehakr̥d dehabʰr̥d dehī   dehabʰug dehināṃ gatiḥ
   
deha-kr̥d deha-bʰr̥d dehī   deha-bʰug dehināṃ gatiḥ /31/

Verse: 32 
Halfverse: a    
adʰyātmagatiniṣṭʰānāṃ   dʰyāninām ātmavedinām
   
adʰyātma-gati-niṣṭʰānāṃ   dʰyāninām ātma-vedinām /
Halfverse: c    
apunarmāra kāmānāṃ    gatiḥ so 'yam īśvaraḥ
   
apunar-māra kāmānāṃ    gatiḥ so_ayam īśvaraḥ /32/

Verse: 33 
Halfverse: a    
ayaṃ ca sarvabʰūtānāṃ   śubʰāśubʰagatipradaḥ
   
ayaṃ ca sarva-bʰūtānāṃ   śubʰa_aśubʰa-gati-pradaḥ /
Halfverse: c    
ayaṃ ca janma maraṇe   vidadʰyāt sarvajantuṣu
   
ayaṃ ca janma maraṇe   vidadʰyāt sarva-jantuṣu /33/

Verse: 34 
Halfverse: a    
ayaṃ ca siddʰikāmānām   r̥ṣīṇāṃ siddʰidaḥ prabʰuḥ
   
ayaṃ ca siddʰi-kāmānām   r̥ṣīṇāṃ siddʰidaḥ prabʰuḥ /
Halfverse: c    
ayaṃ ca mokṣakāmānāṃ   dvijānāṃ mokṣadaḥ prabʰuḥ
   
ayaṃ ca mokṣa-kāmānāṃ   dvijānāṃ mokṣadaḥ prabʰuḥ /34/

Verse: 35 
Halfverse: a    
bʰūr ādyān sarvabʰuvanān   utpādya sa divaukasaḥ
   
bʰūr ādyān sarva-bʰuvanān   utpādya sa diva_okasaḥ / [?]
Halfverse: c    
vibʰarti devas tanubʰir   aṣṭābʰiś ca dadāti ca
   
vibʰarti devas tanubʰir   aṣṭābʰiś ca dadāti ca /35/

Verse: 36 
Halfverse: a    
ataḥ pravartate sarvam   asmin sarvaṃ pratiṣṭʰitam
   
ataḥ pravartate sarvam   asmin sarvaṃ pratiṣṭʰitam /
Halfverse: c    
asmiṃś ca pralayaṃ yāti   ayam ekaḥ sanātanaḥ
   
asmiṃś ca pralayaṃ yāti ayam ekaḥ sanātanaḥ /36/ ՙ

Verse: 37 
Halfverse: a    
ayaṃ sa satyakāmānāṃ   satyalokaḥ paraḥ satām
   
ayaṃ sa satya-kāmānāṃ   satya-lokaḥ paraḥ satām /
Halfverse: c    
apavargaś ca muktānāṃ   kaivalyaṃ cātmavādinām
   
apavargaś ca muktānāṃ   kaivalyaṃ ca_ātma-vādinām /37/

Verse: 38 
Halfverse: a    
ayaṃ brahmādibʰiḥ siddʰair   guhāyāṃ gopitaḥ prabʰuḥ
   
ayaṃ brahma_ādibʰiḥ siddʰair   guhāyāṃ gopitaḥ prabʰuḥ /
Halfverse: c    
devāsuramanuṣyāṇāṃ   na prakāśo bʰaved iti
   
deva_asura-manuṣyāṇāṃ   na prakāśo bʰaved iti /38/

Verse: 39 
Halfverse: a    
taṃ tvāṃ devāsuranarās   tattvena na vidur bʰavam
   
taṃ tvāṃ deva_asura-narās   tattvena na vidur bʰavam /
Halfverse: c    
mohitāḥ kʰalv anenaiva   hr̥ccʰayena praveśitāḥ
   
mohitāḥ kʰalv anena_eva   hr̥ccʰayena praveśitāḥ /39/

Verse: 40 
Halfverse: a    
ye cainaṃ saṃprapadyante   bʰaktiyogena bʰārata {!}
   
ye ca_enaṃ saṃprapadyante   bʰakti-yogena bʰārata / {!}
Halfverse: c    
teṣām evātmanātmānaṃ   darśayaty eṣa hr̥ccʰayaḥ
   
teṣām eva_ātmanā_ātmānaṃ   darśayaty eṣa hr̥ccʰayaḥ /40/ 40

Verse: 41 
Halfverse: a    
yaṃ jñātvā na punarjanma   maraṇaṃ cāpi vidyate
   
yaṃ jñātvā na punar-janma   maraṇaṃ ca_api vidyate /
Halfverse: c    
yaṃ viditvā paraṃ vedyaṃ   veditavyaṃ na vidyate
   
yaṃ viditvā paraṃ vedyaṃ   veditavyaṃ na vidyate /41/

Verse: 42 
Halfverse: a    
yaṃ labdʰvā paramaṃ lābʰaṃ   manyate nādʰikaṃ punaḥ
   
yaṃ labdʰvā paramaṃ lābʰaṃ   manyate na_adʰikaṃ punaḥ /
Halfverse: c    
prāṇasūkṣmāṃ parāṃ prāptim   āgaccʰaty akṣayāvahām
   
prāṇa-sūkṣmāṃ parāṃ prāptim   āgaccʰaty akṣaya_āvahām /42/

Verse: 43 
Halfverse: a    
yaṃ sāṃkʰyā guṇatattvajñāḥ   sāṃkʰyaśāstraviśāradāḥ
   
yaṃ sāṃkʰyā guṇa-tattvajñāḥ   sāṃkʰya-śāstra-viśāradāḥ /
Halfverse: c    
sūkṣmajñānaratāḥ pūrvaṃ   jñātvā mucyanti bandʰanaiḥ
   
sūkṣma-jñāna-ratāḥ pūrvaṃ   jñātvā mucyanti bandʰanaiḥ /43/

Verse: 44 
Halfverse: a    
yaṃ ca veda vido vedyaṃ   vedānteṣu pratiṣṭʰitam
   
yaṃ ca veda vido vedyaṃ   veda_anteṣu pratiṣṭʰitam /
Halfverse: c    
prāṇāyāmaparā nityaṃ   yaṃ viśanti japanti ca
   
prāṇa_āyāma-parā nityaṃ   yaṃ viśanti japanti ca /44/

Verse: 45 
Halfverse: a    
ayaṃ sa deva yānānām   ādityo dvāram ucyate
   
ayaṃ sa deva yānānām   ādityo dvāram ucyate /
Halfverse: c    
ayaṃ ca pitr̥yānānāṃ   candramā dvāram ucyate
   
ayaṃ ca pitr̥-yānānāṃ   candramā dvāram ucyate /45/

Verse: 46 
Halfverse: a    
eṣa kālagatiś caitrā   saṃvatsarayugādiṣu
   
eṣa kāla-gatiś caitrā   saṃvatsara-yuga_ādiṣu /
Halfverse: c    
bʰāvābʰāvau tadātve ca   ayane dakṣiṇottare
   
bʰāva_abʰāvau tadātve ca ayane dakṣiṇa_uttare /46/ ՙ

Verse: 47 
Halfverse: a    
evaṃ prajāpatiḥ pūrvam   ārādʰya bahubʰiḥ stavaiḥ
   
evam prajā-patiḥ pūrvam   ārādʰya bahubʰiḥ stavaiḥ /
Halfverse: c    
varayām āsa putratve   nīlalohita saṃjñitam
   
varayām āsa putratve   nīla-lohita saṃjñitam /47/

Verse: 48 
Halfverse: a    
r̥gbʰir yam anuśaṃsanti   tantre karmaṇi bahv r̥caḥ
   
r̥gbʰir yam anuśaṃsanti   tantre karmaṇi bahv r̥caḥ /
Halfverse: c    
yajurbʰir yaṃ tridʰā vedyaṃ   juhvaty adʰvaryavo 'dʰvare
   
yajurbʰir yaṃ tridʰā vedyaṃ   juhvaty adʰvaryavo_adʰvare /48/

Verse: 49 
Halfverse: a    
sāmabʰir yaṃ ca gāyanti   sāmagāḥ śuddʰabuddʰayaḥ
   
sāmabʰir yaṃ ca gāyanti   sāmagāḥ śuddʰa-buddʰayaḥ /
Halfverse: c    
yajñasya paramā yoniḥ   patiś cāyaṃ paraḥ smr̥taḥ
   
yajñasya paramā yoniḥ   patiś ca_ayaṃ paraḥ smr̥taḥ /49/

Verse: 50 
Halfverse: a    
rātryahaḥ śrotranayanaḥ   pakṣamāsa śiro bʰujaḥ
   
rātry-ahaḥ śrotra-nayanaḥ   pakṣa-māsa śiro bʰujaḥ /
Halfverse: c    
r̥tuvīryas tapo dʰairyo   hy abda guhyoru pādavān
   
r̥tu-vīryas tapo dʰairyo   hy abda guhya_ūru pādavān /50/ 50

Verse: 51 
Halfverse: a    
mr̥tyur yamo hutāśaś ca   kālaḥ saṃhāra vegavān
   
mr̥tyur yamo hutāśaś ca   kālaḥ saṃhāra vegavān /
Halfverse: c    
kālasya paramā yoniḥ   kālaś cāyaṃ sanātanaḥ
   
kālasya paramā yoniḥ   kālaś ca_ayaṃ sanātanaḥ /51/

Verse: 52 
Halfverse: a    
candrādityau sa nakṣatrau   sagrahau saha vāyunā
   
candra_ādityau sa nakṣatrau   sagrahau saha vāyunā /
Halfverse: c    
dʰruvaḥ saptarṣayaś caiva   bʰuvanāḥ sapta eva ca
   
dʰruvaḥ sapta-r̥ṣayaś caiva   bʰuvanāḥ sapta\ eva ca /52/ ՙ

Verse: 53 
Halfverse: a    
pradʰānaṃ mahad avyaktaṃ   viśeṣāntaṃ sa vaikr̥tam
   
pradʰānaṃ mahad avyaktaṃ   viśeṣa_antaṃ sa vaikr̥tam /
Halfverse: c    
brahmādi stamba paryantaṃ   bʰūtādi sad asac ca yat
   
brahma_ādi stamba paryantaṃ   bʰūta_ādi sad asac ca yat /53/

Verse: 54 
Halfverse: a    
aṣṭau prakr̥tayaś caiva   prakr̥tibʰyaś ca yat param
   
aṣṭau prakr̥tayaś caiva   prakr̥tibʰyaś ca yat param /
Halfverse: c    
asya devasya yad bʰāgaṃ   kr̥tsnaṃ saṃparivartate
   
asya devasya yad bʰāgaṃ   kr̥tsnaṃ saṃparivartate /54/

Verse: 55 
Halfverse: a    
etat paramam ānandaṃ   yat tac cʰāśvatam eva ca
   
etat paramam ānandaṃ   yat tat śāśvatam eva ca /
Halfverse: c    
eṣā gatir viraktānām   eṣa bʰāvaḥ paraḥ satām
   
eṣā gatir viraktānām   eṣa bʰāvaḥ paraḥ satām /55/

Verse: 56 
Halfverse: a    
etat padam anudvignam   etad brahma sanātanam
   
etat padam anudvignam   etad brahma sanātanam /
Halfverse: c    
śāstravedāṅgaviduṣām   etad dʰyānaṃ paraṃ padam
   
śāstra-veda_aṅga-viduṣām   etad dʰyānaṃ paraṃ padam /56/

Verse: 57 
Halfverse: a    
iyaṃ paramā kāṣṭʰā   iyaṃ paramā kalā
   
iyaṃ paramā kāṣṭʰā iyaṃ paramā kalā / ՙ
Halfverse: c    
iyaṃ paramā siddʰir   iyaṃ paramā gatiḥ
   
iyaṃ paramā siddʰir   iyaṃ paramā gatiḥ /57/

Verse: 58 
Halfverse: a    
iyaṃ paramā śāntir   iyaṃ nirvr̥tiḥ parā
   
iyaṃ paramā śāntir   iyaṃ nirvr̥tiḥ parā /
Halfverse: c    
yaṃ prāpya kr̥takr̥tyāḥ sma   ity amanyanta vedʰasaḥ
   
yaṃ prāpya kr̥ta-kr̥tyāḥ sma ity amanyanta vedʰasaḥ /58/ ՙ

Verse: 59 
Halfverse: a    
iyaṃ tuṣṭir iyaṃ siddʰir   iyaṃ śrutir iyaṃ smr̥tiḥ
   
iyaṃ tuṣṭir iyaṃ siddʰir   iyaṃ śrutir iyaṃ smr̥tiḥ /
Halfverse: c    
adʰyātmagatiniṣṭʰānāṃ   viduṣāṃ prāptir avyayā
   
adʰyātma-gati-niṣṭʰānāṃ   viduṣāṃ prāptir avyayā /59/

Verse: 60 
Halfverse: a    
yajatāṃ yajñakāmānāṃ   yajñair vipuladakṣiṇaiḥ
   
yajatāṃ yajña-kāmānāṃ   yajñair vipula-dakṣiṇaiḥ /
Halfverse: c    
gatir devatair divyā    gatis tvaṃ sanātana
   
gatir devatair divyā    gatis tvaṃ sanātana /60/ 60

Verse: 61 
Halfverse: a    
japyahomavrataiḥ kr̥ccʰrair   niyamair dehapātanaiḥ
   
japya-homa-vrataiḥ kr̥ccʰrair   niyamair deha-pātanaiḥ /
Halfverse: c    
tapyatāṃ gatir deva   vairaje gatir bʰavān
   
tapyatāṃ gatir deva   vairaje gatir bʰavān /61/

Verse: 62 
Halfverse: a    
karma nyāsakr̥tānāṃ ca   viraktānāṃ tatas tataḥ
   
karma nyāsa-kr̥tānāṃ ca   viraktānāṃ tatas tataḥ /
Halfverse: c    
gatir brahmabʰavane    gatis tvaṃ sanātana
   
gatir brahma-bʰavane    gatis tvaṃ sanātana /62/

Verse: 63 
Halfverse: a    
apunarmāra kāmānāṃ   vairāgye vartatāṃ pare
   
apunar-māra kāmānāṃ   vairāgye vartatāṃ pare /
Halfverse: c    
vikr̥tīnāṃ layānāṃ ca    gatis tvaṃ sanātana
   
vikr̥tīnāṃ layānāṃ ca    gatis tvaṃ sanātana /63/

Verse: 64 
Halfverse: a    
jñānavijñānaniṣṭʰānāṃ   nirupākʰyā nirañjanā
   
jñāna-vijñāna-niṣṭʰānāṃ   nirupākʰyā nirañjanā /
Halfverse: c    
kaivalyā gatir deva   paramā gatir bʰavān
   
kaivalyā gatir deva   paramā gatir bʰavān /64/

Verse: 65 
Halfverse: a    
veda śāstrapurāṇoktāḥ   pañcaitā gatayaḥ smr̥tāḥ
   
veda śāstra-purāṇa_uktāḥ   pañca_etā gatayaḥ smr̥tāḥ /
Halfverse: c    
tvatprasādād dʰi labʰyante   na labʰyante 'nyatʰā vibʰo
   
tvat-prasādādd^hi labʰyante   na labʰyante_anyatʰā vibʰo /65/

Verse: 66 
Halfverse: a    
iti taṇḍis tapoyogāt   tuṣṭāveśānam avyayam
   
iti taṇḍis tapo-yogāt   tuṣṭāva_īśānam avyayam /
Halfverse: c    
jagau ca paramaṃ brahma   yat purā lokakr̥j jagau
   
jagau ca paramaṃ brahma   yat purā loka-kr̥j jagau /66/

Verse: 67 
Halfverse: a    
brahmā śatakratur viṣṇur   viśve devā maharṣayaḥ
   
brahmā śata-kratur viṣṇur   viśve devā maharṣayaḥ /
Halfverse: c    
na vidus tvām iti tatas   tuṣṭaḥ provāca taṃ śivaḥ
   
na vidus tvām iti tatas   tuṣṭaḥ provāca taṃ śivaḥ /67/

Verse: 68 
Halfverse: a    
akṣayaś cāvyayaś caiva   bʰavitā duḥkʰavarjitaḥ
   
akṣayaś ca_avyayaś caiva   bʰavitā duḥkʰa-varjitaḥ /
Halfverse: c    
yaśasvī tejasā yukto   divyajñānasamanvitaḥ
   
yaśasvī tejasā yukto   divya-jñāna-samanvitaḥ /68/

Verse: 69 
Halfverse: a    
r̥ṣīṇām abʰigamyaś ca   sūtrakartā sutas tava
   
r̥ṣīṇām abʰigamyaś ca   sūtra-kartā sutas tava /
Halfverse: c    
matprasādād dvijaśreṣṭʰa   bʰaviṣyati na saṃśayaḥ
   
mat-prasādād dvija-śreṣṭʰa   bʰaviṣyati na saṃśayaḥ /69/

Verse: 70 
Halfverse: a    
kaṃ kāmaṃ dadāmy adya   brūhi yad vatsa kāṅkṣase
   
kaṃ kāmaṃ dadāmy adya   brūhi yad vatsa kāṅkṣase /
Halfverse: c    
prāñjaliḥ sa uvācedaṃ   tvayi bʰaktir dr̥ḍʰāstu me
   
prāñjaliḥ sa\ uvāca_idaṃ   tvayi bʰaktir dr̥ḍʰā_astu me /70/ 70ՙ

Verse: 71 
Halfverse: a    
evaṃ dattvā varaṃ devo   vandyamānaḥ surarṣibʰiḥ
   
evaṃ dattvā varaṃ devo   vandyamānaḥ surarṣibʰiḥ /
Halfverse: c    
stūyamānaś ca vibudʰais   tatraivāntaradʰīyata
   
stūyamānaś ca vibudʰais   tatra_eva_antaradʰīyata /71/

Verse: 72 
Halfverse: a    
antarhite bʰagavati   sānuge yādaveśvara
   
antarhite bʰagavati   sa_anuge yādava_īśvara /
Halfverse: c    
r̥ṣir āśramam āgamya   mamaitat proktavān iha
   
r̥ṣir āśramam āgamya   mama_etat proktavān iha /72/

Verse: 73 
Halfverse: a    
yāni ca pratʰitāny ādau   taṇḍir ākʰyātavān mama
   
yāni ca pratʰitāny ādau   taṇḍir ākʰyātavān mama /
Halfverse: c    
nāmāni mānavaśreṣṭʰa   tāni tvaṃ śr̥ṇu siddʰaye
   
nāmāni mānava-śreṣṭʰa   tāni tvaṃ śr̥ṇu siddʰaye /73/

Verse: 74 
Halfverse: a    
daśa nāma sahasrāṇi   vedeṣv āha pitāmahaḥ
   
daśa nāma sahasrāṇi   vedeṣv āha pitāmahaḥ /
Halfverse: c    
śarvasya śāstreṣu tatʰā   daśa nāma śatāni vai
   
śarvasya śāstreṣu tatʰā   daśa nāma śatāni vai /74/

Verse: 75 
Halfverse: a    
guhyānīmāni nāmāni   taṇḍir bʰagavato 'cyuta
   
guhyāni_imāni nāmāni   taṇḍir bʰagavato_acyuta /
Halfverse: c    
devaprasādād deveśa   purā prāha mahātmane
   
deva-prasādād deva_īśa   purā prāha mahā_ātmane /75/ (E)75



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.