TITUS
Mahabharata
Part No. 1697
Chapter: 16
Adhyāya
16
Verse: 1
{Kr̥ṣṇa
uvāca}
Halfverse: a
mūrdʰnā
nipatyaniyatas
tejaḥ
saṃnicaye
tataḥ
mūrdʰnā
nipatyaniyatas
tejaḥ
saṃnicaye
tataḥ
/
Halfverse: c
paramaṃ
harṣam
āgamya
bʰagavantam
atʰābruvam
paramaṃ
harṣam
āgamya
bʰagavantam
atʰa
_abruvam
/1/
Verse: 2
Halfverse: a
dʰarme
dr̥ḍʰatvaṃ
yudʰi
śatrugʰātaṃ
;
yaśas
tatʰāgryaṃ
paramaṃ
balaṃ
ca
dʰarme
dr̥ḍʰatvaṃ
yudʰi
śatru-gʰātaṃ
yaśas
tatʰā
_agryaṃ
paramaṃ
balaṃ
ca
/
Halfverse: c
yogapriyatvaṃ
tava
saṃnikarṣaṃ
;
vr̥ṇe
sutānāṃ
ca
śataṃ
śatāni
yoga-priyatvaṃ
tava
saṃnikarṣaṃ
vr̥ṇe
sutānāṃ
ca
śataṃ
śatāni
/2/
Verse: 3
Halfverse: a
evam
astv
iti
tad
vākyaṃ
mayoktaḥ
prāha
śaṃkaraḥ
evam
astv
iti
tad
vākyaṃ
mayā
_uktaḥ
prāha
śaṃkaraḥ
/3/
Verse: 4
Halfverse: a
tato
māṃ
jagato
mātā
dʰaraṇī
sarvapāvanī
tato
māṃ
jagato
mātā
dʰaraṇī
sarva-pāvanī
/
Halfverse: c
uvācomā
praṇihitā
śarvāṇī
tapasāṃ
nidʰiḥ
uvāca
_umā
praṇihitā
śarvāṇī
tapasāṃ
nidʰiḥ
/4/
Verse: 5
Halfverse: a
datod
bʰagavatā
putraḥ
sāmbo
nāma
tavānagʰa
datot
bʰagavatā
putraḥ
sāmbo
nāma
tava
_anagʰa
/
Halfverse: c
matto
'py
aṣṭau
varān
iṣṭān
gr̥hāṇa
tvaṃ
dadāmi
te
matto
_apy
aṣṭau
varān
iṣṭān
gr̥hāṇa
tvaṃ
dadāmi
te
/
Halfverse: e
praṇamya
śirasā
sā
ca
mayoktā
pāṇḍunandana
praṇamya
śirasā
sā
ca
mayā
_uktā
pāṇḍu-nandana
/5/
Verse: 6
Halfverse: a
dvijeṣv
akopaṃ
pitr̥taḥ
prasādaṃ
;
śataṃ
sutānām
upabʰogaṃ
paraṃ
ca
dvijeṣv
akopaṃ
pitr̥taḥ
prasādaṃ
śataṃ
sutānām
upabʰogaṃ
paraṃ
ca
/
q
Halfverse: c
kule
prītiṃ
mātr̥taś
ca
prasādaṃ
;
śama
prāptiṃ
pravr̥ṇe
cāpi
dākṣyam
kule
prītiṃ
mātr̥taś
ca
prasādaṃ
śama
prāptiṃ
pravr̥ṇe
ca
_api
dākṣyam
/6/
Verse: 7
{Devy
uvāca}
Halfverse: a
evaṃ
bʰaviṣyaty
amaraprabʰāva
;
nāhaṃ
mr̥ṣā
jātu
vade
kadā
cit
evaṃ
bʰaviṣyaty
amara-prabʰāva
na
_ahaṃ
mr̥ṣā
jātu
vade
kadācit
/
Halfverse: c
bʰāryā
sahasrāṇi
ca
ṣoḍaśaiva
;
tāsu
priyatvaṃ
ca
tatʰākṣayatvam
bʰāryā
sahasrāṇi
ca
ṣoḍaśa
_eva
tāsu
priyatvaṃ
ca
tatʰā
_akṣayatvam
/7/
Verse: 8
Halfverse: a
prītiṃ
cāgryāṃ
bāndʰavānāṃ
sakāśād
;
dadāmi
te
vapuṣaḥ
kāmyatāṃ
ca
prītiṃ
ca
_agryāṃ
bāndʰavānāṃ
sakāśād
dadāmi
te
vapuṣaḥ
kāmyatāṃ
ca
/
Halfverse: c
bʰokṣyante
vai
saptatir
vai
śatāni
;
gr̥he
tubʰyam
atitʰīnāṃ
ca
nityam
bʰokṣyante
vai
saptatir
vai
śatāni
gr̥he
tubʰyam
atitʰīnāṃ
ca
nityam
/8/
Verse: 9
{Vāsudeva
uvāca}
Halfverse: a
evaṃ
dattvā
varān
devo
mama
devī
ca
bʰārata
evaṃ
dattvā
varān
devo
mama
devī
ca
bʰārata
/
Halfverse: c
antarhitaḥ
kṣaṇe
tasmin
sagaṇo
bʰīma
pūrvaja
antarhitaḥ
kṣaṇe
tasmin
sa-gaṇo
bʰīma
pūrvaja
/9/
Verse: 10
Halfverse: a
etad
atyadbʰutaṃ
sarvaṃ
brāhmaṇāyātitejase
etad
atyadbʰutaṃ
sarvaṃ
brāhmaṇāya
_atitejase
/
Halfverse: c
upamanyave
mayā
kr̥tsnam
ākʰyātaṃ
kauravottama
upamanyave
mayā
kr̥tsnam
ākʰyātaṃ
kaurava
_uttama
/10/
10q
Verse: 11
Halfverse: a
namaskr̥tvā
tu
sa
prāha
devadevāya
suvrata
namas-kr̥tvā
tu
sa
prāha
deva-devāya
su-vrata
/
Halfverse: c
nāsti
śarva
samo
dāne
nāsti
śarva
samo
raṇe
na
_asti
śarva
samo
dāne
na
_asti
śarva
samo
raṇe
/
Halfverse: e
nāsti
śarva
samo
devo
nāsti
śarva
samā
gatiḥ
na
_asti
śarva
samo
devo
na
_asti
śarva
samā
gatiḥ
/11/
Verse: 12
Halfverse: a
r̥ṣir
āsīt
kr̥te
tāta
taṇḍir
ity
eva
viśrutaḥ
r̥ṣir
āsīt
kr̥te
tāta
taṇḍir
ity
eva
viśrutaḥ
/
Halfverse: c
daśavarṣasahasrāṇi
tena
devaḥ
samādʰinā
daśa-varṣa-sahasrāṇi
tena
devaḥ
samādʰinā
/
Halfverse: e
ārādʰito
'bʰūd
bʰaktena
tasyodarkaṃ
niśāmaya
ārādʰito
_abʰūd
bʰaktena
tasya
_udarkaṃ
niśāmaya
/12/
Verse: 13
Halfverse: a
sa
dr̥ṣṭvavān
mahādevam
astauṣīc
ca
stavair
vibʰum
sa
dr̥ṣṭvavān
mahā-devam
astauṣīc
ca
stavair
vibʰum
/
Halfverse: c
pavitrāṇāṃ
pavitras
tvaṃ
gatir
gatimatāṃ
vara
pavitrāṇāṃ
pavitras
tvaṃ
gatir
gatimatāṃ
vara
/
Halfverse: e
atyugraṃ
tejasāṃ
tejas
tapasāṃ
paramaṃ
tapaḥ
atyugraṃ
tejasāṃ
tejas
tapasāṃ
paramaṃ
tapaḥ
/13/
Verse: 14
Halfverse: a
viśvāvasuhiraṇyākṣa
puruhūta
namaskr̥ta
viśvāvasu-hiraṇya
_akṣa
puru-hūta
namas-kr̥ta
/
Halfverse: c
bʰūri
kalyāṇada
vibʰo
puru
satyanamo
'stu
te
bʰūri
kalyāṇada
vibʰo
puru
satya-namo
_astu
te
/14/
Verse: 15
Halfverse: a
jātī
maraṇabʰīrūṇāṃ
yatīnāṃ
yatatāṃ
vibʰo
jātī
maraṇa-bʰīrūṇāṃ
yatīnāṃ
yatatāṃ
vibʰo
/
Halfverse: c
nirvāṇada
sahasrāṃśo
namas
te
'stu
sukʰāśraya
nirvāṇada
sahasra
_aṃśo
namas
te
_astu
sukʰa
_āśraya
/15/
Verse: 16
Halfverse: a
brahmā
śatakratur
viṣṇur
viśve
devā
maharṣayaḥ
brahmā
śata-kratur
viṣṇur
viśve
devā
maha
_r̥ṣayaḥ
/
Halfverse: c
na
vidus
tvāṃ
tu
tattvena
kuto
vetsyāmahe
vayam
na
vidus
tvāṃ
tu
tattvena
kuto
vetsyāmahe
vayam
/16/
Verse: 17
Halfverse: a
tvattaḥ
pravartate
kālas
tvayi
kālaś
ca
līyate
tvattaḥ
pravartate
kālas
tvayi
kālaś
ca
līyate
/
Halfverse: c
kālākʰyaḥ
puruṣākʰyaś
ca
brahmākʰyaś
ca
tvam
eva
hi
kāla
_ākʰyaḥ
puruṣa
_ākʰyaś
ca
brahma
_ākʰyaś
ca
tvam
eva
hi
/17/
Verse: 18
Halfverse: a
tanavas
te
smr̥tās
tisraḥ
purāṇajñaiḥ
surarṣibʰiḥ
tanavas
te
smr̥tās
tisraḥ
purāṇajñaiḥ
surarṣibʰiḥ
/
Halfverse: c
adʰipauruṣam
adʰyātmam
adʰibʰūtādʰidaivatam
adʰipauruṣam
adʰyātmam
adʰibʰūta
_adʰidaivatam
/
Halfverse: e
adʰilokyādʰivijñānam
adʰiyajñas
tvam
eva
hi
adʰilokya
_adʰivijñānam
adʰiyajñas
tvam
eva
hi
/18/
Verse: 19
Halfverse: a
tvāṃ
viditvātma
dehastʰaṃ
durvidaṃ
daivatair
api
tvāṃ
viditvā
_ātma
deha-stʰaṃ
durvidaṃ
daivatair
api
/
Halfverse: c
vidvāṃso
yānti
nirmuktāḥ
paraṃ
bʰāvam
anāmayam
vidvāṃso
yānti
nirmuktāḥ
paraṃ
bʰāvam
anāmayam
/19/
Verse: 20
Halfverse: a
aniccʰatas
tava
vibʰo
janmamr̥tyur
anekataḥ
aniccʰatas
tava
vibʰo
janma-mr̥tyur
anekataḥ
/
Halfverse: c
dvāraṃ
tvaṃ
svargamokṣāṇām
ākṣeptā
tvaṃ
dadāsi
ca
dvāraṃ
tvaṃ
svarga-mokṣāṇām
ākṣeptā
tvaṃ
dadāsi
ca
/20/
20
Verse: 21
Halfverse: a
tvam
eva
mokṣaḥ
svargaś
ca
kāmaḥ
krodʰas
tvam
eva
hi
tvam
eva
mokṣaḥ
svargaś
ca
kāmaḥ
krodʰas
tvam
eva
hi
/
Halfverse: c
sattvaṃ
rajas
tamaś
caiva
adʰaś
cordʰvaṃ
tvam
eva
hi
sattvaṃ
rajas
tamaś
caiva
adʰaś
ca
_ūrdʰvaṃ
tvam
eva
hi
/21/
ՙ
Verse: 22
Halfverse: a
brahmā
viṣṇuś
ca
rudraś
ca
skandendrau
savitā
yamaḥ
brahmā
viṣṇuś
ca
rudraś
ca
skanda
_indrau
savitā
yamaḥ
/
Halfverse: c
varuṇendū
manur
dʰātā
vidʰātā
tvaṃ
dʰaneśvaraḥ
varuṇa
_indū
manur
dʰātā
vidʰātā
tvaṃ
dʰana
_īśvaraḥ
/22/
Verse: 23
Halfverse: a
bʰūr
vāyur
jyotir
āpaś
ca
vāgbuddʰis
tvaṃ
matir
manaḥ
bʰūr
vāyur
jyotir
āpaś
ca
vāg-buddʰis
tvaṃ
matir
manaḥ
/
Halfverse: c
karma
satyānr̥te
cobʰe
tvam
evāsti
ca
nāsti
ca
karma
satya
_anr̥te
ca
_ubʰe
tvam
eva
_asti
ca
na
_asti
ca
/23/
Verse: 24
Halfverse: a
indriyāṇīndriyārtʰāś
ca
tatparaṃ
prakr̥ter
dʰruvam
indriyāṇi
_indriya
_artʰāś
ca
tat-paraṃ
prakr̥ter
dʰruvam
/
Halfverse: c
viśvāviśva
paro
bʰāvaś
cintyācintyas
tvam
eva
hi
viśva
_aviśva
paro
bʰāvaś
cintya
_acintyas
tvam
eva
hi
/24/
Verse: 25
Halfverse: a
yac
caitat
paramaṃ
brahma
yac
ca
tatparamaṃ
padam
yac
ca
_etat
paramaṃ
brahma
yac
ca
tat-paramaṃ
padam
/
Halfverse: c
yā
gatiḥ
sāṃkʰyayogānāṃ
sa
bʰavān
nātra
saṃśayaḥ
yā
gatiḥ
sāṃkʰya-yogānāṃ
sa
bʰavān
na
_atra
saṃśayaḥ
/25/
Verse: 26
Halfverse: a
nūnam
adya
kr̥tārtʰāḥ
sma
nūnaṃ
prāptāḥ
satāṃ
gatim
nūnam
adya
kr̥ta
_artʰāḥ
sma
nūnaṃ
prāptāḥ
satāṃ
gatim
/
Halfverse: c
yāṃ
gatiṃ
prāpnuvantīha
jñānanirmala
buddʰayaḥ
yāṃ
gatiṃ
prāpnuvanti
_iha
jñāna-nirmala
buddʰayaḥ
/26/
Verse: 27
Halfverse: a
aho
mūḍʰāḥ
sma
suciram
imaṃ
kālam
acetasaḥ
aho
mūḍʰāḥ
sma
suciram
imaṃ
kālam
acetasaḥ
/
Halfverse: c
yan
na
vidmaḥ
paraṃ
devaṃ
śāśvataṃ
yaṃ
vidur
budʰāḥ
yan
na
vidmaḥ
paraṃ
devaṃ
śāśvataṃ
yaṃ
vidur
budʰāḥ
/27/
Verse: 28
Halfverse: a
so
'yam
āsāditaḥ
sākṣād
bahubʰir
janmabʰir
mayā
so
_ayam
āsāditaḥ
sākṣād
bahubʰir
janmabʰir
mayā
/
Halfverse: c
bʰaktānugraha
kr̥d
devo
yaṃ
jñātvāmr̥tam
aśnute
bʰakta
_anugraha
kr̥d
devo
yaṃ
jñātvā
_amr̥tam
aśnute
/28/
Verse: 29
Halfverse: a
devāsuramanuṣyāṇāṃ
yac
ca
guhyaṃ
sanātanam
deva
_asura-manuṣyāṇāṃ
yac
ca
guhyaṃ
sanātanam
/
Halfverse: c
guhāyāṃ
nihitaṃ
brahma
durvijñeyaṃ
surair
api
guhāyāṃ
nihitaṃ
brahma
durvijñeyaṃ
surair
api
/29/
Verse: 30
Halfverse: a
sa
eṣa
bʰagavānd
devaḥ
sarvakr̥t
sarvato
mukʰaḥ
sa\
eṣa
bʰagavānd
devaḥ
sarva-kr̥t
sarvato
mukʰaḥ
/
ՙ
Halfverse: c
sarvātmā
sarvadarśī
ca
sarvagaḥ
sarvaveditā
sarva
_ātmā
sarva-darśī
ca
sarvagaḥ
sarva-veditā
/30/
30
Verse: 31
Halfverse: a
prāṇakr̥t
prāṇabʰr̥t
prāṇī
prāṇadaḥ
prāṇināṃ
gatiḥ
prāṇa-kr̥t
prāṇa-bʰr̥t
prāṇī
prāṇadaḥ
prāṇināṃ
gatiḥ
/
Halfverse: c
dehakr̥d
dehabʰr̥d
dehī
dehabʰug
dehināṃ
gatiḥ
deha-kr̥d
deha-bʰr̥d
dehī
deha-bʰug
dehināṃ
gatiḥ
/31/
Verse: 32
Halfverse: a
adʰyātmagatiniṣṭʰānāṃ
dʰyāninām
ātmavedinām
adʰyātma-gati-niṣṭʰānāṃ
dʰyāninām
ātma-vedinām
/
Halfverse: c
apunarmāra
kāmānāṃ
yā
gatiḥ
so
'yam
īśvaraḥ
apunar-māra
kāmānāṃ
yā
gatiḥ
so
_ayam
īśvaraḥ
/32/
Verse: 33
Halfverse: a
ayaṃ
ca
sarvabʰūtānāṃ
śubʰāśubʰagatipradaḥ
ayaṃ
ca
sarva-bʰūtānāṃ
śubʰa
_aśubʰa-gati-pradaḥ
/
Halfverse: c
ayaṃ
ca
janma
maraṇe
vidadʰyāt
sarvajantuṣu
ayaṃ
ca
janma
maraṇe
vidadʰyāt
sarva-jantuṣu
/33/
Verse: 34
Halfverse: a
ayaṃ
ca
siddʰikāmānām
r̥ṣīṇāṃ
siddʰidaḥ
prabʰuḥ
ayaṃ
ca
siddʰi-kāmānām
r̥ṣīṇāṃ
siddʰidaḥ
prabʰuḥ
/
Halfverse: c
ayaṃ
ca
mokṣakāmānāṃ
dvijānāṃ
mokṣadaḥ
prabʰuḥ
ayaṃ
ca
mokṣa-kāmānāṃ
dvijānāṃ
mokṣadaḥ
prabʰuḥ
/34/
Verse: 35
Halfverse: a
bʰūr
ādyān
sarvabʰuvanān
utpādya
sa
divaukasaḥ
bʰūr
ādyān
sarva-bʰuvanān
utpādya
sa
diva
_okasaḥ
/
[?]
Halfverse: c
vibʰarti
devas
tanubʰir
aṣṭābʰiś
ca
dadāti
ca
vibʰarti
devas
tanubʰir
aṣṭābʰiś
ca
dadāti
ca
/35/
Verse: 36
Halfverse: a
ataḥ
pravartate
sarvam
asmin
sarvaṃ
pratiṣṭʰitam
ataḥ
pravartate
sarvam
asmin
sarvaṃ
pratiṣṭʰitam
/
Halfverse: c
asmiṃś
ca
pralayaṃ
yāti
ayam
ekaḥ
sanātanaḥ
asmiṃś
ca
pralayaṃ
yāti
ayam
ekaḥ
sanātanaḥ
/36/
ՙ
Verse: 37
Halfverse: a
ayaṃ
sa
satyakāmānāṃ
satyalokaḥ
paraḥ
satām
ayaṃ
sa
satya-kāmānāṃ
satya-lokaḥ
paraḥ
satām
/
Halfverse: c
apavargaś
ca
muktānāṃ
kaivalyaṃ
cātmavādinām
apavargaś
ca
muktānāṃ
kaivalyaṃ
ca
_ātma-vādinām
/37/
Verse: 38
Halfverse: a
ayaṃ
brahmādibʰiḥ
siddʰair
guhāyāṃ
gopitaḥ
prabʰuḥ
ayaṃ
brahma
_ādibʰiḥ
siddʰair
guhāyāṃ
gopitaḥ
prabʰuḥ
/
Halfverse: c
devāsuramanuṣyāṇāṃ
na
prakāśo
bʰaved
iti
deva
_asura-manuṣyāṇāṃ
na
prakāśo
bʰaved
iti
/38/
Verse: 39
Halfverse: a
taṃ
tvāṃ
devāsuranarās
tattvena
na
vidur
bʰavam
taṃ
tvāṃ
deva
_asura-narās
tattvena
na
vidur
bʰavam
/
Halfverse: c
mohitāḥ
kʰalv
anenaiva
hr̥ccʰayena
praveśitāḥ
mohitāḥ
kʰalv
anena
_eva
hr̥ccʰayena
praveśitāḥ
/39/
Verse: 40
Halfverse: a
ye
cainaṃ
saṃprapadyante
bʰaktiyogena
bʰārata
{!}
ye
ca
_enaṃ
saṃprapadyante
bʰakti-yogena
bʰārata
/
{!}
Halfverse: c
teṣām
evātmanātmānaṃ
darśayaty
eṣa
hr̥ccʰayaḥ
teṣām
eva
_ātmanā
_ātmānaṃ
darśayaty
eṣa
hr̥ccʰayaḥ
/40/
40
Verse: 41
Halfverse: a
yaṃ
jñātvā
na
punarjanma
maraṇaṃ
cāpi
vidyate
yaṃ
jñātvā
na
punar-janma
maraṇaṃ
ca
_api
vidyate
/
Halfverse: c
yaṃ
viditvā
paraṃ
vedyaṃ
veditavyaṃ
na
vidyate
yaṃ
viditvā
paraṃ
vedyaṃ
veditavyaṃ
na
vidyate
/41/
Verse: 42
Halfverse: a
yaṃ
labdʰvā
paramaṃ
lābʰaṃ
manyate
nādʰikaṃ
punaḥ
yaṃ
labdʰvā
paramaṃ
lābʰaṃ
manyate
na
_adʰikaṃ
punaḥ
/
Halfverse: c
prāṇasūkṣmāṃ
parāṃ
prāptim
āgaccʰaty
akṣayāvahām
prāṇa-sūkṣmāṃ
parāṃ
prāptim
āgaccʰaty
akṣaya
_āvahām
/42/
Verse: 43
Halfverse: a
yaṃ
sāṃkʰyā
guṇatattvajñāḥ
sāṃkʰyaśāstraviśāradāḥ
yaṃ
sāṃkʰyā
guṇa-tattvajñāḥ
sāṃkʰya-śāstra-viśāradāḥ
/
Halfverse: c
sūkṣmajñānaratāḥ
pūrvaṃ
jñātvā
mucyanti
bandʰanaiḥ
sūkṣma-jñāna-ratāḥ
pūrvaṃ
jñātvā
mucyanti
bandʰanaiḥ
/43/
Verse: 44
Halfverse: a
yaṃ
ca
veda
vido
vedyaṃ
vedānteṣu
pratiṣṭʰitam
yaṃ
ca
veda
vido
vedyaṃ
veda
_anteṣu
pratiṣṭʰitam
/
Halfverse: c
prāṇāyāmaparā
nityaṃ
yaṃ
viśanti
japanti
ca
prāṇa
_āyāma-parā
nityaṃ
yaṃ
viśanti
japanti
ca
/44/
Verse: 45
Halfverse: a
ayaṃ
sa
deva
yānānām
ādityo
dvāram
ucyate
ayaṃ
sa
deva
yānānām
ādityo
dvāram
ucyate
/
Halfverse: c
ayaṃ
ca
pitr̥yānānāṃ
candramā
dvāram
ucyate
ayaṃ
ca
pitr̥-yānānāṃ
candramā
dvāram
ucyate
/45/
Verse: 46
Halfverse: a
eṣa
kālagatiś
caitrā
saṃvatsarayugādiṣu
eṣa
kāla-gatiś
caitrā
saṃvatsara-yuga
_ādiṣu
/
Halfverse: c
bʰāvābʰāvau
tadātve
ca
ayane
dakṣiṇottare
bʰāva
_abʰāvau
tadātve
ca
ayane
dakṣiṇa
_uttare
/46/
ՙ
Verse: 47
Halfverse: a
evaṃ
prajāpatiḥ
pūrvam
ārādʰya
bahubʰiḥ
stavaiḥ
evam
prajā-patiḥ
pūrvam
ārādʰya
bahubʰiḥ
stavaiḥ
/
Halfverse: c
varayām
āsa
putratve
nīlalohita
saṃjñitam
varayām
āsa
putratve
nīla-lohita
saṃjñitam
/47/
Verse: 48
Halfverse: a
r̥gbʰir
yam
anuśaṃsanti
tantre
karmaṇi
bahv
r̥caḥ
r̥gbʰir
yam
anuśaṃsanti
tantre
karmaṇi
bahv
r̥caḥ
/
Halfverse: c
yajurbʰir
yaṃ
tridʰā
vedyaṃ
juhvaty
adʰvaryavo
'dʰvare
yajurbʰir
yaṃ
tridʰā
vedyaṃ
juhvaty
adʰvaryavo
_adʰvare
/48/
Verse: 49
Halfverse: a
sāmabʰir
yaṃ
ca
gāyanti
sāmagāḥ
śuddʰabuddʰayaḥ
sāmabʰir
yaṃ
ca
gāyanti
sāmagāḥ
śuddʰa-buddʰayaḥ
/
Halfverse: c
yajñasya
paramā
yoniḥ
patiś
cāyaṃ
paraḥ
smr̥taḥ
yajñasya
paramā
yoniḥ
patiś
ca
_ayaṃ
paraḥ
smr̥taḥ
/49/
Verse: 50
Halfverse: a
rātryahaḥ
śrotranayanaḥ
pakṣamāsa
śiro
bʰujaḥ
rātry-ahaḥ
śrotra-nayanaḥ
pakṣa-māsa
śiro
bʰujaḥ
/
Halfverse: c
r̥tuvīryas
tapo
dʰairyo
hy
abda
guhyoru
pādavān
r̥tu-vīryas
tapo
dʰairyo
hy
abda
guhya
_ūru
pādavān
/50/
50
Verse: 51
Halfverse: a
mr̥tyur
yamo
hutāśaś
ca
kālaḥ
saṃhāra
vegavān
mr̥tyur
yamo
hutāśaś
ca
kālaḥ
saṃhāra
vegavān
/
Halfverse: c
kālasya
paramā
yoniḥ
kālaś
cāyaṃ
sanātanaḥ
kālasya
paramā
yoniḥ
kālaś
ca
_ayaṃ
sanātanaḥ
/51/
Verse: 52
Halfverse: a
candrādityau
sa
nakṣatrau
sagrahau
saha
vāyunā
candra
_ādityau
sa
nakṣatrau
sagrahau
saha
vāyunā
/
Halfverse: c
dʰruvaḥ
saptarṣayaś
caiva
bʰuvanāḥ
sapta
eva
ca
dʰruvaḥ
sapta-r̥ṣayaś
caiva
bʰuvanāḥ
sapta\
eva
ca
/52/
ՙ
Verse: 53
Halfverse: a
pradʰānaṃ
mahad
avyaktaṃ
viśeṣāntaṃ
sa
vaikr̥tam
pradʰānaṃ
mahad
avyaktaṃ
viśeṣa
_antaṃ
sa
vaikr̥tam
/
Halfverse: c
brahmādi
stamba
paryantaṃ
bʰūtādi
sad
asac
ca
yat
brahma
_ādi
stamba
paryantaṃ
bʰūta
_ādi
sad
asac
ca
yat
/53/
Verse: 54
Halfverse: a
aṣṭau
prakr̥tayaś
caiva
prakr̥tibʰyaś
ca
yat
param
aṣṭau
prakr̥tayaś
caiva
prakr̥tibʰyaś
ca
yat
param
/
Halfverse: c
asya
devasya
yad
bʰāgaṃ
kr̥tsnaṃ
saṃparivartate
asya
devasya
yad
bʰāgaṃ
kr̥tsnaṃ
saṃparivartate
/54/
Verse: 55
Halfverse: a
etat
paramam
ānandaṃ
yat
tac
cʰāśvatam
eva
ca
etat
paramam
ānandaṃ
yat
tat
śāśvatam
eva
ca
/
Halfverse: c
eṣā
gatir
viraktānām
eṣa
bʰāvaḥ
paraḥ
satām
eṣā
gatir
viraktānām
eṣa
bʰāvaḥ
paraḥ
satām
/55/
Verse: 56
Halfverse: a
etat
padam
anudvignam
etad
brahma
sanātanam
etat
padam
anudvignam
etad
brahma
sanātanam
/
Halfverse: c
śāstravedāṅgaviduṣām
etad
dʰyānaṃ
paraṃ
padam
śāstra-veda
_aṅga-viduṣām
etad
dʰyānaṃ
paraṃ
padam
/56/
Verse: 57
Halfverse: a
iyaṃ
sā
paramā
kāṣṭʰā
iyaṃ
sā
paramā
kalā
iyaṃ
sā
paramā
kāṣṭʰā
iyaṃ
sā
paramā
kalā
/
ՙ
Halfverse: c
iyaṃ
sā
paramā
siddʰir
iyaṃ
sā
paramā
gatiḥ
iyaṃ
sā
paramā
siddʰir
iyaṃ
sā
paramā
gatiḥ
/57/
Verse: 58
Halfverse: a
iyaṃ
sā
paramā
śāntir
iyaṃ
sā
nirvr̥tiḥ
parā
iyaṃ
sā
paramā
śāntir
iyaṃ
sā
nirvr̥tiḥ
parā
/
Halfverse: c
yaṃ
prāpya
kr̥takr̥tyāḥ
sma
ity
amanyanta
vedʰasaḥ
yaṃ
prāpya
kr̥ta-kr̥tyāḥ
sma
ity
amanyanta
vedʰasaḥ
/58/
ՙ
Verse: 59
Halfverse: a
iyaṃ
tuṣṭir
iyaṃ
siddʰir
iyaṃ
śrutir
iyaṃ
smr̥tiḥ
iyaṃ
tuṣṭir
iyaṃ
siddʰir
iyaṃ
śrutir
iyaṃ
smr̥tiḥ
/
Halfverse: c
adʰyātmagatiniṣṭʰānāṃ
viduṣāṃ
prāptir
avyayā
adʰyātma-gati-niṣṭʰānāṃ
viduṣāṃ
prāptir
avyayā
/59/
Verse: 60
Halfverse: a
yajatāṃ
yajñakāmānāṃ
yajñair
vipuladakṣiṇaiḥ
yajatāṃ
yajña-kāmānāṃ
yajñair
vipula-dakṣiṇaiḥ
/
Halfverse: c
yā
gatir
devatair
divyā
sā
gatis
tvaṃ
sanātana
yā
gatir
devatair
divyā
sā
gatis
tvaṃ
sanātana
/60/
60
Verse: 61
Halfverse: a
japyahomavrataiḥ
kr̥ccʰrair
niyamair
dehapātanaiḥ
japya-homa-vrataiḥ
kr̥ccʰrair
niyamair
deha-pātanaiḥ
/
Halfverse: c
tapyatāṃ
yā
gatir
deva
vairaje
sā
gatir
bʰavān
tapyatāṃ
yā
gatir
deva
vairaje
sā
gatir
bʰavān
/61/
Verse: 62
Halfverse: a
karma
nyāsakr̥tānāṃ
ca
viraktānāṃ
tatas
tataḥ
karma
nyāsa-kr̥tānāṃ
ca
viraktānāṃ
tatas
tataḥ
/
Halfverse: c
yā
gatir
brahmabʰavane
sā
gatis
tvaṃ
sanātana
yā
gatir
brahma-bʰavane
sā
gatis
tvaṃ
sanātana
/62/
Verse: 63
Halfverse: a
apunarmāra
kāmānāṃ
vairāgye
vartatāṃ
pare
apunar-māra
kāmānāṃ
vairāgye
vartatāṃ
pare
/
Halfverse: c
vikr̥tīnāṃ
layānāṃ
ca
sā
gatis
tvaṃ
sanātana
vikr̥tīnāṃ
layānāṃ
ca
sā
gatis
tvaṃ
sanātana
/63/
Verse: 64
Halfverse: a
jñānavijñānaniṣṭʰānāṃ
nirupākʰyā
nirañjanā
jñāna-vijñāna-niṣṭʰānāṃ
nirupākʰyā
nirañjanā
/
Halfverse: c
kaivalyā
yā
gatir
deva
paramā
sā
gatir
bʰavān
kaivalyā
yā
gatir
deva
paramā
sā
gatir
bʰavān
/64/
Verse: 65
Halfverse: a
veda
śāstrapurāṇoktāḥ
pañcaitā
gatayaḥ
smr̥tāḥ
veda
śāstra-purāṇa
_uktāḥ
pañca
_etā
gatayaḥ
smr̥tāḥ
/
Halfverse: c
tvatprasādād
dʰi
labʰyante
na
labʰyante
'nyatʰā
vibʰo
tvat-prasādādd^hi
labʰyante
na
labʰyante
_anyatʰā
vibʰo
/65/
Verse: 66
Halfverse: a
iti
taṇḍis
tapoyogāt
tuṣṭāveśānam
avyayam
iti
taṇḍis
tapo-yogāt
tuṣṭāva
_īśānam
avyayam
/
Halfverse: c
jagau
ca
paramaṃ
brahma
yat
purā
lokakr̥j
jagau
jagau
ca
paramaṃ
brahma
yat
purā
loka-kr̥j
jagau
/66/
Verse: 67
Halfverse: a
brahmā
śatakratur
viṣṇur
viśve
devā
maharṣayaḥ
brahmā
śata-kratur
viṣṇur
viśve
devā
maharṣayaḥ
/
Halfverse: c
na
vidus
tvām
iti
tatas
tuṣṭaḥ
provāca
taṃ
śivaḥ
na
vidus
tvām
iti
tatas
tuṣṭaḥ
provāca
taṃ
śivaḥ
/67/
Verse: 68
Halfverse: a
akṣayaś
cāvyayaś
caiva
bʰavitā
duḥkʰavarjitaḥ
akṣayaś
ca
_avyayaś
caiva
bʰavitā
duḥkʰa-varjitaḥ
/
Halfverse: c
yaśasvī
tejasā
yukto
divyajñānasamanvitaḥ
yaśasvī
tejasā
yukto
divya-jñāna-samanvitaḥ
/68/
Verse: 69
Halfverse: a
r̥ṣīṇām
abʰigamyaś
ca
sūtrakartā
sutas
tava
r̥ṣīṇām
abʰigamyaś
ca
sūtra-kartā
sutas
tava
/
Halfverse: c
matprasādād
dvijaśreṣṭʰa
bʰaviṣyati
na
saṃśayaḥ
mat-prasādād
dvija-śreṣṭʰa
bʰaviṣyati
na
saṃśayaḥ
/69/
Verse: 70
Halfverse: a
kaṃ
vā
kāmaṃ
dadāmy
adya
brūhi
yad
vatsa
kāṅkṣase
kaṃ
vā
kāmaṃ
dadāmy
adya
brūhi
yad
vatsa
kāṅkṣase
/
Halfverse: c
prāñjaliḥ
sa
uvācedaṃ
tvayi
bʰaktir
dr̥ḍʰāstu
me
prāñjaliḥ
sa\
uvāca
_idaṃ
tvayi
bʰaktir
dr̥ḍʰā
_astu
me
/70/
70ՙ
Verse: 71
Halfverse: a
evaṃ
dattvā
varaṃ
devo
vandyamānaḥ
surarṣibʰiḥ
evaṃ
dattvā
varaṃ
devo
vandyamānaḥ
surarṣibʰiḥ
/
Halfverse: c
stūyamānaś
ca
vibudʰais
tatraivāntaradʰīyata
stūyamānaś
ca
vibudʰais
tatra
_eva
_antaradʰīyata
/71/
Verse: 72
Halfverse: a
antarhite
bʰagavati
sānuge
yādaveśvara
antarhite
bʰagavati
sa
_anuge
yādava
_īśvara
/
Halfverse: c
r̥ṣir
āśramam
āgamya
mamaitat
proktavān
iha
r̥ṣir
āśramam
āgamya
mama
_etat
proktavān
iha
/72/
Verse: 73
Halfverse: a
yāni
ca
pratʰitāny
ādau
taṇḍir
ākʰyātavān
mama
yāni
ca
pratʰitāny
ādau
taṇḍir
ākʰyātavān
mama
/
Halfverse: c
nāmāni
mānavaśreṣṭʰa
tāni
tvaṃ
śr̥ṇu
siddʰaye
nāmāni
mānava-śreṣṭʰa
tāni
tvaṃ
śr̥ṇu
siddʰaye
/73/
Verse: 74
Halfverse: a
daśa
nāma
sahasrāṇi
vedeṣv
āha
pitāmahaḥ
daśa
nāma
sahasrāṇi
vedeṣv
āha
pitāmahaḥ
/
Halfverse: c
śarvasya
śāstreṣu
tatʰā
daśa
nāma
śatāni
vai
śarvasya
śāstreṣu
tatʰā
daśa
nāma
śatāni
vai
/74/
Verse: 75
Halfverse: a
guhyānīmāni
nāmāni
taṇḍir
bʰagavato
'cyuta
guhyāni
_imāni
nāmāni
taṇḍir
bʰagavato
_acyuta
/
Halfverse: c
devaprasādād
deveśa
purā
prāha
mahātmane
deva-prasādād
deva
_īśa
purā
prāha
mahā
_ātmane
/75/
(E)75
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.