TITUS
Mahabharata
Part No. 1698
Previous part

Chapter: 17 
Adhyāya 17


Verse: 1  {Vāsudeva uvāca}
Halfverse: a    
tataḥ sa prayato bʰūtvā   mama tāta yudʰiṣṭʰira
   
tataḥ sa prayato bʰūtvā   mama tāta yudʰiṣṭʰira /
Halfverse: c    
prāñjaliḥ prāha viprarṣir   nāma saṃhāram āditaḥ
   
prāñjaliḥ prāha viprarṣir   nāma saṃhāram āditaḥ /1/

Verse: 2 
{Upamanyur uvāca}
Halfverse: a    
brahma proktair r̥ṣiproktair   vedavedāṅgasaṃbʰavaiḥ
   
brahma proktair r̥ṣi-proktair   veda-veda_aṅga-saṃbʰavaiḥ /
Halfverse: c    
sarvalokeṣu vikʰyātaiḥ   stʰāṇuṃ stoṣyāmi nāmabʰiḥ
   
sarva-lokeṣu vikʰyātaiḥ   stʰāṇuṃ stoṣyāmi nāmabʰiḥ /2/

Verse: 3 
Halfverse: a    
mahadbʰir vihitaiḥ satyaiḥ   siddʰaiḥ sarvārtʰasādʰakaiḥ
   
mahadbʰir vihitaiḥ satyaiḥ   siddʰaiḥ sarva_artʰa-sādʰakaiḥ /
Halfverse: c    
r̥ṣiṇā taṇḍinā bʰaktyā   kr̥tair devakr̥tātmanā
   
r̥ṣiṇā taṇḍinā bʰaktyā   kr̥tair deva-kr̥ta_ātmanā /3/

Verse: 4 
Halfverse: a    
yatʰoktair lokavikʰyātair   munibʰis tattvadarśibʰiḥ
   
yatʰā_uktair loka-vikʰyātair   munibʰis tattva-darśibʰiḥ /
Halfverse: c    
pravaraṃ pratʰamaṃ svargyaṃ   sarvabʰūtahitaṃ śubʰam
   
pravaraṃ pratʰamaṃ svargyaṃ   sarva-bʰūta-hitaṃ śubʰam /
Halfverse: e    
śrutaiḥ sarvatra jagati   brahmalokāvatāritaiḥ
   
śrutaiḥ sarvatra jagati   brahma-loka_avatāritaiḥ /4/

Verse: 5 
Halfverse: a    
yat tad rahasyaṃ paramaṃ   brahma proktaṃ sanātanam
   
yat tad rahasyaṃ paramaṃ   brahma proktaṃ sanātanam /
Halfverse: c    
vakṣye yadukulaśreṣṭʰa   śr̥ṇuṣvāvahito mama
   
vakṣye yadu-kula-śreṣṭʰa   śr̥ṇuṣva_avahito mama /5/

Verse: 6 
Halfverse: a    
paratvena bʰavaṃ devaṃ   bʰaktas tvaṃ parameśvaram
   
paratvena bʰavaṃ devaṃ   bʰaktas tvaṃ parama_īśvaram /
Halfverse: c    
tena te śrāvayiṣyāmi   yat tad brahma sanātanam
   
tena te śrāvayiṣyāmi   yat tad brahma sanātanam /6/

Verse: 7 
Halfverse: a    
na śakyaṃ vistarāt kr̥tsnaṃ   vaktuṃ śarvasya kena cit
   
na śakyaṃ vistarāt kr̥tsnaṃ   vaktuṃ śarvasya kenacit /
Halfverse: c    
yuktenāpi vibʰūtīnām   api varṣaśatair api
   
yuktena_api vibʰūtīnām   api varṣa-śatair api /7/

Verse: 8 
Halfverse: a    
yasyādir madʰyam antaś ca   surair api na gamyate
   
yasya_ādir madʰyam antaś ca   surair api na gamyate /
Halfverse: c    
kas tasya śaknuyād vaktuṃ   guṇān kārtsnyena mādʰava
   
kas tasya śaknuyād vaktuṃ   guṇān kārtsnyena mādʰava /8/

Verse: 9 
Halfverse: a    
kiṃ tu devasya mahataḥ   saṃkṣiptārtʰa padākṣaram
   
kiṃ tu devasya mahataḥ   saṃkṣipta_artʰa pada_akṣaram /
Halfverse: c    
śaktitaś caritaṃ vakṣye   prasādāt tasya caiva hi
   
śaktitaś caritaṃ vakṣye   prasādāt tasya caiva hi /9/

Verse: 10 
Halfverse: a    
aprāpyeha tato 'nujñāṃ   na śakyaḥ stotum īśvaraḥ
   
aprāpya_iha tato_anujñāṃ   na śakyaḥ stotum īśvaraḥ /
Halfverse: c    
yadā tenābʰyanujñātaḥ   stuvaty eva sadā bʰavam
   
yadā tena_abʰyanujñātaḥ   stuvaty eva sadā bʰavam /10/ 10

Verse: 11 
Halfverse: a    
anādi nidʰanasyāhaṃ   sarvayoner mahātmanaḥ
   
anādi nidʰanasya_ahaṃ   sarva-yoner mahā_ātmanaḥ /
Halfverse: c    
nāmnāṃ kaṃ cit samuddeśaṃ   vakṣye hy avyaktayoninaḥ
   
nāmnāṃ kaṃcit samuddeśaṃ   vakṣye hy avyakta-yoninaḥ /11/

Verse: 12 
Halfverse: a    
varadasya vareṇyasya   viśvarūpasya dʰīmataḥ
   
varadasya vareṇyasya   viśva-rūpasya dʰīmataḥ /
Halfverse: c    
śr̥ṇu nāma samuddeśaṃ   yad uktaṃ padmayoninā
   
śr̥ṇu nāma samuddeśaṃ   yad uktaṃ padma-yoninā /12/

Verse: 13 
Halfverse: a    
daśa nāma sahasrāṇi   yāny āha prapitāmahaḥ
   
daśa nāma sahasrāṇi   yāny āha prapitāmahaḥ /
Halfverse: c    
tāni nirmatʰya manasā   dadʰno gʰr̥tam ivoddʰr̥tam
   
tāni nirmatʰya manasā   dadʰno gʰr̥tam iva_uddʰr̥tam /13/

Verse: 14 
Halfverse: a    
gireḥ sāraṃ yatʰā hemapuṣpāt   sāraṃ yatʰā madʰu
   
gireḥ sāraṃ yatʰā hema-puṣpāt   sāraṃ yatʰā madʰu /
Halfverse: c    
gʰr̥tāt sāraṃ yatʰā maṇḍas   tatʰaitat sāram uddʰr̥tam
   
gʰr̥tāt sāraṃ yatʰā maṇḍas   tatʰā_etat sāram uddʰr̥tam /14/

Verse: 15 
Halfverse: a    
sarvapāpmāpaham idaṃ   caturveda samanvitam
   
sarva-pāpma_apaham idaṃ   catur-veda samanvitam /
Halfverse: c    
prayatnenādʰigantavyaṃ   dʰāryaṃ ca prayatātmanā
   
prayatnena_adʰigantavyaṃ   dʰāryaṃ ca prayata_ātmanā /
Halfverse: e    
śāntikaṃ pauṣṭikaṃ caiva   rakṣogʰnaṃ pāvanaṃ mahat
   
śāntikaṃ pauṣṭikaṃ caiva   rakṣo-gʰnaṃ pāvanaṃ mahat /15/

Verse: 16 
Halfverse: a    
idaṃ bʰaktāya dātavyaṃ   śraddadʰānāstikāya ca
   
idaṃ bʰaktāya dātavyaṃ   śraddadʰāna_āstikāya ca /
Halfverse: c    
nāśraddadʰāna rūpāya   nāstikāyājitātmane
   
na_aśraddadʰāna rūpāya   nāstikāya_ajita_ātmane /16/

Verse: 17 
Halfverse: a    
yaś cābʰyasūyate devaṃ   bʰūtātmānaṃ pinākinam
   
yaś ca_abʰyasūyate devaṃ   bʰūta_ātmānaṃ pinākinam /
Halfverse: c    
sa kr̥ṣṇa narakaṃ yāti   saha pūrvaiḥ sahānugaiḥ
   
sa kr̥ṣṇa narakaṃ yāti   saha pūrvaiḥ saha_anugaiḥ /17/

Verse: 18 
Halfverse: a    
idaṃ dʰyānam idaṃ yogam   idaṃ dʰyeyam anuttamam
   
idaṃ dʰyānam idaṃ yogam   idaṃ dʰyeyam anuttamam /
Halfverse: c    
idaṃ japyam idaṃ jñānaṃ   rahasyam idam uttamam
   
idaṃ japyam idaṃ jñānaṃ   rahasyam idam uttamam /
Halfverse: e    
idaṃ jñātvānta kāke 'pi   gaccʰed dʰi paramāṃ gatim
   
idaṃ jñātvā_anta kāke_api   gaccʰedd^hi paramāṃ gatim /18/

Verse: 19 
Halfverse: a    
pavitraṃ maṅgalaṃ puṇyaṃ   kalyāṇam idam uttamam
   
pavitraṃ maṅgalaṃ puṇyaṃ   kalyāṇam idam uttamam /
Halfverse: c    
nigadiṣye mahābāho   stavānām uttamaṃ stavam
   
nigadiṣye mahā-bāho   stavānām uttamaṃ stavam /19/

Verse: 20 
Halfverse: a    
idaṃ brahmā purā kr̥tvā   sarvalokapitāmahaḥ
   
idaṃ brahmā purā kr̥tvā   sarva-loka-pitāmahaḥ /
Halfverse: c    
sarvastavānāṃ divyānāṃ   rājatve samakalpayat
   
sarva-stavānāṃ divyānāṃ   rājatve samakalpayat /20/ 20

Verse: 21 
Halfverse: a    
tadā prabʰr̥ti caivāyam   īśvarasya mahātmanaḥ
   
tadā prabʰr̥ti caiva_ayam   īśvarasya mahā_ātmanaḥ /
Halfverse: c    
stavarājeti vikʰyāto   jagaty amarapūjitaḥ
   
stava-rāja_iti vikʰyāto   jagaty amara-pūjitaḥ /
Halfverse: e    
brahmalokād ayaṃ caiva   stavarājo 'vatāritaḥ
   
brahma-lokād ayaṃ caiva   stava-rājo_avatāritaḥ /21/

Verse: 22 
Halfverse: a    
yasmāt taṇḍiḥ purā prāha   tena taṇḍi kr̥to 'bʰavat
   
yasmāt taṇḍiḥ purā prāha   tena taṇḍi kr̥to_abʰavat /
Halfverse: c    
svargāc caivātra bʰūlokaṃ   taṇḍinā hy avatāritaḥ
   
svargāc caiva_atra bʰū-lokaṃ   taṇḍinā hy avatāritaḥ /22/

Verse: 23 
Halfverse: a    
sarvamaṅgala maṅgalyaṃ   sarvapāpapraṇāśanam
   
sarva-maṅgala maṅgalyaṃ   sarva-pāpa-praṇāśanam /
Halfverse: c    
nigadiṣye mahābāho   stavānām uttamaṃ stavam
   
nigadiṣye mahā-bāho   stavānām uttamaṃ stavam /23/

Verse: 24 
Halfverse: a    
brahmaṇām api yad brahma   parāṇām api yat param
   
brahmaṇām api yad brahma   parāṇām api yat param /
Halfverse: c    
tejasām api yat tejas   tapasām api yat tapaḥ
   
tejasām api yat tejas   tapasām api yat tapaḥ /24/

Verse: 25 
Halfverse: a    
śāntīnām api śāntir   dyutīnām api dyutiḥ
   
śāntīnām api śāntir   dyutīnām api dyutiḥ /
Halfverse: c    
dāntānām api yo dānto   dʰīmatām api ca dʰīḥ
   
dāntānām api yo dānto   dʰīmatām api ca dʰīḥ /25/

Verse: 26 
Halfverse: a    
devānām api yo devo   munīnām api yo muniḥ
   
devānām api yo devo   munīnām api yo muniḥ /
Halfverse: c    
yajñānām api yo yajñaḥ   śivānām api yaḥ śivaḥ
   
yajñānām api yo yajñaḥ   śivānām api yaḥ śivaḥ /26/

Verse: 27 
Halfverse: a    
rudrāṇām api yo rudraḥ   prabʰuḥ prabʰavatām api
   
rudrāṇām api yo rudraḥ   prabʰuḥ prabʰavatām api /
Halfverse: c    
yoginām api yo yogī   kāraṇānāṃ ca kāraṇam
   
yoginām api yo yogī   kāraṇānāṃ ca kāraṇam /27/

Verse: 28 
Halfverse: a    
yato lokāḥ saṃbʰavanti   na bʰavanti yataḥ punaḥ
   
yato lokāḥ saṃbʰavanti   na bʰavanti yataḥ punaḥ /
Halfverse: c    
sarvabʰūtātmabʰūtasya   harasyāmita tejasaḥ
   
sarva-bʰūta_ātma-bʰūtasya   harasya_amita tejasaḥ /28/

Verse: 29 
Halfverse: a    
aṣṭottara sahasraṃ tu   nāmnāṃ śarvasya me śr̥ṇu
   
aṣṭa_uttara sahasraṃ tu   nāmnāṃ śarvasya me śr̥ṇu /
Halfverse: c    
yac cʰrutvā manujaśreṣṭʰa   sarvān kāmān avāpsyasi
   
yat śrutvā manuja-śreṣṭʰa   sarvān kāmān avāpsyasi /29/

Verse: 30 
Halfverse: a    
stʰiraḥ stʰāṇuḥ pabʰur bʰānuḥ   pravaro varado varaḥ
   
stʰiraḥ stʰāṇuḥ pabʰur bʰānuḥ   pravaro varado varaḥ /
Halfverse: c    
sarvātmā sarvavikʰyātaḥ   sarvaḥ sarvakaro bʰavaḥ
   
sarva_ātmā sarva-vikʰyātaḥ   sarvaḥ sarva-karo bʰavaḥ /30/ 30

Verse: 31 
Halfverse: a    
jaṭī carmī śikʰaṇḍī ca   sarvāṅgaḥ sarvabʰāvanaḥ
   
jaṭī carmī śikʰaṇḍī ca   sarva_aṅgaḥ sarva-bʰāvanaḥ /
Halfverse: c    
hariś ca hariṇākṣaś ca   sarvabʰūtaharaḥ prabʰuḥ
   
hariś ca hariṇa_akṣaś ca   sarva-bʰūta-haraḥ prabʰuḥ /31/

Verse: 32 
Halfverse: a    
pravr̥ttiś ca nivr̥ttiś ca   niyataḥ śāśvato dʰruvaḥ
   
pravr̥ttiś ca nivr̥ttiś ca   niyataḥ śāśvato dʰruvaḥ /
Halfverse: c    
śmaśānacārī bʰagavān   kʰacaro gocaro 'rdanaḥ
   
śmaśāna-cārī bʰagavān   kʰa-caro go-caro_ardanaḥ /32/

Verse: 33 
Halfverse: a    
abʰivādyo mahākarmā   tapasvī bʰūtabʰāvanaḥ
   
abʰivādyo mahā-karmā   tapasvī bʰūta-bʰāvanaḥ /
Halfverse: c    
unmattaveśa praccʰannaḥ   sarvalokaprajāpatiḥ
   
unmatta-veśa praccʰannaḥ   sarva-loka-prajāpatiḥ /33/

Verse: 34 
Halfverse: a    
mahārūpo mahākāyaḥ   sarvarūpo mahāyaśāḥ
   
mahā-rūpo mahā-kāyaḥ   sarva-rūpo mahā-yaśāḥ /
Halfverse: c    
mahātmā sarvabʰūtaś ca   virūpo vāmano manuḥ
   
mahā_ātmā sarva-bʰūtaś ca   virūpo vāmano manuḥ /34/

Verse: 35 
Halfverse: a    
lokapālo 'ntarhitātmā   prasādo hayagardabʰiḥ
   
loka-pālo_antarhita_ātmā   prasādo haya-gardabʰiḥ /
Halfverse: c    
pavitraś ca mahāṃś caiva   niyamo niyamāśrayaḥ
   
pavitraś ca mahāṃś caiva   niyamo niyama_āśrayaḥ /35/

Verse: 36 
Halfverse: a    
sarvakarmā svayambʰūś ca   ādir ādi karo nidʰiḥ
   
sarva-karmā svayambʰūś ca ādir ādi karo nidʰiḥ / ՙ
Halfverse: c    
sahasrākṣo virūpākśaḥ   somo nakṣatrasādʰakaḥ
   
sahasra_akṣo virūpa_akśaḥ   somo nakṣatra-sādʰakaḥ /36/

Verse: 37 
Halfverse: a    
candrasūryagatiḥ ketur   graho grahapatir varaḥ
   
candra-sūrya-gatiḥ ketur   graho graha-patir varaḥ /
Halfverse: c    
adrir adryālayaḥ kartā   mr̥gabāṇārpaṇo 'nagʰaḥ {!}
   
adrir adry-ālayaḥ kartā   mr̥ga-bāṇa_arpaṇo_anagʰaḥ /37/ {!}

Verse: 38 
Halfverse: a    
mahātapā gʰoratapā   adīno dīnasādʰakaḥ
   
mahā-tapā gʰora-tapā adīno dīna-sādʰakaḥ / ՙ
Halfverse: c    
saṃvatsarakaro mantraḥ   pramāṇaṃ paramaṃ tapaḥ
   
saṃvatsara-karo mantraḥ   pramāṇaṃ paramaṃ tapaḥ /38/

Verse: 39 
Halfverse: a    
yogī yojyo mahābījo   mahāretā mahātapāḥ
   
yogī yojyo mahā-bījo   mahā-retā mahā-tapāḥ /
Halfverse: c    
suvarṇaretāḥ sarvajñaḥ   subījo vr̥ṣavāhanaḥ
   
suvarṇa-retāḥ sarvajñaḥ   subījo vr̥ṣa-vāhanaḥ /39/

Verse: 40 
Halfverse: a    
daśa bāhus tv animiṣo   nīlakaṇṭʰa umāpatiḥ
   
daśa bāhus tv animiṣo   nīla-kaṇṭʰa\ umā-patiḥ / ՙ
Halfverse: c    
viśvarūpaḥ svayaṃ śreṣṭʰo   balavīro balo gaṇaḥ
   
viśva-rūpaḥ svayaṃ śreṣṭʰo   bala-vīro balo gaṇaḥ /40/ 40

Verse: 41 
Halfverse: a    
gaṇakartā gaṇapatir   digvāsāḥ kāmya eva ca
   
gaṇa-kartā gaṇa-patir   digvāsāḥ kāmya\ eva ca / ՙ
Halfverse: c    
pavitraṃ paramaṃ mantraḥ   sarvabʰāvakaro haraḥ
   
pavitraṃ paramaṃ mantraḥ   sarva-bʰāva-karo haraḥ /41/

Verse: 42 
Halfverse: a    
kamaṇḍaludʰaro dʰanvī   bāṇahastaḥ kapālavān
   
kamaṇḍalu-dʰaro dʰanvī   bāṇa-hastaḥ kapālavān /
Halfverse: c    
aśanī śatagʰnī kʰaḍgī   paṭṭiśī cāyudʰī mahān
   
aśanī śatagʰnī kʰaḍgī   paṭṭiśī ca_āyudʰī mahān /42/

Verse: 43 
Halfverse: a    
sruva hastaḥ surūpaś ca   tejas tejaḥ karo nidʰiḥ
   
sruva hastaḥ surūpaś ca   tejas tejaḥ karo nidʰiḥ /
Halfverse: c    
uṣṇīṣī ca suvaktraś ca   udagro vinatas tatʰā
   
uṣṇīṣī ca suvaktraś ca udagro vinatas tatʰā /43/ ՙ

Verse: 44 
Halfverse: a    
dīrgʰaś ca hari keśaś ca   sutīrtʰaḥ kr̥ṣṇa eva ca
   
dīrgʰaś ca hari keśaś ca   sutīrtʰaḥ kr̥ṣṇa\ eva ca / ՙ
Halfverse: c    
sr̥gālarūpaḥ sarvārtʰo   maṇḍaḥ kuṇḍī kamaṇḍaluḥ
   
sr̥gāla-rūpaḥ sarva_artʰo   maṇḍaḥ kuṇḍī kamaṇḍaluḥ /44/

Verse: 45 
Halfverse: a    
ajaś ca mr̥garūpaś ca   gandʰadʰārī kapardy api
   
ajaś ca mr̥ga-rūpaś ca   gandʰa-dʰārī kapardy api /
Halfverse: c    
urdʰva retā ūrdʰvaliṅga   ūrdʰva śāyī nabʰastalaḥ
   
urdʰva retā\ ūrdʰva-liṅga ūrdʰva śāyī nabʰastalaḥ /45/ ՙ

Verse: 46 
Halfverse: a    
trijaṭaś cīravāsāś ca   rudraḥ senāpatir vibʰuḥ
   
trijaṭaś cīra-vāsāś ca   rudraḥ senā-patir vibʰuḥ /
Halfverse: c    
ahaś caro 'tʰa naktaṃ ca   tigmamanyuḥ suvarcasaḥ
   
ahaś caro_atʰa naktaṃ ca   tigma-manyuḥ suvarcasaḥ /46/

Verse: 47 
Halfverse: a    
gajahā daityahā loko   lokadʰātā guṇākaraḥ
   
gajahā daityahā loko   loka-dʰātā guṇa_ākaraḥ /
Halfverse: c    
siṃhaśārdūlarūpaś ca   ārdra carmāmbarāvr̥taḥ
   
siṃha-śārdūla-rūpaś ca ārdra carma_ambara_āvr̥taḥ /47/ ՙ

Verse: 48 
Halfverse: a    
kālayogī mahānādaḥ   sarvavāsaś catuṣpatʰaḥ
   
kāla-yogī mahā-nādaḥ   sarva-vāsaś catuṣ-patʰaḥ /
Halfverse: c    
niśācaraḥ pretacārī   bʰūtacārī maheśvaraḥ
   
niśācaraḥ preta-cārī   bʰūta-cārī mahā_īśvaraḥ /48/

Verse: 49 
Halfverse: a    
bahubʰūto bahudʰanaḥ   sarvādʰāro 'mito gatiḥ {!}
   
bahu-bʰūto bahu-dʰanaḥ   sarva_ādʰāro_amito gatiḥ / {!}
Halfverse: c    
nr̥tyapriyo nityanarto   nartakaḥ sarvalāsakaḥ
   
nr̥tya-priyo nitya-narto   nartakaḥ sarva-lāsakaḥ /49/

Verse: 50 
Halfverse: a    
gʰoro mahātapāḥ pāśo   nityo giricaro nabʰaḥ
   
gʰoro mahā-tapāḥ pāśo   nityo giri-caro nabʰaḥ /
Halfverse: c    
sahasrahasto vijayo   vyavasāyo hy aninditaḥ
   
sahasra-hasto vijayo   vyavasāyo hy aninditaḥ /50/ 50

Verse: 51 
Halfverse: a    
amarṣaṇo marṣaṇātmā   yajñahā kāmanāśanaḥ
   
amarṣaṇo marṣaṇa_ātmā   yajñahā kāma-nāśanaḥ /
Halfverse: c    
dakṣayajñāpahārī ca   susaho madʰyamas tatʰā
   
dakṣa-yajña_apahārī ca   susaho madʰyamas tatʰā /51/

Verse: 52 
Halfverse: a    
tejo 'pahārī balahā   mudito 'rtʰo jito varaḥ
   
tejo_apahārī balahā   mudito_artʰo jito varaḥ /
Halfverse: c    
gambʰīragʰoṣo gambʰīro   gambʰīrabalavāhanaḥ
   
gambʰīra-gʰoṣo gambʰīro   gambʰīra-bala-vāhanaḥ /52/

Verse: 53 
Halfverse: a    
nyagrodʰarūpo nyagrodʰo   vr̥kṣakarṇa stʰitir vibʰuḥ
   
nyagrodʰa-rūpo nyagrodʰo   vr̥kṣa-karṇa stʰitir vibʰuḥ /
Halfverse: c    
tīkṣṇatāpaś ca haryaśvaḥ   sahāyaḥ karmakālavit
   
tīkṣṇa-tāpaś ca haryaśvaḥ   sahāyaḥ karma-kālavit /53/

Verse: 54 
Halfverse: a    
viṣṇuprasādito yajñaḥ   samudro vaḍavāmukʰaḥ
   
viṣṇu-prasādito yajñaḥ   samudro vaḍavā-mukʰaḥ /
Halfverse: c    
hutāśanasahāyaś ca   praśāntātmā hutāśanaḥ
   
hutāśana-sahāyaś ca   praśānta_ātmā hutāśanaḥ /54/

Verse: 55 
Halfverse: a    
ugratejā mahātejā   jayo vijayakālavit
   
ugra-tejā mahā-tejā   jayo vijaya-kālavit /
Halfverse: c    
jyotiṣām ayanaṃ siddʰiḥ   saṃdʰir vigraha eva ca
   
jyotiṣām ayanaṃ siddʰiḥ   saṃdʰir vigraha\ eva ca /55/ ՙ

Verse: 56 
Halfverse: a    
śikʰī daṇḍī jaṭī jvālī   mūrtijo mūrdʰago balī
   
śikʰī daṇḍī jaṭī jvālī   mūrtijo mūrdʰago balī /
Halfverse: c    
vaiṇavī paṇavī tālī   kālaḥ kālakaṭaṃkaṭaḥ
   
vaiṇavī paṇavī tālī   kālaḥ kāla-kaṭaṃkaṭaḥ /56/

Verse: 57 
Halfverse: a    
nakṣatravigraha vidʰir   guṇavr̥ddʰir layo 'gamaḥ
   
nakṣatra-vigraha vidʰir   guṇa-vr̥ddʰir layo_agamaḥ /
Halfverse: c    
prajāpatir diśā bāhur   vibʰāgaḥ sarvato mukʰaḥ
   
prajāpatir diśā bāhur   vibʰāgaḥ sarvato mukʰaḥ /57/

Verse: 58 
Halfverse: a    
vimocanaḥ suragaṇo   hiraṇyakavacodbʰavaḥ
   
vimocanaḥ sura-gaṇo   hiraṇya-kavaca_udbʰavaḥ /
Halfverse: c    
meḍʰrajo balacārī ca   mahācārī stutas tatʰā
   
meḍʰrajo bala-cārī ca   mahā-cārī stutas tatʰā /58/

Verse: 59 
Halfverse: a    
sarvatūrya ninādī ca   sarvavādya parigrahaḥ
   
sarva-tūrya ninādī ca   sarva-vādya parigrahaḥ /
Halfverse: c    
vyālarūpo bilāvāsī   hemamālī taraṃgavit
   
vyāla-rūpo bila_āvāsī   hema-mālī taraṃgavit /59/

Verse: 60 
Halfverse: a    
tridaśas trikāladʰr̥k karma   sarvabandʰavimocanaḥ
   
tridaśas trikāla-dʰr̥k karma   sarva-bandʰa-vimocanaḥ / q
Halfverse: c    
bandʰanas tvāsurendrāṇāṃ   yudʰi śatruvināśanaḥ
   
bandʰanas tva_asura_indrāṇāṃ   yudʰi śatru-vināśanaḥ /60/ 60

Verse: 61 
Halfverse: a    
sāṃkʰyaprasādo survāsāḥ   sarvasādʰu niṣevitaḥ
   
sāṃkʰya-prasādo survāsāḥ   sarva-sādʰu niṣevitaḥ /
Halfverse: c    
praskandano vibʰāgaś ca   atulyo yajñabʰāgavit
   
praskandano vibʰāgaś ca atulyo yajña-bʰāgavit /61/ ՙ

Verse: 62 
Halfverse: a    
sarvāvāsaḥ sarvacārī   durvāsā vāsavo 'maraḥ
   
sarva_āvāsaḥ sarva-cārī   durvāsā vāsavo_amaraḥ /
Halfverse: c    
hemo hemakaro yajñaḥ   sarvadʰārī dʰarottamaḥ
   
hemo hema-karo yajñaḥ   sarva-dʰārī dʰara_uttamaḥ /62/

Verse: 63 
Halfverse: a    
lohitākṣo mahākṣaś ca   vijayākṣo viśāradaḥ
   
lohita_akṣo mahā_akṣaś ca   vijaya_akṣo viśāradaḥ /
Halfverse: c    
saṃgraho nigrahaḥ kartā   sarpacīranivāsanaḥ
   
saṃgraho nigrahaḥ kartā   sarpa-cīra-nivāsanaḥ /63/

Verse: 64 
Halfverse: a    
mukʰyo 'mukʰyaś ca dehaś ca   deharddʰiḥ sarvakāmadaḥ
   
mukʰyo_amukʰyaś ca dehaś ca   deha-r̥ddʰiḥ sarva-kāmadaḥ /
Halfverse: c    
sarvakāmaprasādaś ca   subalo balarūpadʰr̥k
   
sarva-kāma-prasādaś ca   subalo bala-rūpa-dʰr̥k /64/

Verse: 65 
Halfverse: a    
ākāśanidʰi rūpaś ca   nipātī uragaḥ kʰagaḥ
   
ākāśa-nidʰi rūpaś ca   nipātī\ uragaḥ kʰagaḥ / ՙ
Halfverse: c    
raudrarūpo 'ṃśur ādityo   vasu raśmiḥ suvarcasī
   
raudra-rūpo_aṃśur ādityo   vasu raśmiḥ suvarcasī /65/

Verse: 66 
Halfverse: a    
vasu vego mahāvego   mano vego niśācaraḥ
   
vasu vego mahā-vego   mano vego niśā-caraḥ /
Halfverse: c    
sarvāvāsī śriyāvāsī   upadeśa karo haraḥ
   
sarva_āvāsī śriyā_āvāsī upadeśa karo haraḥ /66/ ՙ

Verse: 67 
Halfverse: a    
munir ātmapatir loke   saṃbʰojyaś ca sahasradaḥ
   
munir ātma-patir loke   saṃbʰojyaś ca sahasradaḥ / ՙ
Halfverse: c    
pakṣī ca pakṣirūpī ca   atidīpto viśāṃ patiḥ
   
pakṣī ca pakṣi-rūpī ca atidīpto viśāṃ patiḥ /67/ ՙ

Verse: 68 
Halfverse: a    
unmādo madanākāro   artʰārtʰakara romaśaḥ
   
unmādo madana_ākāro artʰa_artʰakara romaśaḥ / ՙ
Halfverse: c    
vāmadevaś ca vāmaś ca   prāgdakṣiṇyaś ca vāmanaḥ
   
vāma-devaś ca vāmaś ca   prāgdakṣiṇyaś ca vāmanaḥ /68/

Verse: 69 
Halfverse: a    
siddʰayogāpahārī ca   siddʰaḥ sarvārtʰasādʰakaḥ
   
siddʰa-yoga_apahārī ca   siddʰaḥ sarva_artʰa-sādʰakaḥ /
Halfverse: c    
bʰikṣuś ca bʰikṣurūpaś ca   viṣāṇī mr̥dur avyayaḥ
   
bʰikṣuś ca bʰikṣu-rūpaś ca   viṣāṇī mr̥dur avyayaḥ /69/

Verse: 70 
Halfverse: a    
mahāseno viśākʰaś ca   ṣaṣṭibʰāgo gavāṃ patiḥ
   
mahā-seno viśākʰaś ca   ṣaṣṭi-bʰāgo gavāṃ patiḥ /
Halfverse: c    
vajrahastaś ca viṣkambʰī   camū stambʰana eva ca
   
vajra-hastaś ca viṣkambʰī   camū stambʰana\ eva ca /70/ 70ՙ

Verse: 71 
Halfverse: a    
r̥tur r̥tukaraḥ kālo   madʰur madʰukaro 'calaḥ
   
r̥tur r̥tu-karaḥ kālo   madʰur madʰu-karo_acalaḥ /
Halfverse: c    
vānaspatyo vājaseno   nityam āśramapūjitaḥ
   
vānaspatyo vāja-seno   nityam āśrama-pūjitaḥ /71/

Verse: 72 
Halfverse: a    
brahma cārī lokacārī   sarvacārī sucāravit
   
brahma cārī loka-cārī   sarva-cārī sucāravit /
Halfverse: c    
īśāna īśvaraḥ kālo   niśā cārī pināka dʰr̥k
   
īśāna\ īśvaraḥ kālo   niśā cārī pināka dʰr̥k /72/ ՙ

Verse: 73 
Halfverse: a    
nandīśvaraś ca nandī ca   nandano nandivardʰanaḥ
   
nandi_īśvaraś ca nandī ca   nandano nandi-vardʰanaḥ /
Halfverse: c    
bʰagasyākṣi nihantā ca   kālo brahmavidāṃ varaḥ
   
bʰagasya_akṣi nihantā ca   kālo brahmavidāṃ varaḥ /73/

Verse: 74 
Halfverse: a    
caturmukʰo mahāliṅgaś   cāru liṅgas tatʰaiva ca
   
caturmukʰo mahā-liṅgaś   cāru liṅgas tatʰaiva ca /
Halfverse: c    
liṅgādʰyakṣaḥ surādʰyakṣo   lokādʰyakṣo yugāvahaḥ
   
liṅga_adʰyakṣaḥ sura_adʰyakṣo   loka_adʰyakṣo yuga_āvahaḥ /74/

Verse: 75 
Halfverse: a    
bījādʰyakṣo bījakartā   adʰyātmānugato balaḥ
   
bīja_adʰyakṣo bīja-kartā adʰyātma_anugato balaḥ / ՙ
Halfverse: c    
itihāsa karaḥ kalpo   gautamo 'tʰa jaleśvaraḥ
   
itihāsa karaḥ kalpo   gautamo_atʰa jala_īśvaraḥ /75/

Verse: 76 
Halfverse: a    
dambʰo hy adambʰo vaidambʰo   vaiśyo vaśya karaḥ kaviḥ
   
dambʰo hy adambʰo vaidambʰo   vaiśyo vaśya karaḥ kaviḥ /
Halfverse: c    
lokakartā paśupatir   mahākartā mahauṣadʰiḥ
   
loka-kartā paśu-patir   mahā-kartā mahā_oṣadʰiḥ /76/

Verse: 77 
Halfverse: a    
akṣaraṃ paramaṃ brahmabalavāñ   śakra eva ca
   
akṣaraṃ paramaṃ brahma-balavān   śakra\ eva ca / ՙ
Halfverse: c    
nītir hy anītiḥ śuddʰātmā   śuddʰo mānyo manogatiḥ
   
nītir hy anītiḥ śuddʰa_ātmā   śuddʰo mānyo mano-gatiḥ /77/

Verse: 78 
Halfverse: a    
bahu prasādaḥ svapano   darpaṇo 'tʰa tv amitrajit
   
bahu prasādaḥ svapano   darpaṇo_atʰa tv amitrajit /
Halfverse: c    
veda kāraḥ sūtrakāro   vidvān samaramardanaḥ
   
veda kāraḥ sūtra-kāro   vidvān samara-mardanaḥ /78/

Verse: 79 
Halfverse: a    
mahāmegʰanivāsī ca   mahāgʰoro vaśīkaraḥ
   
mahā-megʰa-nivāsī ca   mahā-gʰoro vaśī-karaḥ /
Halfverse: c    
agnijvālo mahājvālo   atidʰūmro huto haviḥ
   
agni-jvālo mahā-jvālo atidʰūmro huto haviḥ /79/ ՙ

Verse: 80 
Halfverse: a    
vr̥ṣaṇaḥ śaṃkaro nityo   varcasvī dʰūmaketanaḥ
   
vr̥ṣaṇaḥ śaṃkaro nityo   varcasvī dʰūma-ketanaḥ /
Halfverse: c    
nīlas tatʰāṅgalubdʰaś ca   śobʰano niravagrahaḥ
   
nīlas tatʰā_aṅga-lubdʰaś ca   śobʰano niravagrahaḥ /80/ 80

Verse: 81 
Halfverse: a    
svastidaḥ svasti bʰāvaś ca   bʰāgī bʰāgakaro lagʰuḥ
   
svastidaḥ svasti bʰāvaś ca   bʰāgī bʰāga-karo lagʰuḥ /
Halfverse: c    
utsaṅgaś ca mahāṅgaś ca   mahāgarbʰaḥ paro yuvā
   
utsaṅgaś ca mahā_aṅgaś ca   mahā-garbʰaḥ paro yuvā /81/

Verse: 82 
Halfverse: a    
kr̥ṣṇa varṇaḥ suvarṇaś ca   indriyaḥ sarvadehinām
   
kr̥ṣṇa varṇaḥ suvarṇaś ca indriyaḥ sarva-dehinām / ՙ
Halfverse: c    
mahāpādo mahāhasto   mahākāyo mahāyaśāḥ
   
mahā-pādo mahā-hasto   mahā-kāyo mahā-yaśāḥ /82/

Verse: 83 
Halfverse: a    
mahāmūrdʰā mahāmātro   mahānetro dig ālayaḥ
   
mahā-mūrdʰā mahā-mātro   mahā-netro dig ālayaḥ /
Halfverse: c    
mahādanto mahākarṇo   mahāmeḍʰro mahāhanuḥ
   
mahā-danto mahā-karṇo   mahā-meḍʰro mahā-hanuḥ /83/

Verse: 84 
Halfverse: a    
mahānāso mahākambur   mahāgrīvaḥ śmaśānadʰr̥k
   
mahā-nāso mahā-kambur   mahā-grīvaḥ śmaśāna-dʰr̥k /
Halfverse: c    
mahāvakṣā mahorasko   antarātmā mr̥gālayaḥ
   
mahā-vakṣā mahā_urasko antarātmā mr̥ga_ālayaḥ /84/ ՙ

Verse: 85 
Halfverse: a    
lambano lambitauṣṭʰaś ca   mahāmāyaḥ payo nidʰiḥ
   
lambano lambita_oṣṭʰaś ca   mahā-māyaḥ payo nidʰiḥ / [lambitoṣṭʰaś]
Halfverse: c    
mahādanto mahādaṃṣṭro   mahājihvo mahāmukʰaḥ
   
mahā-danto mahā-daṃṣṭro   mahā-jihvo mahā-mukʰaḥ /85/

Verse: 86 
Halfverse: a    
mahānakʰo mahāromā   mahākeśo mahājaṭaḥ
   
mahā-nakʰo mahā-romā   mahā-keśo mahā-jaṭaḥ /
Halfverse: c    
asapatnaḥ prasādaś ca   pratyayo girisādʰanaḥ
   
asapatnaḥ prasādaś ca   pratyayo giri-sādʰanaḥ /86/

Verse: 87 
Halfverse: a    
snehano 'snehanaś caiva   ajitaś ca mahāmuniḥ
   
snehano_asnehanaś caiva ajitaś ca mahā-muniḥ / ՙ
Halfverse: c    
vr̥kṣākāro vr̥kṣaketur   analo vāyuvāhanaḥ
   
vr̥kṣa_ākāro vr̥kṣa-ketur   analo vāyu-vāhanaḥ /87/

Verse: 88 
Halfverse: a    
maṇḍalīmerudʰāmā ca   devadānava darpahā
   
maṇḍalī-meru-dʰāmā ca   deva-dānava darpahā /
Halfverse: c    
atʰarvaśīrṣaḥ sāmāsya   r̥k sahasrāmitekṣaṇaḥ
   
atʰarva-śīrṣaḥ sāma_āsya r̥k sahasra_amita_īkṣaṇaḥ /88/ ՙ

Verse: 89 
Halfverse: a    
yajuḥ pādabʰujo guhyaḥ   prakāśo jaṅgamas tatʰā
   
yajuḥ pāda-bʰujo guhyaḥ   prakāśo jaṅgamas tatʰā /
Halfverse: c    
amogʰārtʰaḥ prasādaś ca   abʰigamyaḥ sudarśanaḥ
   
amogʰa_artʰaḥ prasādaś ca abʰigamyaḥ sudarśanaḥ /89/ ՙ

Verse: 90 
Halfverse: a    
upahāra priyaḥ śarvaḥ   kanakaḥ kāñcanaḥ stʰiraḥ
   
upahāra priyaḥ śarvaḥ   kanakaḥ kāñcanaḥ stʰiraḥ /
Halfverse: c    
nābʰir nandikaro bʰāvyaḥ   puṣkarastʰa patiḥ stʰiraḥ
   
nābʰir nandi-karo bʰāvyaḥ   puṣkarastʰa patiḥ stʰiraḥ /90/ 90

Verse: 91 
Halfverse: a    
dvādaśas trāsanaś cādyo   yajño yajñasamāhitaḥ
   
dvādaśas trāsanaś ca_ādyo   yajño yajña-samāhitaḥ /
Halfverse: c    
naktaṃ kaliś ca kālaś ca   makaraḥ kālapūjitaḥ
   
naktaṃ kaliś ca kālaś ca   makaraḥ kāla-pūjitaḥ /91/

Verse: 92 
Halfverse: a    
sagaṇo gaṇakāraś ca   bʰūtabʰāvana sāratʰiḥ
   
sagaṇo gaṇa-kāraś ca   bʰūta-bʰāvana sāratʰiḥ /
Halfverse: c    
bʰasma śāyī bʰasma goptā   bʰasmabʰūtas tarur gaṇaḥ
   
bʰasma śāyī bʰasma goptā   bʰasma-bʰūtas tarur gaṇaḥ /92/

Verse: 93 
Halfverse: a    
agaṇaś caiva lopaś ca   mahātmā sarvapūjitaḥ
   
agaṇaś caiva lopaś ca   mahā_ātmā sarva-pūjitaḥ /
Halfverse: c    
śaṅkus triśaṅkuḥ saṃpannaḥ   śucir bʰūtaniṣevitaḥ
   
śaṅkus triśaṅkuḥ saṃpannaḥ   śucir bʰūta-niṣevitaḥ /93/

Verse: 94 
Halfverse: a    
āśramastʰaḥ kapotastʰo   viśvakarmā patir varaḥ
   
āśramastʰaḥ kapotastʰo   viśva-karmā patir varaḥ /
Halfverse: c    
śākʰo viśākʰas tāmrauṣṭʰo   hy amu jālaḥ suniścayaḥ
   
śākʰo viśākʰas tāmra_oṣṭʰo   hy amu jālaḥ suniścayaḥ /94/

Verse: 95 
Halfverse: a    
kapilo 'kapilaḥ śūra   āyuś caiva paro 'paraḥ
   
kapilo_akapilaḥ śūra āyuś caiva paro_aparaḥ / ՙ
Halfverse: c    
gandʰarvo hy aditis tārkṣyaḥ   suvijñeyaḥ susāratʰiḥ
   
gandʰarvo hy aditis tārkṣyaḥ   suvijñeyaḥ susāratʰiḥ /95/

Verse: 96 
Halfverse: a    
paraśvadʰāyudʰo deva   artʰakārī subāndʰavaḥ
   
paraśvadʰa_āyudʰo deva artʰa-kārī subāndʰavaḥ / ՙ
Halfverse: c    
tumbavīṇī mahākopa   ūrdʰvaretā jale śayaḥ
   
tumba-vīṇī mahā-kopa ūrdʰva-retā jale śayaḥ /96/ ՙ

Verse: 97 
Halfverse: a    
ugro vaṃśakaro vaṃśo   vaṃśanādo hy aninditaḥ
   
ugro vaṃśa-karo vaṃśo   vaṃśa-nādo hy aninditaḥ /
Halfverse: c    
sarvāṅgarūpo māyāvī   suhr̥do hy anilo 'nalaḥ
   
sarva_aṅga-rūpo māyāvī   suhr̥do hy anilo_analaḥ /97/

Verse: 98 
Halfverse: a    
bandʰano bandʰakartā ca   subandʰana vimocanaḥ
   
bandʰano bandʰa-kartā ca   subandʰana vimocanaḥ /
Halfverse: c    
sa yajñāriḥ sa kāmārir   mahādaṃṣṭro mahāyudʰaḥ
   
sa yajña_ariḥ sa kāma_arir   mahā-daṃṣṭro mahā_āyudʰaḥ /98/

Verse: 99 
Halfverse: a    
bāhus tv aninditaḥ śarvaḥ   śaṃkaraḥ śaṃkaro 'dʰanaḥ
   
bāhus tv aninditaḥ śarvaḥ   śaṃkaraḥ śaṃkaro_adʰanaḥ /
Halfverse: c    
amareśo mahādevo   viśvadevaḥ surārihā
   
amara_īśo mahā-devo   viśva-devaḥ sura_arihā /99/

Verse: 100 
Halfverse: a    
ahirbudʰno nirr̥tiś ca   cekitāno haris tatʰā
   
ahirbudʰno nirr̥tiś ca   cekitāno haris tatʰā /
Halfverse: c    
ajaikapāc ca kāpālī   triśaṅkur ajitaḥ śivaḥ
   
ajaikapāc ca kāpālī   triśaṅkur ajitaḥ śivaḥ /100/ 100

Verse: 101 
Halfverse: a    
dʰanvantarir dʰūmaketuḥ   skando vaiśravaṇas tatʰā
   
dʰanvantarir dʰūmaketuḥ   skando vaiśravaṇas tatʰā /
Halfverse: c    
dʰātā śakraś ca viṣṇuś ca   mitras tvaṣṭā dʰruvo dʰaraḥ
   
dʰātā śakraś ca viṣṇuś ca   mitras tvaṣṭā dʰruvo dʰaraḥ /101/

Verse: 102 
Halfverse: a    
prabʰāvaḥ sarvago vāyur   aryamā savitā raviḥ
   
prabʰāvaḥ sarvago vāyur   aryamā savitā raviḥ /
Halfverse: c    
udagraś ca vidʰātā ca   māndʰātā bʰūtabʰāvanaḥ
   
udagraś ca vidʰātā ca   māndʰātā bʰūta-bʰāvanaḥ /102/

Verse: 103 
Halfverse: a    
ratitīrtʰaś ca vāgmī ca   sarvakāmaguṇāvahaḥ
   
rati-tīrtʰaś ca vāgmī ca   sarva-kāma-guṇa_āvahaḥ /
Halfverse: c    
padmagarbʰo mahāgarbʰaś   candra vaktro manoramaḥ
   
padma-garbʰo mahā-garbʰaś   candra vaktro manoramaḥ /103/

Verse: 104 
Halfverse: a    
balavāṃś copaśāntaś ca   purāṇaḥ puṇyacañcurī
   
balavāṃś ca_upaśāntaś ca   purāṇaḥ puṇya-cañcurī /
Halfverse: c    
kuru kartā kālarūpī   kuru bʰūto maheśvaraḥ
   
kuru kartā kāla-rūpī   kuru bʰūto mahā_īśvaraḥ /104/

Verse: 105 
Halfverse: a    
sarvāśayo darbʰaśāyī   sarveṣāṃ prāṇināṃ patiḥ
   
sarva_āśayo darbʰa-śāyī   sarveṣāṃ prāṇināṃ patiḥ /
Halfverse: c    
devadeva mukʰo 'saktaḥ   sad asat sarvaratnavit
   
deva-deva mukʰo_asaktaḥ   sad asat sarva-ratnavit /105/

Verse: 106 
Halfverse: a    
kailāsaśikʰarāvāsī   himavad girisaṃśrayaḥ
   
kailāsa-śikʰara_āvāsī   himavad giri-saṃśrayaḥ /
Halfverse: c    
kūlahārī kūlakartā   bahu vidyo bahu pradaḥ
   
kūla-hārī kūla-kartā   bahu vidyo bahu pradaḥ /106/

Verse: 107 
Halfverse: a    
vaṇijo vardʰano vr̥kṣo   nakulaś candanaś cʰadaḥ
   
vaṇijo vardʰano vr̥kṣo   nakulaś candanaś cʰadaḥ / ՙ
Halfverse: c    
sāragrīvo mahājatrur   alolaś ca mahauṣadʰaḥ
   
sāra-grīvo mahā-jatrur   alolaś ca mahā_auṣadʰaḥ /107/

Verse: 108 
Halfverse: a    
siddʰārtʰakārī siddʰārtʰaś   cando vyākaraṇottaraḥ
   
siddʰa_artʰa-kārī siddʰa_artʰaś   cando vyākaraṇa_uttaraḥ /
Halfverse: c    
siṃhanādaḥ siṃhadaṃṣṭraḥ   siṃhagaḥ siṃhavāhanaḥ
   
siṃha-nādaḥ siṃha-daṃṣṭraḥ   siṃhagaḥ siṃha-vāhanaḥ /108/

Verse: 109 
Halfverse: a    
prabʰāvātmā jagat kālas   tālo lokahitas taruḥ
   
prabʰāva_ātmā jagat kālas   tālo loka-hitas taruḥ /
Halfverse: c    
sāraṅgo nava cakrāṅgaḥ   ketumālī sabʰāvanaḥ
   
sāraṅgo nava cakra_aṅgaḥ   ketu-mālī sabʰāvanaḥ /109/

Verse: 110 
Halfverse: a    
bʰūtālayo bʰūtapatir   ahorātram aninditaḥ
   
bʰūta_ālayo bʰūta-patir   ahorātram aninditaḥ /
Halfverse: c    
vāhitā sarvabʰūtānāṃ   nilayaś ca vibʰur bʰavaḥ
   
vāhitā sarva-bʰūtānāṃ   nilayaś ca vibʰur bʰavaḥ /110/ 110

Verse: 111 
Halfverse: a    
amogʰaḥ saṃyato hy aśvo   bʰojanaḥ prāṇadʰāraṇaḥ
   
amogʰaḥ saṃyato hy aśvo   bʰojanaḥ prāṇa-dʰāraṇaḥ /
Halfverse: c    
dʰr̥timān matimān dakṣaḥ   satkr̥taś ca yugādʰipaḥ
   
dʰr̥timān matimān dakṣaḥ   satkr̥taś ca yuga_adʰipaḥ /111/

Verse: 112 
Halfverse: a    
gopālir gopatir grāmo   gocarma vasano haraḥ
   
gopālir go-patir grāmo   go-carma vasano haraḥ /
Halfverse: c    
hiraṇyabāhuś ca tatʰā   guhā pālaḥ praveśinām
   
hiraṇya-bāhuś ca tatʰā   guhā pālaḥ praveśinām /112/

Verse: 113 
Halfverse: a    
pratiṣṭʰāyī mahāharṣo   jitakāmo jitendriyaḥ
   
pratiṣṭʰāyī mahā-harṣo   jita-kāmo jita_indriyaḥ /
Halfverse: c    
gandʰāraś ca surālaś ca   tapaḥ karma ratir dʰanuḥ
   
gandʰāraś ca surālaś ca   tapaḥ karma ratir dʰanuḥ /113/

Verse: 114 
Halfverse: a    
mahāgīto mahānr̥tto   hy apsarogaṇasevitaḥ
   
mahā-gīto mahā-nr̥tto   hy apsaro-gaṇa-sevitaḥ /
Halfverse: c    
mahāketur dʰanur dʰātur   naikasānu caraś calaḥ
   
mahā-ketur dʰanur dʰātur   naika-sānu caraś calaḥ /114/

Verse: 115 
Halfverse: a    
āvedanīya āveśaḥ   sarvagandʰasukʰāvahaḥ
   
āvedanīya\ āveśaḥ   sarva-gandʰa-sukʰa_āvahaḥ / ՙ
Halfverse: c    
toraṇas tāraṇo vāyuḥ   paridʰāvati caikataḥ
   
toraṇas tāraṇo vāyuḥ   paridʰāvati ca_ekataḥ /115/

Verse: 116 
Halfverse: a    
saṃyogo vardʰano vr̥ddʰo   mahāvr̥ddʰo gaṇādʰipaḥ
   
saṃyogo vardʰano vr̥ddʰo   mahā-vr̥ddʰo gaṇa_adʰipaḥ /
Halfverse: c    
nitya ātmasahāyaś ca   devāsurapatiḥ patiḥ
   
nitya\ ātma-sahāyaś ca   deva_asura-patiḥ patiḥ /116/ ՙ

Verse: 117 
Halfverse: a    
yuktaś ca yuktabāhuś ca   dvividʰaś ca suparvaṇaḥ
   
yuktaś ca yukta-bāhuś ca   dvividʰaś ca suparvaṇaḥ /
Halfverse: c    
āṣāḍʰaś ca suṣāḍdʰaś ca   dʰruvo hari haṇo haraḥ
   
āṣāḍʰaś ca suṣāḍdʰaś ca   dʰruvo hari haṇo haraḥ /117/

Verse: 118 
Halfverse: a    
vapur āvartamānebʰyo   vasu śreṣṭʰo mahāpatʰaḥ
   
vapur āvartamānebʰyo   vasu śreṣṭʰo mahā-patʰaḥ /
Halfverse: c    
śiro hārī vimarṣaś ca   sarvalakṣaṇabʰūṣitaḥ
   
śiro hārī vimarṣaś ca   sarva-lakṣaṇa-bʰūṣitaḥ /118/

Verse: 119 
Halfverse: a    
akṣaś ca ratʰayogī ca   sarvayogī mahābalaḥ
   
akṣaś ca ratʰa-yogī ca   sarva-yogī mahā-balaḥ /
Halfverse: c    
samāmnāyo 'samāmnāyas   tīrtʰadevo mahāratʰa
   
samāmnāyo_asamāmnāyas   tīrtʰa-devo mahā-ratʰa /119/

Verse: 120 
Halfverse: a    
nirjīvo jīvano mantraḥ   śubʰākṣo bahu karkaśaḥ
   
nirjīvo jīvano mantraḥ   śubʰa_akṣo bahu karkaśaḥ /
Halfverse: c    
ratnaprabʰūto raktāṅgo   mahārṇava nipānavit
   
ratna-prabʰūto rakta_aṅgo   mahā_arṇava nipānavit /120/ 120

Verse: 121 
Halfverse: a    
mūlo viśālo hy amr̥to   vyaktāvyaktas tapo nidʰiḥ
   
mūlo viśālo hy amr̥to   vyakta_avyaktas tapo nidʰiḥ /
Halfverse: c    
ārohaṇo nirohaś ca   śala hārī mahātapāḥ
   
ārohaṇo nirohaś ca   śala hārī mahā-tapāḥ /121/

Verse: 122 
Halfverse: a    
senā kalpo mahākalpo   yugāyuga karo hariḥ
   
senā kalpo mahā-kalpo   yuga_ayuga karo hariḥ /
Halfverse: c    
yugarūpo mahārūpo   pavano gahano nagaḥ
   
yuga-rūpo mahā-rūpo   pavano gahano nagaḥ /122/

Verse: 123 
Halfverse: a    
nyāyanirvāpaṇaḥ pādaḥ   paṇḍito hy acalopamaḥ
   
nyāya-nirvāpaṇaḥ pādaḥ   paṇḍito hy acala_upamaḥ /
Halfverse: c    
bahu mālo mahāmālaḥ   sumālo bahu locanaḥ
   
bahu mālo mahā-mālaḥ   sumālo bahu locanaḥ /123/

Verse: 124 
Halfverse: a    
vistāro lavaṇaḥ kūpaḥ   kusumaḥ sapʰalodayaḥ
   
vistāro lavaṇaḥ kūpaḥ   kusumaḥ sapʰala_udayaḥ /
Halfverse: c    
vr̥ṣabʰo vr̥ṣabʰāṅkāṅgo   maṇibilvo jaṭādʰaraḥ
   
vr̥ṣabʰo vr̥ṣabʰa_aṅka_aṅgo   maṇi-bilvo jaṭā-dʰaraḥ /124/

Verse: 125 
Halfverse: a    
indur visarvaḥ sumukʰaḥ   suraḥ sarvāyudʰaḥ sahaḥ
   
indur visarvaḥ sumukʰaḥ   suraḥ sarva_āyudʰaḥ sahaḥ /
Halfverse: c    
nivedanaḥ sudʰā jātaḥ   sugandʰāro mahādʰanuḥ
   
nivedanaḥ sudʰā jātaḥ   sugandʰāro mahā-dʰanuḥ /125/

Verse: 126 
Halfverse: a    
gandʰamālī ca bʰagavān   uttʰānaḥ sarvakarmaṇām
   
gandʰa-mālī ca bʰagavān   uttʰānaḥ sarva-karmaṇām /
Halfverse: c    
mantʰāno bahulo bāhuḥ   sakalaḥ sarvalocanaḥ
   
mantʰāno bahulo bāhuḥ   sakalaḥ sarva-locanaḥ /126/

Verse: 127 
Halfverse: a    
taras tālī karas tālī   ūrdʰvasaṃhanano vahaḥ
   
taras tālī karas tālī ūrdʰva-saṃhanano vahaḥ / ՙ
Halfverse: c    
cʰatraṃ succʰatro vikʰyātaḥ   sarvalokāśrayo mahān
   
cʰatraṃ succʰatro vikʰyātaḥ   sarva-loka_āśrayo mahān /127/

Verse: 128 
Halfverse: a    
muṇḍo virūpo vikr̥to   daṇḍi muṇḍo vikurvaṇaḥ
   
muṇḍo virūpo vikr̥to   daṇḍi muṇḍo vikurvaṇaḥ /
Halfverse: c    
haryakṣaḥ kakubʰo vajrī   dīptajihvaḥ sahasrapāt
   
haryakṣaḥ kakubʰo vajrī   dīpta-jihvaḥ sahasra-pāt /128/

Verse: 129 
Halfverse: a    
sahasramūrdʰā devendraḥ   sarvadevamayo guruḥ
   
sahasra-mūrdʰā deva_indraḥ   sarva-devamayo guruḥ /
Halfverse: c    
sahasrabāhuḥ sarvāṅgaḥ   śaraṇyaḥ sarvalokakr̥t
   
sahasra-bāhuḥ sarva_aṅgaḥ   śaraṇyaḥ sarva-loka-kr̥t /129/

Verse: 130 
Halfverse: a    
pavitraṃ trimadʰur mantraḥ   kaniṣṭʰaḥ kr̥ṣṇapiṅgalaḥ
   
pavitraṃ trimadʰur mantraḥ   kaniṣṭʰaḥ kr̥ṣṇa-piṅgalaḥ /
Halfverse: c    
brahmadaṇḍavinirmātā   śatagʰnīśatapāśadʰr̥k
   
brahma-daṇḍa-vinirmātā   śatagʰnī-śata-pāśa-dʰr̥k /130/ 130

Verse: 131 
Halfverse: a    
padmagarbʰo mahāgarbʰo   brahma garbʰo jalodbʰavaḥ
   
padma-garbʰo mahā-garbʰo   brahma garbʰo jala_udbʰavaḥ /
Halfverse: c    
gabʰastir brahma kr̥d brahmā   brahmavid brāhmaṇo gatiḥ
   
gabʰastir brahma kr̥d brahmā   brahmavid brāhmaṇo gatiḥ /131/

Verse: 132 
Halfverse: a    
anantarūpo naikātmā   tigmatejāḥ svayambʰuvaḥ
   
ananta-rūpo naikātmā   tigma-tejāḥ svayambʰuvaḥ /
Halfverse: c    
ūrdʰvagātmā paśupatir   vātaraṃhā manojavaḥ
   
ūrdʰvaga_ātmā paśu-patir   vāta-raṃhā mano-javaḥ /132/

Verse: 133 
Halfverse: a    
candanī padmamālāgryaḥ   surabʰyuttaraṇo naraḥ
   
candanī padma-mālā_agryaḥ   surabʰy-uttaraṇo naraḥ /
Halfverse: c    
karṇikāramahāsragvī   nīlamauliḥ pinākadʰr̥k
   
karṇikāra-mahā-sragvī   nīla-mauliḥ pinākadʰr̥k /133/

Verse: 134 
Halfverse: a    
umāpatir umā kānto   jāhnavī dʰr̥g umā dʰavaḥ
   
umā-patir umā kānto   jāhnavī dʰr̥g umā dʰavaḥ /
Halfverse: c    
varo varāho varado   vareśaḥ sumahāsvanaḥ
   
varo varāho varado   vara_īśaḥ sumahā-svanaḥ /134/

Verse: 135 
Halfverse: a    
mahāprasādo damanaḥ   śatruhā śvetapiṅgalaḥ
   
mahā-prasādo damanaḥ   śatruhā śveta-piṅgalaḥ /
Halfverse: c    
prītātmā prayatātmā ca   saṃyatātmā pradʰānadʰr̥k
   
prīta_ātmā prayata_ātmā ca   saṃyata_ātmā pradʰāna-dʰr̥k /135/

Verse: 136 
Halfverse: a    
sarvapārśva sutas tārkṣyo   dʰarmasādʰāraṇo varaḥ
   
sarva-pārśva sutas tārkṣyo   dʰarma-sādʰāraṇo varaḥ /
Halfverse: c    
carācarātmā sūkṣmātmā   suvr̥ṣo govr̥ṣeśvaraḥ
   
cara_acara_ātmā sūkṣma_ātmā   suvr̥ṣo go-vr̥ṣa_īśvaraḥ /136/

Verse: 137 
Halfverse: a    
sādʰyarṣir vasur ādityo   vivasvān savitā mr̥ḍaḥ
   
sādʰya-r̥ṣir vasur ādityo   vivasvān savitā mr̥ḍaḥ /
Halfverse: c    
vyāsaḥ sarvasya saṃkṣepo   vistaraḥ paryayo nayaḥ
   
vyāsaḥ sarvasya saṃkṣepo   vistaraḥ paryayo nayaḥ /137/

Verse: 138 
Halfverse: a    
r̥tuḥ saṃvatsaro māsaḥ   pakṣaḥ saṃkʰyā samāpanaḥ
   
r̥tuḥ saṃvatsaro māsaḥ   pakṣaḥ saṃkʰyā samāpanaḥ /
Halfverse: c    
kalā kāṣṭʰā lavo mātrā   muhūrto 'haḥ kṣapāḥ kṣaṇāḥ
   
kalā kāṣṭʰā lavo mātrā   muhūrto_ahaḥ kṣapāḥ kṣaṇāḥ /138/

Verse: 139 
Halfverse: a    
viśvakṣetraṃ prajā bījaṃ   liṅgam ādyas tv aninditaḥ
   
viśva-kṣetraṃ prajā bījaṃ   liṅgam ādyas tv aninditaḥ /
Halfverse: c    
sadasad vyaktam avyaktaṃ   pitā mātā pitāmahaḥ
   
sad-asad vyaktam avyaktaṃ   pitā mātā pitāmahaḥ /139/

Verse: 140 
Halfverse: a    
svargadvāraṃ prajā dvāraṃ   mokṣadvāraṃ triviṣṭapam
   
svarga-dvāraṃ prajā dvāraṃ   mokṣa-dvāraṃ triviṣṭapam /
Halfverse: c    
nirvāṇaṃ hlādanaṃ caiva   brahmalokaḥ parā gatiḥ
   
nirvāṇaṃ hlādanaṃ caiva   brahma-lokaḥ parā gatiḥ /140/ 140

Verse: 141 
Halfverse: a    
devāsuravinirmātā   devāsuraparāyaṇaḥ
   
deva_asura-vinirmātā   deva_asura-parāyaṇaḥ /
Halfverse: c    
devāsuragurur devo   devāsuranamaskr̥taḥ
   
deva_asura-gurur devo   deva_asura-namas-kr̥taḥ /141/

Verse: 142 
Halfverse: a    
devāsuramahāmātro   devāsuragaṇāśrayaḥ
   
deva_asura-mahā-mātro   deva_asura-gaṇa_aśrayaḥ /
Halfverse: c    
devāsuragaṇādʰyakṣo   devāsuragaṇāgraṇīḥ
   
deva_asura-gaṇa_adʰyakṣo   deva_asura-gaṇa_agraṇīḥ /142/

Verse: 143 
Halfverse: a    
devātidevo devarṣir   devāsuravarapradaḥ
   
deva_atidevo devarṣir   deva_asura-vara-pradaḥ /
Halfverse: c    
devāsureśvaro devo   devāsuramaheśvaraḥ
   
deva_asura_īśvaro devo   deva_asuramahā_īśvaraḥ /143/

Verse: 144 
Halfverse: a    
sarvadevamayo 'cintyo   devatātmātma saṃbʰavaḥ
   
sarva-devamayo_acintyo   devatā_ātmā_ātma saṃbʰavaḥ /
Halfverse: c    
udbʰidas trikramo vaidyo   virajo virajo'mbaraḥ
   
udbʰidas trikramo vaidyo   virajo virajo_ambaraḥ /144/ [virajombarah]

Verse: 145 
Halfverse: a    
īḍyo hastī suravyāgʰro   deva siṃho nararṣabʰaḥ
   
īḍyo hastī sura-vyāgʰro   deva siṃho nara-r̥ṣabʰaḥ /
Halfverse: c    
vibudʰāgra varaḥ śreṣṭʰaḥ   sarvadevottamottamaḥ
   
vibudʰa_agra varaḥ śreṣṭʰaḥ   sarva-deva_uttama_uttamaḥ /145/

Verse: 146 
Halfverse: a    
prayuktaḥ śobʰano varja   īśānaḥ prabʰur avyayaḥ
   
prayuktaḥ śobʰano varja īśānaḥ prabʰur avyayaḥ / ՙ
Halfverse: c    
guruḥ kānto nijaḥ sargaḥ   pavitraḥ sarvavāhanaḥ
   
guruḥ kānto nijaḥ sargaḥ   pavitraḥ sarva-vāhanaḥ /146/

Verse: 147 
Halfverse: a    
śr̥ṅgī śr̥ṅgapriyo babʰrū   rājarājo nirāmayaḥ
   
śr̥ṅgī śr̥ṅga-priyo babʰrū   rāja-rājo nirāmayaḥ /
Halfverse: c    
abʰirāmaḥ suragaṇo   virāmaḥ sarvasādʰanaḥ
   
abʰirāmaḥ sura-gaṇo   virāmaḥ sarva-sādʰanaḥ /147/

Verse: 148 
Halfverse: a    
lalāṭākṣo viśvadeho   hariṇo brahma varcasaḥ
   
lalāṭa_akṣo viśva-deho   hariṇo brahma varcasaḥ /
Halfverse: c    
stʰāvarāṇāṃ patiś caiva   niyamendriyavardʰanaḥ
   
stʰāvarāṇāṃ patiś caiva   niyama_indriya-vardʰanaḥ /148/

Verse: 149 
Halfverse: a    
siddʰārtʰaḥ sarvabʰūtārtʰo   'cintyaḥ satyavrataḥ śuciḥ
   
siddʰa_artʰaḥ sarva-bʰūta_artʰo_   _acintyaḥ satya-vrataḥ śuciḥ /
Halfverse: c    
vratādʰipaḥ paraṃ brahma   muktānāṃ paramā gatiḥ
   
vrata_adʰipaḥ paraṃ brahma   muktānāṃ paramā gatiḥ /149/

Verse: 150 
Halfverse: a    
vimukto muktatejāś ca   śrīmāñ śrīvardʰano jagat
   
vimukto mukta-tejāś ca   śrīmān śrī-vardʰano jagat /
Halfverse: c    
yatʰā pradʰānaṃ bʰagavān   iti bʰaktyā stuto mayā
   
yatʰā pradʰānaṃ bʰagavān   iti bʰaktyā stuto mayā /150/ 150

Verse: 151 
Halfverse: a    
yaṃ na brahmādayo devā   viduryaṃ na maharṣayaḥ
   
yaṃ na brahma_ādayo devā   viduryaṃ na maharṣayaḥ /
Halfverse: c    
taṃ stavyam arcyaṃ vandyaṃ ca   kaḥ stoṣyati jagatpatim
   
taṃ stavyam arcyaṃ vandyaṃ ca   kaḥ stoṣyati jagat-patim /151/

Verse: 152 
Halfverse: a    
bʰaktim eva puraskr̥tya   mayā yajñapatir vasuḥ
   
bʰaktim eva puraskr̥tya   mayā yajña-patir vasuḥ /
Halfverse: c    
tato 'bʰyanujñāṃ prāpyaiva   stuto matimatāṃ varaḥ
   
tato_abʰyanujñāṃ prāpya_eva   stuto matimatāṃ varaḥ /152/

Verse: 153 
Halfverse: a    
śivam ebʰiḥ stuvan devaṃ   nāmabʰiḥ puṣṭivardʰanaiḥ
   
śivam ebʰiḥ stuvan devaṃ   nāmabʰiḥ puṣṭi-vardʰanaiḥ /
Halfverse: c    
nityayuktaḥ śucir bʰūtvā   prāpnoty ātmānam ātmanā
   
nitya-yuktaḥ śucir bʰūtvā   prāpnoty ātmānam ātmanā /153/

Verse: 154 
Halfverse: a    
etad dʰi paramaṃ brahma   svayaṃ gītaṃ svayambʰuvā
   
etadd^hi paramaṃ brahma   svayaṃ gītaṃ svayambʰuvā /
Halfverse: c    
r̥ṣayaś caiva devāś ca   stuvanty etena tatparam
   
r̥ṣayaś caiva devāś ca   stuvanty etena tat-param /154/

Verse: 155 
Halfverse: a    
stūyamāno mahādevaḥ   prīyate cātmanāmabʰiḥ
   
stūyamāno mahā-devaḥ   prīyate ca_ātma-nāmabʰiḥ /
Halfverse: c    
bʰaktānukampī bʰagavān   ātmasaṃstʰān karoti tān
   
bʰakta_anukampī bʰagavān   ātma-saṃstʰān karoti tān /155/

Verse: 156 
Halfverse: a    
tatʰaiva ca manuṣyeṣu   ye manuṣyāḥ pradʰānataḥ
   
tatʰaiva ca manuṣyeṣu   ye manuṣyāḥ pradʰānataḥ /
Halfverse: c    
āstikāḥ śraddadʰānāś ca   bahubʰir janmabʰiḥ stavaiḥ
   
āstikāḥ śraddadʰānāś ca   bahubʰir janmabʰiḥ stavaiḥ /156/

Verse: 157 
Halfverse: a    
jāgrataś ca svapantaś ca   vrajantaḥ patʰi saṃstʰitāḥ
   
jāgrataś ca svapantaś ca   vrajantaḥ patʰi saṃstʰitāḥ /
Halfverse: c    
stuvanti stūyamānāś ca   tuṣyanti ca ramanti ca
   
stuvanti stūyamānāś ca   tuṣyanti ca ramanti ca /
Halfverse: e    
janma koṭisahasreṣu   nānā saṃsārayoniṣu
   
janma koṭi-sahasreṣu   nānā saṃsāra-yoniṣu /157/

Verse: 158 
Halfverse: a    
jantor viśuddʰapāpasya   bʰave bʰaktiḥ prajāyate
   
jantor viśuddʰa-pāpasya   bʰave bʰaktiḥ prajāyate /
Halfverse: c    
utpannā ca bʰave bʰaktir   ananyā sarvabʰāvataḥ
   
utpannā ca bʰave bʰaktir   ananyā sarva-bʰāvataḥ /158/

Verse: 159 
Halfverse: a    
kāraṇaṃ bʰāvitaṃ tasya   sarvamuktasya sarvataḥ
   
kāraṇaṃ bʰāvitaṃ tasya   sarva-muktasya sarvataḥ /
Halfverse: c    
etad deveṣu duṣprāpaṃ   manuṣyeṣu na labʰyate
   
etad deveṣu duṣprāpaṃ   manuṣyeṣu na labʰyate /159/

Verse: 160 
Halfverse: a    
nirvigʰnā niścalā rudre   bʰaktir avyabʰicāriṇī
   
nirvigʰnā niścalā rudre   bʰaktir avyabʰicāriṇī /
Halfverse: c    
tasyaiva ca prasādena   bʰaktir utpadyate nr̥ṇām
   
tasya_eva ca prasādena   bʰaktir utpadyate nr̥ṇām /
Halfverse: e    
yayā yānti parāṃ siddʰiṃ   tadbʰāvagatacetasaḥ
   
yayā yānti parāṃ siddʰiṃ   tad-bʰāva-gata-cetasaḥ /160/ 160

Verse: 161 
Halfverse: a    
ye sarvabʰāvopagatāḥ   paratvenābʰavan narāḥ
   
ye sarva-bʰāva_upagatāḥ   paratvena_abʰavan narāḥ /
Halfverse: c    
prapanna vatsalo devaḥ   saṃsārāt tān samuddʰaret
   
prapanna vatsalo devaḥ   saṃsārāt tān samuddʰaret /161/

Verse: 162 
Halfverse: a    
evam anye na kurvanti   devāḥ saṃsāramocanam
   
evam anye na kurvanti   devāḥ saṃsāra-mocanam /
Halfverse: c    
manuṣyāṇāṃ mahādevād   anyatrāpi tapobalāt
   
manuṣyāṇāṃ mahā-devād   anyatra_api tapo-balāt /162/

Verse: 163 
Halfverse: a    
iti tenendra kalpena   bʰagavān sad asat patiḥ
   
iti tena_indra kalpena   bʰagavān sad asat patiḥ /
Halfverse: c    
kr̥tti vāsāḥ stutaḥ kr̥ṣṇa   taṇḍinā śuddʰabuddʰinā
   
kr̥tti vāsāḥ stutaḥ kr̥ṣṇa   taṇḍinā śuddʰa-buddʰinā /163/

Verse: 164 
Halfverse: a    
stavam etaṃ bʰagavato   brahmā svayam adʰārayat
   
stavam etaṃ bʰagavato   brahmā svayam adʰārayat /
Halfverse: c    
brahmā provāca śakrāya   śakraḥ provāca mr̥tyave
   
brahmā provāca śakrāya   śakraḥ provāca mr̥tyave /164/

Verse: 165 
Halfverse: a    
mr̥tyuḥ provāca rudrāṇāṃ   rudrebʰyas taṇḍim āgamat
   
mr̥tyuḥ provāca rudrāṇāṃ   rudrebʰyas taṇḍim āgamat /
Halfverse: c    
mahatā tapasā prāptas   taṇḍinā brahma sadmani
   
mahatā tapasā prāptas   taṇḍinā brahma sadmani /165/

Verse: 166 
Halfverse: a    
taṇḍiḥ provāca śukrāya   gautamāyāha bʰārgavaḥ
   
taṇḍiḥ provāca śukrāya   gautamāya_āha bʰārgavaḥ /
Halfverse: c    
vaivasvatāya manave   gautamaḥ prāha mādʰava
   
vaivasvatāya manave   gautamaḥ prāha mādʰava /166/ ՙ

Verse: 167 
Halfverse: a    
nārāyaṇāya sādʰyāya   manur iṣṭāya dʰīmate
   
nārāyaṇāya sādʰyāya   manur iṣṭāya dʰīmate /
Halfverse: c    
yamāya prāha bʰagavān   sādʰyo nārāyaṇo 'cyutaḥ
   
yamāya prāha bʰagavān   sādʰyo nārāyaṇo_acyutaḥ /167/

Verse: 168 
Halfverse: a    
nāciketāya bʰagavān   āha vaivasvato yamaḥ
   
nāciketāya bʰagavān   āha vaivasvato yamaḥ /
Halfverse: c    
mārkaṇḍeyāya vārṣṇeya   nāciketo 'bʰyabʰāṣata
   
mārkaṇḍeyāya vārṣṇeya   nāciketo_abʰyabʰāṣata /168/

Verse: 169 
Halfverse: a    
mārkaṇḍeyān mayā prāptaṃ   niyamena janārdana
   
mārkaṇḍeyān mayā prāptaṃ   niyamena jana_ardana /
Halfverse: c    
tavāpy aham amitragʰna   stavaṃ dadmy adya viśrutam
   
tava_apy aham amitragʰna   stavaṃ dadmy adya viśrutam /
Halfverse: e    
svargyam ārogyam āyuṣyaṃ   dʰanyaṃ balyaṃ tatʰaiva ca
   
svargyam ārogyam āyuṣyaṃ   dʰanyaṃ balyaṃ tatʰaiva ca /169/

Verse: 170 
Halfverse: a    
na tasya vigʰnaṃ kurvanti   dānavā yakṣarākṣasāḥ
   
na tasya vigʰnaṃ kurvanti   dānavā yakṣa-rākṣasāḥ /
Halfverse: c    
piśācā yātudʰānāś ca   guhyakā bʰujagā api
   
piśācā yātu-dʰānāś ca   guhyakā bʰujagā\ api /170/ ՙ

Verse: 171 
Halfverse: a    
yaḥ paṭʰeta śucir bʰūtvā   brahma cārī jitendriyaḥ
   
yaḥ paṭʰeta śucir bʰūtvā   brahma cārī jita_indriyaḥ /
Halfverse: c    
abʰagna yogo varṣaṃ tu   so 'śvamedʰa pʰalaṃ labʰet
   
abʰagna yogo varṣaṃ tu   so_aśva-medʰa pʰalaṃ labʰet /171/ (E)171



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.