TITUS
Mahabharata
Part No. 1698
Chapter: 17
Adhyāya
17
Verse: 1
{Vāsudeva
uvāca}
Halfverse: a
tataḥ
sa
prayato
bʰūtvā
mama
tāta
yudʰiṣṭʰira
tataḥ
sa
prayato
bʰūtvā
mama
tāta
yudʰiṣṭʰira
/
Halfverse: c
prāñjaliḥ
prāha
viprarṣir
nāma
saṃhāram
āditaḥ
prāñjaliḥ
prāha
viprarṣir
nāma
saṃhāram
āditaḥ
/1/
Verse: 2
{Upamanyur
uvāca}
Halfverse: a
brahma
proktair
r̥ṣiproktair
vedavedāṅgasaṃbʰavaiḥ
brahma
proktair
r̥ṣi-proktair
veda-veda
_aṅga-saṃbʰavaiḥ
/
Halfverse: c
sarvalokeṣu
vikʰyātaiḥ
stʰāṇuṃ
stoṣyāmi
nāmabʰiḥ
sarva-lokeṣu
vikʰyātaiḥ
stʰāṇuṃ
stoṣyāmi
nāmabʰiḥ
/2/
Verse: 3
Halfverse: a
mahadbʰir
vihitaiḥ
satyaiḥ
siddʰaiḥ
sarvārtʰasādʰakaiḥ
mahadbʰir
vihitaiḥ
satyaiḥ
siddʰaiḥ
sarva
_artʰa-sādʰakaiḥ
/
Halfverse: c
r̥ṣiṇā
taṇḍinā
bʰaktyā
kr̥tair
devakr̥tātmanā
r̥ṣiṇā
taṇḍinā
bʰaktyā
kr̥tair
deva-kr̥ta
_ātmanā
/3/
Verse: 4
Halfverse: a
yatʰoktair
lokavikʰyātair
munibʰis
tattvadarśibʰiḥ
yatʰā
_uktair
loka-vikʰyātair
munibʰis
tattva-darśibʰiḥ
/
Halfverse: c
pravaraṃ
pratʰamaṃ
svargyaṃ
sarvabʰūtahitaṃ
śubʰam
pravaraṃ
pratʰamaṃ
svargyaṃ
sarva-bʰūta-hitaṃ
śubʰam
/
Halfverse: e
śrutaiḥ
sarvatra
jagati
brahmalokāvatāritaiḥ
śrutaiḥ
sarvatra
jagati
brahma-loka
_avatāritaiḥ
/4/
Verse: 5
Halfverse: a
yat
tad
rahasyaṃ
paramaṃ
brahma
proktaṃ
sanātanam
yat
tad
rahasyaṃ
paramaṃ
brahma
proktaṃ
sanātanam
/
Halfverse: c
vakṣye
yadukulaśreṣṭʰa
śr̥ṇuṣvāvahito
mama
vakṣye
yadu-kula-śreṣṭʰa
śr̥ṇuṣva
_avahito
mama
/5/
Verse: 6
Halfverse: a
paratvena
bʰavaṃ
devaṃ
bʰaktas
tvaṃ
parameśvaram
paratvena
bʰavaṃ
devaṃ
bʰaktas
tvaṃ
parama
_īśvaram
/
Halfverse: c
tena
te
śrāvayiṣyāmi
yat
tad
brahma
sanātanam
tena
te
śrāvayiṣyāmi
yat
tad
brahma
sanātanam
/6/
Verse: 7
Halfverse: a
na
śakyaṃ
vistarāt
kr̥tsnaṃ
vaktuṃ
śarvasya
kena
cit
na
śakyaṃ
vistarāt
kr̥tsnaṃ
vaktuṃ
śarvasya
kenacit
/
Halfverse: c
yuktenāpi
vibʰūtīnām
api
varṣaśatair
api
yuktena
_api
vibʰūtīnām
api
varṣa-śatair
api
/7/
Verse: 8
Halfverse: a
yasyādir
madʰyam
antaś
ca
surair
api
na
gamyate
yasya
_ādir
madʰyam
antaś
ca
surair
api
na
gamyate
/
Halfverse: c
kas
tasya
śaknuyād
vaktuṃ
guṇān
kārtsnyena
mādʰava
kas
tasya
śaknuyād
vaktuṃ
guṇān
kārtsnyena
mādʰava
/8/
Verse: 9
Halfverse: a
kiṃ
tu
devasya
mahataḥ
saṃkṣiptārtʰa
padākṣaram
kiṃ
tu
devasya
mahataḥ
saṃkṣipta
_artʰa
pada
_akṣaram
/
Halfverse: c
śaktitaś
caritaṃ
vakṣye
prasādāt
tasya
caiva
hi
śaktitaś
caritaṃ
vakṣye
prasādāt
tasya
caiva
hi
/9/
Verse: 10
Halfverse: a
aprāpyeha
tato
'nujñāṃ
na
śakyaḥ
stotum
īśvaraḥ
aprāpya
_iha
tato
_anujñāṃ
na
śakyaḥ
stotum
īśvaraḥ
/
Halfverse: c
yadā
tenābʰyanujñātaḥ
stuvaty
eva
sadā
bʰavam
yadā
tena
_abʰyanujñātaḥ
stuvaty
eva
sadā
bʰavam
/10/
10
Verse: 11
Halfverse: a
anādi
nidʰanasyāhaṃ
sarvayoner
mahātmanaḥ
anādi
nidʰanasya
_ahaṃ
sarva-yoner
mahā
_ātmanaḥ
/
Halfverse: c
nāmnāṃ
kaṃ
cit
samuddeśaṃ
vakṣye
hy
avyaktayoninaḥ
nāmnāṃ
kaṃcit
samuddeśaṃ
vakṣye
hy
avyakta-yoninaḥ
/11/
Verse: 12
Halfverse: a
varadasya
vareṇyasya
viśvarūpasya
dʰīmataḥ
varadasya
vareṇyasya
viśva-rūpasya
dʰīmataḥ
/
Halfverse: c
śr̥ṇu
nāma
samuddeśaṃ
yad
uktaṃ
padmayoninā
śr̥ṇu
nāma
samuddeśaṃ
yad
uktaṃ
padma-yoninā
/12/
Verse: 13
Halfverse: a
daśa
nāma
sahasrāṇi
yāny
āha
prapitāmahaḥ
daśa
nāma
sahasrāṇi
yāny
āha
prapitāmahaḥ
/
Halfverse: c
tāni
nirmatʰya
manasā
dadʰno
gʰr̥tam
ivoddʰr̥tam
tāni
nirmatʰya
manasā
dadʰno
gʰr̥tam
iva
_uddʰr̥tam
/13/
Verse: 14
Halfverse: a
gireḥ
sāraṃ
yatʰā
hemapuṣpāt
sāraṃ
yatʰā
madʰu
gireḥ
sāraṃ
yatʰā
hema-puṣpāt
sāraṃ
yatʰā
madʰu
/
Halfverse: c
gʰr̥tāt
sāraṃ
yatʰā
maṇḍas
tatʰaitat
sāram
uddʰr̥tam
gʰr̥tāt
sāraṃ
yatʰā
maṇḍas
tatʰā
_etat
sāram
uddʰr̥tam
/14/
Verse: 15
Halfverse: a
sarvapāpmāpaham
idaṃ
caturveda
samanvitam
sarva-pāpma
_apaham
idaṃ
catur-veda
samanvitam
/
Halfverse: c
prayatnenādʰigantavyaṃ
dʰāryaṃ
ca
prayatātmanā
prayatnena
_adʰigantavyaṃ
dʰāryaṃ
ca
prayata
_ātmanā
/
Halfverse: e
śāntikaṃ
pauṣṭikaṃ
caiva
rakṣogʰnaṃ
pāvanaṃ
mahat
śāntikaṃ
pauṣṭikaṃ
caiva
rakṣo-gʰnaṃ
pāvanaṃ
mahat
/15/
Verse: 16
Halfverse: a
idaṃ
bʰaktāya
dātavyaṃ
śraddadʰānāstikāya
ca
idaṃ
bʰaktāya
dātavyaṃ
śraddadʰāna
_āstikāya
ca
/
Halfverse: c
nāśraddadʰāna
rūpāya
nāstikāyājitātmane
na
_aśraddadʰāna
rūpāya
nāstikāya
_ajita
_ātmane
/16/
Verse: 17
Halfverse: a
yaś
cābʰyasūyate
devaṃ
bʰūtātmānaṃ
pinākinam
yaś
ca
_abʰyasūyate
devaṃ
bʰūta
_ātmānaṃ
pinākinam
/
Halfverse: c
sa
kr̥ṣṇa
narakaṃ
yāti
saha
pūrvaiḥ
sahānugaiḥ
sa
kr̥ṣṇa
narakaṃ
yāti
saha
pūrvaiḥ
saha
_anugaiḥ
/17/
Verse: 18
Halfverse: a
idaṃ
dʰyānam
idaṃ
yogam
idaṃ
dʰyeyam
anuttamam
idaṃ
dʰyānam
idaṃ
yogam
idaṃ
dʰyeyam
anuttamam
/
Halfverse: c
idaṃ
japyam
idaṃ
jñānaṃ
rahasyam
idam
uttamam
idaṃ
japyam
idaṃ
jñānaṃ
rahasyam
idam
uttamam
/
Halfverse: e
idaṃ
jñātvānta
kāke
'pi
gaccʰed
dʰi
paramāṃ
gatim
idaṃ
jñātvā
_anta
kāke
_api
gaccʰedd^hi
paramāṃ
gatim
/18/
Verse: 19
Halfverse: a
pavitraṃ
maṅgalaṃ
puṇyaṃ
kalyāṇam
idam
uttamam
pavitraṃ
maṅgalaṃ
puṇyaṃ
kalyāṇam
idam
uttamam
/
Halfverse: c
nigadiṣye
mahābāho
stavānām
uttamaṃ
stavam
nigadiṣye
mahā-bāho
stavānām
uttamaṃ
stavam
/19/
Verse: 20
Halfverse: a
idaṃ
brahmā
purā
kr̥tvā
sarvalokapitāmahaḥ
idaṃ
brahmā
purā
kr̥tvā
sarva-loka-pitāmahaḥ
/
Halfverse: c
sarvastavānāṃ
divyānāṃ
rājatve
samakalpayat
sarva-stavānāṃ
divyānāṃ
rājatve
samakalpayat
/20/
20
Verse: 21
Halfverse: a
tadā
prabʰr̥ti
caivāyam
īśvarasya
mahātmanaḥ
tadā
prabʰr̥ti
caiva
_ayam
īśvarasya
mahā
_ātmanaḥ
/
Halfverse: c
stavarājeti
vikʰyāto
jagaty
amarapūjitaḥ
stava-rāja
_iti
vikʰyāto
jagaty
amara-pūjitaḥ
/
Halfverse: e
brahmalokād
ayaṃ
caiva
stavarājo
'vatāritaḥ
brahma-lokād
ayaṃ
caiva
stava-rājo
_avatāritaḥ
/21/
Verse: 22
Halfverse: a
yasmāt
taṇḍiḥ
purā
prāha
tena
taṇḍi
kr̥to
'bʰavat
yasmāt
taṇḍiḥ
purā
prāha
tena
taṇḍi
kr̥to
_abʰavat
/
Halfverse: c
svargāc
caivātra
bʰūlokaṃ
taṇḍinā
hy
avatāritaḥ
svargāc
caiva
_atra
bʰū-lokaṃ
taṇḍinā
hy
avatāritaḥ
/22/
Verse: 23
Halfverse: a
sarvamaṅgala
maṅgalyaṃ
sarvapāpapraṇāśanam
sarva-maṅgala
maṅgalyaṃ
sarva-pāpa-praṇāśanam
/
Halfverse: c
nigadiṣye
mahābāho
stavānām
uttamaṃ
stavam
nigadiṣye
mahā-bāho
stavānām
uttamaṃ
stavam
/23/
Verse: 24
Halfverse: a
brahmaṇām
api
yad
brahma
parāṇām
api
yat
param
brahmaṇām
api
yad
brahma
parāṇām
api
yat
param
/
Halfverse: c
tejasām
api
yat
tejas
tapasām
api
yat
tapaḥ
tejasām
api
yat
tejas
tapasām
api
yat
tapaḥ
/24/
Verse: 25
Halfverse: a
śāntīnām
api
yā
śāntir
dyutīnām
api
yā
dyutiḥ
śāntīnām
api
yā
śāntir
dyutīnām
api
yā
dyutiḥ
/
Halfverse: c
dāntānām
api
yo
dānto
dʰīmatām
api
yā
ca
dʰīḥ
dāntānām
api
yo
dānto
dʰīmatām
api
yā
ca
dʰīḥ
/25/
Verse: 26
Halfverse: a
devānām
api
yo
devo
munīnām
api
yo
muniḥ
devānām
api
yo
devo
munīnām
api
yo
muniḥ
/
Halfverse: c
yajñānām
api
yo
yajñaḥ
śivānām
api
yaḥ
śivaḥ
yajñānām
api
yo
yajñaḥ
śivānām
api
yaḥ
śivaḥ
/26/
Verse: 27
Halfverse: a
rudrāṇām
api
yo
rudraḥ
prabʰuḥ
prabʰavatām
api
rudrāṇām
api
yo
rudraḥ
prabʰuḥ
prabʰavatām
api
/
Halfverse: c
yoginām
api
yo
yogī
kāraṇānāṃ
ca
kāraṇam
yoginām
api
yo
yogī
kāraṇānāṃ
ca
kāraṇam
/27/
Verse: 28
Halfverse: a
yato
lokāḥ
saṃbʰavanti
na
bʰavanti
yataḥ
punaḥ
yato
lokāḥ
saṃbʰavanti
na
bʰavanti
yataḥ
punaḥ
/
Halfverse: c
sarvabʰūtātmabʰūtasya
harasyāmita
tejasaḥ
sarva-bʰūta
_ātma-bʰūtasya
harasya
_amita
tejasaḥ
/28/
Verse: 29
Halfverse: a
aṣṭottara
sahasraṃ
tu
nāmnāṃ
śarvasya
me
śr̥ṇu
aṣṭa
_uttara
sahasraṃ
tu
nāmnāṃ
śarvasya
me
śr̥ṇu
/
Halfverse: c
yac
cʰrutvā
manujaśreṣṭʰa
sarvān
kāmān
avāpsyasi
yat
śrutvā
manuja-śreṣṭʰa
sarvān
kāmān
avāpsyasi
/29/
Verse: 30
Halfverse: a
stʰiraḥ
stʰāṇuḥ
pabʰur
bʰānuḥ
pravaro
varado
varaḥ
stʰiraḥ
stʰāṇuḥ
pabʰur
bʰānuḥ
pravaro
varado
varaḥ
/
Halfverse: c
sarvātmā
sarvavikʰyātaḥ
sarvaḥ
sarvakaro
bʰavaḥ
sarva
_ātmā
sarva-vikʰyātaḥ
sarvaḥ
sarva-karo
bʰavaḥ
/30/
30
Verse: 31
Halfverse: a
jaṭī
carmī
śikʰaṇḍī
ca
sarvāṅgaḥ
sarvabʰāvanaḥ
jaṭī
carmī
śikʰaṇḍī
ca
sarva
_aṅgaḥ
sarva-bʰāvanaḥ
/
Halfverse: c
hariś
ca
hariṇākṣaś
ca
sarvabʰūtaharaḥ
prabʰuḥ
hariś
ca
hariṇa
_akṣaś
ca
sarva-bʰūta-haraḥ
prabʰuḥ
/31/
Verse: 32
Halfverse: a
pravr̥ttiś
ca
nivr̥ttiś
ca
niyataḥ
śāśvato
dʰruvaḥ
pravr̥ttiś
ca
nivr̥ttiś
ca
niyataḥ
śāśvato
dʰruvaḥ
/
Halfverse: c
śmaśānacārī
bʰagavān
kʰacaro
gocaro
'rdanaḥ
śmaśāna-cārī
bʰagavān
kʰa-caro
go-caro
_ardanaḥ
/32/
Verse: 33
Halfverse: a
abʰivādyo
mahākarmā
tapasvī
bʰūtabʰāvanaḥ
abʰivādyo
mahā-karmā
tapasvī
bʰūta-bʰāvanaḥ
/
Halfverse: c
unmattaveśa
praccʰannaḥ
sarvalokaprajāpatiḥ
unmatta-veśa
praccʰannaḥ
sarva-loka-prajāpatiḥ
/33/
Verse: 34
Halfverse: a
mahārūpo
mahākāyaḥ
sarvarūpo
mahāyaśāḥ
mahā-rūpo
mahā-kāyaḥ
sarva-rūpo
mahā-yaśāḥ
/
Halfverse: c
mahātmā
sarvabʰūtaś
ca
virūpo
vāmano
manuḥ
mahā
_ātmā
sarva-bʰūtaś
ca
virūpo
vāmano
manuḥ
/34/
Verse: 35
Halfverse: a
lokapālo
'ntarhitātmā
prasādo
hayagardabʰiḥ
loka-pālo
_antarhita
_ātmā
prasādo
haya-gardabʰiḥ
/
Halfverse: c
pavitraś
ca
mahāṃś
caiva
niyamo
niyamāśrayaḥ
pavitraś
ca
mahāṃś
caiva
niyamo
niyama
_āśrayaḥ
/35/
Verse: 36
Halfverse: a
sarvakarmā
svayambʰūś
ca
ādir
ādi
karo
nidʰiḥ
sarva-karmā
svayambʰūś
ca
ādir
ādi
karo
nidʰiḥ
/
ՙ
Halfverse: c
sahasrākṣo
virūpākśaḥ
somo
nakṣatrasādʰakaḥ
sahasra
_akṣo
virūpa
_akśaḥ
somo
nakṣatra-sādʰakaḥ
/36/
Verse: 37
Halfverse: a
candrasūryagatiḥ
ketur
graho
grahapatir
varaḥ
candra-sūrya-gatiḥ
ketur
graho
graha-patir
varaḥ
/
Halfverse: c
adrir
adryālayaḥ
kartā
mr̥gabāṇārpaṇo
'nagʰaḥ
{!}
adrir
adry-ālayaḥ
kartā
mr̥ga-bāṇa
_arpaṇo
_anagʰaḥ
/37/
{!}
Verse: 38
Halfverse: a
mahātapā
gʰoratapā
adīno
dīnasādʰakaḥ
mahā-tapā
gʰora-tapā
adīno
dīna-sādʰakaḥ
/
ՙ
Halfverse: c
saṃvatsarakaro
mantraḥ
pramāṇaṃ
paramaṃ
tapaḥ
saṃvatsara-karo
mantraḥ
pramāṇaṃ
paramaṃ
tapaḥ
/38/
Verse: 39
Halfverse: a
yogī
yojyo
mahābījo
mahāretā
mahātapāḥ
yogī
yojyo
mahā-bījo
mahā-retā
mahā-tapāḥ
/
Halfverse: c
suvarṇaretāḥ
sarvajñaḥ
subījo
vr̥ṣavāhanaḥ
suvarṇa-retāḥ
sarvajñaḥ
subījo
vr̥ṣa-vāhanaḥ
/39/
Verse: 40
Halfverse: a
daśa
bāhus
tv
animiṣo
nīlakaṇṭʰa
umāpatiḥ
daśa
bāhus
tv
animiṣo
nīla-kaṇṭʰa\
umā-patiḥ
/
ՙ
Halfverse: c
viśvarūpaḥ
svayaṃ
śreṣṭʰo
balavīro
balo
gaṇaḥ
viśva-rūpaḥ
svayaṃ
śreṣṭʰo
bala-vīro
balo
gaṇaḥ
/40/
40
Verse: 41
Halfverse: a
gaṇakartā
gaṇapatir
digvāsāḥ
kāmya
eva
ca
gaṇa-kartā
gaṇa-patir
digvāsāḥ
kāmya\
eva
ca
/
ՙ
Halfverse: c
pavitraṃ
paramaṃ
mantraḥ
sarvabʰāvakaro
haraḥ
pavitraṃ
paramaṃ
mantraḥ
sarva-bʰāva-karo
haraḥ
/41/
Verse: 42
Halfverse: a
kamaṇḍaludʰaro
dʰanvī
bāṇahastaḥ
kapālavān
kamaṇḍalu-dʰaro
dʰanvī
bāṇa-hastaḥ
kapālavān
/
Halfverse: c
aśanī
śatagʰnī
kʰaḍgī
paṭṭiśī
cāyudʰī
mahān
aśanī
śatagʰnī
kʰaḍgī
paṭṭiśī
ca
_āyudʰī
mahān
/42/
Verse: 43
Halfverse: a
sruva
hastaḥ
surūpaś
ca
tejas
tejaḥ
karo
nidʰiḥ
sruva
hastaḥ
surūpaś
ca
tejas
tejaḥ
karo
nidʰiḥ
/
Halfverse: c
uṣṇīṣī
ca
suvaktraś
ca
udagro
vinatas
tatʰā
uṣṇīṣī
ca
suvaktraś
ca
udagro
vinatas
tatʰā
/43/
ՙ
Verse: 44
Halfverse: a
dīrgʰaś
ca
hari
keśaś
ca
sutīrtʰaḥ
kr̥ṣṇa
eva
ca
dīrgʰaś
ca
hari
keśaś
ca
sutīrtʰaḥ
kr̥ṣṇa\
eva
ca
/
ՙ
Halfverse: c
sr̥gālarūpaḥ
sarvārtʰo
maṇḍaḥ
kuṇḍī
kamaṇḍaluḥ
sr̥gāla-rūpaḥ
sarva
_artʰo
maṇḍaḥ
kuṇḍī
kamaṇḍaluḥ
/44/
Verse: 45
Halfverse: a
ajaś
ca
mr̥garūpaś
ca
gandʰadʰārī
kapardy
api
ajaś
ca
mr̥ga-rūpaś
ca
gandʰa-dʰārī
kapardy
api
/
Halfverse: c
urdʰva
retā
ūrdʰvaliṅga
ūrdʰva
śāyī
nabʰastalaḥ
urdʰva
retā\
ūrdʰva-liṅga
ūrdʰva
śāyī
nabʰastalaḥ
/45/
ՙ
Verse: 46
Halfverse: a
trijaṭaś
cīravāsāś
ca
rudraḥ
senāpatir
vibʰuḥ
trijaṭaś
cīra-vāsāś
ca
rudraḥ
senā-patir
vibʰuḥ
/
Halfverse: c
ahaś
caro
'tʰa
naktaṃ
ca
tigmamanyuḥ
suvarcasaḥ
ahaś
caro
_atʰa
naktaṃ
ca
tigma-manyuḥ
suvarcasaḥ
/46/
Verse: 47
Halfverse: a
gajahā
daityahā
loko
lokadʰātā
guṇākaraḥ
gajahā
daityahā
loko
loka-dʰātā
guṇa
_ākaraḥ
/
Halfverse: c
siṃhaśārdūlarūpaś
ca
ārdra
carmāmbarāvr̥taḥ
siṃha-śārdūla-rūpaś
ca
ārdra
carma
_ambara
_āvr̥taḥ
/47/
ՙ
Verse: 48
Halfverse: a
kālayogī
mahānādaḥ
sarvavāsaś
catuṣpatʰaḥ
kāla-yogī
mahā-nādaḥ
sarva-vāsaś
catuṣ-patʰaḥ
/
Halfverse: c
niśācaraḥ
pretacārī
bʰūtacārī
maheśvaraḥ
niśācaraḥ
preta-cārī
bʰūta-cārī
mahā
_īśvaraḥ
/48/
Verse: 49
Halfverse: a
bahubʰūto
bahudʰanaḥ
sarvādʰāro
'mito
gatiḥ
{!}
bahu-bʰūto
bahu-dʰanaḥ
sarva
_ādʰāro
_amito
gatiḥ
/
{!}
Halfverse: c
nr̥tyapriyo
nityanarto
nartakaḥ
sarvalāsakaḥ
nr̥tya-priyo
nitya-narto
nartakaḥ
sarva-lāsakaḥ
/49/
Verse: 50
Halfverse: a
gʰoro
mahātapāḥ
pāśo
nityo
giricaro
nabʰaḥ
gʰoro
mahā-tapāḥ
pāśo
nityo
giri-caro
nabʰaḥ
/
Halfverse: c
sahasrahasto
vijayo
vyavasāyo
hy
aninditaḥ
sahasra-hasto
vijayo
vyavasāyo
hy
aninditaḥ
/50/
50
Verse: 51
Halfverse: a
amarṣaṇo
marṣaṇātmā
yajñahā
kāmanāśanaḥ
amarṣaṇo
marṣaṇa
_ātmā
yajñahā
kāma-nāśanaḥ
/
Halfverse: c
dakṣayajñāpahārī
ca
susaho
madʰyamas
tatʰā
dakṣa-yajña
_apahārī
ca
susaho
madʰyamas
tatʰā
/51/
Verse: 52
Halfverse: a
tejo
'pahārī
balahā
mudito
'rtʰo
jito
varaḥ
tejo
_apahārī
balahā
mudito
_artʰo
jito
varaḥ
/
Halfverse: c
gambʰīragʰoṣo
gambʰīro
gambʰīrabalavāhanaḥ
gambʰīra-gʰoṣo
gambʰīro
gambʰīra-bala-vāhanaḥ
/52/
Verse: 53
Halfverse: a
nyagrodʰarūpo
nyagrodʰo
vr̥kṣakarṇa
stʰitir
vibʰuḥ
nyagrodʰa-rūpo
nyagrodʰo
vr̥kṣa-karṇa
stʰitir
vibʰuḥ
/
Halfverse: c
tīkṣṇatāpaś
ca
haryaśvaḥ
sahāyaḥ
karmakālavit
tīkṣṇa-tāpaś
ca
haryaśvaḥ
sahāyaḥ
karma-kālavit
/53/
Verse: 54
Halfverse: a
viṣṇuprasādito
yajñaḥ
samudro
vaḍavāmukʰaḥ
viṣṇu-prasādito
yajñaḥ
samudro
vaḍavā-mukʰaḥ
/
Halfverse: c
hutāśanasahāyaś
ca
praśāntātmā
hutāśanaḥ
hutāśana-sahāyaś
ca
praśānta
_ātmā
hutāśanaḥ
/54/
Verse: 55
Halfverse: a
ugratejā
mahātejā
jayo
vijayakālavit
ugra-tejā
mahā-tejā
jayo
vijaya-kālavit
/
Halfverse: c
jyotiṣām
ayanaṃ
siddʰiḥ
saṃdʰir
vigraha
eva
ca
jyotiṣām
ayanaṃ
siddʰiḥ
saṃdʰir
vigraha\
eva
ca
/55/
ՙ
Verse: 56
Halfverse: a
śikʰī
daṇḍī
jaṭī
jvālī
mūrtijo
mūrdʰago
balī
śikʰī
daṇḍī
jaṭī
jvālī
mūrtijo
mūrdʰago
balī
/
Halfverse: c
vaiṇavī
paṇavī
tālī
kālaḥ
kālakaṭaṃkaṭaḥ
vaiṇavī
paṇavī
tālī
kālaḥ
kāla-kaṭaṃkaṭaḥ
/56/
Verse: 57
Halfverse: a
nakṣatravigraha
vidʰir
guṇavr̥ddʰir
layo
'gamaḥ
nakṣatra-vigraha
vidʰir
guṇa-vr̥ddʰir
layo
_agamaḥ
/
Halfverse: c
prajāpatir
diśā
bāhur
vibʰāgaḥ
sarvato
mukʰaḥ
prajāpatir
diśā
bāhur
vibʰāgaḥ
sarvato
mukʰaḥ
/57/
Verse: 58
Halfverse: a
vimocanaḥ
suragaṇo
hiraṇyakavacodbʰavaḥ
vimocanaḥ
sura-gaṇo
hiraṇya-kavaca
_udbʰavaḥ
/
Halfverse: c
meḍʰrajo
balacārī
ca
mahācārī
stutas
tatʰā
meḍʰrajo
bala-cārī
ca
mahā-cārī
stutas
tatʰā
/58/
Verse: 59
Halfverse: a
sarvatūrya
ninādī
ca
sarvavādya
parigrahaḥ
sarva-tūrya
ninādī
ca
sarva-vādya
parigrahaḥ
/
Halfverse: c
vyālarūpo
bilāvāsī
hemamālī
taraṃgavit
vyāla-rūpo
bila
_āvāsī
hema-mālī
taraṃgavit
/59/
Verse: 60
Halfverse: a
tridaśas
trikāladʰr̥k
karma
sarvabandʰavimocanaḥ
tridaśas
trikāla-dʰr̥k
karma
sarva-bandʰa-vimocanaḥ
/
q
Halfverse: c
bandʰanas
tvāsurendrāṇāṃ
yudʰi
śatruvināśanaḥ
bandʰanas
tva
_asura
_indrāṇāṃ
yudʰi
śatru-vināśanaḥ
/60/
60
Verse: 61
Halfverse: a
sāṃkʰyaprasādo
survāsāḥ
sarvasādʰu
niṣevitaḥ
sāṃkʰya-prasādo
survāsāḥ
sarva-sādʰu
niṣevitaḥ
/
Halfverse: c
praskandano
vibʰāgaś
ca
atulyo
yajñabʰāgavit
praskandano
vibʰāgaś
ca
atulyo
yajña-bʰāgavit
/61/
ՙ
Verse: 62
Halfverse: a
sarvāvāsaḥ
sarvacārī
durvāsā
vāsavo
'maraḥ
sarva
_āvāsaḥ
sarva-cārī
durvāsā
vāsavo
_amaraḥ
/
Halfverse: c
hemo
hemakaro
yajñaḥ
sarvadʰārī
dʰarottamaḥ
hemo
hema-karo
yajñaḥ
sarva-dʰārī
dʰara
_uttamaḥ
/62/
Verse: 63
Halfverse: a
lohitākṣo
mahākṣaś
ca
vijayākṣo
viśāradaḥ
lohita
_akṣo
mahā
_akṣaś
ca
vijaya
_akṣo
viśāradaḥ
/
Halfverse: c
saṃgraho
nigrahaḥ
kartā
sarpacīranivāsanaḥ
saṃgraho
nigrahaḥ
kartā
sarpa-cīra-nivāsanaḥ
/63/
Verse: 64
Halfverse: a
mukʰyo
'mukʰyaś
ca
dehaś
ca
deharddʰiḥ
sarvakāmadaḥ
mukʰyo
_amukʰyaś
ca
dehaś
ca
deha-r̥ddʰiḥ
sarva-kāmadaḥ
/
Halfverse: c
sarvakāmaprasādaś
ca
subalo
balarūpadʰr̥k
sarva-kāma-prasādaś
ca
subalo
bala-rūpa-dʰr̥k
/64/
Verse: 65
Halfverse: a
ākāśanidʰi
rūpaś
ca
nipātī
uragaḥ
kʰagaḥ
ākāśa-nidʰi
rūpaś
ca
nipātī\
uragaḥ
kʰagaḥ
/
ՙ
Halfverse: c
raudrarūpo
'ṃśur
ādityo
vasu
raśmiḥ
suvarcasī
raudra-rūpo
_aṃśur
ādityo
vasu
raśmiḥ
suvarcasī
/65/
Verse: 66
Halfverse: a
vasu
vego
mahāvego
mano
vego
niśācaraḥ
vasu
vego
mahā-vego
mano
vego
niśā-caraḥ
/
Halfverse: c
sarvāvāsī
śriyāvāsī
upadeśa
karo
haraḥ
sarva
_āvāsī
śriyā
_āvāsī
upadeśa
karo
haraḥ
/66/
ՙ
Verse: 67
Halfverse: a
munir
ātmapatir
loke
saṃbʰojyaś
ca
sahasradaḥ
munir
ātma-patir
loke
saṃbʰojyaś
ca
sahasradaḥ
/
ՙ
Halfverse: c
pakṣī
ca
pakṣirūpī
ca
atidīpto
viśāṃ
patiḥ
pakṣī
ca
pakṣi-rūpī
ca
atidīpto
viśāṃ
patiḥ
/67/
ՙ
Verse: 68
Halfverse: a
unmādo
madanākāro
artʰārtʰakara
romaśaḥ
unmādo
madana
_ākāro
artʰa
_artʰakara
romaśaḥ
/
ՙ
Halfverse: c
vāmadevaś
ca
vāmaś
ca
prāgdakṣiṇyaś
ca
vāmanaḥ
vāma-devaś
ca
vāmaś
ca
prāgdakṣiṇyaś
ca
vāmanaḥ
/68/
Verse: 69
Halfverse: a
siddʰayogāpahārī
ca
siddʰaḥ
sarvārtʰasādʰakaḥ
siddʰa-yoga
_apahārī
ca
siddʰaḥ
sarva
_artʰa-sādʰakaḥ
/
Halfverse: c
bʰikṣuś
ca
bʰikṣurūpaś
ca
viṣāṇī
mr̥dur
avyayaḥ
bʰikṣuś
ca
bʰikṣu-rūpaś
ca
viṣāṇī
mr̥dur
avyayaḥ
/69/
Verse: 70
Halfverse: a
mahāseno
viśākʰaś
ca
ṣaṣṭibʰāgo
gavāṃ
patiḥ
mahā-seno
viśākʰaś
ca
ṣaṣṭi-bʰāgo
gavāṃ
patiḥ
/
Halfverse: c
vajrahastaś
ca
viṣkambʰī
camū
stambʰana
eva
ca
vajra-hastaś
ca
viṣkambʰī
camū
stambʰana\
eva
ca
/70/
70ՙ
Verse: 71
Halfverse: a
r̥tur
r̥tukaraḥ
kālo
madʰur
madʰukaro
'calaḥ
r̥tur
r̥tu-karaḥ
kālo
madʰur
madʰu-karo
_acalaḥ
/
Halfverse: c
vānaspatyo
vājaseno
nityam
āśramapūjitaḥ
vānaspatyo
vāja-seno
nityam
āśrama-pūjitaḥ
/71/
Verse: 72
Halfverse: a
brahma
cārī
lokacārī
sarvacārī
sucāravit
brahma
cārī
loka-cārī
sarva-cārī
sucāravit
/
Halfverse: c
īśāna
īśvaraḥ
kālo
niśā
cārī
pināka
dʰr̥k
īśāna\
īśvaraḥ
kālo
niśā
cārī
pināka
dʰr̥k
/72/
ՙ
Verse: 73
Halfverse: a
nandīśvaraś
ca
nandī
ca
nandano
nandivardʰanaḥ
nandi
_īśvaraś
ca
nandī
ca
nandano
nandi-vardʰanaḥ
/
Halfverse: c
bʰagasyākṣi
nihantā
ca
kālo
brahmavidāṃ
varaḥ
bʰagasya
_akṣi
nihantā
ca
kālo
brahmavidāṃ
varaḥ
/73/
Verse: 74
Halfverse: a
caturmukʰo
mahāliṅgaś
cāru
liṅgas
tatʰaiva
ca
caturmukʰo
mahā-liṅgaś
cāru
liṅgas
tatʰaiva
ca
/
Halfverse: c
liṅgādʰyakṣaḥ
surādʰyakṣo
lokādʰyakṣo
yugāvahaḥ
liṅga
_adʰyakṣaḥ
sura
_adʰyakṣo
loka
_adʰyakṣo
yuga
_āvahaḥ
/74/
Verse: 75
Halfverse: a
bījādʰyakṣo
bījakartā
adʰyātmānugato
balaḥ
bīja
_adʰyakṣo
bīja-kartā
adʰyātma
_anugato
balaḥ
/
ՙ
Halfverse: c
itihāsa
karaḥ
kalpo
gautamo
'tʰa
jaleśvaraḥ
itihāsa
karaḥ
kalpo
gautamo
_atʰa
jala
_īśvaraḥ
/75/
Verse: 76
Halfverse: a
dambʰo
hy
adambʰo
vaidambʰo
vaiśyo
vaśya
karaḥ
kaviḥ
dambʰo
hy
adambʰo
vaidambʰo
vaiśyo
vaśya
karaḥ
kaviḥ
/
Halfverse: c
lokakartā
paśupatir
mahākartā
mahauṣadʰiḥ
loka-kartā
paśu-patir
mahā-kartā
mahā
_oṣadʰiḥ
/76/
Verse: 77
Halfverse: a
akṣaraṃ
paramaṃ
brahmabalavāñ
śakra
eva
ca
akṣaraṃ
paramaṃ
brahma-balavān
śakra\
eva
ca
/
ՙ
Halfverse: c
nītir
hy
anītiḥ
śuddʰātmā
śuddʰo
mānyo
manogatiḥ
nītir
hy
anītiḥ
śuddʰa
_ātmā
śuddʰo
mānyo
mano-gatiḥ
/77/
Verse: 78
Halfverse: a
bahu
prasādaḥ
svapano
darpaṇo
'tʰa
tv
amitrajit
bahu
prasādaḥ
svapano
darpaṇo
_atʰa
tv
amitrajit
/
Halfverse: c
veda
kāraḥ
sūtrakāro
vidvān
samaramardanaḥ
veda
kāraḥ
sūtra-kāro
vidvān
samara-mardanaḥ
/78/
Verse: 79
Halfverse: a
mahāmegʰanivāsī
ca
mahāgʰoro
vaśīkaraḥ
mahā-megʰa-nivāsī
ca
mahā-gʰoro
vaśī-karaḥ
/
Halfverse: c
agnijvālo
mahājvālo
atidʰūmro
huto
haviḥ
agni-jvālo
mahā-jvālo
atidʰūmro
huto
haviḥ
/79/
ՙ
Verse: 80
Halfverse: a
vr̥ṣaṇaḥ
śaṃkaro
nityo
varcasvī
dʰūmaketanaḥ
vr̥ṣaṇaḥ
śaṃkaro
nityo
varcasvī
dʰūma-ketanaḥ
/
Halfverse: c
nīlas
tatʰāṅgalubdʰaś
ca
śobʰano
niravagrahaḥ
nīlas
tatʰā
_aṅga-lubdʰaś
ca
śobʰano
niravagrahaḥ
/80/
80
Verse: 81
Halfverse: a
svastidaḥ
svasti
bʰāvaś
ca
bʰāgī
bʰāgakaro
lagʰuḥ
svastidaḥ
svasti
bʰāvaś
ca
bʰāgī
bʰāga-karo
lagʰuḥ
/
Halfverse: c
utsaṅgaś
ca
mahāṅgaś
ca
mahāgarbʰaḥ
paro
yuvā
utsaṅgaś
ca
mahā
_aṅgaś
ca
mahā-garbʰaḥ
paro
yuvā
/81/
Verse: 82
Halfverse: a
kr̥ṣṇa
varṇaḥ
suvarṇaś
ca
indriyaḥ
sarvadehinām
kr̥ṣṇa
varṇaḥ
suvarṇaś
ca
indriyaḥ
sarva-dehinām
/
ՙ
Halfverse: c
mahāpādo
mahāhasto
mahākāyo
mahāyaśāḥ
mahā-pādo
mahā-hasto
mahā-kāyo
mahā-yaśāḥ
/82/
Verse: 83
Halfverse: a
mahāmūrdʰā
mahāmātro
mahānetro
dig
ālayaḥ
mahā-mūrdʰā
mahā-mātro
mahā-netro
dig
ālayaḥ
/
Halfverse: c
mahādanto
mahākarṇo
mahāmeḍʰro
mahāhanuḥ
mahā-danto
mahā-karṇo
mahā-meḍʰro
mahā-hanuḥ
/83/
Verse: 84
Halfverse: a
mahānāso
mahākambur
mahāgrīvaḥ
śmaśānadʰr̥k
mahā-nāso
mahā-kambur
mahā-grīvaḥ
śmaśāna-dʰr̥k
/
Halfverse: c
mahāvakṣā
mahorasko
antarātmā
mr̥gālayaḥ
mahā-vakṣā
mahā
_urasko
antarātmā
mr̥ga
_ālayaḥ
/84/
ՙ
Verse: 85
Halfverse: a
lambano
lambitauṣṭʰaś
ca
mahāmāyaḥ
payo
nidʰiḥ
lambano
lambita
_oṣṭʰaś
ca
mahā-māyaḥ
payo
nidʰiḥ
/
[lambitoṣṭʰaś]
Halfverse: c
mahādanto
mahādaṃṣṭro
mahājihvo
mahāmukʰaḥ
mahā-danto
mahā-daṃṣṭro
mahā-jihvo
mahā-mukʰaḥ
/85/
Verse: 86
Halfverse: a
mahānakʰo
mahāromā
mahākeśo
mahājaṭaḥ
mahā-nakʰo
mahā-romā
mahā-keśo
mahā-jaṭaḥ
/
Halfverse: c
asapatnaḥ
prasādaś
ca
pratyayo
girisādʰanaḥ
asapatnaḥ
prasādaś
ca
pratyayo
giri-sādʰanaḥ
/86/
Verse: 87
Halfverse: a
snehano
'snehanaś
caiva
ajitaś
ca
mahāmuniḥ
snehano
_asnehanaś
caiva
ajitaś
ca
mahā-muniḥ
/
ՙ
Halfverse: c
vr̥kṣākāro
vr̥kṣaketur
analo
vāyuvāhanaḥ
vr̥kṣa
_ākāro
vr̥kṣa-ketur
analo
vāyu-vāhanaḥ
/87/
Verse: 88
Halfverse: a
maṇḍalīmerudʰāmā
ca
devadānava
darpahā
maṇḍalī-meru-dʰāmā
ca
deva-dānava
darpahā
/
Halfverse: c
atʰarvaśīrṣaḥ
sāmāsya
r̥k
sahasrāmitekṣaṇaḥ
atʰarva-śīrṣaḥ
sāma
_āsya
r̥k
sahasra
_amita
_īkṣaṇaḥ
/88/
ՙ
Verse: 89
Halfverse: a
yajuḥ
pādabʰujo
guhyaḥ
prakāśo
jaṅgamas
tatʰā
yajuḥ
pāda-bʰujo
guhyaḥ
prakāśo
jaṅgamas
tatʰā
/
Halfverse: c
amogʰārtʰaḥ
prasādaś
ca
abʰigamyaḥ
sudarśanaḥ
amogʰa
_artʰaḥ
prasādaś
ca
abʰigamyaḥ
sudarśanaḥ
/89/
ՙ
Verse: 90
Halfverse: a
upahāra
priyaḥ
śarvaḥ
kanakaḥ
kāñcanaḥ
stʰiraḥ
upahāra
priyaḥ
śarvaḥ
kanakaḥ
kāñcanaḥ
stʰiraḥ
/
Halfverse: c
nābʰir
nandikaro
bʰāvyaḥ
puṣkarastʰa
patiḥ
stʰiraḥ
nābʰir
nandi-karo
bʰāvyaḥ
puṣkarastʰa
patiḥ
stʰiraḥ
/90/
90
Verse: 91
Halfverse: a
dvādaśas
trāsanaś
cādyo
yajño
yajñasamāhitaḥ
dvādaśas
trāsanaś
ca
_ādyo
yajño
yajña-samāhitaḥ
/
Halfverse: c
naktaṃ
kaliś
ca
kālaś
ca
makaraḥ
kālapūjitaḥ
naktaṃ
kaliś
ca
kālaś
ca
makaraḥ
kāla-pūjitaḥ
/91/
Verse: 92
Halfverse: a
sagaṇo
gaṇakāraś
ca
bʰūtabʰāvana
sāratʰiḥ
sagaṇo
gaṇa-kāraś
ca
bʰūta-bʰāvana
sāratʰiḥ
/
Halfverse: c
bʰasma
śāyī
bʰasma
goptā
bʰasmabʰūtas
tarur
gaṇaḥ
bʰasma
śāyī
bʰasma
goptā
bʰasma-bʰūtas
tarur
gaṇaḥ
/92/
Verse: 93
Halfverse: a
agaṇaś
caiva
lopaś
ca
mahātmā
sarvapūjitaḥ
agaṇaś
caiva
lopaś
ca
mahā
_ātmā
sarva-pūjitaḥ
/
Halfverse: c
śaṅkus
triśaṅkuḥ
saṃpannaḥ
śucir
bʰūtaniṣevitaḥ
śaṅkus
triśaṅkuḥ
saṃpannaḥ
śucir
bʰūta-niṣevitaḥ
/93/
Verse: 94
Halfverse: a
āśramastʰaḥ
kapotastʰo
viśvakarmā
patir
varaḥ
āśramastʰaḥ
kapotastʰo
viśva-karmā
patir
varaḥ
/
Halfverse: c
śākʰo
viśākʰas
tāmrauṣṭʰo
hy
amu
jālaḥ
suniścayaḥ
śākʰo
viśākʰas
tāmra
_oṣṭʰo
hy
amu
jālaḥ
suniścayaḥ
/94/
Verse: 95
Halfverse: a
kapilo
'kapilaḥ
śūra
āyuś
caiva
paro
'paraḥ
kapilo
_akapilaḥ
śūra
āyuś
caiva
paro
_aparaḥ
/
ՙ
Halfverse: c
gandʰarvo
hy
aditis
tārkṣyaḥ
suvijñeyaḥ
susāratʰiḥ
gandʰarvo
hy
aditis
tārkṣyaḥ
suvijñeyaḥ
susāratʰiḥ
/95/
Verse: 96
Halfverse: a
paraśvadʰāyudʰo
deva
artʰakārī
subāndʰavaḥ
paraśvadʰa
_āyudʰo
deva
artʰa-kārī
subāndʰavaḥ
/
ՙ
Halfverse: c
tumbavīṇī
mahākopa
ūrdʰvaretā
jale
śayaḥ
tumba-vīṇī
mahā-kopa
ūrdʰva-retā
jale
śayaḥ
/96/
ՙ
Verse: 97
Halfverse: a
ugro
vaṃśakaro
vaṃśo
vaṃśanādo
hy
aninditaḥ
ugro
vaṃśa-karo
vaṃśo
vaṃśa-nādo
hy
aninditaḥ
/
Halfverse: c
sarvāṅgarūpo
māyāvī
suhr̥do
hy
anilo
'nalaḥ
sarva
_aṅga-rūpo
māyāvī
suhr̥do
hy
anilo
_analaḥ
/97/
Verse: 98
Halfverse: a
bandʰano
bandʰakartā
ca
subandʰana
vimocanaḥ
bandʰano
bandʰa-kartā
ca
subandʰana
vimocanaḥ
/
Halfverse: c
sa
yajñāriḥ
sa
kāmārir
mahādaṃṣṭro
mahāyudʰaḥ
sa
yajña
_ariḥ
sa
kāma
_arir
mahā-daṃṣṭro
mahā
_āyudʰaḥ
/98/
Verse: 99
Halfverse: a
bāhus
tv
aninditaḥ
śarvaḥ
śaṃkaraḥ
śaṃkaro
'dʰanaḥ
bāhus
tv
aninditaḥ
śarvaḥ
śaṃkaraḥ
śaṃkaro
_adʰanaḥ
/
Halfverse: c
amareśo
mahādevo
viśvadevaḥ
surārihā
amara
_īśo
mahā-devo
viśva-devaḥ
sura
_arihā
/99/
Verse: 100
Halfverse: a
ahirbudʰno
nirr̥tiś
ca
cekitāno
haris
tatʰā
ahirbudʰno
nirr̥tiś
ca
cekitāno
haris
tatʰā
/
Halfverse: c
ajaikapāc
ca
kāpālī
triśaṅkur
ajitaḥ
śivaḥ
ajaikapāc
ca
kāpālī
triśaṅkur
ajitaḥ
śivaḥ
/100/
100
Verse: 101
Halfverse: a
dʰanvantarir
dʰūmaketuḥ
skando
vaiśravaṇas
tatʰā
dʰanvantarir
dʰūmaketuḥ
skando
vaiśravaṇas
tatʰā
/
Halfverse: c
dʰātā
śakraś
ca
viṣṇuś
ca
mitras
tvaṣṭā
dʰruvo
dʰaraḥ
dʰātā
śakraś
ca
viṣṇuś
ca
mitras
tvaṣṭā
dʰruvo
dʰaraḥ
/101/
Verse: 102
Halfverse: a
prabʰāvaḥ
sarvago
vāyur
aryamā
savitā
raviḥ
prabʰāvaḥ
sarvago
vāyur
aryamā
savitā
raviḥ
/
Halfverse: c
udagraś
ca
vidʰātā
ca
māndʰātā
bʰūtabʰāvanaḥ
udagraś
ca
vidʰātā
ca
māndʰātā
bʰūta-bʰāvanaḥ
/102/
Verse: 103
Halfverse: a
ratitīrtʰaś
ca
vāgmī
ca
sarvakāmaguṇāvahaḥ
rati-tīrtʰaś
ca
vāgmī
ca
sarva-kāma-guṇa
_āvahaḥ
/
Halfverse: c
padmagarbʰo
mahāgarbʰaś
candra
vaktro
manoramaḥ
padma-garbʰo
mahā-garbʰaś
candra
vaktro
manoramaḥ
/103/
Verse: 104
Halfverse: a
balavāṃś
copaśāntaś
ca
purāṇaḥ
puṇyacañcurī
balavāṃś
ca
_upaśāntaś
ca
purāṇaḥ
puṇya-cañcurī
/
Halfverse: c
kuru
kartā
kālarūpī
kuru
bʰūto
maheśvaraḥ
kuru
kartā
kāla-rūpī
kuru
bʰūto
mahā
_īśvaraḥ
/104/
Verse: 105
Halfverse: a
sarvāśayo
darbʰaśāyī
sarveṣāṃ
prāṇināṃ
patiḥ
sarva
_āśayo
darbʰa-śāyī
sarveṣāṃ
prāṇināṃ
patiḥ
/
Halfverse: c
devadeva
mukʰo
'saktaḥ
sad
asat
sarvaratnavit
deva-deva
mukʰo
_asaktaḥ
sad
asat
sarva-ratnavit
/105/
Verse: 106
Halfverse: a
kailāsaśikʰarāvāsī
himavad
girisaṃśrayaḥ
kailāsa-śikʰara
_āvāsī
himavad
giri-saṃśrayaḥ
/
Halfverse: c
kūlahārī
kūlakartā
bahu
vidyo
bahu
pradaḥ
kūla-hārī
kūla-kartā
bahu
vidyo
bahu
pradaḥ
/106/
Verse: 107
Halfverse: a
vaṇijo
vardʰano
vr̥kṣo
nakulaś
candanaś
cʰadaḥ
vaṇijo
vardʰano
vr̥kṣo
nakulaś
candanaś
cʰadaḥ
/
ՙ
Halfverse: c
sāragrīvo
mahājatrur
alolaś
ca
mahauṣadʰaḥ
sāra-grīvo
mahā-jatrur
alolaś
ca
mahā
_auṣadʰaḥ
/107/
Verse: 108
Halfverse: a
siddʰārtʰakārī
siddʰārtʰaś
cando
vyākaraṇottaraḥ
siddʰa
_artʰa-kārī
siddʰa
_artʰaś
cando
vyākaraṇa
_uttaraḥ
/
Halfverse: c
siṃhanādaḥ
siṃhadaṃṣṭraḥ
siṃhagaḥ
siṃhavāhanaḥ
siṃha-nādaḥ
siṃha-daṃṣṭraḥ
siṃhagaḥ
siṃha-vāhanaḥ
/108/
Verse: 109
Halfverse: a
prabʰāvātmā
jagat
kālas
tālo
lokahitas
taruḥ
prabʰāva
_ātmā
jagat
kālas
tālo
loka-hitas
taruḥ
/
Halfverse: c
sāraṅgo
nava
cakrāṅgaḥ
ketumālī
sabʰāvanaḥ
sāraṅgo
nava
cakra
_aṅgaḥ
ketu-mālī
sabʰāvanaḥ
/109/
Verse: 110
Halfverse: a
bʰūtālayo
bʰūtapatir
ahorātram
aninditaḥ
bʰūta
_ālayo
bʰūta-patir
ahorātram
aninditaḥ
/
Halfverse: c
vāhitā
sarvabʰūtānāṃ
nilayaś
ca
vibʰur
bʰavaḥ
vāhitā
sarva-bʰūtānāṃ
nilayaś
ca
vibʰur
bʰavaḥ
/110/
110
Verse: 111
Halfverse: a
amogʰaḥ
saṃyato
hy
aśvo
bʰojanaḥ
prāṇadʰāraṇaḥ
amogʰaḥ
saṃyato
hy
aśvo
bʰojanaḥ
prāṇa-dʰāraṇaḥ
/
Halfverse: c
dʰr̥timān
matimān
dakṣaḥ
satkr̥taś
ca
yugādʰipaḥ
dʰr̥timān
matimān
dakṣaḥ
satkr̥taś
ca
yuga
_adʰipaḥ
/111/
Verse: 112
Halfverse: a
gopālir
gopatir
grāmo
gocarma
vasano
haraḥ
gopālir
go-patir
grāmo
go-carma
vasano
haraḥ
/
Halfverse: c
hiraṇyabāhuś
ca
tatʰā
guhā
pālaḥ
praveśinām
hiraṇya-bāhuś
ca
tatʰā
guhā
pālaḥ
praveśinām
/112/
Verse: 113
Halfverse: a
pratiṣṭʰāyī
mahāharṣo
jitakāmo
jitendriyaḥ
pratiṣṭʰāyī
mahā-harṣo
jita-kāmo
jita
_indriyaḥ
/
Halfverse: c
gandʰāraś
ca
surālaś
ca
tapaḥ
karma
ratir
dʰanuḥ
gandʰāraś
ca
surālaś
ca
tapaḥ
karma
ratir
dʰanuḥ
/113/
Verse: 114
Halfverse: a
mahāgīto
mahānr̥tto
hy
apsarogaṇasevitaḥ
mahā-gīto
mahā-nr̥tto
hy
apsaro-gaṇa-sevitaḥ
/
Halfverse: c
mahāketur
dʰanur
dʰātur
naikasānu
caraś
calaḥ
mahā-ketur
dʰanur
dʰātur
naika-sānu
caraś
calaḥ
/114/
Verse: 115
Halfverse: a
āvedanīya
āveśaḥ
sarvagandʰasukʰāvahaḥ
āvedanīya\
āveśaḥ
sarva-gandʰa-sukʰa
_āvahaḥ
/
ՙ
Halfverse: c
toraṇas
tāraṇo
vāyuḥ
paridʰāvati
caikataḥ
toraṇas
tāraṇo
vāyuḥ
paridʰāvati
ca
_ekataḥ
/115/
Verse: 116
Halfverse: a
saṃyogo
vardʰano
vr̥ddʰo
mahāvr̥ddʰo
gaṇādʰipaḥ
saṃyogo
vardʰano
vr̥ddʰo
mahā-vr̥ddʰo
gaṇa
_adʰipaḥ
/
Halfverse: c
nitya
ātmasahāyaś
ca
devāsurapatiḥ
patiḥ
nitya\
ātma-sahāyaś
ca
deva
_asura-patiḥ
patiḥ
/116/
ՙ
Verse: 117
Halfverse: a
yuktaś
ca
yuktabāhuś
ca
dvividʰaś
ca
suparvaṇaḥ
yuktaś
ca
yukta-bāhuś
ca
dvividʰaś
ca
suparvaṇaḥ
/
Halfverse: c
āṣāḍʰaś
ca
suṣāḍdʰaś
ca
dʰruvo
hari
haṇo
haraḥ
āṣāḍʰaś
ca
suṣāḍdʰaś
ca
dʰruvo
hari
haṇo
haraḥ
/117/
Verse: 118
Halfverse: a
vapur
āvartamānebʰyo
vasu
śreṣṭʰo
mahāpatʰaḥ
vapur
āvartamānebʰyo
vasu
śreṣṭʰo
mahā-patʰaḥ
/
Halfverse: c
śiro
hārī
vimarṣaś
ca
sarvalakṣaṇabʰūṣitaḥ
śiro
hārī
vimarṣaś
ca
sarva-lakṣaṇa-bʰūṣitaḥ
/118/
Verse: 119
Halfverse: a
akṣaś
ca
ratʰayogī
ca
sarvayogī
mahābalaḥ
akṣaś
ca
ratʰa-yogī
ca
sarva-yogī
mahā-balaḥ
/
Halfverse: c
samāmnāyo
'samāmnāyas
tīrtʰadevo
mahāratʰa
samāmnāyo
_asamāmnāyas
tīrtʰa-devo
mahā-ratʰa
/119/
Verse: 120
Halfverse: a
nirjīvo
jīvano
mantraḥ
śubʰākṣo
bahu
karkaśaḥ
nirjīvo
jīvano
mantraḥ
śubʰa
_akṣo
bahu
karkaśaḥ
/
Halfverse: c
ratnaprabʰūto
raktāṅgo
mahārṇava
nipānavit
ratna-prabʰūto
rakta
_aṅgo
mahā
_arṇava
nipānavit
/120/
120
Verse: 121
Halfverse: a
mūlo
viśālo
hy
amr̥to
vyaktāvyaktas
tapo
nidʰiḥ
mūlo
viśālo
hy
amr̥to
vyakta
_avyaktas
tapo
nidʰiḥ
/
Halfverse: c
ārohaṇo
nirohaś
ca
śala
hārī
mahātapāḥ
ārohaṇo
nirohaś
ca
śala
hārī
mahā-tapāḥ
/121/
Verse: 122
Halfverse: a
senā
kalpo
mahākalpo
yugāyuga
karo
hariḥ
senā
kalpo
mahā-kalpo
yuga
_ayuga
karo
hariḥ
/
Halfverse: c
yugarūpo
mahārūpo
pavano
gahano
nagaḥ
yuga-rūpo
mahā-rūpo
pavano
gahano
nagaḥ
/122/
Verse: 123
Halfverse: a
nyāyanirvāpaṇaḥ
pādaḥ
paṇḍito
hy
acalopamaḥ
nyāya-nirvāpaṇaḥ
pādaḥ
paṇḍito
hy
acala
_upamaḥ
/
Halfverse: c
bahu
mālo
mahāmālaḥ
sumālo
bahu
locanaḥ
bahu
mālo
mahā-mālaḥ
sumālo
bahu
locanaḥ
/123/
Verse: 124
Halfverse: a
vistāro
lavaṇaḥ
kūpaḥ
kusumaḥ
sapʰalodayaḥ
vistāro
lavaṇaḥ
kūpaḥ
kusumaḥ
sapʰala
_udayaḥ
/
Halfverse: c
vr̥ṣabʰo
vr̥ṣabʰāṅkāṅgo
maṇibilvo
jaṭādʰaraḥ
vr̥ṣabʰo
vr̥ṣabʰa
_aṅka
_aṅgo
maṇi-bilvo
jaṭā-dʰaraḥ
/124/
Verse: 125
Halfverse: a
indur
visarvaḥ
sumukʰaḥ
suraḥ
sarvāyudʰaḥ
sahaḥ
indur
visarvaḥ
sumukʰaḥ
suraḥ
sarva
_āyudʰaḥ
sahaḥ
/
Halfverse: c
nivedanaḥ
sudʰā
jātaḥ
sugandʰāro
mahādʰanuḥ
nivedanaḥ
sudʰā
jātaḥ
sugandʰāro
mahā-dʰanuḥ
/125/
Verse: 126
Halfverse: a
gandʰamālī
ca
bʰagavān
uttʰānaḥ
sarvakarmaṇām
gandʰa-mālī
ca
bʰagavān
uttʰānaḥ
sarva-karmaṇām
/
Halfverse: c
mantʰāno
bahulo
bāhuḥ
sakalaḥ
sarvalocanaḥ
mantʰāno
bahulo
bāhuḥ
sakalaḥ
sarva-locanaḥ
/126/
Verse: 127
Halfverse: a
taras
tālī
karas
tālī
ūrdʰvasaṃhanano
vahaḥ
taras
tālī
karas
tālī
ūrdʰva-saṃhanano
vahaḥ
/
ՙ
Halfverse: c
cʰatraṃ
succʰatro
vikʰyātaḥ
sarvalokāśrayo
mahān
cʰatraṃ
succʰatro
vikʰyātaḥ
sarva-loka
_āśrayo
mahān
/127/
Verse: 128
Halfverse: a
muṇḍo
virūpo
vikr̥to
daṇḍi
muṇḍo
vikurvaṇaḥ
muṇḍo
virūpo
vikr̥to
daṇḍi
muṇḍo
vikurvaṇaḥ
/
Halfverse: c
haryakṣaḥ
kakubʰo
vajrī
dīptajihvaḥ
sahasrapāt
haryakṣaḥ
kakubʰo
vajrī
dīpta-jihvaḥ
sahasra-pāt
/128/
Verse: 129
Halfverse: a
sahasramūrdʰā
devendraḥ
sarvadevamayo
guruḥ
sahasra-mūrdʰā
deva
_indraḥ
sarva-devamayo
guruḥ
/
Halfverse: c
sahasrabāhuḥ
sarvāṅgaḥ
śaraṇyaḥ
sarvalokakr̥t
sahasra-bāhuḥ
sarva
_aṅgaḥ
śaraṇyaḥ
sarva-loka-kr̥t
/129/
Verse: 130
Halfverse: a
pavitraṃ
trimadʰur
mantraḥ
kaniṣṭʰaḥ
kr̥ṣṇapiṅgalaḥ
pavitraṃ
trimadʰur
mantraḥ
kaniṣṭʰaḥ
kr̥ṣṇa-piṅgalaḥ
/
Halfverse: c
brahmadaṇḍavinirmātā
śatagʰnīśatapāśadʰr̥k
brahma-daṇḍa-vinirmātā
śatagʰnī-śata-pāśa-dʰr̥k
/130/
130
Verse: 131
Halfverse: a
padmagarbʰo
mahāgarbʰo
brahma
garbʰo
jalodbʰavaḥ
padma-garbʰo
mahā-garbʰo
brahma
garbʰo
jala
_udbʰavaḥ
/
Halfverse: c
gabʰastir
brahma
kr̥d
brahmā
brahmavid
brāhmaṇo
gatiḥ
gabʰastir
brahma
kr̥d
brahmā
brahmavid
brāhmaṇo
gatiḥ
/131/
Verse: 132
Halfverse: a
anantarūpo
naikātmā
tigmatejāḥ
svayambʰuvaḥ
ananta-rūpo
naikātmā
tigma-tejāḥ
svayambʰuvaḥ
/
Halfverse: c
ūrdʰvagātmā
paśupatir
vātaraṃhā
manojavaḥ
ūrdʰvaga
_ātmā
paśu-patir
vāta-raṃhā
mano-javaḥ
/132/
Verse: 133
Halfverse: a
candanī
padmamālāgryaḥ
surabʰyuttaraṇo
naraḥ
candanī
padma-mālā
_agryaḥ
surabʰy-uttaraṇo
naraḥ
/
Halfverse: c
karṇikāramahāsragvī
nīlamauliḥ
pinākadʰr̥k
karṇikāra-mahā-sragvī
nīla-mauliḥ
pinākadʰr̥k
/133/
Verse: 134
Halfverse: a
umāpatir
umā
kānto
jāhnavī
dʰr̥g
umā
dʰavaḥ
umā-patir
umā
kānto
jāhnavī
dʰr̥g
umā
dʰavaḥ
/
Halfverse: c
varo
varāho
varado
vareśaḥ
sumahāsvanaḥ
varo
varāho
varado
vara
_īśaḥ
sumahā-svanaḥ
/134/
Verse: 135
Halfverse: a
mahāprasādo
damanaḥ
śatruhā
śvetapiṅgalaḥ
mahā-prasādo
damanaḥ
śatruhā
śveta-piṅgalaḥ
/
Halfverse: c
prītātmā
prayatātmā
ca
saṃyatātmā
pradʰānadʰr̥k
prīta
_ātmā
prayata
_ātmā
ca
saṃyata
_ātmā
pradʰāna-dʰr̥k
/135/
Verse: 136
Halfverse: a
sarvapārśva
sutas
tārkṣyo
dʰarmasādʰāraṇo
varaḥ
sarva-pārśva
sutas
tārkṣyo
dʰarma-sādʰāraṇo
varaḥ
/
Halfverse: c
carācarātmā
sūkṣmātmā
suvr̥ṣo
govr̥ṣeśvaraḥ
cara
_acara
_ātmā
sūkṣma
_ātmā
suvr̥ṣo
go-vr̥ṣa
_īśvaraḥ
/136/
Verse: 137
Halfverse: a
sādʰyarṣir
vasur
ādityo
vivasvān
savitā
mr̥ḍaḥ
sādʰya-r̥ṣir
vasur
ādityo
vivasvān
savitā
mr̥ḍaḥ
/
Halfverse: c
vyāsaḥ
sarvasya
saṃkṣepo
vistaraḥ
paryayo
nayaḥ
vyāsaḥ
sarvasya
saṃkṣepo
vistaraḥ
paryayo
nayaḥ
/137/
Verse: 138
Halfverse: a
r̥tuḥ
saṃvatsaro
māsaḥ
pakṣaḥ
saṃkʰyā
samāpanaḥ
r̥tuḥ
saṃvatsaro
māsaḥ
pakṣaḥ
saṃkʰyā
samāpanaḥ
/
Halfverse: c
kalā
kāṣṭʰā
lavo
mātrā
muhūrto
'haḥ
kṣapāḥ
kṣaṇāḥ
kalā
kāṣṭʰā
lavo
mātrā
muhūrto
_ahaḥ
kṣapāḥ
kṣaṇāḥ
/138/
Verse: 139
Halfverse: a
viśvakṣetraṃ
prajā
bījaṃ
liṅgam
ādyas
tv
aninditaḥ
viśva-kṣetraṃ
prajā
bījaṃ
liṅgam
ādyas
tv
aninditaḥ
/
Halfverse: c
sadasad
vyaktam
avyaktaṃ
pitā
mātā
pitāmahaḥ
sad-asad
vyaktam
avyaktaṃ
pitā
mātā
pitāmahaḥ
/139/
Verse: 140
Halfverse: a
svargadvāraṃ
prajā
dvāraṃ
mokṣadvāraṃ
triviṣṭapam
svarga-dvāraṃ
prajā
dvāraṃ
mokṣa-dvāraṃ
triviṣṭapam
/
Halfverse: c
nirvāṇaṃ
hlādanaṃ
caiva
brahmalokaḥ
parā
gatiḥ
nirvāṇaṃ
hlādanaṃ
caiva
brahma-lokaḥ
parā
gatiḥ
/140/
140
Verse: 141
Halfverse: a
devāsuravinirmātā
devāsuraparāyaṇaḥ
deva
_asura-vinirmātā
deva
_asura-parāyaṇaḥ
/
Halfverse: c
devāsuragurur
devo
devāsuranamaskr̥taḥ
deva
_asura-gurur
devo
deva
_asura-namas-kr̥taḥ
/141/
Verse: 142
Halfverse: a
devāsuramahāmātro
devāsuragaṇāśrayaḥ
deva
_asura-mahā-mātro
deva
_asura-gaṇa
_aśrayaḥ
/
Halfverse: c
devāsuragaṇādʰyakṣo
devāsuragaṇāgraṇīḥ
deva
_asura-gaṇa
_adʰyakṣo
deva
_asura-gaṇa
_agraṇīḥ
/142/
Verse: 143
Halfverse: a
devātidevo
devarṣir
devāsuravarapradaḥ
deva
_atidevo
devarṣir
deva
_asura-vara-pradaḥ
/
Halfverse: c
devāsureśvaro
devo
devāsuramaheśvaraḥ
deva
_asura
_īśvaro
devo
deva
_asuramahā
_īśvaraḥ
/143/
Verse: 144
Halfverse: a
sarvadevamayo
'cintyo
devatātmātma
saṃbʰavaḥ
sarva-devamayo
_acintyo
devatā
_ātmā
_ātma
saṃbʰavaḥ
/
Halfverse: c
udbʰidas
trikramo
vaidyo
virajo
virajo'mbaraḥ
udbʰidas
trikramo
vaidyo
virajo
virajo
_ambaraḥ
/144/
[virajombarah]
Verse: 145
Halfverse: a
īḍyo
hastī
suravyāgʰro
deva
siṃho
nararṣabʰaḥ
īḍyo
hastī
sura-vyāgʰro
deva
siṃho
nara-r̥ṣabʰaḥ
/
Halfverse: c
vibudʰāgra
varaḥ
śreṣṭʰaḥ
sarvadevottamottamaḥ
vibudʰa
_agra
varaḥ
śreṣṭʰaḥ
sarva-deva
_uttama
_uttamaḥ
/145/
Verse: 146
Halfverse: a
prayuktaḥ
śobʰano
varja
īśānaḥ
prabʰur
avyayaḥ
prayuktaḥ
śobʰano
varja
īśānaḥ
prabʰur
avyayaḥ
/
ՙ
Halfverse: c
guruḥ
kānto
nijaḥ
sargaḥ
pavitraḥ
sarvavāhanaḥ
guruḥ
kānto
nijaḥ
sargaḥ
pavitraḥ
sarva-vāhanaḥ
/146/
Verse: 147
Halfverse: a
śr̥ṅgī
śr̥ṅgapriyo
babʰrū
rājarājo
nirāmayaḥ
śr̥ṅgī
śr̥ṅga-priyo
babʰrū
rāja-rājo
nirāmayaḥ
/
Halfverse: c
abʰirāmaḥ
suragaṇo
virāmaḥ
sarvasādʰanaḥ
abʰirāmaḥ
sura-gaṇo
virāmaḥ
sarva-sādʰanaḥ
/147/
Verse: 148
Halfverse: a
lalāṭākṣo
viśvadeho
hariṇo
brahma
varcasaḥ
lalāṭa
_akṣo
viśva-deho
hariṇo
brahma
varcasaḥ
/
Halfverse: c
stʰāvarāṇāṃ
patiś
caiva
niyamendriyavardʰanaḥ
stʰāvarāṇāṃ
patiś
caiva
niyama
_indriya-vardʰanaḥ
/148/
Verse: 149
Halfverse: a
siddʰārtʰaḥ
sarvabʰūtārtʰo
'cintyaḥ
satyavrataḥ
śuciḥ
siddʰa
_artʰaḥ
sarva-bʰūta
_artʰo
_
_acintyaḥ
satya-vrataḥ
śuciḥ
/
Halfverse: c
vratādʰipaḥ
paraṃ
brahma
muktānāṃ
paramā
gatiḥ
vrata
_adʰipaḥ
paraṃ
brahma
muktānāṃ
paramā
gatiḥ
/149/
Verse: 150
Halfverse: a
vimukto
muktatejāś
ca
śrīmāñ
śrīvardʰano
jagat
vimukto
mukta-tejāś
ca
śrīmān
śrī-vardʰano
jagat
/
Halfverse: c
yatʰā
pradʰānaṃ
bʰagavān
iti
bʰaktyā
stuto
mayā
yatʰā
pradʰānaṃ
bʰagavān
iti
bʰaktyā
stuto
mayā
/150/
150
Verse: 151
Halfverse: a
yaṃ
na
brahmādayo
devā
viduryaṃ
na
maharṣayaḥ
yaṃ
na
brahma
_ādayo
devā
viduryaṃ
na
maharṣayaḥ
/
Halfverse: c
taṃ
stavyam
arcyaṃ
vandyaṃ
ca
kaḥ
stoṣyati
jagatpatim
taṃ
stavyam
arcyaṃ
vandyaṃ
ca
kaḥ
stoṣyati
jagat-patim
/151/
Verse: 152
Halfverse: a
bʰaktim
eva
puraskr̥tya
mayā
yajñapatir
vasuḥ
bʰaktim
eva
puraskr̥tya
mayā
yajña-patir
vasuḥ
/
Halfverse: c
tato
'bʰyanujñāṃ
prāpyaiva
stuto
matimatāṃ
varaḥ
tato
_abʰyanujñāṃ
prāpya
_eva
stuto
matimatāṃ
varaḥ
/152/
Verse: 153
Halfverse: a
śivam
ebʰiḥ
stuvan
devaṃ
nāmabʰiḥ
puṣṭivardʰanaiḥ
śivam
ebʰiḥ
stuvan
devaṃ
nāmabʰiḥ
puṣṭi-vardʰanaiḥ
/
Halfverse: c
nityayuktaḥ
śucir
bʰūtvā
prāpnoty
ātmānam
ātmanā
nitya-yuktaḥ
śucir
bʰūtvā
prāpnoty
ātmānam
ātmanā
/153/
Verse: 154
Halfverse: a
etad
dʰi
paramaṃ
brahma
svayaṃ
gītaṃ
svayambʰuvā
etadd^hi
paramaṃ
brahma
svayaṃ
gītaṃ
svayambʰuvā
/
Halfverse: c
r̥ṣayaś
caiva
devāś
ca
stuvanty
etena
tatparam
r̥ṣayaś
caiva
devāś
ca
stuvanty
etena
tat-param
/154/
Verse: 155
Halfverse: a
stūyamāno
mahādevaḥ
prīyate
cātmanāmabʰiḥ
stūyamāno
mahā-devaḥ
prīyate
ca
_ātma-nāmabʰiḥ
/
Halfverse: c
bʰaktānukampī
bʰagavān
ātmasaṃstʰān
karoti
tān
bʰakta
_anukampī
bʰagavān
ātma-saṃstʰān
karoti
tān
/155/
Verse: 156
Halfverse: a
tatʰaiva
ca
manuṣyeṣu
ye
manuṣyāḥ
pradʰānataḥ
tatʰaiva
ca
manuṣyeṣu
ye
manuṣyāḥ
pradʰānataḥ
/
Halfverse: c
āstikāḥ
śraddadʰānāś
ca
bahubʰir
janmabʰiḥ
stavaiḥ
āstikāḥ
śraddadʰānāś
ca
bahubʰir
janmabʰiḥ
stavaiḥ
/156/
Verse: 157
Halfverse: a
jāgrataś
ca
svapantaś
ca
vrajantaḥ
patʰi
saṃstʰitāḥ
jāgrataś
ca
svapantaś
ca
vrajantaḥ
patʰi
saṃstʰitāḥ
/
Halfverse: c
stuvanti
stūyamānāś
ca
tuṣyanti
ca
ramanti
ca
stuvanti
stūyamānāś
ca
tuṣyanti
ca
ramanti
ca
/
Halfverse: e
janma
koṭisahasreṣu
nānā
saṃsārayoniṣu
janma
koṭi-sahasreṣu
nānā
saṃsāra-yoniṣu
/157/
Verse: 158
Halfverse: a
jantor
viśuddʰapāpasya
bʰave
bʰaktiḥ
prajāyate
jantor
viśuddʰa-pāpasya
bʰave
bʰaktiḥ
prajāyate
/
Halfverse: c
utpannā
ca
bʰave
bʰaktir
ananyā
sarvabʰāvataḥ
utpannā
ca
bʰave
bʰaktir
ananyā
sarva-bʰāvataḥ
/158/
Verse: 159
Halfverse: a
kāraṇaṃ
bʰāvitaṃ
tasya
sarvamuktasya
sarvataḥ
kāraṇaṃ
bʰāvitaṃ
tasya
sarva-muktasya
sarvataḥ
/
Halfverse: c
etad
deveṣu
duṣprāpaṃ
manuṣyeṣu
na
labʰyate
etad
deveṣu
duṣprāpaṃ
manuṣyeṣu
na
labʰyate
/159/
Verse: 160
Halfverse: a
nirvigʰnā
niścalā
rudre
bʰaktir
avyabʰicāriṇī
nirvigʰnā
niścalā
rudre
bʰaktir
avyabʰicāriṇī
/
Halfverse: c
tasyaiva
ca
prasādena
bʰaktir
utpadyate
nr̥ṇām
tasya
_eva
ca
prasādena
bʰaktir
utpadyate
nr̥ṇām
/
Halfverse: e
yayā
yānti
parāṃ
siddʰiṃ
tadbʰāvagatacetasaḥ
yayā
yānti
parāṃ
siddʰiṃ
tad-bʰāva-gata-cetasaḥ
/160/
160
Verse: 161
Halfverse: a
ye
sarvabʰāvopagatāḥ
paratvenābʰavan
narāḥ
ye
sarva-bʰāva
_upagatāḥ
paratvena
_abʰavan
narāḥ
/
Halfverse: c
prapanna
vatsalo
devaḥ
saṃsārāt
tān
samuddʰaret
prapanna
vatsalo
devaḥ
saṃsārāt
tān
samuddʰaret
/161/
Verse: 162
Halfverse: a
evam
anye
na
kurvanti
devāḥ
saṃsāramocanam
evam
anye
na
kurvanti
devāḥ
saṃsāra-mocanam
/
Halfverse: c
manuṣyāṇāṃ
mahādevād
anyatrāpi
tapobalāt
manuṣyāṇāṃ
mahā-devād
anyatra
_api
tapo-balāt
/162/
Verse: 163
Halfverse: a
iti
tenendra
kalpena
bʰagavān
sad
asat
patiḥ
iti
tena
_indra
kalpena
bʰagavān
sad
asat
patiḥ
/
Halfverse: c
kr̥tti
vāsāḥ
stutaḥ
kr̥ṣṇa
taṇḍinā
śuddʰabuddʰinā
kr̥tti
vāsāḥ
stutaḥ
kr̥ṣṇa
taṇḍinā
śuddʰa-buddʰinā
/163/
Verse: 164
Halfverse: a
stavam
etaṃ
bʰagavato
brahmā
svayam
adʰārayat
stavam
etaṃ
bʰagavato
brahmā
svayam
adʰārayat
/
Halfverse: c
brahmā
provāca
śakrāya
śakraḥ
provāca
mr̥tyave
brahmā
provāca
śakrāya
śakraḥ
provāca
mr̥tyave
/164/
Verse: 165
Halfverse: a
mr̥tyuḥ
provāca
rudrāṇāṃ
rudrebʰyas
taṇḍim
āgamat
mr̥tyuḥ
provāca
rudrāṇāṃ
rudrebʰyas
taṇḍim
āgamat
/
Halfverse: c
mahatā
tapasā
prāptas
taṇḍinā
brahma
sadmani
mahatā
tapasā
prāptas
taṇḍinā
brahma
sadmani
/165/
Verse: 166
Halfverse: a
taṇḍiḥ
provāca
śukrāya
gautamāyāha
bʰārgavaḥ
taṇḍiḥ
provāca
śukrāya
gautamāya
_āha
bʰārgavaḥ
/
Halfverse: c
vaivasvatāya
manave
gautamaḥ
prāha
mādʰava
vaivasvatāya
manave
gautamaḥ
prāha
mādʰava
/166/
ՙ
Verse: 167
Halfverse: a
nārāyaṇāya
sādʰyāya
manur
iṣṭāya
dʰīmate
nārāyaṇāya
sādʰyāya
manur
iṣṭāya
dʰīmate
/
Halfverse: c
yamāya
prāha
bʰagavān
sādʰyo
nārāyaṇo
'cyutaḥ
yamāya
prāha
bʰagavān
sādʰyo
nārāyaṇo
_acyutaḥ
/167/
Verse: 168
Halfverse: a
nāciketāya
bʰagavān
āha
vaivasvato
yamaḥ
nāciketāya
bʰagavān
āha
vaivasvato
yamaḥ
/
Halfverse: c
mārkaṇḍeyāya
vārṣṇeya
nāciketo
'bʰyabʰāṣata
mārkaṇḍeyāya
vārṣṇeya
nāciketo
_abʰyabʰāṣata
/168/
Verse: 169
Halfverse: a
mārkaṇḍeyān
mayā
prāptaṃ
niyamena
janārdana
mārkaṇḍeyān
mayā
prāptaṃ
niyamena
jana
_ardana
/
Halfverse: c
tavāpy
aham
amitragʰna
stavaṃ
dadmy
adya
viśrutam
tava
_apy
aham
amitragʰna
stavaṃ
dadmy
adya
viśrutam
/
Halfverse: e
svargyam
ārogyam
āyuṣyaṃ
dʰanyaṃ
balyaṃ
tatʰaiva
ca
svargyam
ārogyam
āyuṣyaṃ
dʰanyaṃ
balyaṃ
tatʰaiva
ca
/169/
Verse: 170
Halfverse: a
na
tasya
vigʰnaṃ
kurvanti
dānavā
yakṣarākṣasāḥ
na
tasya
vigʰnaṃ
kurvanti
dānavā
yakṣa-rākṣasāḥ
/
Halfverse: c
piśācā
yātudʰānāś
ca
guhyakā
bʰujagā
api
piśācā
yātu-dʰānāś
ca
guhyakā
bʰujagā\
api
/170/
ՙ
Verse: 171
Halfverse: a
yaḥ
paṭʰeta
śucir
bʰūtvā
brahma
cārī
jitendriyaḥ
yaḥ
paṭʰeta
śucir
bʰūtvā
brahma
cārī
jita
_indriyaḥ
/
Halfverse: c
abʰagna
yogo
varṣaṃ
tu
so
'śvamedʰa
pʰalaṃ
labʰet
abʰagna
yogo
varṣaṃ
tu
so
_aśva-medʰa
pʰalaṃ
labʰet
/171/
(E)171
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.