TITUS
Mahabharata
Part No. 1699
Previous part

Chapter: 18 
Adhyāya 18


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
mahāyogī tataḥ prāha   kr̥ṣṇadvaipāyano muniḥ
   
mahā-yogī tataḥ prāha   kr̥ṣṇa-dvaipāyano muniḥ /
Halfverse: c    
paṭʰasva putra bʰadraṃ te   prīyatāṃ te maheśvaraḥ
   
paṭʰasva putra bʰadraṃ te   prīyatāṃ te mahā_īśvaraḥ /1/

Verse: 2 
Halfverse: a    
purā putra mayā merau   tapyatā paramaṃ tapaḥ
   
purā putra mayā merau   tapyatā paramaṃ tapaḥ / ՙ
Halfverse: c    
putra hetor mahārāja   stava eṣo 'nukīrtitaḥ
   
putra hetor mahā-rāja   stava\ eṣo_anukīrtitaḥ /2/ ՙ

Verse: 3 
Halfverse: a    
labdʰavān asmi tān kāmān   ahaṃ vai pāṇḍunandana
   
labdʰavān asmi tān kāmān   ahaṃ vai pāṇḍu-nandana /
Halfverse: c    
tatʰā tvam api śarvād dʰi   sarvān kāmān avāpsyasi
   
tatʰā tvam api śarvādd^hi   sarvān kāmān avāpsyasi /3/

Verse: 4 
Halfverse: a    
catuḥ śīrṣas tataḥ prāha   śakrasya dayitaḥ sakʰā
   
catuḥ śīrṣas tataḥ prāha   śakrasya dayitaḥ sakʰā /
Halfverse: c    
ālambayāna ity eva   viśrutaḥ karuṇātmakaḥ
   
ālambayāna\ ity eva   viśrutaḥ karuṇa_ātmakaḥ /4/ ՙ

Verse: 5 
Halfverse: a    
mayā gokarṇam āsādya   tapas taptvā śataṃ samāḥ
   
mayā go-karṇam āsādya   tapas taptvā śataṃ samāḥ /
Halfverse: c    
ayonijānāṃ dāntānāṃ   dʰarmajñānāṃ suvarcasām
   
ayonijānāṃ dāntānāṃ   dʰarma-jñānāṃ suvarcasām /5/

Verse: 6 
Halfverse: a    
ajarāṇām aduḥkʰānāṃ   śatavarṣa sahasriṇām
   
ajarāṇām aduḥkʰānāṃ   śata-varṣa sahasriṇām /
Halfverse: c    
labdʰaṃ putraśataṃ śarvāt   purā pāṇḍunr̥pātmaja
   
labdʰaṃ putra-śataṃ śarvāt   purā pāṇḍu-nr̥pa_ātmaja /6/

Verse: 7 
Halfverse: a    
vālmīkiś cāpi bʰagavān   yudʰiṣṭʰiram abʰāṣata
   
vālmīkiś ca_api bʰagavān   yudʰiṣṭʰiram abʰāṣata /
Halfverse: c    
vivāde sāmni munibʰir   brahmagʰno vai bʰavān iti
   
vivāde sāmni munibʰir   brahmagʰno vai bʰavān iti /
Halfverse: e    
uktaḥ kṣaṇena cāviṣṭas   tenādʰarmeṇa bʰārata
   
uktaḥ kṣaṇena ca_āviṣṭas   tena_adʰarmeṇa bʰārata /7/

Verse: 8 
Halfverse: a    
so 'ham īśānam anagʰam   astauṣaṃ śaraṇaṃ gataḥ
   
so_aham īśānam anagʰam   astauṣaṃ śaraṇaṃ gataḥ /
Halfverse: c    
muktaś cāsmy avaśaḥ pāpāt   tato duḥkʰavināśanaḥ
   
muktaś ca_asmy avaśaḥ pāpāt   tato duḥkʰa-vināśanaḥ /
Halfverse: e    
āha māṃ tripuragʰno vai   yaśas te 'gryaṃ bʰaviṣyati
   
āha māṃ tripura-gʰno vai   yaśas te_agryaṃ bʰaviṣyati /8/

Verse: 9 
Halfverse: a    
jāmadagnyaś ca kaunteyam   āha dʰarmabʰr̥tāṃ varaḥ
   
jāmadagnyaś ca kaunteyam   āha dʰarma-bʰr̥tāṃ varaḥ /
Halfverse: c    
r̥ṣimadʰye stʰitas tāta   tapann iva vibʰāvasuḥ
   
r̥ṣi-madʰye stʰitas tāta   tapann iva vibʰāvasuḥ /9/

Verse: 10 
Halfverse: a    
pitr̥vipra vadʰenāham   ārto vai pāṇḍavāgraja
   
pitr̥-vipra vadʰena_aham   ārto vai pāṇḍava_agraja /
Halfverse: c    
śucir bʰūtvā mahādevaṃ   gatavāñ śaraṇaṃ nr̥pa
   
śucir bʰūtvā mahā-devaṃ   gatavān śaraṇaṃ nr̥pa /10/ 10

Verse: 11 
Halfverse: a    
nāmabʰiś cāstuvaṃ devaṃ   tatas tuṣṭo 'bʰavad bʰavaḥ
   
nāmabʰiś ca_astuvaṃ devaṃ   tatas tuṣṭo_abʰavad bʰavaḥ /
Halfverse: c    
paraśuṃ ca dadau devo   divyāny astrāṇi caiva me
   
paraśuṃ ca dadau devo   divyāny astrāṇi caiva me /11/

Verse: 12 
Halfverse: a    
pāpaṃ na bʰavitā te 'dya   ajeyaś ca bʰaviṣyasi
   
pāpaṃ na bʰavitā te_adya ajeyaś ca bʰaviṣyasi / ՙ
Halfverse: c    
na te prabʰavitā mr̥tyur   yaśasvī ca bʰaviṣyasi
   
na te prabʰavitā mr̥tyur   yaśasvī ca bʰaviṣyasi /12/

Verse: 13 
Halfverse: a    
āha māṃ bʰagavān evaṃ   śikʰaṇḍī śiva vigrahaḥ
   
āha māṃ bʰagavān evaṃ   śikʰaṇḍī śiva vigrahaḥ /
Halfverse: c    
yad avāptaṃ ca me sarvaṃ   prasādāt tasya dʰīmataḥ
   
yad avāptaṃ ca me sarvaṃ   prasādāt tasya dʰīmataḥ /13/

Verse: 14 
Halfverse: a    
asito devalaś caiva   prāha pāṇḍusutaṃ nr̥pam
   
asito devalaś caiva   prāha pāṇḍu-sutaṃ nr̥pam /
Halfverse: c    
śāpāc cʰakrasya kaunteya   cito dʰarmo 'naśan mama
   
śāpāt śakrasya kaunteya   cito dʰarmo_anaśan mama /
Halfverse: e    
tan me dʰarmaṃ yaśaś cāgryam   āyuś caivādadad bʰavaḥ
   
tan me dʰarmaṃ yaśaś ca_agryam   āyuś caiva_adadad bʰavaḥ /14/

Verse: 15 
Halfverse: a    
r̥ṣir gr̥tsamado nāma   śakrasya dayitaḥ sakʰā
   
r̥ṣir gr̥tsamado nāma   śakrasya dayitaḥ sakʰā /
Halfverse: c    
prāhājamīḍʰaṃ bʰagavān   br̥haspatisamadyutiḥ
   
prāha_ajamīḍʰaṃ bʰagavān   br̥haspati-sama-dyutiḥ /15/

Verse: 16 
Halfverse: a    
vasiṣṭʰo nāma bʰagavāṃś   cākṣuṣasya manoḥ sutaḥ
   
vasiṣṭʰo nāma bʰagavāṃś   cākṣuṣasya manoḥ sutaḥ /
Halfverse: c    
śatakrator acintyasya   satre varṣasahasrike
   
śata-krator acintyasya   satre varṣa-sahasrike /
Halfverse: e    
vartamāne 'bravīd vākyaṃ   sāmni hy uccārite mayā
   
vartamāne_abravīd vākyaṃ   sāmni hy uccārite mayā /16/

Verse: 17 
Halfverse: a    
ratʰantaraṃ dvijaśreṣṭʰa   na samyag iti vartate
   
ratʰantaraṃ dvija-śreṣṭʰa   na samyag iti vartate /
Halfverse: c    
samīkṣasva punar buddʰyā   harṣaṃ tyaktvā dvijottama
   
samīkṣasva punar buddʰyā   harṣaṃ tyaktvā dvija_uttama / q
Halfverse: e    
ayajña vāhinaṃ pāpam   akārṣīs tvaṃ sudurmate
   
ayajña vāhinaṃ pāpam   akārṣīs tvaṃ sudurmate /17/

Verse: 18 
Halfverse: a    
evam uktvā mahākrodʰāt   prāha ruṣṭaḥ punar vacaḥ
   
evam uktvā mahā-krodʰāt   prāha ruṣṭaḥ punar vacaḥ /
Halfverse: c    
prajñayā rahito duḥkʰī   nityaṃ bʰīto vanecaraḥ
   
prajñayā rahito duḥkʰī   nityaṃ bʰīto vane-caraḥ /
Halfverse: e    
daśavarṣasahasrāṇi   daśāṣṭau ca śatāni ca
   
daśa-varṣa-sahasrāṇi   daśa_aṣṭau ca śatāni ca /18/

Verse: 19 
Halfverse: a    
naṣṭapānīya yavase   mr̥gair anyaiś ca varjite
   
naṣṭa-pānīya yavase   mr̥gair anyaiś ca varjite /
Halfverse: c    
ayajñīya drume deśe   rurusiṃhaniṣevite
   
ayajñīya drume deśe   ruru-siṃha-niṣevite /
Halfverse: e    
bʰavitā tvaṃ mr̥gaḥ krūro   mahāduḥkʰasamanvitaḥ
   
bʰavitā tvaṃ mr̥gaḥ krūro   mahā-duḥkʰa-samanvitaḥ /19/

Verse: 20 
Halfverse: a    
tasya vākyasya nidʰane   pārtʰa jāto hy ahaṃ mr̥gaḥ
   
tasya vākyasya nidʰane   pārtʰa jāto hy ahaṃ mr̥gaḥ /
Halfverse: c    
tato māṃ śaraṇaṃ prāptaṃ   prāha yogī maheśvaraḥ
   
tato māṃ śaraṇaṃ prāptaṃ   prāha yogī mahā_īśvaraḥ /20/ 20

Verse: 21 
Halfverse: a    
ajaraś cāmaraś caiva   bʰavitā duḥkʰavarjitaḥ
   
ajaraś ca_amaraś caiva   bʰavitā duḥkʰa-varjitaḥ /
Halfverse: c    
sāmyaṃ samas tu te saukʰyaṃ   yuvayor vardʰatāṃ kratuḥ
   
sāmyaṃ samas tu te saukʰyaṃ   yuvayor vardʰatāṃ kratuḥ /21/

Verse: 22 
Halfverse: a    
anugrahān evam eṣa   karoti bʰavagān vibʰuḥ
   
anugrahān evam eṣa   karoti bʰavagān vibʰuḥ /
Halfverse: c    
paraṃ dʰātā vidʰātā ca   sukʰaduḥkʰe ca sarvadā
   
paraṃ dʰātā vidʰātā ca   sukʰa-duḥkʰe ca sarvadā /22/

Verse: 23 
Halfverse: a    
acintya eṣa bʰagavān   karmaṇā manasā girā
   
acintya\ eṣa bʰagavān   karmaṇā manasā girā / ՙ
Halfverse: c    
na me tāta yudʰi śreṣṭʰa   vidyayā paṇḍitaḥ samaḥ
   
na me tāta yudʰi śreṣṭʰa   vidyayā paṇḍitaḥ samaḥ /23/

Verse: 24 
{Jaigīṣavya uvāca}
Halfverse: a    
mamāṣṭa guṇam aiśvaryaṃ   dattaṃ bʰagavatā purā
   
mama_aṣṭa guṇam aiśvaryaṃ   dattaṃ bʰagavatā purā /
Halfverse: c    
yatnenālpena balinā   vārāṇasyāṃ yudʰiṣṭʰira
   
yatnena_alpena balinā   vārāṇasyāṃ yudʰiṣṭʰira /24/

Verse: 25 
{Gārgya uvāca}
Halfverse: a    
catuḥṣaṣṭyaṅgam adadāt   kālajñānaṃ mamādbʰutam
   
catuḥ-ṣaṣṭy-aṅgam adadāt   kāla-jñānam mama_adbʰutam /
Halfverse: c    
sarasvatyās taṭe tuṣṭo   mano yajñena pāṇṭava
   
sarasvatyās taṭe tuṣṭo   mano yajñena pāṇṭava /25/

Verse: 26 
Halfverse: a    
tulyaṃ mama sahasraṃ tu   sutānāṃ brahmavādinām
   
tulyaṃ mama sahasraṃ tu   sutānāṃ brahma-vādinām /
Halfverse: c    
āyuś caiva saputrasya   saṃvatsaraśatāyutam
   
āyuś caiva saputrasya   saṃvatsara-śata_ayutam /26/

Verse: 27 
{Parāśara uvāca}
Halfverse: a    
prasādyāhaṃ purā śarvaṃ   manasācintayaṃ nr̥pa
   
prasādya_ahaṃ purā śarvaṃ   manasā_acintayaṃ nr̥pa /
Halfverse: c    
mahātapā mahātejā   mahāyogī mahāyaśāḥ
   
mahā-tapā mahā-tejā   mahā-yogī mahā-yaśāḥ /
Halfverse: e    
veda vyāsaḥ śriyāvāso   brahmaṇyaḥ karuṇātmakaḥ
   
veda vyāsaḥ śriyā_āvāso   brahmaṇyaḥ karuṇa_ātmakaḥ /27/

Verse: 28 
Halfverse: a    
api nāmepṣitaḥ putro   mama syād vai maheśvarāt
   
api nāma_īpṣitaḥ putro   mama syād vai mahā_īśvarāt /
Halfverse: c    
iti matvā hr̥di mataṃ   prāha māṃ surasattamaḥ
   
iti matvā hr̥di mataṃ   prāha māṃ sura-sattamaḥ /28/

Verse: 29 
Halfverse: a    
mayi saṃbʰavatas tasya   pʰalāt kr̥ṣṇo bʰaviṣyati
   
mayi saṃbʰavatas tasya   pʰalāt kr̥ṣṇo bʰaviṣyati /
Halfverse: c    
sāvarṇasya manoḥ sarge   saptarṣiś ca bʰaviṣyati
   
sāvarṇasya manoḥ sarge   sapta-r̥ṣiś ca bʰaviṣyati /29/

Verse: 30 
Halfverse: a    
vedānāṃ ca sa vai vyastā   kuruvaṃśakaras tatʰā
   
vedānāṃ ca sa vai vyastā   kuru-vaṃśa-karas tatʰā /
Halfverse: c    
itihāsasya kartā ca   putras te jagato hitaḥ
   
itihāsasya kartā ca   putras te jagato hitaḥ /30/ 30

Verse: 31 
Halfverse: a    
bʰaviṣyati mahendrasya   dayitaḥ sa mahāmuniḥ
   
bʰaviṣyati mahā_indrasya   dayitaḥ sa mahā-muniḥ /
Halfverse: c    
ajaraś cāmaraś caiva   parāśara sutas tava
   
ajaraś ca_amaraś caiva   parāśara sutas tava /31/

Verse: 32 
Halfverse: a    
evam uktvā sa bʰagavāṃs   tatraivāntaradʰīyata
   
evam uktvā sa bʰagavāṃs   tatra_eva_antaradʰīyata /
Halfverse: c    
yudʰiṣṭʰira mahāyogī   vīryavān akṣato 'vyayaḥ
   
yudʰiṣṭʰira mahā-yogī   vīryavān akṣato_avyayaḥ /32/

Verse: 33 
{Māṇḍavya uvāca}
Halfverse: a    
acauraś caura śaṅkāyāṃ   śūle bʰinno hy ahaṃ yadā
   
acauraś caura śaṅkāyāṃ   śūle bʰinno hy ahaṃ yadā /
Halfverse: c    
tatrastʰena stuto devaḥ   prāha māṃ vai maheśvaraḥ
   
tatrastʰena stuto devaḥ   prāha māṃ vai mahā_īśvaraḥ /33/

Verse: 34 
Halfverse: a    
mokṣaṃ prāpsyasi śullāc ca   jīviṣyasi samārbudam
   
mokṣaṃ prāpsyasi śullāt ca   jīviṣyasi sama_arbudam /
Halfverse: c    
rujā śūlakr̥tā caiva   na te vipra bʰaviṣyati
   
rujā śūla-kr̥tā caiva   na te vipra bʰaviṣyati /
Halfverse: e    
ādʰibʰir vyādʰibʰiś caiva   varjitas tvaṃ bʰaviṣyasi
   
ādʰibʰir vyādʰibʰiś caiva   varjitas tvaṃ bʰaviṣyasi /34/

Verse: 35 
Halfverse: a    
pādāc caturtʰāt saṃbʰūta   ātmā yasmān mune tava
   
pādāc caturtʰāt saṃbʰūta ātmā yasmān mune tava / ՙ
Halfverse: c    
tvaṃ bʰaviṣyasy anupamo   janma vai sapʰalaṃ kuru
   
tvaṃ bʰaviṣyasy anupamo   janma vai sapʰalaṃ kuru /35/

Verse: 36 
Halfverse: a    
tīrtʰābʰiṣekaṃ sapʰalaṃ   tvam avigʰnena cāpsyasi
   
tīrtʰa_abʰiṣekaṃ sapʰalaṃ   tvam avigʰnena ca_āpsyasi /
Halfverse: c    
svargaṃ caivākṣayaṃ vipra   vidadʰāmi tavorjitam
   
svargaṃ caiva_akṣayaṃ vipra   vidadʰāmi tava_ūrjitam /36/

Verse: 37 
Halfverse: a    
evam uktvā tu bʰagavān   vareṇyo vr̥ṣavāhanaḥ
   
evam uktvā tu bʰagavān   vareṇyo vr̥ṣa-vāhanaḥ /
Halfverse: c    
maheśvaro mahārāja   kr̥tti vāsā mahādyutiḥ
   
mahā_īśvaro mahā-rāja   kr̥tti vāsā mahā-dyutiḥ /
Halfverse: e    
sagaṇo daivataśreṣṭʰas   tatraivāntaradʰīyata
   
sagaṇo daivata-śreṣṭʰas   tatraiva_antaradʰīyata /37/

Verse: 38 
{Gālava uvāca}
Halfverse: a    
viśvāmitrābʰyanujñāto   hy ahaṃ pitaram āgataḥ
   
viśvāmitra_abʰyanujñāto   hy ahaṃ pitaram āgataḥ /
Halfverse: c    
abravīn māṃ tato mātā   duḥkʰitā rudatī bʰr̥śam
   
abravīn māṃ tato mātā   duḥkʰitā rudatī bʰr̥śam /38/

Verse: 39 
Halfverse: a    
kauśikenābʰyanujñātaṃ   putraṃ veda vibʰūṣitam
   
kauśikena_abʰyanujñātaṃ   putraṃ veda vibʰūṣitam /
Halfverse: c    
na tāta taruṇaṃ dāntaṃ   pitā tvāṃ paśyate 'nagʰa
   
na tāta taruṇaṃ dāntaṃ   pitā tvāṃ paśyate_anagʰa /39/

Verse: 40 
Halfverse: a    
śrutvā jananyā vacanaṃ   nirāśo guru darśane
   
śrutvā jananyā vacanaṃ   nirāśo guru darśane /
Halfverse: c    
niyatātmā mahādevam   apaśyaṃ so 'bravīc ca mām
   
niyata_ātmā mahā-devam   apaśyaṃ so_abravīc ca mām /40/ 40

Verse: 41 
Halfverse: a    
pitā mātā ca te tvaṃ ca   putra mr̥tyuvivarjitāḥ
   
pitā mātā ca te tvaṃ ca   putra mr̥tyu-vivarjitāḥ /
Halfverse: c    
bʰaviṣyatʰa viśa kṣipraṃ   draṣṭāsi pitaraṃ kṣaye
   
bʰaviṣyatʰa viśa kṣipraṃ   draṣṭā_asi pitaraṃ kṣaye /41/

Verse: 42 
Halfverse: a    
anujñāto bʰagavatā   gr̥haṃ gatvā yudʰiṣṭʰira
   
anujñāto bʰagavatā   gr̥haṃ gatvā yudʰiṣṭʰira /
Halfverse: c    
apaśyaṃ pitaraṃ tāta   iṣṭiṃ kr̥tvā viniḥsr̥tam
   
apaśyaṃ pitaraṃ tāta iṣṭiṃ kr̥tvā viniḥsr̥tam /42/ ՙ

Verse: 43 
Halfverse: a    
upaspr̥śya gr̥hītvedʰmaṃ   kuśāṃś ca śaraṇād gurūn
   
upaspr̥śya gr̥hītvā_idʰmaṃ   kuśāṃś ca śaraṇād gurūn /
Halfverse: c    
tān visr̥jya ca māṃ prāha   pitā sāsrāvilekṣaṇaḥ
   
tān visr̥jya ca māṃ prāha   pitā sa_asra_āvila_īkṣaṇaḥ /43/

Verse: 44 
Halfverse: a    
praṇamantaṃ pariṣvajya   mūrdʰni cāgʰrāya pāṇḍava
   
praṇamantaṃ pariṣvajya   mūrdʰni ca_āgʰrāya pāṇḍava /
Halfverse: c    
diṣṭyā dr̥ṣṭo 'si me putrakr̥tavidya   ihāgataḥ
   
diṣṭyā dr̥ṣṭo_asi me putra-kr̥ta-vidya iha_āgataḥ /44/ ՙ

Verse: 45 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etāny atyadbʰutāny eva   karmāṇy atʰa mahātmanaḥ
   
etāny atyadbʰutāny eva   karmāṇy atʰa mahā_ātmanaḥ /
Halfverse: c    
proktāni munibʰiḥ śrutvā   vismayām āsa pāṇḍavaḥ
   
proktāni munibʰiḥ śrutvā   vismayām āsa pāṇḍavaḥ /45/

Verse: 46 
Halfverse: a    
tataḥ kr̥ṣṇo 'bravīd vākyaṃ   punar matimatāṃ varaḥ
   
tataḥ kr̥ṣṇo_abravīd vākyaṃ   punar matimatāṃ varaḥ /
Halfverse: c    
yudʰiṣṭʰiraṃ dʰarmanityaṃ   puruhūtam iveśvaraḥ
   
yudʰiṣṭʰiraṃ dʰarma-nityaṃ   puru-hūtam iva_īśvaraḥ /46/


Verse: 47 
Halfverse: a    
ādityacandrāv anilānalau ca; dyaur bʰūmir āpo vasavo 'tʰa viśve
   
āditya-candrāv anila_analau ca   dyaur bʰūmir āpo vasavo_atʰa viśve / q
Halfverse: c    
dʰātāryamā śukravr̥haspatī ca; rudrāḥ sa sādʰyā varuṇo vittagopaḥ
   
dʰātā_aryamā śukra-vr̥haspatī ca   rudrāḥ sa sādʰyā varuṇo vitta-gopaḥ /47/ q

Verse: 48 
Halfverse: a    
brahmā śakro māruto brahmasatyaṃ; vedā yajñā dakṣiṇā veda vāhāḥ {!}
   
brahmā śakro māruto brahma-satyaṃ   vedā yajñā dakṣiṇā veda vāhāḥ / {!}
Halfverse: c    
somo yaṣṭā yac ca havyaṃ haviś ca; rakṣā dīkṣāniyamā ye ca ke cit
   
somo yaṣṭā yac ca havyaṃ haviś ca   rakṣā dīkṣā-niyamā ye ca kecit /48/

Verse: 49 
Halfverse: a    
svāhā vaṣaḍ brāhmaṇāḥ saurabʰeyā; dʰarmaṃ cakraṃ kālacakraṃ caraṃ ca
   
svāhā vaṣaḍ brāhmaṇāḥ saurabʰeyā   dʰarmaṃ cakraṃ kāla-cakraṃ caraṃ ca /
Halfverse: c    
yaśo damo buddʰimatī stʰitiś ca; śubʰāśubʰaṃ munayaś caiva sapta
   
yaśo damo buddʰimatī stʰitiś ca   śubʰa_aśubʰaṃ munayaś caiva sapta /49/

Verse: 50 
Halfverse: a    
agryā buddʰir manasā darśane ca; sparśe siddʰiḥ karmaṇāṃ ca siddʰiḥ
   
agryā buddʰir manasā darśane ca   sparśe siddʰiḥ karmaṇāṃ ca siddʰiḥ /
Halfverse: c    
gaṇā devānām ūṣmapāḥ somapāś ca; lekʰāḥ suyāmās tuṣitā brahma kāyāḥ {!}
   
gaṇā devānām ūṣmapāḥ somapāś ca   lekʰāḥ suyāmās tuṣitā brahma kāyāḥ /50/ 50q {!}

Verse: 51 
Halfverse: a    
ābʰāsvarā gandʰapā dr̥ṣṭipāś ca; vācā viruddʰāś ca mano viruddʰāḥ
   
ābʰāsvarā gandʰapā dr̥ṣṭipāś ca   vācā viruddʰāś ca mano viruddʰāḥ /
Halfverse: c    
śuddʰāś ca nirvāṇaratāś ca devāḥ; sparśāśanā darśapā ājyapāś ca
   
śuddʰāś ca nirvāṇa-ratāś ca devāḥ   sparśa_aśanā darśapā\ ājyapāś ca /51/ ՙ

Verse: 52 
Halfverse: a    
cintā gatā ye ca deveṣu mukʰyā; ye cāpy anye devatāś cājamīḍʰa
   
cintā gatā ye ca deveṣu mukʰyā   ye ca_apy anye devatāś ca_ājamīḍʰa /
Halfverse: c    
suparṇagandʰarvapiśācadānavā; yakṣās tatʰā pannagāś cāraṇāś ca
   
suparṇa-gandʰarva-piśāca-dānavā   yakṣās tatʰā pannagāś cāraṇāś ca /52/ q

Verse: 53 
Halfverse: a    
sūkṣmaṃ stʰūlaṃ mr̥du yac cāpy asūkṣmaṃ; sukʰaṃ duḥkʰaṃ sukʰaduḥkʰāntaraṃ ca
   
sūkṣmaṃ stʰūlaṃ mr̥du yac ca_apy asūkṣmaṃ   sukʰaṃ duḥkʰaṃ sukʰa-duḥkʰa_antaraṃ ca /
Halfverse: c    
sāṃkʰyaṃ yogaṃ yat parāṇāṃ paraṃ ca; śarvāj jātaṃ viddʰi yat kīrtitaṃ me
   
sāṃkʰyaṃ yogaṃ yat parāṇāṃ paraṃ ca   śarvāj jātaṃ viddʰi yat kīrtitaṃ me /53/

Verse: 54 
Halfverse: a    
tat saṃbʰūtā bʰūtakr̥to vareṇyāḥ; sarve devā bʰuvanasyāsya gopāḥ
   
tat saṃbʰūtā bʰūta-kr̥to vareṇyāḥ   sarve devā bʰuvanasya_asya gopāḥ /
Halfverse: c    
āviśyemāṃ dʰaraṇīṃ ye 'bʰyarakṣan; purātanīṃ tasya devasya sr̥ṣṭim
   
āviśya_imāṃ dʰaraṇīṃ ye_abʰyarakṣan   purātanīṃ tasya devasya sr̥ṣṭim /54/

Verse: 55 
Halfverse: a    
vicinvantaṃ manasā toṣṭuvīmi; kiṃ cit tattvaṃ prāṇahetor nato 'smi
   
vicinvantaṃ manasā toṣṭuvīmi   kiṃcit tattvaṃ prāṇa-hetor nato_asmi /
Halfverse: c    
dadātu devaḥ sa varān iheṣṭān; abʰiṣṭuto naḥ prabʰur avyayaḥ sadā
   
dadātu devaḥ sa varān iha_iṣṭān   abʰiṣṭuto naḥ prabʰur avyayaḥ sadā /55/ q

Verse: 56 
Halfverse: a    
imaṃ stavaṃ saṃniyamyendriyāṇi; śucir bʰūtvā yaḥ puruṣaḥ paṭʰeta
   
imaṃ stavaṃ saṃniyamya_indriyāṇi   śucir bʰūtvā yaḥ puruṣaḥ paṭʰeta /
Halfverse: c    
abʰagna yogo niyato 'bdam ekaṃ; sa prāpnuyād aśvamedʰe pʰalaṃ yat
   
abʰagna yogo niyato_abdam ekaṃ   sa prāpnuyād aśva-medʰe pʰalaṃ yat /56/

Verse: 57 
Halfverse: a    
vedān kr̥tsnān brāhmaṇaḥ prāpnuyāc ca; jayed rājā pr̥tʰivīṃ cāpi kr̥tsnām
   
vedān kr̥tsnān brāhmaṇaḥ prāpnuyāc ca   jayed rājā pr̥tʰivīṃ ca_api kr̥tsnām /
Halfverse: c    
vaiśyo lābʰaṃ prāpnuyān naipuṇaṃ ca; śūdro gatiṃ pretya tatʰā sukʰaṃ ca
   
vaiśyo lābʰaṃ prāpnuyān naipuṇaṃ ca   śūdro gatiṃ pretya tatʰā sukʰaṃ ca /57/


Verse: 58 
Halfverse: a    
stavarājam imaṃ kr̥tvā   rudrāya dadʰire manaḥ
   
stava-rājam imaṃ kr̥tvā   rudrāya dadʰire manaḥ /
Halfverse: c    
sarvadoṣāpahaṃ puṇyaṃ   pavitraṃ ca yaśasvinam
   
sarva-doṣa_apahaṃ puṇyaṃ   pavitraṃ ca yaśasvinam /58/

Verse: 59 
Halfverse: a    
yāvanty asya śarīreṣu   romakūpāṇi bʰārata
   
yāvanty asya śarīreṣu   roma-kūpāṇi bʰārata /
Halfverse: c    
tāvad varṣasahasrāṇi   svarge vasati mānavaḥ
   
tāvad varṣa-sahasrāṇi   svarge vasati mānavaḥ /59/ (E)59



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.