TITUS
Mahabharata
Part No. 1699
Chapter: 18
Adhyāya
18
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
mahāyogī
tataḥ
prāha
kr̥ṣṇadvaipāyano
muniḥ
mahā-yogī
tataḥ
prāha
kr̥ṣṇa-dvaipāyano
muniḥ
/
Halfverse: c
paṭʰasva
putra
bʰadraṃ
te
prīyatāṃ
te
maheśvaraḥ
paṭʰasva
putra
bʰadraṃ
te
prīyatāṃ
te
mahā
_īśvaraḥ
/1/
Verse: 2
Halfverse: a
purā
putra
mayā
merau
tapyatā
paramaṃ
tapaḥ
purā
putra
mayā
merau
tapyatā
paramaṃ
tapaḥ
/
ՙ
Halfverse: c
putra
hetor
mahārāja
stava
eṣo
'nukīrtitaḥ
putra
hetor
mahā-rāja
stava\
eṣo
_anukīrtitaḥ
/2/
ՙ
Verse: 3
Halfverse: a
labdʰavān
asmi
tān
kāmān
ahaṃ
vai
pāṇḍunandana
labdʰavān
asmi
tān
kāmān
ahaṃ
vai
pāṇḍu-nandana
/
Halfverse: c
tatʰā
tvam
api
śarvād
dʰi
sarvān
kāmān
avāpsyasi
tatʰā
tvam
api
śarvādd^hi
sarvān
kāmān
avāpsyasi
/3/
Verse: 4
Halfverse: a
catuḥ
śīrṣas
tataḥ
prāha
śakrasya
dayitaḥ
sakʰā
catuḥ
śīrṣas
tataḥ
prāha
śakrasya
dayitaḥ
sakʰā
/
Halfverse: c
ālambayāna
ity
eva
viśrutaḥ
karuṇātmakaḥ
ālambayāna\
ity
eva
viśrutaḥ
karuṇa
_ātmakaḥ
/4/
ՙ
Verse: 5
Halfverse: a
mayā
gokarṇam
āsādya
tapas
taptvā
śataṃ
samāḥ
mayā
go-karṇam
āsādya
tapas
taptvā
śataṃ
samāḥ
/
Halfverse: c
ayonijānāṃ
dāntānāṃ
dʰarmajñānāṃ
suvarcasām
ayonijānāṃ
dāntānāṃ
dʰarma-jñānāṃ
suvarcasām
/5/
Verse: 6
Halfverse: a
ajarāṇām
aduḥkʰānāṃ
śatavarṣa
sahasriṇām
ajarāṇām
aduḥkʰānāṃ
śata-varṣa
sahasriṇām
/
Halfverse: c
labdʰaṃ
putraśataṃ
śarvāt
purā
pāṇḍunr̥pātmaja
labdʰaṃ
putra-śataṃ
śarvāt
purā
pāṇḍu-nr̥pa
_ātmaja
/6/
Verse: 7
Halfverse: a
vālmīkiś
cāpi
bʰagavān
yudʰiṣṭʰiram
abʰāṣata
vālmīkiś
ca
_api
bʰagavān
yudʰiṣṭʰiram
abʰāṣata
/
Halfverse: c
vivāde
sāmni
munibʰir
brahmagʰno
vai
bʰavān
iti
vivāde
sāmni
munibʰir
brahmagʰno
vai
bʰavān
iti
/
Halfverse: e
uktaḥ
kṣaṇena
cāviṣṭas
tenādʰarmeṇa
bʰārata
uktaḥ
kṣaṇena
ca
_āviṣṭas
tena
_adʰarmeṇa
bʰārata
/7/
Verse: 8
Halfverse: a
so
'ham
īśānam
anagʰam
astauṣaṃ
śaraṇaṃ
gataḥ
so
_aham
īśānam
anagʰam
astauṣaṃ
śaraṇaṃ
gataḥ
/
Halfverse: c
muktaś
cāsmy
avaśaḥ
pāpāt
tato
duḥkʰavināśanaḥ
muktaś
ca
_asmy
avaśaḥ
pāpāt
tato
duḥkʰa-vināśanaḥ
/
Halfverse: e
āha
māṃ
tripuragʰno
vai
yaśas
te
'gryaṃ
bʰaviṣyati
āha
māṃ
tripura-gʰno
vai
yaśas
te
_agryaṃ
bʰaviṣyati
/8/
Verse: 9
Halfverse: a
jāmadagnyaś
ca
kaunteyam
āha
dʰarmabʰr̥tāṃ
varaḥ
jāmadagnyaś
ca
kaunteyam
āha
dʰarma-bʰr̥tāṃ
varaḥ
/
Halfverse: c
r̥ṣimadʰye
stʰitas
tāta
tapann
iva
vibʰāvasuḥ
r̥ṣi-madʰye
stʰitas
tāta
tapann
iva
vibʰāvasuḥ
/9/
Verse: 10
Halfverse: a
pitr̥vipra
vadʰenāham
ārto
vai
pāṇḍavāgraja
pitr̥-vipra
vadʰena
_aham
ārto
vai
pāṇḍava
_agraja
/
Halfverse: c
śucir
bʰūtvā
mahādevaṃ
gatavāñ
śaraṇaṃ
nr̥pa
śucir
bʰūtvā
mahā-devaṃ
gatavān
śaraṇaṃ
nr̥pa
/10/
10
Verse: 11
Halfverse: a
nāmabʰiś
cāstuvaṃ
devaṃ
tatas
tuṣṭo
'bʰavad
bʰavaḥ
nāmabʰiś
ca
_astuvaṃ
devaṃ
tatas
tuṣṭo
_abʰavad
bʰavaḥ
/
Halfverse: c
paraśuṃ
ca
dadau
devo
divyāny
astrāṇi
caiva
me
paraśuṃ
ca
dadau
devo
divyāny
astrāṇi
caiva
me
/11/
Verse: 12
Halfverse: a
pāpaṃ
na
bʰavitā
te
'dya
ajeyaś
ca
bʰaviṣyasi
pāpaṃ
na
bʰavitā
te
_adya
ajeyaś
ca
bʰaviṣyasi
/
ՙ
Halfverse: c
na
te
prabʰavitā
mr̥tyur
yaśasvī
ca
bʰaviṣyasi
na
te
prabʰavitā
mr̥tyur
yaśasvī
ca
bʰaviṣyasi
/12/
Verse: 13
Halfverse: a
āha
māṃ
bʰagavān
evaṃ
śikʰaṇḍī
śiva
vigrahaḥ
āha
māṃ
bʰagavān
evaṃ
śikʰaṇḍī
śiva
vigrahaḥ
/
Halfverse: c
yad
avāptaṃ
ca
me
sarvaṃ
prasādāt
tasya
dʰīmataḥ
yad
avāptaṃ
ca
me
sarvaṃ
prasādāt
tasya
dʰīmataḥ
/13/
Verse: 14
Halfverse: a
asito
devalaś
caiva
prāha
pāṇḍusutaṃ
nr̥pam
asito
devalaś
caiva
prāha
pāṇḍu-sutaṃ
nr̥pam
/
Halfverse: c
śāpāc
cʰakrasya
kaunteya
cito
dʰarmo
'naśan
mama
śāpāt
śakrasya
kaunteya
cito
dʰarmo
_anaśan
mama
/
Halfverse: e
tan
me
dʰarmaṃ
yaśaś
cāgryam
āyuś
caivādadad
bʰavaḥ
tan
me
dʰarmaṃ
yaśaś
ca
_agryam
āyuś
caiva
_adadad
bʰavaḥ
/14/
Verse: 15
Halfverse: a
r̥ṣir
gr̥tsamado
nāma
śakrasya
dayitaḥ
sakʰā
r̥ṣir
gr̥tsamado
nāma
śakrasya
dayitaḥ
sakʰā
/
Halfverse: c
prāhājamīḍʰaṃ
bʰagavān
br̥haspatisamadyutiḥ
prāha
_ajamīḍʰaṃ
bʰagavān
br̥haspati-sama-dyutiḥ
/15/
Verse: 16
Halfverse: a
vasiṣṭʰo
nāma
bʰagavāṃś
cākṣuṣasya
manoḥ
sutaḥ
vasiṣṭʰo
nāma
bʰagavāṃś
cākṣuṣasya
manoḥ
sutaḥ
/
Halfverse: c
śatakrator
acintyasya
satre
varṣasahasrike
śata-krator
acintyasya
satre
varṣa-sahasrike
/
Halfverse: e
vartamāne
'bravīd
vākyaṃ
sāmni
hy
uccārite
mayā
vartamāne
_abravīd
vākyaṃ
sāmni
hy
uccārite
mayā
/16/
Verse: 17
Halfverse: a
ratʰantaraṃ
dvijaśreṣṭʰa
na
samyag
iti
vartate
ratʰantaraṃ
dvija-śreṣṭʰa
na
samyag
iti
vartate
/
Halfverse: c
samīkṣasva
punar
buddʰyā
harṣaṃ
tyaktvā
dvijottama
samīkṣasva
punar
buddʰyā
harṣaṃ
tyaktvā
dvija
_uttama
/
q
Halfverse: e
ayajña
vāhinaṃ
pāpam
akārṣīs
tvaṃ
sudurmate
ayajña
vāhinaṃ
pāpam
akārṣīs
tvaṃ
sudurmate
/17/
Verse: 18
Halfverse: a
evam
uktvā
mahākrodʰāt
prāha
ruṣṭaḥ
punar
vacaḥ
evam
uktvā
mahā-krodʰāt
prāha
ruṣṭaḥ
punar
vacaḥ
/
Halfverse: c
prajñayā
rahito
duḥkʰī
nityaṃ
bʰīto
vanecaraḥ
prajñayā
rahito
duḥkʰī
nityaṃ
bʰīto
vane-caraḥ
/
Halfverse: e
daśavarṣasahasrāṇi
daśāṣṭau
ca
śatāni
ca
daśa-varṣa-sahasrāṇi
daśa
_aṣṭau
ca
śatāni
ca
/18/
Verse: 19
Halfverse: a
naṣṭapānīya
yavase
mr̥gair
anyaiś
ca
varjite
naṣṭa-pānīya
yavase
mr̥gair
anyaiś
ca
varjite
/
Halfverse: c
ayajñīya
drume
deśe
rurusiṃhaniṣevite
ayajñīya
drume
deśe
ruru-siṃha-niṣevite
/
Halfverse: e
bʰavitā
tvaṃ
mr̥gaḥ
krūro
mahāduḥkʰasamanvitaḥ
bʰavitā
tvaṃ
mr̥gaḥ
krūro
mahā-duḥkʰa-samanvitaḥ
/19/
Verse: 20
Halfverse: a
tasya
vākyasya
nidʰane
pārtʰa
jāto
hy
ahaṃ
mr̥gaḥ
tasya
vākyasya
nidʰane
pārtʰa
jāto
hy
ahaṃ
mr̥gaḥ
/
Halfverse: c
tato
māṃ
śaraṇaṃ
prāptaṃ
prāha
yogī
maheśvaraḥ
tato
māṃ
śaraṇaṃ
prāptaṃ
prāha
yogī
mahā
_īśvaraḥ
/20/
20
Verse: 21
Halfverse: a
ajaraś
cāmaraś
caiva
bʰavitā
duḥkʰavarjitaḥ
ajaraś
ca
_amaraś
caiva
bʰavitā
duḥkʰa-varjitaḥ
/
Halfverse: c
sāmyaṃ
samas
tu
te
saukʰyaṃ
yuvayor
vardʰatāṃ
kratuḥ
sāmyaṃ
samas
tu
te
saukʰyaṃ
yuvayor
vardʰatāṃ
kratuḥ
/21/
Verse: 22
Halfverse: a
anugrahān
evam
eṣa
karoti
bʰavagān
vibʰuḥ
anugrahān
evam
eṣa
karoti
bʰavagān
vibʰuḥ
/
Halfverse: c
paraṃ
dʰātā
vidʰātā
ca
sukʰaduḥkʰe
ca
sarvadā
paraṃ
dʰātā
vidʰātā
ca
sukʰa-duḥkʰe
ca
sarvadā
/22/
Verse: 23
Halfverse: a
acintya
eṣa
bʰagavān
karmaṇā
manasā
girā
acintya\
eṣa
bʰagavān
karmaṇā
manasā
girā
/
ՙ
Halfverse: c
na
me
tāta
yudʰi
śreṣṭʰa
vidyayā
paṇḍitaḥ
samaḥ
na
me
tāta
yudʰi
śreṣṭʰa
vidyayā
paṇḍitaḥ
samaḥ
/23/
Verse: 24
{Jaigīṣavya
uvāca}
Halfverse: a
mamāṣṭa
guṇam
aiśvaryaṃ
dattaṃ
bʰagavatā
purā
mama
_aṣṭa
guṇam
aiśvaryaṃ
dattaṃ
bʰagavatā
purā
/
Halfverse: c
yatnenālpena
balinā
vārāṇasyāṃ
yudʰiṣṭʰira
yatnena
_alpena
balinā
vārāṇasyāṃ
yudʰiṣṭʰira
/24/
Verse: 25
{Gārgya
uvāca}
Halfverse: a
catuḥṣaṣṭyaṅgam
adadāt
kālajñānaṃ
mamādbʰutam
catuḥ-ṣaṣṭy-aṅgam
adadāt
kāla-jñānam
mama
_adbʰutam
/
Halfverse: c
sarasvatyās
taṭe
tuṣṭo
mano
yajñena
pāṇṭava
sarasvatyās
taṭe
tuṣṭo
mano
yajñena
pāṇṭava
/25/
Verse: 26
Halfverse: a
tulyaṃ
mama
sahasraṃ
tu
sutānāṃ
brahmavādinām
tulyaṃ
mama
sahasraṃ
tu
sutānāṃ
brahma-vādinām
/
Halfverse: c
āyuś
caiva
saputrasya
saṃvatsaraśatāyutam
āyuś
caiva
saputrasya
saṃvatsara-śata
_ayutam
/26/
Verse: 27
{Parāśara
uvāca}
Halfverse: a
prasādyāhaṃ
purā
śarvaṃ
manasācintayaṃ
nr̥pa
prasādya
_ahaṃ
purā
śarvaṃ
manasā
_acintayaṃ
nr̥pa
/
Halfverse: c
mahātapā
mahātejā
mahāyogī
mahāyaśāḥ
mahā-tapā
mahā-tejā
mahā-yogī
mahā-yaśāḥ
/
Halfverse: e
veda
vyāsaḥ
śriyāvāso
brahmaṇyaḥ
karuṇātmakaḥ
veda
vyāsaḥ
śriyā
_āvāso
brahmaṇyaḥ
karuṇa
_ātmakaḥ
/27/
Verse: 28
Halfverse: a
api
nāmepṣitaḥ
putro
mama
syād
vai
maheśvarāt
api
nāma
_īpṣitaḥ
putro
mama
syād
vai
mahā
_īśvarāt
/
Halfverse: c
iti
matvā
hr̥di
mataṃ
prāha
māṃ
surasattamaḥ
iti
matvā
hr̥di
mataṃ
prāha
māṃ
sura-sattamaḥ
/28/
Verse: 29
Halfverse: a
mayi
saṃbʰavatas
tasya
pʰalāt
kr̥ṣṇo
bʰaviṣyati
mayi
saṃbʰavatas
tasya
pʰalāt
kr̥ṣṇo
bʰaviṣyati
/
Halfverse: c
sāvarṇasya
manoḥ
sarge
saptarṣiś
ca
bʰaviṣyati
sāvarṇasya
manoḥ
sarge
sapta-r̥ṣiś
ca
bʰaviṣyati
/29/
Verse: 30
Halfverse: a
vedānāṃ
ca
sa
vai
vyastā
kuruvaṃśakaras
tatʰā
vedānāṃ
ca
sa
vai
vyastā
kuru-vaṃśa-karas
tatʰā
/
Halfverse: c
itihāsasya
kartā
ca
putras
te
jagato
hitaḥ
itihāsasya
kartā
ca
putras
te
jagato
hitaḥ
/30/
30
Verse: 31
Halfverse: a
bʰaviṣyati
mahendrasya
dayitaḥ
sa
mahāmuniḥ
bʰaviṣyati
mahā
_indrasya
dayitaḥ
sa
mahā-muniḥ
/
Halfverse: c
ajaraś
cāmaraś
caiva
parāśara
sutas
tava
ajaraś
ca
_amaraś
caiva
parāśara
sutas
tava
/31/
Verse: 32
Halfverse: a
evam
uktvā
sa
bʰagavāṃs
tatraivāntaradʰīyata
evam
uktvā
sa
bʰagavāṃs
tatra
_eva
_antaradʰīyata
/
Halfverse: c
yudʰiṣṭʰira
mahāyogī
vīryavān
akṣato
'vyayaḥ
yudʰiṣṭʰira
mahā-yogī
vīryavān
akṣato
_avyayaḥ
/32/
Verse: 33
{Māṇḍavya
uvāca}
Halfverse: a
acauraś
caura
śaṅkāyāṃ
śūle
bʰinno
hy
ahaṃ
yadā
acauraś
caura
śaṅkāyāṃ
śūle
bʰinno
hy
ahaṃ
yadā
/
Halfverse: c
tatrastʰena
stuto
devaḥ
prāha
māṃ
vai
maheśvaraḥ
tatrastʰena
stuto
devaḥ
prāha
māṃ
vai
mahā
_īśvaraḥ
/33/
Verse: 34
Halfverse: a
mokṣaṃ
prāpsyasi
śullāc
ca
jīviṣyasi
samārbudam
mokṣaṃ
prāpsyasi
śullāt
ca
jīviṣyasi
sama
_arbudam
/
Halfverse: c
rujā
śūlakr̥tā
caiva
na
te
vipra
bʰaviṣyati
rujā
śūla-kr̥tā
caiva
na
te
vipra
bʰaviṣyati
/
Halfverse: e
ādʰibʰir
vyādʰibʰiś
caiva
varjitas
tvaṃ
bʰaviṣyasi
ādʰibʰir
vyādʰibʰiś
caiva
varjitas
tvaṃ
bʰaviṣyasi
/34/
Verse: 35
Halfverse: a
pādāc
caturtʰāt
saṃbʰūta
ātmā
yasmān
mune
tava
pādāc
caturtʰāt
saṃbʰūta
ātmā
yasmān
mune
tava
/
ՙ
Halfverse: c
tvaṃ
bʰaviṣyasy
anupamo
janma
vai
sapʰalaṃ
kuru
tvaṃ
bʰaviṣyasy
anupamo
janma
vai
sapʰalaṃ
kuru
/35/
Verse: 36
Halfverse: a
tīrtʰābʰiṣekaṃ
sapʰalaṃ
tvam
avigʰnena
cāpsyasi
tīrtʰa
_abʰiṣekaṃ
sapʰalaṃ
tvam
avigʰnena
ca
_āpsyasi
/
Halfverse: c
svargaṃ
caivākṣayaṃ
vipra
vidadʰāmi
tavorjitam
svargaṃ
caiva
_akṣayaṃ
vipra
vidadʰāmi
tava
_ūrjitam
/36/
Verse: 37
Halfverse: a
evam
uktvā
tu
bʰagavān
vareṇyo
vr̥ṣavāhanaḥ
evam
uktvā
tu
bʰagavān
vareṇyo
vr̥ṣa-vāhanaḥ
/
Halfverse: c
maheśvaro
mahārāja
kr̥tti
vāsā
mahādyutiḥ
mahā
_īśvaro
mahā-rāja
kr̥tti
vāsā
mahā-dyutiḥ
/
Halfverse: e
sagaṇo
daivataśreṣṭʰas
tatraivāntaradʰīyata
sagaṇo
daivata-śreṣṭʰas
tatraiva
_antaradʰīyata
/37/
Verse: 38
{Gālava
uvāca}
Halfverse: a
viśvāmitrābʰyanujñāto
hy
ahaṃ
pitaram
āgataḥ
viśvāmitra
_abʰyanujñāto
hy
ahaṃ
pitaram
āgataḥ
/
Halfverse: c
abravīn
māṃ
tato
mātā
duḥkʰitā
rudatī
bʰr̥śam
abravīn
māṃ
tato
mātā
duḥkʰitā
rudatī
bʰr̥śam
/38/
Verse: 39
Halfverse: a
kauśikenābʰyanujñātaṃ
putraṃ
veda
vibʰūṣitam
kauśikena
_abʰyanujñātaṃ
putraṃ
veda
vibʰūṣitam
/
Halfverse: c
na
tāta
taruṇaṃ
dāntaṃ
pitā
tvāṃ
paśyate
'nagʰa
na
tāta
taruṇaṃ
dāntaṃ
pitā
tvāṃ
paśyate
_anagʰa
/39/
Verse: 40
Halfverse: a
śrutvā
jananyā
vacanaṃ
nirāśo
guru
darśane
śrutvā
jananyā
vacanaṃ
nirāśo
guru
darśane
/
Halfverse: c
niyatātmā
mahādevam
apaśyaṃ
so
'bravīc
ca
mām
niyata
_ātmā
mahā-devam
apaśyaṃ
so
_abravīc
ca
mām
/40/
40
Verse: 41
Halfverse: a
pitā
mātā
ca
te
tvaṃ
ca
putra
mr̥tyuvivarjitāḥ
pitā
mātā
ca
te
tvaṃ
ca
putra
mr̥tyu-vivarjitāḥ
/
Halfverse: c
bʰaviṣyatʰa
viśa
kṣipraṃ
draṣṭāsi
pitaraṃ
kṣaye
bʰaviṣyatʰa
viśa
kṣipraṃ
draṣṭā
_asi
pitaraṃ
kṣaye
/41/
Verse: 42
Halfverse: a
anujñāto
bʰagavatā
gr̥haṃ
gatvā
yudʰiṣṭʰira
anujñāto
bʰagavatā
gr̥haṃ
gatvā
yudʰiṣṭʰira
/
Halfverse: c
apaśyaṃ
pitaraṃ
tāta
iṣṭiṃ
kr̥tvā
viniḥsr̥tam
apaśyaṃ
pitaraṃ
tāta
iṣṭiṃ
kr̥tvā
viniḥsr̥tam
/42/
ՙ
Verse: 43
Halfverse: a
upaspr̥śya
gr̥hītvedʰmaṃ
kuśāṃś
ca
śaraṇād
gurūn
upaspr̥śya
gr̥hītvā
_idʰmaṃ
kuśāṃś
ca
śaraṇād
gurūn
/
Halfverse: c
tān
visr̥jya
ca
māṃ
prāha
pitā
sāsrāvilekṣaṇaḥ
tān
visr̥jya
ca
māṃ
prāha
pitā
sa
_asra
_āvila
_īkṣaṇaḥ
/43/
Verse: 44
Halfverse: a
praṇamantaṃ
pariṣvajya
mūrdʰni
cāgʰrāya
pāṇḍava
praṇamantaṃ
pariṣvajya
mūrdʰni
ca
_āgʰrāya
pāṇḍava
/
Halfverse: c
diṣṭyā
dr̥ṣṭo
'si
me
putrakr̥tavidya
ihāgataḥ
diṣṭyā
dr̥ṣṭo
_asi
me
putra-kr̥ta-vidya
iha
_āgataḥ
/44/
ՙ
Verse: 45
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etāny
atyadbʰutāny
eva
karmāṇy
atʰa
mahātmanaḥ
etāny
atyadbʰutāny
eva
karmāṇy
atʰa
mahā
_ātmanaḥ
/
Halfverse: c
proktāni
munibʰiḥ
śrutvā
vismayām
āsa
pāṇḍavaḥ
proktāni
munibʰiḥ
śrutvā
vismayām
āsa
pāṇḍavaḥ
/45/
Verse: 46
Halfverse: a
tataḥ
kr̥ṣṇo
'bravīd
vākyaṃ
punar
matimatāṃ
varaḥ
tataḥ
kr̥ṣṇo
_abravīd
vākyaṃ
punar
matimatāṃ
varaḥ
/
Halfverse: c
yudʰiṣṭʰiraṃ
dʰarmanityaṃ
puruhūtam
iveśvaraḥ
yudʰiṣṭʰiraṃ
dʰarma-nityaṃ
puru-hūtam
iva
_īśvaraḥ
/46/
Verse: 47
Halfverse: a
ādityacandrāv
anilānalau
ca
;
dyaur
bʰūmir
āpo
vasavo
'tʰa
viśve
āditya-candrāv
anila
_analau
ca
dyaur
bʰūmir
āpo
vasavo
_atʰa
viśve
/
q
Halfverse: c
dʰātāryamā
śukravr̥haspatī
ca
;
rudrāḥ
sa
sādʰyā
varuṇo
vittagopaḥ
dʰātā
_aryamā
śukra-vr̥haspatī
ca
rudrāḥ
sa
sādʰyā
varuṇo
vitta-gopaḥ
/47/
q
Verse: 48
Halfverse: a
brahmā
śakro
māruto
brahmasatyaṃ
;
vedā
yajñā
dakṣiṇā
veda
vāhāḥ
{!}
brahmā
śakro
māruto
brahma-satyaṃ
vedā
yajñā
dakṣiṇā
veda
vāhāḥ
/
{!}
Halfverse: c
somo
yaṣṭā
yac
ca
havyaṃ
haviś
ca
;
rakṣā
dīkṣāniyamā
ye
ca
ke
cit
somo
yaṣṭā
yac
ca
havyaṃ
haviś
ca
rakṣā
dīkṣā-niyamā
ye
ca
kecit
/48/
Verse: 49
Halfverse: a
svāhā
vaṣaḍ
brāhmaṇāḥ
saurabʰeyā
;
dʰarmaṃ
cakraṃ
kālacakraṃ
caraṃ
ca
svāhā
vaṣaḍ
brāhmaṇāḥ
saurabʰeyā
dʰarmaṃ
cakraṃ
kāla-cakraṃ
caraṃ
ca
/
Halfverse: c
yaśo
damo
buddʰimatī
stʰitiś
ca
;
śubʰāśubʰaṃ
munayaś
caiva
sapta
yaśo
damo
buddʰimatī
stʰitiś
ca
śubʰa
_aśubʰaṃ
munayaś
caiva
sapta
/49/
Verse: 50
Halfverse: a
agryā
buddʰir
manasā
darśane
ca
;
sparśe
siddʰiḥ
karmaṇāṃ
yā
ca
siddʰiḥ
agryā
buddʰir
manasā
darśane
ca
sparśe
siddʰiḥ
karmaṇāṃ
yā
ca
siddʰiḥ
/
Halfverse: c
gaṇā
devānām
ūṣmapāḥ
somapāś
ca
;
lekʰāḥ
suyāmās
tuṣitā
brahma
kāyāḥ
{!}
gaṇā
devānām
ūṣmapāḥ
somapāś
ca
lekʰāḥ
suyāmās
tuṣitā
brahma
kāyāḥ
/50/
50q
{!}
Verse: 51
Halfverse: a
ābʰāsvarā
gandʰapā
dr̥ṣṭipāś
ca
;
vācā
viruddʰāś
ca
mano
viruddʰāḥ
ābʰāsvarā
gandʰapā
dr̥ṣṭipāś
ca
vācā
viruddʰāś
ca
mano
viruddʰāḥ
/
Halfverse: c
śuddʰāś
ca
nirvāṇaratāś
ca
devāḥ
;
sparśāśanā
darśapā
ājyapāś
ca
śuddʰāś
ca
nirvāṇa-ratāś
ca
devāḥ
sparśa
_aśanā
darśapā\
ājyapāś
ca
/51/
ՙ
Verse: 52
Halfverse: a
cintā
gatā
ye
ca
deveṣu
mukʰyā
;
ye
cāpy
anye
devatāś
cājamīḍʰa
cintā
gatā
ye
ca
deveṣu
mukʰyā
ye
ca
_apy
anye
devatāś
ca
_ājamīḍʰa
/
Halfverse: c
suparṇagandʰarvapiśācadānavā
;
yakṣās
tatʰā
pannagāś
cāraṇāś
ca
suparṇa-gandʰarva-piśāca-dānavā
yakṣās
tatʰā
pannagāś
cāraṇāś
ca
/52/
q
Verse: 53
Halfverse: a
sūkṣmaṃ
stʰūlaṃ
mr̥du
yac
cāpy
asūkṣmaṃ
;
sukʰaṃ
duḥkʰaṃ
sukʰaduḥkʰāntaraṃ
ca
sūkṣmaṃ
stʰūlaṃ
mr̥du
yac
ca
_apy
asūkṣmaṃ
sukʰaṃ
duḥkʰaṃ
sukʰa-duḥkʰa
_antaraṃ
ca
/
Halfverse: c
sāṃkʰyaṃ
yogaṃ
yat
parāṇāṃ
paraṃ
ca
;
śarvāj
jātaṃ
viddʰi
yat
kīrtitaṃ
me
sāṃkʰyaṃ
yogaṃ
yat
parāṇāṃ
paraṃ
ca
śarvāj
jātaṃ
viddʰi
yat
kīrtitaṃ
me
/53/
Verse: 54
Halfverse: a
tat
saṃbʰūtā
bʰūtakr̥to
vareṇyāḥ
;
sarve
devā
bʰuvanasyāsya
gopāḥ
tat
saṃbʰūtā
bʰūta-kr̥to
vareṇyāḥ
sarve
devā
bʰuvanasya
_asya
gopāḥ
/
Halfverse: c
āviśyemāṃ
dʰaraṇīṃ
ye
'bʰyarakṣan
;
purātanīṃ
tasya
devasya
sr̥ṣṭim
āviśya
_imāṃ
dʰaraṇīṃ
ye
_abʰyarakṣan
purātanīṃ
tasya
devasya
sr̥ṣṭim
/54/
Verse: 55
Halfverse: a
vicinvantaṃ
manasā
toṣṭuvīmi
;
kiṃ
cit
tattvaṃ
prāṇahetor
nato
'smi
vicinvantaṃ
manasā
toṣṭuvīmi
kiṃcit
tattvaṃ
prāṇa-hetor
nato
_asmi
/
Halfverse: c
dadātu
devaḥ
sa
varān
iheṣṭān
;
abʰiṣṭuto
naḥ
prabʰur
avyayaḥ
sadā
dadātu
devaḥ
sa
varān
iha
_iṣṭān
abʰiṣṭuto
naḥ
prabʰur
avyayaḥ
sadā
/55/
q
Verse: 56
Halfverse: a
imaṃ
stavaṃ
saṃniyamyendriyāṇi
;
śucir
bʰūtvā
yaḥ
puruṣaḥ
paṭʰeta
imaṃ
stavaṃ
saṃniyamya
_indriyāṇi
śucir
bʰūtvā
yaḥ
puruṣaḥ
paṭʰeta
/
Halfverse: c
abʰagna
yogo
niyato
'bdam
ekaṃ
;
sa
prāpnuyād
aśvamedʰe
pʰalaṃ
yat
abʰagna
yogo
niyato
_abdam
ekaṃ
sa
prāpnuyād
aśva-medʰe
pʰalaṃ
yat
/56/
Verse: 57
Halfverse: a
vedān
kr̥tsnān
brāhmaṇaḥ
prāpnuyāc
ca
;
jayed
rājā
pr̥tʰivīṃ
cāpi
kr̥tsnām
vedān
kr̥tsnān
brāhmaṇaḥ
prāpnuyāc
ca
jayed
rājā
pr̥tʰivīṃ
ca
_api
kr̥tsnām
/
Halfverse: c
vaiśyo
lābʰaṃ
prāpnuyān
naipuṇaṃ
ca
;
śūdro
gatiṃ
pretya
tatʰā
sukʰaṃ
ca
vaiśyo
lābʰaṃ
prāpnuyān
naipuṇaṃ
ca
śūdro
gatiṃ
pretya
tatʰā
sukʰaṃ
ca
/57/
Verse: 58
Halfverse: a
stavarājam
imaṃ
kr̥tvā
rudrāya
dadʰire
manaḥ
stava-rājam
imaṃ
kr̥tvā
rudrāya
dadʰire
manaḥ
/
Halfverse: c
sarvadoṣāpahaṃ
puṇyaṃ
pavitraṃ
ca
yaśasvinam
sarva-doṣa
_apahaṃ
puṇyaṃ
pavitraṃ
ca
yaśasvinam
/58/
Verse: 59
Halfverse: a
yāvanty
asya
śarīreṣu
romakūpāṇi
bʰārata
yāvanty
asya
śarīreṣu
roma-kūpāṇi
bʰārata
/
Halfverse: c
tāvad
varṣasahasrāṇi
svarge
vasati
mānavaḥ
tāvad
varṣa-sahasrāṇi
svarge
vasati
mānavaḥ
/59/
(E)59
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.