TITUS
Mahabharata
Part No. 1700
Chapter: 19
Adhyāya
19
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
yad
idaṃ
sahadʰarmeti
procyate
bʰaratarṣabʰa
yad
idaṃ
saha-dʰarma
_iti
procyate
bʰarata-r̥ṣabʰa
/
Halfverse: c
pāṇigrahaṇa
kāle
tu
strīṇām
etat
katʰaṃ
smr̥tam
pāṇi-grahaṇa
kāle
tu
strīṇām
etat
katʰaṃ
smr̥tam
/1/
Verse: 2
Halfverse: a
ārṣa
eṣa
bʰaved
dʰarmaḥ
prājāpatyo
'tʰa
vāsuraḥ
ārṣa\
eṣa
bʰaved
dʰarmaḥ
prājāpatyo
_atʰa
vā
_āsuraḥ
/
ՙ
Halfverse: c
yad
etat
sahadʰarmeti
pūrvam
uktaṃ
maharṣibʰiḥ
yad
etat
saha-dʰarma
_iti
pūrvam
uktaṃ
mahā-r̥ṣibʰiḥ
/2/
Verse: 3
Halfverse: a
saṃdehaḥ
sumahān
eṣa
viruddʰa
iti
me
matiḥ
saṃdehaḥ
su-mahān
eṣa
viruddʰa\
iti
me
matiḥ
/
ՙ
Halfverse: c
iha
yaḥ
sahadʰarmo
vai
pretyāyaṃ
vihitaḥ
kva
nu
iha
yaḥ
saha-dʰarmo
vai
pretya
_ayaṃ
vihitaḥ
kva
nu
/3/
Verse: 4
Halfverse: a
svarge
mr̥tānāṃ
bʰavati
sahadʰarmaḥ
pitāmaha
svarge
mr̥tānāṃ
bʰavati
saha-dʰarmaḥ
pitāmaha
/
ՙ
Halfverse: c
pūrvam
ekas
tu
mriyate
kva
caikas
tiṣṭʰate
vada
pūrvam
ekas
tu
mriyate
kva
ca
_ekas
tiṣṭʰate
vada
/4/
Verse: 5
Halfverse: a
nānā
karmapʰalopetā
nānā
karma
nivāsinaḥ
nānā
karma-pʰala
_upetā
nānā
karma
nivāsinaḥ
/
Halfverse: c
nānā
nirayaniṣṭʰāntā
mānuṣā
bahavo
yadā
nānā
niraya-niṣṭʰa
_antā
mānuṣā
bahavo
yadā
/5/
Verse: 6
Halfverse: a
anr̥tāḥ
striya
ity
evaṃ
sūtrakāro
vyavasyati
anr̥tāḥ
striya\
ity
evaṃ
sūtra-kāro
vyavasyati
/
ՙ
Halfverse: c
yadānr̥tāḥ
striyās
tāta
sahadʰarmaḥ
kutaḥ
smr̥taḥ
yadā
_anr̥tāḥ
striyās
tāta
saha-dʰarmaḥ
kutaḥ
smr̥taḥ
/6/
Verse: 7
Halfverse: a
anr̥tāḥ
striya
ity
evaṃ
vedeṣv
api
hi
paṭʰyate
anr̥tāḥ
striya\
ity
evaṃ
vedeṣv
api
hi
paṭʰyate
/
ՙ
Halfverse: c
dʰarmo
'yaṃ
paurvikī
saṃjñā
upacāraḥ
kriyāvidʰiḥ
dʰarmo
_ayaṃ
paurvikī
saṃjñā
upacāraḥ
kriyā-vidʰiḥ
/7/
ՙ
Verse: 8
Halfverse: a
gahvaraṃ
pratibʰāty
etna
mama
cintayato
'niśam
gahvaraṃ
pratibʰāty
etna
mama
cintayato
_aniśam
/
Halfverse: c
niḥ
saṃdeham
idaṃ
sarvaṃ
pitāmaha
yatʰā
śrutiḥ
niḥ
saṃdeham
idaṃ
sarvaṃ
pitāmaha
yatʰā
śrutiḥ
/8/
Verse: 9
Halfverse: a
yad
etad
yādr̥śaṃ
caitad
yatʰā
caitat
pravartitam
yad
etad
yādr̥śaṃ
ca
_etad
yatʰā
ca
_etat
pravartitam
/
Halfverse: c
nikʰilena
mahāprājña
bʰavān
etad
bravītu
me
nikʰilena
mahā-prājña
bʰavān
etad
bravītu
me
/9/
Verse: 10
{Bʰīṣma
uvāca}
Halfverse: a
atāpy
udāharantīmam
itihāsaṃ
purātanam
ata
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
aṣṭāvakrasya
saṃvādaṃ
diśayā
saha
bʰārata
aṣṭāvakrasya
saṃvādaṃ
diśayā
saha
bʰārata
/10/
10
Verse: 11
Halfverse: a
niveṣṭu
kāmas
tu
purā
aṣṭāvakro
mahātapāḥ
niveṣṭu
kāmas
tu
purā
aṣṭāvakro
mahā-tapāḥ
/
ՙ
Halfverse: c
r̥ṣer
atʰa
vadānyasya
kanyāṃ
vavre
mahātmanaḥ
r̥ṣer
atʰa
vadānyasya
kanyāṃ
vavre
mahā
_ātmanaḥ
/11/
Verse: 12
Halfverse: a
suprabʰāṃ
nāma
vai
nāmnā
rūpeṇāpratimāṃ
bʰuvi
suprabʰāṃ
nāma
vai
nāmnā
rūpeṇa
_apratimāṃ
bʰuvi
/
Halfverse: c
guṇaprabarhāṃ
śīlena
sādʰvīṃ
cāritraśobʰanām
guṇa-prabarhāṃ
śīlena
sādʰvīṃ
cāritra-śobʰanām
/12/
Verse: 13
Halfverse: a
sā
tasya
dr̥ṣṭvaiva
mano
jahāra
śubʰalocanā
sā
tasya
dr̥ṣṭvā
_eva
mano
jahāra
śubʰa-locanā
/
Halfverse: c
vanarājī
yatʰā
citrā
vasante
kusumācitā
vana-rājī
yatʰā
citrā
vasante
kusuma
_ācitā
/13/
Verse: 14
Halfverse: a
r̥ṣis
tam
āha
deyā
me
sutā
tubʰyaṃ
śr̥ṇuṣva
me
r̥ṣis
tam
āha
deyā
me
sutā
tubʰyaṃ
śr̥ṇuṣva
me
/
Halfverse: c
gaccʰa
tāvad
diśaṃ
puṇyām
uttarāṃ
drakṣyase
tataḥ
gaccʰa
tāvad
diśaṃ
puṇyām
uttarāṃ
drakṣyase
tataḥ
/14/
Verse: 15
{Aṣṭāvakra
uvāca}
Halfverse: a
kiṃ
draṣṭavyaṃ
mayā
tatra
vaktum
arhati
me
bʰavān
kiṃ
draṣṭavyaṃ
mayā
tatra
vaktum
arhati
me
bʰavān
/
Halfverse: c
tatʰedānīṃ
mayā
kāryaṃ
yatʰā
vakṣyati
māṃ
bʰavān
tatʰā
_idānīṃ
mayā
kāryaṃ
yatʰā
vakṣyati
māṃ
bʰavān
/15/
Verse: 16
{Vaiśaṃpāyana
uvāca}
Halfverse: a
dʰanadaṃ
samatikramya
himavantaṃ
tatʰaiva
ca
dʰanadaṃ
samatikramya
himavantaṃ
tatʰaiva
ca
/
Halfverse: c
rudrasyāyatanaṃ
dr̥ṣṭvā
siddʰacāraṇasevitam
rudrasya
_āyatanaṃ
dr̥ṣṭvā
siddʰa-cāraṇa-sevitam
/16/
Verse: 17
Halfverse: a
prahr̥ṣṭaiḥ
pārṣadair
juṣṭaṃ
nr̥tyadbʰir
vividʰānanaiḥ
prahr̥ṣṭaiḥ
pārṣadair
juṣṭaṃ
nr̥tyadbʰir
vividʰa
_ānanaiḥ
/
Halfverse: c
divyāṅgarāgaiḥ
paiśācair
vanyair
nānāvidʰair
tatʰā
divya
_aṅga-rāgaiḥ
paiśācair
vanyair
nānā-vidʰair
tatʰā
/17/
Verse: 18
Halfverse: a
pāṇitālasatālaiś
ca
śamyā
tālaiḥ
samais
tatʰā
pāṇi-tāla-satālaiś
ca
śamyā
tālaiḥ
samais
tatʰā
/
Halfverse: c
saṃprahr̥ṣṭaiḥ
pranr̥tyadbʰiḥ
śarvas
tatra
niṣevyate
saṃprahr̥ṣṭaiḥ
pranr̥tyadbʰiḥ
śarvas
tatra
niṣevyate
/18/
Verse: 19
Halfverse: a
iṣṭaṃ
kila
girau
stʰānaṃ
tad
divyam
anuśuśruma
iṣṭaṃ
kila
girau
stʰānaṃ
tad
divyam
anuśuśruma
/
Halfverse: c
nityaṃ
saṃnihito
devas
tatʰā
pāriṣadāḥ
śubʰāḥ
nityaṃ
saṃnihito
devas
tatʰā
pāriṣadāḥ
śubʰāḥ
/19/
Verse: 20
Halfverse: a
tatra
devyā
tapas
taptaṃ
śaṃkarārtʰaṃ
suduścaram
tatra
devyā
tapas
taptaṃ
śaṃkara
_artʰaṃ
suduścaram
/
Halfverse: c
atas
tad
iṣṭaṃ
devasya
tatʰomāyā
iti
śrutiḥ
atas
tad
iṣṭaṃ
devasya
tatʰā
_umāyā\
iti
śrutiḥ
/20/
20ՙ
Verse: 21
Halfverse: a
tatra
kūpo
mahān
pārśve
devasyottaratas
tatʰā
tatra
kūpo
mahān
pārśve
devasya
_uttaratas
tatʰā
/
Halfverse: c
r̥tavaḥ
kālarātriś
ca
ye
divyā
ye
ca
mānuṣāḥ
r̥tavaḥ
kāla-rātriś
ca
ye
divyā
ye
ca
mānuṣāḥ
/21/
Verse: 22
Halfverse: a
sarve
devam
upāsante
rūpiṇaḥ
kila
tatra
ha
sarve
devam
upāsante
rūpiṇaḥ
kila
tatra
ha
/
Halfverse: c
tad
atikramya
bʰavanaṃ
tvayā
yātavyam
eva
hi
tad
atikramya
bʰavanaṃ
tvayā
yātavyam
eva
hi
/22/
Verse: 23
Halfverse: a
tato
nīlaṃ
valoddeśaṃ
drakṣyase
megʰasaṃnibʰam
tato
nīlaṃ
vala
_uddeśaṃ
drakṣyase
megʰa-saṃnibʰam
/
Halfverse: c
ramaṇīyaṃ
manogrāhi
tatra
drakṣyasi
vai
striyam
ramaṇīyaṃ
mano-grāhi
tatra
drakṣyasi
vai
striyam
/23/
Verse: 24
Halfverse: a
tapasviṇīṃ
mahābʰāgāṃ
vr̥ddʰāṃ
dīkṣām
anuṣṭʰitām
tapasviṇīṃ
mahā-bʰāgāṃ
vr̥ddʰāṃ
dīkṣām
anuṣṭʰitām
/
Halfverse: c
draṣṭavyā
sā
tvayā
tatra
saṃpūjyā
caiva
yatnataḥ
draṣṭavyā
sā
tvayā
tatra
saṃpūjyā
caiva
yatnataḥ
/24/
Verse: 25
Halfverse: a
tāṃ
dr̥ṣṭvā
vinivr̥ttas
tvaṃ
tataḥ
pāṇiṃ
grahīṣyasi
tāṃ
dr̥ṣṭvā
vinivr̥ttas
tvaṃ
tataḥ
pāṇiṃ
grahīṣyasi
/
Halfverse: c
yady
eṣa
samayaḥ
satyaḥ
sādʰyatāṃ
tatra
gamyatām
yady
eṣa
samayaḥ
satyaḥ
sādʰyatāṃ
tatra
gamyatām
/25/
(E)25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.