TITUS
Mahabharata
Part No. 1700
Previous part

Chapter: 19 
Adhyāya 19


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
yad idaṃ sahadʰarmeti   procyate bʰaratarṣabʰa
   
yad idaṃ saha-dʰarma_iti   procyate bʰarata-r̥ṣabʰa /
Halfverse: c    
pāṇigrahaṇa kāle tu   strīṇām etat katʰaṃ smr̥tam
   
pāṇi-grahaṇa kāle tu   strīṇām etat katʰaṃ smr̥tam /1/

Verse: 2 
Halfverse: a    
ārṣa eṣa bʰaved dʰarmaḥ   prājāpatyo 'tʰa vāsuraḥ
   
ārṣa\ eṣa bʰaved dʰarmaḥ   prājāpatyo_atʰa _āsuraḥ / ՙ
Halfverse: c    
yad etat sahadʰarmeti   pūrvam uktaṃ maharṣibʰiḥ
   
yad etat saha-dʰarma_iti   pūrvam uktaṃ mahā-r̥ṣibʰiḥ /2/

Verse: 3 
Halfverse: a    
saṃdehaḥ sumahān eṣa   viruddʰa iti me matiḥ
   
saṃdehaḥ su-mahān eṣa   viruddʰa\ iti me matiḥ / ՙ
Halfverse: c    
iha yaḥ sahadʰarmo vai   pretyāyaṃ vihitaḥ kva nu
   
iha yaḥ saha-dʰarmo vai   pretya_ayaṃ vihitaḥ kva nu /3/

Verse: 4 
Halfverse: a    
svarge mr̥tānāṃ bʰavati   sahadʰarmaḥ pitāmaha
   
svarge mr̥tānāṃ bʰavati   saha-dʰarmaḥ pitāmaha / ՙ
Halfverse: c    
pūrvam ekas tu mriyate   kva caikas tiṣṭʰate vada
   
pūrvam ekas tu mriyate   kva ca_ekas tiṣṭʰate vada /4/

Verse: 5 
Halfverse: a    
nānā karmapʰalopetā   nānā karma nivāsinaḥ
   
nānā karma-pʰala_upetā   nānā karma nivāsinaḥ /
Halfverse: c    
nānā nirayaniṣṭʰāntā   mānuṣā bahavo yadā
   
nānā niraya-niṣṭʰa_antā   mānuṣā bahavo yadā /5/

Verse: 6 
Halfverse: a    
anr̥tāḥ striya ity evaṃ   sūtrakāro vyavasyati
   
anr̥tāḥ striya\ ity evaṃ   sūtra-kāro vyavasyati / ՙ
Halfverse: c    
yadānr̥tāḥ striyās tāta   sahadʰarmaḥ kutaḥ smr̥taḥ
   
yadā_anr̥tāḥ striyās tāta   saha-dʰarmaḥ kutaḥ smr̥taḥ /6/

Verse: 7 
Halfverse: a    
anr̥tāḥ striya ity evaṃ   vedeṣv api hi paṭʰyate
   
anr̥tāḥ striya\ ity evaṃ   vedeṣv api hi paṭʰyate / ՙ
Halfverse: c    
dʰarmo 'yaṃ paurvikī saṃjñā   upacāraḥ kriyāvidʰiḥ
   
dʰarmo_ayaṃ paurvikī saṃjñā upacāraḥ kriyā-vidʰiḥ /7/ ՙ

Verse: 8 
Halfverse: a    
gahvaraṃ pratibʰāty etna   mama cintayato 'niśam
   
gahvaraṃ pratibʰāty etna   mama cintayato_aniśam /
Halfverse: c    
niḥ saṃdeham idaṃ sarvaṃ   pitāmaha yatʰā śrutiḥ
   
niḥ saṃdeham idaṃ sarvaṃ   pitāmaha yatʰā śrutiḥ /8/

Verse: 9 
Halfverse: a    
yad etad yādr̥śaṃ caitad   yatʰā caitat pravartitam
   
yad etad yādr̥śaṃ ca_etad   yatʰā ca_etat pravartitam /
Halfverse: c    
nikʰilena mahāprājña   bʰavān etad bravītu me
   
nikʰilena mahā-prājña   bʰavān etad bravītu me /9/

Verse: 10 
{Bʰīṣma uvāca}
Halfverse: a    
atāpy udāharantīmam   itihāsaṃ purātanam
   
ata_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
aṣṭāvakrasya saṃvādaṃ   diśayā saha bʰārata
   
aṣṭāvakrasya saṃvādaṃ   diśayā saha bʰārata /10/ 10

Verse: 11 
Halfverse: a    
niveṣṭu kāmas tu purā   aṣṭāvakro mahātapāḥ
   
niveṣṭu kāmas tu purā aṣṭāvakro mahā-tapāḥ / ՙ
Halfverse: c    
r̥ṣer atʰa vadānyasya   kanyāṃ vavre mahātmanaḥ
   
r̥ṣer atʰa vadānyasya   kanyāṃ vavre mahā_ātmanaḥ /11/

Verse: 12 
Halfverse: a    
suprabʰāṃ nāma vai nāmnā   rūpeṇāpratimāṃ bʰuvi
   
suprabʰāṃ nāma vai nāmnā   rūpeṇa_apratimāṃ bʰuvi /
Halfverse: c    
guṇaprabarhāṃ śīlena   sādʰvīṃ cāritraśobʰanām
   
guṇa-prabarhāṃ śīlena   sādʰvīṃ cāritra-śobʰanām /12/

Verse: 13 
Halfverse: a    
tasya dr̥ṣṭvaiva mano   jahāra śubʰalocanā
   
tasya dr̥ṣṭvā_eva mano   jahāra śubʰa-locanā /
Halfverse: c    
vanarājī yatʰā citrā   vasante kusumācitā
   
vana-rājī yatʰā citrā   vasante kusuma_ācitā /13/

Verse: 14 
Halfverse: a    
r̥ṣis tam āha deyā me   sutā tubʰyaṃ śr̥ṇuṣva me
   
r̥ṣis tam āha deyā me   sutā tubʰyaṃ śr̥ṇuṣva me /
Halfverse: c    
gaccʰa tāvad diśaṃ puṇyām   uttarāṃ drakṣyase tataḥ
   
gaccʰa tāvad diśaṃ puṇyām   uttarāṃ drakṣyase tataḥ /14/

Verse: 15 
{Aṣṭāvakra uvāca}
Halfverse: a    
kiṃ draṣṭavyaṃ mayā tatra   vaktum arhati me bʰavān
   
kiṃ draṣṭavyaṃ mayā tatra   vaktum arhati me bʰavān /
Halfverse: c    
tatʰedānīṃ mayā kāryaṃ   yatʰā vakṣyati māṃ bʰavān
   
tatʰā_idānīṃ mayā kāryaṃ   yatʰā vakṣyati māṃ bʰavān /15/

Verse: 16 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
dʰanadaṃ samatikramya   himavantaṃ tatʰaiva ca
   
dʰanadaṃ samatikramya   himavantaṃ tatʰaiva ca /
Halfverse: c    
rudrasyāyatanaṃ dr̥ṣṭvā   siddʰacāraṇasevitam
   
rudrasya_āyatanaṃ dr̥ṣṭvā   siddʰa-cāraṇa-sevitam /16/

Verse: 17 
Halfverse: a    
prahr̥ṣṭaiḥ pārṣadair juṣṭaṃ   nr̥tyadbʰir vividʰānanaiḥ
   
prahr̥ṣṭaiḥ pārṣadair juṣṭaṃ   nr̥tyadbʰir vividʰa_ānanaiḥ /
Halfverse: c    
divyāṅgarāgaiḥ paiśācair   vanyair nānāvidʰair tatʰā
   
divya_aṅga-rāgaiḥ paiśācair   vanyair nānā-vidʰair tatʰā /17/

Verse: 18 
Halfverse: a    
pāṇitālasatālaiś ca   śamyā tālaiḥ samais tatʰā
   
pāṇi-tāla-satālaiś ca   śamyā tālaiḥ samais tatʰā /
Halfverse: c    
saṃprahr̥ṣṭaiḥ pranr̥tyadbʰiḥ   śarvas tatra niṣevyate
   
saṃprahr̥ṣṭaiḥ pranr̥tyadbʰiḥ   śarvas tatra niṣevyate /18/

Verse: 19 
Halfverse: a    
iṣṭaṃ kila girau stʰānaṃ   tad divyam anuśuśruma
   
iṣṭaṃ kila girau stʰānaṃ   tad divyam anuśuśruma /
Halfverse: c    
nityaṃ saṃnihito devas   tatʰā pāriṣadāḥ śubʰāḥ
   
nityaṃ saṃnihito devas   tatʰā pāriṣadāḥ śubʰāḥ /19/

Verse: 20 
Halfverse: a    
tatra devyā tapas taptaṃ   śaṃkarārtʰaṃ suduścaram
   
tatra devyā tapas taptaṃ   śaṃkara_artʰaṃ suduścaram /
Halfverse: c    
atas tad iṣṭaṃ devasya   tatʰomāyā iti śrutiḥ
   
atas tad iṣṭaṃ devasya   tatʰā_umāyā\ iti śrutiḥ /20/ 20ՙ

Verse: 21 
Halfverse: a    
tatra kūpo mahān pārśve   devasyottaratas tatʰā
   
tatra kūpo mahān pārśve   devasya_uttaratas tatʰā /
Halfverse: c    
r̥tavaḥ kālarātriś ca   ye divyā ye ca mānuṣāḥ
   
r̥tavaḥ kāla-rātriś ca   ye divyā ye ca mānuṣāḥ /21/

Verse: 22 
Halfverse: a    
sarve devam upāsante   rūpiṇaḥ kila tatra ha
   
sarve devam upāsante   rūpiṇaḥ kila tatra ha /
Halfverse: c    
tad atikramya bʰavanaṃ   tvayā yātavyam eva hi
   
tad atikramya bʰavanaṃ   tvayā yātavyam eva hi /22/

Verse: 23 
Halfverse: a    
tato nīlaṃ valoddeśaṃ   drakṣyase megʰasaṃnibʰam
   
tato nīlaṃ vala_uddeśaṃ   drakṣyase megʰa-saṃnibʰam /
Halfverse: c    
ramaṇīyaṃ manogrāhi   tatra drakṣyasi vai striyam
   
ramaṇīyaṃ mano-grāhi   tatra drakṣyasi vai striyam /23/

Verse: 24 
Halfverse: a    
tapasviṇīṃ mahābʰāgāṃ   vr̥ddʰāṃ dīkṣām anuṣṭʰitām
   
tapasviṇīṃ mahā-bʰāgāṃ   vr̥ddʰāṃ dīkṣām anuṣṭʰitām /
Halfverse: c    
draṣṭavyā tvayā tatra   saṃpūjyā caiva yatnataḥ
   
draṣṭavyā tvayā tatra   saṃpūjyā caiva yatnataḥ /24/

Verse: 25 
Halfverse: a    
tāṃ dr̥ṣṭvā vinivr̥ttas tvaṃ   tataḥ pāṇiṃ grahīṣyasi
   
tāṃ dr̥ṣṭvā vinivr̥ttas tvaṃ   tataḥ pāṇiṃ grahīṣyasi /
Halfverse: c    
yady eṣa samayaḥ satyaḥ   sādʰyatāṃ tatra gamyatām
   
yady eṣa samayaḥ satyaḥ   sādʰyatāṃ tatra gamyatām /25/ (E)25



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.