TITUS
Mahabharata
Part No. 1701
Chapter: 20
Adhyāya
20
Verse: 1
Halfverse: a
tatʰāstu
sādʰayiṣyāmi
tatra
yāsyāmy
asaṃśayam
tatʰā
_astu
sādʰayiṣyāmi
tatra
yāsyāmy
asaṃśayam
/
Halfverse: c
yatra
tvaṃ
vadase
sādʰo
bʰavān
bʰavatu
satyavāk
yatra
tvaṃ
vadase
sādʰo
bʰavān
bʰavatu
satya-vāk
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
tato
'gaccʰat
sa
bʰagavān
uttarām
uttamāṃ
diśam
tato
_agaccʰat
sa
bʰagavān
uttarām
uttamāṃ
diśam
/
Halfverse: c
himavantaṃ
giriśreṣṭʰaṃ
siddʰacāraṇasevitam
himavantaṃ
giri-śreṣṭʰaṃ
siddʰa-cāraṇa-sevitam
/2/
Verse: 3
Halfverse: a
sa
gatvā
dvija
śārdūlo
himavantaṃ
mahāgirim
sa
gatvā
dvija
śārdūlo
himavantaṃ
mahā-girim
/
Halfverse: c
abʰyagaccʰan
nadīṃ
puṇyāṃ
bāhudāṃ
dʰarmadāyinīm
abʰyagaccʰan
nadīṃ
puṇyāṃ
bāhudāṃ
dʰarma-dāyinīm
/3/
Verse: 4
Halfverse: a
aśoke
vimale
tīrtʰe
snātvā
tarpya
ca
devatāḥ
aśoke
vimale
tīrtʰe
snātvā
tarpya
ca
devatāḥ
/
Halfverse: c
tatra
vāsāya
śayane
kauśye
sukʰam
uvāsa
ha
tatra
vāsāya
śayane
kauśye
sukʰam
uvāsa
ha
/4/
Verse: 5
Halfverse: a
tato
rātryāṃ
vyatītāyāṃ
prātar
uttʰāya
sa
dvijaḥ
tato
rātryāṃ
vyatītāyāṃ
prātar
uttʰāya
sa
dvijaḥ
/
Halfverse: c
snātvā
prāduś
cakārāgniṃ
hutvā
caiva
vidʰānatʰa
snātvā
prāduś
cakāra
_agniṃ
hutvā
caiva
vidʰānatʰa
/5/
Verse: 6
Halfverse: a
rudrāṇī
kūpam
āsādya
hrade
tatra
samāśvasat
rudrāṇī
kūpam
āsādya
hrade
tatra
samāśvasat
/
Halfverse: c
viśrāntaśc
ca
samuttʰāya
kailāsam
abʰito
yayau
viśrāntaśc
ca
samuttʰāya
kailāsam
abʰito
yayau
/6/
Verse: 7
Halfverse: a
so
'paśyat
kāñcanadvāraṃ
dīpyamānam
iva
śriyā
so
_apaśyat
kāñcana-dvāraṃ
dīpyamānam
iva
śriyā
/
Halfverse: c
mandākinīṃ
ca
nalinīṃ
dʰanadasya
mahātmanaḥ
mandākinīṃ
ca
nalinīṃ
dʰanadasya
mahātmanaḥ
/7/
Verse: 8
Halfverse: a
atʰa
te
rākṣasāḥ
sarve
ye
'bʰirakṣanti
padminīm
atʰa
te
rākṣasāḥ
sarve
ye
_abʰirakṣanti
padminīm
/
Halfverse: c
pratyuttʰitā
bʰagavantaṃ
maṇibʰadra
purogamāḥ
pratyuttʰitā
bʰagavantaṃ
maṇi-bʰadra
purogamāḥ
/8/
Verse: 9
Halfverse: a
sa
tān
pratyarcayām
āsa
rākṣasān
bʰīmavikramān
sa
tān
pratyarcayām
āsa
rākṣasān
bʰīma-vikramān
/
Halfverse: c
nivedayata
māṃ
kṣipraṃ
dʰanadāyeti
cābravīt
nivedayata
māṃ
kṣipraṃ
dʰanadāya
_iti
ca
_abravīt
/9/
Verse: 10
Halfverse: a
te
rākṣasās
tadā
rājan
bʰagavantam
atʰābruvan
te
rākṣasās
tadā
rājan
bʰagavantam
atʰa
_abruvan
/
Halfverse: c
asau
vaiśvaraṇo
rājā
svayam
āyāti
te
'ntikam
asau
vaiśvaraṇo
rājā
svayam
āyāti
te
_antikam
/10/
10
Verse: 11
Halfverse: a
vidito
bʰagavān
asya
kāryam
āgamane
ca
yat
vidito
bʰagavān
asya
kāryam
āgamane
ca
yat
/
Halfverse: c
paśyainaṃ
tvaṃ
mahābʰāgaṃ
jvalantam
iva
tejasā
paśya
_enaṃ
tvaṃ
mahā-bʰāgaṃ
jvalantam
iva
tejasā
/11/
Verse: 12
Halfverse: a
tato
vaiśravaṇo
'bʰyetya
aṣṭāvakram
aninditam
tato
vaiśravaṇo
_abʰyetya
aṣṭāvakram
aninditam
/
ՙ
Halfverse: c
vidʰivat
kuśalaṃ
pr̥ṣṭvā
tato
brahmarṣim
abravīt
vidʰivat
kuśalaṃ
pr̥ṣṭvā
tato
brahma-r̥ṣim
abravīt
/12/
Verse: 13
Halfverse: a
sukʰaṃ
prāpto
bʰavān
kac
cit
kiṃ
vā
mattaś
cikīrṣasi
sukʰaṃ
prāpto
bʰavān
kaccit
kiṃ
vā
mattaś
cikīrṣasi
/
Halfverse: c
brūhi
sarvaṃ
kariṣyāmi
yan
māṃ
tvaṃ
vakṣyasi
dvija
brūhi
sarvaṃ
kariṣyāmi
yan
māṃ
tvaṃ
vakṣyasi
dvija
/13/
Verse: 14
Halfverse: a
bʰavanaṃ
praviśa
tvaṃ
me
yatʰā
kāmadvijottama
bʰavanaṃ
praviśa
tvaṃ
me
yatʰā
kāma-dvija
_uttama
/
Halfverse: c
satkr̥taḥ
kr̥takāryaś
ca
bʰavān
yāsyaty
avigʰnataḥ
satkr̥taḥ
kr̥ta-kāryaś
ca
bʰavān
yāsyaty
avigʰnataḥ
/14/
Verse: 15
Halfverse: a
prāviśad
bʰavanaṃ
svaṃ
vai
gr̥hītvā
taṃ
dvijottamam
prāviśad
bʰavanaṃ
svaṃ
vai
gr̥hītvā
taṃ
dvija
_uttamam
/
Halfverse: c
āsanaṃ
svaṃ
dadau
caiva
pādyam
argʰyaṃ
tatʰaiva
ca
āsanaṃ
svaṃ
dadau
caiva
pādyam
argʰyaṃ
tatʰaiva
ca
/15/
Verse: 16
Halfverse: a
atʰopaviṣṭayos
tatra
maṇibʰadra
purogamāḥ
atʰa
_upaviṣṭayos
tatra
maṇi-bʰadra
purogamāḥ
/
Halfverse: c
niṣedus
tatra
kauberā
yakṣagandʰarvarākṣasāḥ
niṣedus
tatra
kauberā
yakṣa-gandʰarva-rākṣasāḥ
/16/
Verse: 17
Halfverse: a
tatas
teṣāṃ
niṣaṇṇānāṃ
dʰanado
vākyam
abravīt
tatas
teṣāṃ
niṣaṇṇānāṃ
dʰanado
vākyam
abravīt
/
Halfverse: c
bʰavac
cʰandaṃ
samājñāya
nr̥tyerann
apsarogaṇāḥ
bʰavat
cʰandaṃ
samājñāya
nr̥tyerann
apsaro-gaṇāḥ
/17/
Verse: 18
Halfverse: a
ātitʰyaṃ
paramaṃ
kāryaṃ
śuśrūṣā
bʰavatas
tatʰā
ātitʰyaṃ
paramaṃ
kāryaṃ
śuśrūṣā
bʰavatas
tatʰā
/
Halfverse: c
saṃvartatām
ity
uvāca
munir
madʰurayā
girā
saṃvartatām
ity
uvāca
munir
madʰurayā
girā
/18/
Verse: 19
Halfverse: a
atʰorvarā
miśrakeśī
rambʰā
caivorvaśī
tatʰā
atʰa
_urvarā
miśra-keśī
rambʰā
caiva
_urvaśī
tatʰā
/
Halfverse: c
alambusā
gʰr̥tācī
ca
citrā
citrāṅgadā
ruciḥ
alambusā
gʰr̥tācī
ca
citrā
citra
_aṅgadā
ruciḥ
/19/
Verse: 20
Halfverse: a
manoharā
sukeśī
ca
sumukʰī
hāsinī
prabʰā
mano-harā
sukeśī
ca
sumukʰī
hāsinī
prabʰā
/
Halfverse: c
vidyutā
praśamā
dāntā
vidyotā
ratir
eva
ca
vidyutā
praśamā
dāntā
vidyotā
ratir
eva
ca
/20/
20
Verse: 21
Halfverse: a
etāś
cānyāś
ca
vai
bahvyaḥ
pranr̥ttāpsarasaḥ
śubʰāḥ
etāś
ca
_anyāś
ca
vai
bahvyaḥ
pranr̥ttā
_apsarasaḥ
śubʰāḥ
/
[sandʰi]ՙ
Halfverse: c
avādayaṃś
ca
gandʰarvā
vādyāni
vividʰāni
ca
avādayaṃś
ca
gandʰarvā
vādyāni
vividʰāni
ca
/21/
Verse: 22
Halfverse: a
atʰa
pravr̥tte
gandʰarve
divye
r̥ṣir
upāvasat
atʰa
pravr̥tte
gandʰarve
divye\
r̥ṣir
upāvasat
/
ՙ
Halfverse: c
divyaṃ
saṃvatsaraṃ
tatra
raman
vai
sumahātapāḥ
divyaṃ
saṃvatsaraṃ
tatra
raman
vai
su-mahā-tapāḥ
/22/
Verse: 23
Halfverse: a
tato
vaiśravaṇo
rājā
bʰagavantam
uvāca
ha
tato
vaiśravaṇo
rājā
bʰagavantam
uvāca
ha
/
Halfverse: c
sāgraḥ
saṃvatsaro
yātas
tava
vipreha
paśyataḥ
sa
_agraḥ
saṃvatsaro
yātas
tava
vipra
_iha
paśyataḥ
/23/
Verse: 24
Halfverse: a
hāryo
'yaṃ
viṣayo
brahman
gāndʰarvo
nāma
nāmataḥ
hāryo
_ayaṃ
viṣayo
brahman
gāndʰarvo
nāma
nāmataḥ
/
Halfverse: c
cʰandato
vartatāṃ
vipra
yatʰā
vadati
vā
bʰavān
cʰandato
vartatāṃ
vipra
yatʰā
vadati
vā
bʰavān
/24/
Verse: 25
Halfverse: a
atitʰiḥ
pūjanīyas
tvam
idaṃ
ca
bʰavato
gr̥ham
atitʰiḥ
pūjanīyas
tvam
idaṃ
ca
bʰavato
gr̥ham
/
Halfverse: c
sarvam
ājñāpyatām
āśu
paravanto
vayaṃ
tvayi
sarvam
ājñāpyatām
āśu
para-vanto
vayaṃ
tvayi
/25/
Verse: 26
Halfverse: a
atʰa
vaiśravaṇaṃ
prīto
bʰagavān
pratyabʰāṣata
atʰa
vaiśravaṇaṃ
prīto
bʰagavān
pratyabʰāṣata
/
Halfverse: c
arcito
'smi
yatʰānyāyaṃ
gamiṣyāmi
dʰaneśvara
arcito
_asmi
yatʰā-nyāyaṃ
gamiṣyāmi
dʰana
_īśvara
/26/
Verse: 27
Halfverse: a
prīto
'smi
sadr̥śaṃ
caiva
tava
sarvaṃ
dʰanādʰipa
prīto
_asmi
sadr̥śaṃ
caiva
tava
sarvaṃ
dʰana
_adʰipa
/
Halfverse: c
tava
prasādād
bʰagavan
maharṣeś
ca
mahātmanaḥ
tava
prasādād
bʰagavan
maharṣeś
ca
mahātmanaḥ
/
Halfverse: e
niyogād
adya
yāsyāmi
vr̥ddʰimān
r̥ddʰimān
bʰava
niyogād
adya
yāsyāmi
vr̥ddʰimān
r̥ddʰimān
bʰava
/27/
Verse: 28
Halfverse: a
atʰa
niṣkramya
bʰagavān
prayayāv
uttarā
mukʰaḥ
atʰa
niṣkramya
bʰagavān
prayayāv
uttarā
mukʰaḥ
/
Halfverse: c
kailāsaṃ
mandaraṃ
haimaṃ
sarvān
anucacāra
ha
kailāsaṃ
mandaraṃ
haimaṃ
sarvān
anucacāra
ha
/28/
Verse: 29
Halfverse: a
tān
atītya
mahāśailān
kairātaṃ
stʰānam
uttamam
tān
atītya
mahā-śailān
kairātaṃ
stʰānam
uttamam
/
Halfverse: c
pradakṣiṇaṃ
tataś
cakre
prayataḥ
śirasā
naman
pradakṣiṇaṃ
tataś
cakre
prayataḥ
śirasā
naman
/
Halfverse: e
dʰaraṇīm
avatīryātʰa
pūtātmāsau
tadābʰavat
dʰaraṇīm
avatīrya
_atʰa
pūta
_ātmā
_asau
tadā
_abʰavat
/29/
Verse: 30
Halfverse: a
sa
taṃ
pradakṣiṇaṃ
kr̥tvā
triḥ
śailaṃ
cottarā
mukʰaḥ
sa
taṃ
pradakṣiṇaṃ
kr̥tvā
triḥ
śailaṃ
ca
_uttarā
mukʰaḥ
/
Halfverse: c
samena
bʰūmibʰāgena
yayau
prītipuraskr̥taḥ
samena
bʰūmi-bʰāgena
yayau
prīti-puras-kr̥taḥ
/30/
30
Verse: 31
Halfverse: a
tato
'paraṃ
vanoddeśaṃ
ramaṇīyam
apaśyata
tato
_aparaṃ
vana
_uddeśaṃ
ramaṇīyam
apaśyata
/
Halfverse: c
sarvartubʰir
mūlapʰalaiḥ
pakṣibʰiś
ca
samanvitam
sarva-r̥tubʰir
mūla-pʰalaiḥ
pakṣibʰiś
ca
samanvitam
/
Halfverse: e
ramaṇīyair
vanoddeśais
tatra
tatra
vibʰūṣitam
ramaṇīyair
vana
_uddeśais
tatra
tatra
vibʰūṣitam
/31/
Verse: 32
Halfverse: a
tatrāśramapadaṃ
divyaṃ
dadarśa
bʰavagān
atʰa
tatra
_āśrama-padaṃ
divyaṃ
dadarśa
bʰavagān
atʰa
/
Halfverse: c
śailāṃś
ca
vividʰākārān
kāñcanān
ratnabʰūṣitān
śailāṃś
ca
vividʰa
_ākārān
kāñcanān
ratna-bʰūṣitān
/
Halfverse: e
maṇibʰūmau
niviṣṭāś
ca
puṣkariṇyas
tatʰaiva
ca
maṇi-bʰūmau
niviṣṭāś
ca
puṣkariṇyas
tatʰaiva
ca
/32/
Verse: 33
Halfverse: a
anyāny
api
suramyāṇi
dadarśa
subahūny
atʰa
anyāny
api
su-ramyāṇi
dadarśa
su-bahūny
atʰa
/
Halfverse: c
bʰr̥śaṃ
tasya
mano
reme
maharṣer
bʰāvitātmanaḥ
bʰr̥śaṃ
tasya
mano
reme
maharṣer
bʰāvita
_ātmanaḥ
/33/
Verse: 34
Halfverse: a
sa
tatra
kāñcanaṃ
divyaṃ
sarvaratnamayaṃ
gr̥ham
sa
tatra
kāñcanaṃ
divyaṃ
sarva-ratna-mayaṃ
gr̥ham
/
Halfverse: c
dadarśādbʰutasaṃkāśaṃ
dʰanadasya
gr̥hād
varam
dadarśa
_adbʰuta-saṃkāśaṃ
dʰanadasya
gr̥hād
varam
/34/
Verse: 35
Halfverse: a
mahānto
yatra
vividʰāḥ
prāsādāḥ
parvatopamāḥ
mahānto
yatra
vividʰāḥ
prāsādāḥ
parvata
_upamāḥ
/
ՙ
Halfverse: c
vimānāni
ca
ramyāṇi
ratnāni
vividʰāni
ca
vimānāni
ca
ramyāṇi
ratnāni
vividʰāni
ca
/35/
ՙ
Verse: 36
Halfverse: a
mandārapuṣpaiḥ
saṃkīrṇā
tatʰā
mandākinī
nadī
mandāra-puṣpaiḥ
saṃkīrṇā
tatʰā
mandākinī
nadī
/
Halfverse: c
svayaṃprabʰāś
ca
maṇayo
vajrair
bʰūmiś
ca
bʰūṣitā
svayaṃ-prabʰāś
ca
maṇayo
vajrair
bʰūmiś
ca
bʰūṣitā
/36/
Verse: 37
Halfverse: a
nānāvidʰaiś
ca
bʰavanair
vicitramaṇitoraṇaiḥ
nānā-vidʰaiś
ca
bʰavanair
vicitra-maṇi-toraṇaiḥ
/
Halfverse: c
muktājālaparikṣiptair
maṇiratnavibʰūṣitaiḥ
muktā-jāla-parikṣiptair
maṇi-ratna-vibʰūṣitaiḥ
/
Halfverse: e
mano
dr̥ṣṭiharai
ramyaiḥ
sarvataḥ
saṃvr̥taṃ
śubʰaiḥ
mano
dr̥ṣṭi-harai
ramyaiḥ
sarvataḥ
saṃvr̥taṃ
śubʰaiḥ
/37/
Verse: 38
Halfverse: a
r̥ṣiḥ
samantato
'paśyat
tatra
tatra
manoramam
r̥ṣiḥ
samantato
_apaśyat
tatra
tatra
mano-ramam
/
Halfverse: c
tato
'bʰavat
tasya
cintā
kva
me
vāso
bʰaved
iti
tato
_abʰavat
tasya
cintā
kva
me
vāso
bʰaved
iti
/38/
Verse: 39
Halfverse: a
atʰa
dvāraṃ
samabʰito
gatvā
stʰitvā
tato
'bravīt
atʰa
dvāraṃ
samabʰito
gatvā
stʰitvā
tato
_abravīt
/
Halfverse: c
atitʰiṃ
mām
anuprāptam
anujānantu
ye
'tra
vai
atitʰiṃ
mām
anuprāptam
anujānantu
ye
_atra
vai
/39/
Verse: 40
Halfverse: a
atʰa
kanyā
parivr̥tā
gr̥hāt
tasmād
viniḥsr̥tāḥ
atʰa
kanyā
parivr̥tā
gr̥hāt
tasmād
viniḥsr̥tāḥ
/
Halfverse: c
nānārūpāḥ
sapta
vibʰo
kanyā
sarvā
manoharāḥ
nānā-rūpāḥ
sapta
vibʰo
kanyā
sarvā
mano-harāḥ
/40/
40
Verse: 41
Halfverse: a
yāṃ
yām
apaśyat
kanyāṃ
sa
sā
sā
tasya
mano
'harat
yāṃ
yām
apaśyat
kanyāṃ
sa
sā
sā
tasya
mano
_aharat
/
Halfverse: c
nāśaknuvad
dʰārayituṃ
mano
'tʰāsyāvasīdati
na
_aśaknuvadd^hārayituṃ
mano
_atʰa
_asya
_avasīdati
/41/
Verse: 42
Halfverse: a
tato
dʰr̥tiḥ
samutpannā
tasya
viprasya
dʰīmataḥ
tato
dʰr̥tiḥ
samutpannā
tasya
viprasya
dʰīmataḥ
/
Halfverse: c
atʰa
taṃ
pramadāḥ
prāhur
bʰagavān
praviśatv
iti
atʰa
taṃ
pramadāḥ
prāhur
bʰagavān
praviśatv
iti
/42/
Verse: 43
Halfverse: a
sa
ca
tāsāṃ
surūpāṇāṃ
tasyaiva
bʰavanasya
ca
sa
ca
tāsāṃ
surūpāṇāṃ
tasya
_eva
bʰavanasya
ca
/
Halfverse: c
kautūhalasamāviṣṭaḥ
praviveśa
gr̥haṃ
dvijaḥ
kautūhala-samāviṣṭaḥ
praviveśa
gr̥haṃ
dvijaḥ
/43/
Verse: 44
Halfverse: a
tatrāpaśyaj
jarā
yuktām
arajo
'mbaradʰāriṇīm
tatra
_apaśyaj
jarā
yuktām
arajo
_ambara-dʰāriṇīm
/
[saṃdʰi]
Halfverse: c
vr̥ddʰāṃ
paryaṅkam
āsīnāṃ
sarvābʰaraṇabʰūṣitām
vr̥ddʰāṃ
paryaṅkam
āsīnāṃ
sarva
_ābʰaraṇa-bʰūṣitām
/44/
Verse: 45
Halfverse: a
svastīti
cātʰa
tenoktā
sā
strī
pratyavadat
tadā
svasti
_iti
ca
_atʰa
tena
_uktā
sā
strī
pratyavadat
tadā
/
Halfverse: c
pratyuttʰāya
ca
taṃ
vipram
āsyatām
ity
uvāca
ha
pratyuttʰāya
ca
taṃ
vipram
āsyatām
ity
uvāca
ha
/45/
Verse: 46
{Aṣṭāvakra
uvāca}
Halfverse: a
sarvāḥ
svān
ālayān
yāntu
ekā
mām
upatiṣṭʰatu
sarvāḥ
svān
ālayān
yāntu
ekā
mām
upatiṣṭʰatu
/
ՙ
Halfverse: c
suprajñātā
supraśāntā
śeṣā
gaccʰantu
ccʰandataḥ
su-prajñātā
su-praśāntā
śeṣā
gaccʰantu
ccʰandataḥ
/46/
q
Verse: 47
Halfverse: a
tataḥ
pradakṣiṇīkr̥tya
kanyās
tās
tam
r̥ṣiṃ
tadā
tataḥ
pradakṣiṇī-kr̥tya
kanyās
tās
tam
r̥ṣiṃ
tadā
/
Halfverse: c
nirākrāman
gr̥hāt
tasmāt
sā
vr̥ddʰātʰa
vyatiṣṭʰata
nirākrāman
gr̥hāt
tasmāt
sā
vr̥ddʰā
_atʰa
vyatiṣṭʰata
/47/
Verse: 48
Halfverse: a
atʰa
tāṃ
saṃviśan
prāha
śayane
bʰāsvare
tadā
atʰa
tāṃ
saṃviśan
prāha
śayane
bʰāsvare
tadā
/
Halfverse: c
tvayāpi
supyatāṃ
bʰadre
rajanī
hy
ativartate
tvayā
_api
supyatāṃ
bʰadre
rajanī
hy
ativartate
/48/
Verse: 49
Halfverse: a
saṃlāpāt
tena
vipreṇa
tatʰā
sā
tatra
bʰāṣitā
saṃlāpāt
tena
vipreṇa
tatʰā
sā
tatra
bʰāṣitā
/
Halfverse: c
dvitīye
śayane
divye
saṃviveśa
mahāprabʰe
dvitīye
śayane
divye
saṃviveśa
mahā-prabʰe
/49/
Verse: 50
Halfverse: a
atʰa
sā
vemanānāṅgī
nimittaṃ
śītajaṃ
tadā
atʰa
sā
vemanāna
_aṅgī
nimittaṃ
śītajaṃ
tadā
/
Halfverse: c
vyapadiśya
maharṣer
vai
śayanaṃ
cādʰyarohata
vyapadiśya
maharṣer
vai
śayanaṃ
ca
_adʰyarohata
/50/
50
Verse: 51
Halfverse: a
svāgataṃ
svāgatenāstu
bʰagavāṃs
tām
abʰāṣata
svāgataṃ
svāgatena
_astu
bʰagavāṃs
tām
abʰāṣata
/
Halfverse: c
sopāgūhad
bʰujābʰyāṃ
tu
r̥ṣiṃ
prītyā
nararṣabʰa
sā
_upāgūhad
bʰujābʰyāṃ
tu
r̥ṣiṃ
prītyā
nara-r̥ṣabʰa
/51/
ՙ
Verse: 52
Halfverse: a
nirvikāram
r̥ṣiṃ
cāpi
kāṣṭʰakuḍyopamaṃ
tadā
nirvikāram
r̥ṣiṃ
ca
_api
kāṣṭʰa-kuḍya
_upamaṃ
tadā
/
Halfverse: c
duḥkʰitā
prekṣya
saṃjalpam
akārṣīd
r̥ṣiṇā
saha
duḥkʰitā
prekṣya
saṃjalpam
akārṣīd
r̥ṣiṇā
saha
/52/
Verse: 53
Halfverse: a
brahman
na
kāmakāro
'sti
strīṇāṃ
puruṣato
dʰr̥tiḥ
brahman
na
kāma-kāro
_asti
strīṇāṃ
puruṣato
dʰr̥tiḥ
/
Halfverse: c
kāmena
mohitā
cāhaṃ
tvāṃ
bʰajantīṃ
bʰajasva
mām
kāmena
mohitā
ca
_ahaṃ
tvāṃ
bʰajantīṃ
bʰajasva
mām
/53/
Verse: 54
Halfverse: a
prahr̥ṣṭo
bʰava
viprarṣe
samāgaccʰa
mayā
saha
prahr̥ṣṭo
bʰava
viprarṣe
samāgaccʰa
mayā
saha
/
Halfverse: c
upagūha
ca
māṃ
vipra
kāmārtāhaṃ
bʰr̥śaṃ
tvayi
upagūha
ca
māṃ
vipra
kāma
_ārtā
_ahaṃ
bʰr̥śaṃ
tvayi
/54/
Verse: 55
Halfverse: a
etad
dʰi
tava
dʰarmātmaṃs
tapasaḥ
pūjyate
pʰalam
etadd^hi
tava
dʰarma
_ātmaṃs
tapasaḥ
pūjyate
pʰalam
/
Halfverse: c
prārtʰitaṃ
darśanād
eva
bʰajamānāṃ
bʰajasva
mām
prārtʰitaṃ
darśanād
eva
bʰajamānāṃ
bʰajasva
mām
/55/
Verse: 56
Halfverse: a
sadya
cedaṃ
vanaṃ
cedaṃ
yac
cānyad
api
paśyasi
sadya
ca
_idaṃ
vanaṃ
ca
_idaṃ
yac
ca
_anyad
api
paśyasi
/
Halfverse: c
prabʰutvaṃ
tava
sarvatra
mayi
caiva
na
saṃśayaḥ
prabʰutvaṃ
tava
sarvatra
mayi
caiva
na
saṃśayaḥ
/56/
Verse: 57
Halfverse: a
sarvān
kāmān
vidʰāsyāmi
ramasva
sahito
mayā
sarvān
kāmān
vidʰāsyāmi
ramasva
sahito
mayā
/
Halfverse: c
ramaṇīye
vane
vipra
sarvakāmapʰalaprade
ramaṇīye
vane
vipra
sarva-kāma-pʰala-prade
/57/
Verse: 58
Halfverse: a
tvadvaśāhaṃ
bʰaviṣyāmi
raṃsyase
ca
mayā
saha
tvad-vaśā
_ahaṃ
bʰaviṣyāmi
raṃsyase
ca
mayā
saha
/
Halfverse: c
sarvān
kāmān
upāśnāno
ye
divyā
ye
ca
mānuṣāḥ
sarvān
kāmān
upāśnāno
ye
divyā
ye
ca
mānuṣāḥ
/58/
Verse: 59
Halfverse: a
nātaḥ
paraṃ
hi
nārīṇāṃ
kāryaṃ
kiṃ
cana
vidyate
{!}
na
_ataḥ
paraṃ
hi
nārīṇāṃ
kāryaṃ
kiṃcana
vidyate
/
{!}
Halfverse: c
yatʰā
puruṣasaṃsargaḥ
param
etad
dʰi
naḥ
pʰalam
yatʰā
puruṣa-saṃsargaḥ
param
etadd^hi
naḥ
pʰalam
/59/
ՙ
Verse: 60
Halfverse: a
ātmacʰandena
vartante
nāryo
manmatʰa
coditāḥ
ātma-cʰandena
vartante
nāryo
manmatʰa
coditāḥ
/
Halfverse: c
na
ca
dahyanti
gaccʰantyaḥ
sutaptair
api
pāṃsubʰiḥ
na
ca
dahyanti
gaccʰantyaḥ
su-taptair
api
pāṃsubʰiḥ
/60/
60
Verse: 61
{Aṣṭāvakra
uvāca}
Halfverse: a
paradārān
ahaṃ
bʰadre
na
gaccʰeyaṃ
katʰaṃ
cana
para-dārān
ahaṃ
bʰadre
na
gaccʰeyaṃ
katʰaṃcana
/
Halfverse: c
dūṣitaṃ
dʰarmaśāstreṣu
paradārābʰimarśanam
dūṣitaṃ
dʰarma-śāstreṣu
para-dāra
_abʰimarśanam
/61/
Verse: 62
Halfverse: a
bʰadre
niveṣṭu
kāmaṃ
māṃ
viddʰi
satyena
vai
śape
bʰadre
niveṣṭu
kāmaṃ
māṃ
viddʰi
satyena
vai
śape
/
Halfverse: c
viṣayeṣv
anabʰijño
'haṃ
dʰarmārtʰaṃ
kila
saṃtatiḥ
viṣayeṣv
anabʰijño
_ahaṃ
dʰarma
_artʰaṃ
kila
saṃtatiḥ
/62/
Verse: 63
Halfverse: a
evaṃ
lokān
gamiṣyāmi
putrair
iti
na
saṃśayaḥ
evaṃ
lokān
gamiṣyāmi
putrair
iti
na
saṃśayaḥ
/
Halfverse: c
bʰadre
dʰarmaṃ
vijānīṣva
jñātvā
coparamasva
ha
bʰadre
dʰarmaṃ
vijānīṣva
jñātvā
ca
_uparamasva
ha
/63/
Verse: 64
{Stry
uvāca}
Halfverse: a
nānilo
'gnir
na
varuṇo
na
cānye
tridaśā
dvija
na
_anilo
_agnir
na
varuṇo
na
ca
_anye
tridaśā
dvija
/
ՙ
Halfverse: c
priyāḥ
strīṇāṃ
yatʰā
kāmo
ratiśīlā
hi
yoṣitaḥ
priyāḥ
strīṇāṃ
yatʰā
kāmo
rati-śīlā
hi
yoṣitaḥ
/64/
Verse: 65
Halfverse: a
sahasraikā
yatā
nārī
prāpnotīha
kadā
cana
sahasra
_ekā
yatā
nārī
prāpnoti
_iha
kadācana
/
Halfverse: c
tatʰā
śatasahasreṣu
yadi
kā
cit
pativratā
tatʰā
śata-sahasreṣu
yadi
kācit
pati-vratā
/65/
Verse: 66
Halfverse: a
naitā
jānanti
pitaraṃ
na
kulaṃ
na
ca
mātaram
na
_etā
jānanti
pitaraṃ
na
kulaṃ
na
ca
mātaram
/
Halfverse: c
na
bʰrātr̥̄n
na
ca
bʰartāraṃ
na
putrān
na
ca
devarān
na
bʰrātr̥̄n
na
ca
bʰartāraṃ
na
putrān
na
ca
devarān
/66/
Verse: 67
Halfverse: a
līlāyantyaḥ
kulaṃ
gʰnanti
kulānīva
sarid
varāḥ
līlāyantyaḥ
kulaṃ
gʰnanti
kulāni
_iva
sarid
varāḥ
/
Halfverse: c
doṣāṃś
ca
mandān
mandāsu
prajāpatir
abʰāṣata
doṣāṃś
ca
mandān
mandāsu
prajā-patir
abʰāṣata
/67/
Verse: 68
{Bʰīṣma
uvāca}
Halfverse: a
tataḥ
sa
r̥ṣir
ekāgras
tāṃ
striyaṃ
pratyabʰāṣata
tataḥ
sa\
r̥ṣir
ekāgras
tāṃ
striyaṃ
pratyabʰāṣata
/
ՙ
Halfverse: c
āsyatāṃ
ruciraṃ
cʰandaḥ
kiṃ
vā
kāryaṃ
bravīhi
me
āsyatāṃ
ruciraṃ
cʰandaḥ
kiṃ
vā
kāryaṃ
bravīhi
me
/68/
Verse: 69
Halfverse: a
sā
strī
provāca
bʰagavan
drakṣyase
deśakālataḥ
sā
strī
provāca
bʰagavan
drakṣyase
deśa-kālataḥ
/
Halfverse: c
vasa
tāvan
mahāprājña
kr̥takr̥tyo
gamiṣyasi
vasa
tāvan
mahā-prājña
kr̥ta-kr̥tyo
gamiṣyasi
/69/
Verse: 70
Halfverse: a
brahmarṣis
tām
atʰovāca
sa
tatʰeti
yudʰiṣṭʰira
brahmarṣis
tām
atʰa
_uvāca
sa
tatʰā
_iti
yudʰiṣṭʰira
/
Halfverse: c
vatsye
'haṃ
yāvad
utsāho
bʰavatyā
nātra
saṃśayaḥ
vatsye
_ahaṃ
yāvad
utsāho
bʰavatyā
na
_atra
saṃśayaḥ
/70/
70
Verse: 71
Halfverse: a
atʰarṣir
abʰisaṃprekṣya
striyaṃ
tāṃ
jarayānvitām
atʰa-r̥ṣir
abʰisaṃprekṣya
striyaṃ
tāṃ
jarayā
_anvitām
/
Halfverse: c
cintāṃ
paramikāṃ
bʰeje
saṃtapta
iva
cābʰavat
cintāṃ
paramikāṃ
bʰeje
saṃtapta\
iva
ca
_abʰavat
/71/
ՙ
Verse: 72
Halfverse: a
yad
yad
aṅgaṃ
hi
so
'paśyat
tasyā
viprarṣabʰas
tadā
yad
yad
aṅgaṃ
hi
so
_apaśyat
tasyā
vipra-r̥ṣabʰas
tadā
/
Halfverse: c
nāramat
tatra
tatrāsya
dr̥ṣṭī
rūpaparājitā
na
_aramat
tatra
tatra
_asya
dr̥ṣṭī
rūpa-parājitā
/72/
Verse: 73
Halfverse: a
devateyaṃ
gr̥hasyāsya
śāpān
nūnaṃ
virūpitā
devatā
_iyaṃ
gr̥hasya
_asya
śāpān
nūnaṃ
virūpitā
/
Halfverse: c
asyāś
ca
kāraṇaṃ
vettuṃ
na
yuktaṃ
sahasā
mayā
asyāś
ca
kāraṇaṃ
vettuṃ
na
yuktaṃ
sahasā
mayā
/73/
Verse: 74
Halfverse: a
iti
cintā
viṣaktasya
tam
artʰaṃ
jñātum
iccʰataḥ
iti
cintā
viṣaktasya
tam
artʰaṃ
jñātum
iccʰataḥ
/
Halfverse: c
vyagamat
tad
ahaḥ
śeṣaṃ
manasā
vyākulena
tu
vyagamat
tad
ahaḥ
śeṣaṃ
manasā
vyākulena
tu
/74/
Verse: 75
Halfverse: a
atʰa
sā
strī
tadovāca
bʰagavan
paśya
vai
raveḥ
atʰa
sā
strī
tadā
_uvāca
bʰagavan
paśya
vai
raveḥ
/
Halfverse: c
rūpaṃ
saṃdʰyābʰrasaṃyuktaṃ
kim
upastʰāpyatāṃ
tava
rūpaṃ
saṃdʰyā
_abʰra-saṃyuktaṃ
kim
upastʰāpyatāṃ
tava
/75/
Verse: 76
Halfverse: a
sa
uvāca
tadā
tāṃ
strīṃ
snānodakam
ihānaya
sa\
uvāca
tadā
tāṃ
strīṃ
snāna
_udakam
iha
_ānaya
/
ՙ
Halfverse: c
upāsiṣye
tataḥ
saṃdʰyāṃ
vāgyato
niyatendriyaḥ
upāsiṣye
tataḥ
saṃdʰyāṃ
vāg-yato
niyata
_indriyaḥ
/76/
(E)76
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.