TITUS
Mahabharata
Part No. 1701
Previous part

Chapter: 20 
Adhyāya 20


Verse: 1 
Halfverse: a    tatʰāstu sādʰayiṣyāmi   tatra yāsyāmy asaṃśayam
   
tatʰā_astu sādʰayiṣyāmi   tatra yāsyāmy asaṃśayam /
Halfverse: c    
yatra tvaṃ vadase sādʰo   bʰavān bʰavatu satyavāk
   
yatra tvaṃ vadase sādʰo   bʰavān bʰavatu satya-vāk /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
tato 'gaccʰat sa bʰagavān   uttarām uttamāṃ diśam
   
tato_agaccʰat sa bʰagavān   uttarām uttamāṃ diśam /
Halfverse: c    
himavantaṃ giriśreṣṭʰaṃ   siddʰacāraṇasevitam
   
himavantaṃ giri-śreṣṭʰaṃ   siddʰa-cāraṇa-sevitam /2/

Verse: 3 
Halfverse: a    
sa gatvā dvija śārdūlo   himavantaṃ mahāgirim
   
sa gatvā dvija śārdūlo   himavantaṃ mahā-girim /
Halfverse: c    
abʰyagaccʰan nadīṃ puṇyāṃ   bāhudāṃ dʰarmadāyinīm
   
abʰyagaccʰan nadīṃ puṇyāṃ   bāhudāṃ dʰarma-dāyinīm /3/

Verse: 4 
Halfverse: a    
aśoke vimale tīrtʰe   snātvā tarpya ca devatāḥ
   
aśoke vimale tīrtʰe   snātvā tarpya ca devatāḥ /
Halfverse: c    
tatra vāsāya śayane   kauśye sukʰam uvāsa ha
   
tatra vāsāya śayane   kauśye sukʰam uvāsa ha /4/

Verse: 5 
Halfverse: a    
tato rātryāṃ vyatītāyāṃ   prātar uttʰāya sa dvijaḥ
   
tato rātryāṃ vyatītāyāṃ   prātar uttʰāya sa dvijaḥ /
Halfverse: c    
snātvā prāduś cakārāgniṃ   hutvā caiva vidʰānatʰa
   
snātvā prāduś cakāra_agniṃ   hutvā caiva vidʰānatʰa /5/

Verse: 6 
Halfverse: a    
rudrāṇī kūpam āsādya   hrade tatra samāśvasat
   
rudrāṇī kūpam āsādya   hrade tatra samāśvasat /
Halfverse: c    
viśrāntaśc ca samuttʰāya   kailāsam abʰito yayau
   
viśrāntaśc ca samuttʰāya   kailāsam abʰito yayau /6/

Verse: 7 
Halfverse: a    
so 'paśyat kāñcanadvāraṃ   dīpyamānam iva śriyā
   
so_apaśyat kāñcana-dvāraṃ   dīpyamānam iva śriyā /
Halfverse: c    
mandākinīṃ ca nalinīṃ   dʰanadasya mahātmanaḥ
   
mandākinīṃ ca nalinīṃ   dʰanadasya mahātmanaḥ /7/

Verse: 8 
Halfverse: a    
atʰa te rākṣasāḥ sarve   ye 'bʰirakṣanti padminīm
   
atʰa te rākṣasāḥ sarve   ye_abʰirakṣanti padminīm /
Halfverse: c    
pratyuttʰitā bʰagavantaṃ   maṇibʰadra purogamāḥ
   
pratyuttʰitā bʰagavantaṃ   maṇi-bʰadra purogamāḥ /8/

Verse: 9 
Halfverse: a    
sa tān pratyarcayām āsa   rākṣasān bʰīmavikramān
   
sa tān pratyarcayām āsa   rākṣasān bʰīma-vikramān /
Halfverse: c    
nivedayata māṃ kṣipraṃ   dʰanadāyeti cābravīt
   
nivedayata māṃ kṣipraṃ   dʰanadāya_iti ca_abravīt /9/

Verse: 10 
Halfverse: a    
te rākṣasās tadā rājan   bʰagavantam atʰābruvan
   
te rākṣasās tadā rājan   bʰagavantam atʰa_abruvan /
Halfverse: c    
asau vaiśvaraṇo rājā   svayam āyāti te 'ntikam
   
asau vaiśvaraṇo rājā   svayam āyāti te_antikam /10/ 10

Verse: 11 
Halfverse: a    
vidito bʰagavān asya   kāryam āgamane ca yat
   
vidito bʰagavān asya   kāryam āgamane ca yat /
Halfverse: c    
paśyainaṃ tvaṃ mahābʰāgaṃ   jvalantam iva tejasā
   
paśya_enaṃ tvaṃ mahā-bʰāgaṃ   jvalantam iva tejasā /11/

Verse: 12 
Halfverse: a    
tato vaiśravaṇo 'bʰyetya   aṣṭāvakram aninditam
   
tato vaiśravaṇo_abʰyetya aṣṭāvakram aninditam / ՙ
Halfverse: c    
vidʰivat kuśalaṃ pr̥ṣṭvā   tato brahmarṣim abravīt
   
vidʰivat kuśalaṃ pr̥ṣṭvā   tato brahma-r̥ṣim abravīt /12/

Verse: 13 
Halfverse: a    
sukʰaṃ prāpto bʰavān kac cit   kiṃ mattaś cikīrṣasi
   
sukʰaṃ prāpto bʰavān kaccit   kiṃ mattaś cikīrṣasi /
Halfverse: c    
brūhi sarvaṃ kariṣyāmi   yan māṃ tvaṃ vakṣyasi dvija
   
brūhi sarvaṃ kariṣyāmi   yan māṃ tvaṃ vakṣyasi dvija /13/

Verse: 14 
Halfverse: a    
bʰavanaṃ praviśa tvaṃ me   yatʰā kāmadvijottama
   
bʰavanaṃ praviśa tvaṃ me   yatʰā kāma-dvija_uttama /
Halfverse: c    
satkr̥taḥ kr̥takāryaś ca   bʰavān yāsyaty avigʰnataḥ
   
satkr̥taḥ kr̥ta-kāryaś ca   bʰavān yāsyaty avigʰnataḥ /14/

Verse: 15 
Halfverse: a    
prāviśad bʰavanaṃ svaṃ vai   gr̥hītvā taṃ dvijottamam
   
prāviśad bʰavanaṃ svaṃ vai   gr̥hītvā taṃ dvija_uttamam /
Halfverse: c    
āsanaṃ svaṃ dadau caiva   pādyam argʰyaṃ tatʰaiva ca
   
āsanaṃ svaṃ dadau caiva   pādyam argʰyaṃ tatʰaiva ca /15/

Verse: 16 
Halfverse: a    
atʰopaviṣṭayos tatra   maṇibʰadra purogamāḥ
   
atʰa_upaviṣṭayos tatra   maṇi-bʰadra purogamāḥ /
Halfverse: c    
niṣedus tatra kauberā   yakṣagandʰarvarākṣasāḥ
   
niṣedus tatra kauberā   yakṣa-gandʰarva-rākṣasāḥ /16/

Verse: 17 
Halfverse: a    
tatas teṣāṃ niṣaṇṇānāṃ   dʰanado vākyam abravīt
   
tatas teṣāṃ niṣaṇṇānāṃ   dʰanado vākyam abravīt /
Halfverse: c    
bʰavac cʰandaṃ samājñāya   nr̥tyerann apsarogaṇāḥ
   
bʰavat cʰandaṃ samājñāya   nr̥tyerann apsaro-gaṇāḥ /17/

Verse: 18 
Halfverse: a    
ātitʰyaṃ paramaṃ kāryaṃ   śuśrūṣā bʰavatas tatʰā
   
ātitʰyaṃ paramaṃ kāryaṃ   śuśrūṣā bʰavatas tatʰā /
Halfverse: c    
saṃvartatām ity uvāca   munir madʰurayā girā
   
saṃvartatām ity uvāca   munir madʰurayā girā /18/

Verse: 19 
Halfverse: a    
atʰorvarā miśrakeśī   rambʰā caivorvaśī tatʰā
   
atʰa_urvarā miśra-keśī   rambʰā caiva_urvaśī tatʰā /
Halfverse: c    
alambusā gʰr̥tācī ca   citrā citrāṅgadā ruciḥ
   
alambusā gʰr̥tācī ca   citrā citra_aṅgadā ruciḥ /19/

Verse: 20 
Halfverse: a    
manoharā sukeśī ca   sumukʰī hāsinī prabʰā
   
mano-harā sukeśī ca   sumukʰī hāsinī prabʰā /
Halfverse: c    
vidyutā praśamā dāntā   vidyotā ratir eva ca
   
vidyutā praśamā dāntā   vidyotā ratir eva ca /20/ 20

Verse: 21 
Halfverse: a    
etāś cānyāś ca vai bahvyaḥ   pranr̥ttāpsarasaḥ śubʰāḥ
   
etāś ca_anyāś ca vai bahvyaḥ   pranr̥ttā_apsarasaḥ śubʰāḥ / [sandʰi]ՙ
Halfverse: c    
avādayaṃś ca gandʰarvā   vādyāni vividʰāni ca
   
avādayaṃś ca gandʰarvā   vādyāni vividʰāni ca /21/

Verse: 22 
Halfverse: a    
atʰa pravr̥tte gandʰarve   divye r̥ṣir upāvasat
   
atʰa pravr̥tte gandʰarve   divye\ r̥ṣir upāvasat / ՙ
Halfverse: c    
divyaṃ saṃvatsaraṃ tatra   raman vai sumahātapāḥ
   
divyaṃ saṃvatsaraṃ tatra   raman vai su-mahā-tapāḥ /22/

Verse: 23 
Halfverse: a    
tato vaiśravaṇo rājā   bʰagavantam uvāca ha
   
tato vaiśravaṇo rājā   bʰagavantam uvāca ha /
Halfverse: c    
sāgraḥ saṃvatsaro yātas   tava vipreha paśyataḥ
   
sa_agraḥ saṃvatsaro yātas   tava vipra_iha paśyataḥ /23/

Verse: 24 
Halfverse: a    
hāryo 'yaṃ viṣayo brahman   gāndʰarvo nāma nāmataḥ
   
hāryo_ayaṃ viṣayo brahman   gāndʰarvo nāma nāmataḥ /
Halfverse: c    
cʰandato vartatāṃ vipra   yatʰā vadati bʰavān
   
cʰandato vartatāṃ vipra   yatʰā vadati bʰavān /24/

Verse: 25 
Halfverse: a    
atitʰiḥ pūjanīyas tvam   idaṃ ca bʰavato gr̥ham
   
atitʰiḥ pūjanīyas tvam   idaṃ ca bʰavato gr̥ham /
Halfverse: c    
sarvam ājñāpyatām āśu   paravanto vayaṃ tvayi
   
sarvam ājñāpyatām āśu   para-vanto vayaṃ tvayi /25/

Verse: 26 
Halfverse: a    
atʰa vaiśravaṇaṃ prīto   bʰagavān pratyabʰāṣata
   
atʰa vaiśravaṇaṃ prīto   bʰagavān pratyabʰāṣata /
Halfverse: c    
arcito 'smi yatʰānyāyaṃ   gamiṣyāmi dʰaneśvara
   
arcito_asmi yatʰā-nyāyaṃ   gamiṣyāmi dʰana_īśvara /26/

Verse: 27 
Halfverse: a    
prīto 'smi sadr̥śaṃ caiva   tava sarvaṃ dʰanādʰipa
   
prīto_asmi sadr̥śaṃ caiva   tava sarvaṃ dʰana_adʰipa /
Halfverse: c    
tava prasādād bʰagavan   maharṣeś ca mahātmanaḥ
   
tava prasādād bʰagavan   maharṣeś ca mahātmanaḥ /
Halfverse: e    
niyogād adya yāsyāmi   vr̥ddʰimān r̥ddʰimān bʰava
   
niyogād adya yāsyāmi   vr̥ddʰimān r̥ddʰimān bʰava /27/

Verse: 28 
Halfverse: a    
atʰa niṣkramya bʰagavān   prayayāv uttarā mukʰaḥ
   
atʰa niṣkramya bʰagavān   prayayāv uttarā mukʰaḥ /
Halfverse: c    
kailāsaṃ mandaraṃ haimaṃ   sarvān anucacāra ha
   
kailāsaṃ mandaraṃ haimaṃ   sarvān anucacāra ha /28/

Verse: 29 
Halfverse: a    
tān atītya mahāśailān   kairātaṃ stʰānam uttamam
   
tān atītya mahā-śailān   kairātaṃ stʰānam uttamam /
Halfverse: c    
pradakṣiṇaṃ tataś cakre   prayataḥ śirasā naman
   
pradakṣiṇaṃ tataś cakre   prayataḥ śirasā naman /
Halfverse: e    
dʰaraṇīm avatīryātʰa   pūtātmāsau tadābʰavat
   
dʰaraṇīm avatīrya_atʰa   pūta_ātmā_asau tadā_abʰavat /29/

Verse: 30 
Halfverse: a    
sa taṃ pradakṣiṇaṃ kr̥tvā   triḥ śailaṃ cottarā mukʰaḥ
   
sa taṃ pradakṣiṇaṃ kr̥tvā   triḥ śailaṃ ca_uttarā mukʰaḥ /
Halfverse: c    
samena bʰūmibʰāgena   yayau prītipuraskr̥taḥ
   
samena bʰūmi-bʰāgena   yayau prīti-puras-kr̥taḥ /30/ 30

Verse: 31 
Halfverse: a    
tato 'paraṃ vanoddeśaṃ   ramaṇīyam apaśyata
   
tato_aparaṃ vana_uddeśaṃ   ramaṇīyam apaśyata /
Halfverse: c    
sarvartubʰir mūlapʰalaiḥ   pakṣibʰiś ca samanvitam
   
sarva-r̥tubʰir mūla-pʰalaiḥ   pakṣibʰiś ca samanvitam /
Halfverse: e    
ramaṇīyair vanoddeśais   tatra tatra vibʰūṣitam
   
ramaṇīyair vana_uddeśais   tatra tatra vibʰūṣitam /31/

Verse: 32 
Halfverse: a    
tatrāśramapadaṃ divyaṃ   dadarśa bʰavagān atʰa
   
tatra_āśrama-padaṃ divyaṃ   dadarśa bʰavagān atʰa /
Halfverse: c    
śailāṃś ca vividʰākārān   kāñcanān ratnabʰūṣitān
   
śailāṃś ca vividʰa_ākārān   kāñcanān ratna-bʰūṣitān /
Halfverse: e    
maṇibʰūmau niviṣṭāś ca   puṣkariṇyas tatʰaiva ca
   
maṇi-bʰūmau niviṣṭāś ca   puṣkariṇyas tatʰaiva ca /32/

Verse: 33 
Halfverse: a    
anyāny api suramyāṇi   dadarśa subahūny atʰa
   
anyāny api su-ramyāṇi   dadarśa su-bahūny atʰa /
Halfverse: c    
bʰr̥śaṃ tasya mano reme   maharṣer bʰāvitātmanaḥ
   
bʰr̥śaṃ tasya mano reme   maharṣer bʰāvita_ātmanaḥ /33/

Verse: 34 
Halfverse: a    
sa tatra kāñcanaṃ divyaṃ   sarvaratnamayaṃ gr̥ham
   
sa tatra kāñcanaṃ divyaṃ   sarva-ratna-mayaṃ gr̥ham /
Halfverse: c    
dadarśādbʰutasaṃkāśaṃ   dʰanadasya gr̥hād varam
   
dadarśa_adbʰuta-saṃkāśaṃ   dʰanadasya gr̥hād varam /34/

Verse: 35 
Halfverse: a    
mahānto yatra vividʰāḥ   prāsādāḥ parvatopamāḥ
   
mahānto yatra vividʰāḥ   prāsādāḥ parvata_upamāḥ / ՙ
Halfverse: c    
vimānāni ca ramyāṇi   ratnāni vividʰāni ca
   
vimānāni ca ramyāṇi   ratnāni vividʰāni ca /35/ ՙ

Verse: 36 
Halfverse: a    
mandārapuṣpaiḥ saṃkīrṇā   tatʰā mandākinī nadī
   
mandāra-puṣpaiḥ saṃkīrṇā   tatʰā mandākinī nadī /
Halfverse: c    
svayaṃprabʰāś ca maṇayo   vajrair bʰūmiś ca bʰūṣitā
   
svayaṃ-prabʰāś ca maṇayo   vajrair bʰūmiś ca bʰūṣitā /36/

Verse: 37 
Halfverse: a    
nānāvidʰaiś ca bʰavanair   vicitramaṇitoraṇaiḥ
   
nānā-vidʰaiś ca bʰavanair   vicitra-maṇi-toraṇaiḥ /
Halfverse: c    
muktājālaparikṣiptair   maṇiratnavibʰūṣitaiḥ
   
muktā-jāla-parikṣiptair   maṇi-ratna-vibʰūṣitaiḥ /
Halfverse: e    
mano dr̥ṣṭiharai ramyaiḥ   sarvataḥ saṃvr̥taṃ śubʰaiḥ
   
mano dr̥ṣṭi-harai ramyaiḥ   sarvataḥ saṃvr̥taṃ śubʰaiḥ /37/

Verse: 38 
Halfverse: a    
r̥ṣiḥ samantato 'paśyat   tatra tatra manoramam
   
r̥ṣiḥ samantato_apaśyat   tatra tatra mano-ramam /
Halfverse: c    
tato 'bʰavat tasya cintā   kva me vāso bʰaved iti
   
tato_abʰavat tasya cintā   kva me vāso bʰaved iti /38/

Verse: 39 
Halfverse: a    
atʰa dvāraṃ samabʰito   gatvā stʰitvā tato 'bravīt
   
atʰa dvāraṃ samabʰito   gatvā stʰitvā tato_abravīt /
Halfverse: c    
atitʰiṃ mām anuprāptam   anujānantu ye 'tra vai
   
atitʰiṃ mām anuprāptam   anujānantu ye_atra vai /39/

Verse: 40 
Halfverse: a    
atʰa kanyā parivr̥tā   gr̥hāt tasmād viniḥsr̥tāḥ
   
atʰa kanyā parivr̥tā   gr̥hāt tasmād viniḥsr̥tāḥ /
Halfverse: c    
nānārūpāḥ sapta vibʰo   kanyā sarvā manoharāḥ
   
nānā-rūpāḥ sapta vibʰo   kanyā sarvā mano-harāḥ /40/ 40

Verse: 41 
Halfverse: a    
yāṃ yām apaśyat kanyāṃ sa    tasya mano 'harat
   
yāṃ yām apaśyat kanyāṃ sa    tasya mano_aharat /
Halfverse: c    
nāśaknuvad dʰārayituṃ   mano 'tʰāsyāvasīdati
   
na_aśaknuvadd^hārayituṃ   mano_atʰa_asya_avasīdati /41/

Verse: 42 
Halfverse: a    
tato dʰr̥tiḥ samutpannā   tasya viprasya dʰīmataḥ
   
tato dʰr̥tiḥ samutpannā   tasya viprasya dʰīmataḥ /
Halfverse: c    
atʰa taṃ pramadāḥ prāhur   bʰagavān praviśatv iti
   
atʰa taṃ pramadāḥ prāhur   bʰagavān praviśatv iti /42/

Verse: 43 
Halfverse: a    
sa ca tāsāṃ surūpāṇāṃ   tasyaiva bʰavanasya ca
   
sa ca tāsāṃ surūpāṇāṃ   tasya_eva bʰavanasya ca /
Halfverse: c    
kautūhalasamāviṣṭaḥ   praviveśa gr̥haṃ dvijaḥ
   
kautūhala-samāviṣṭaḥ   praviveśa gr̥haṃ dvijaḥ /43/

Verse: 44 
Halfverse: a    
tatrāpaśyaj jarā yuktām   arajo 'mbaradʰāriṇīm
   
tatra_apaśyaj jarā yuktām   arajo_ambara-dʰāriṇīm / [saṃdʰi]
Halfverse: c    
vr̥ddʰāṃ paryaṅkam āsīnāṃ   sarvābʰaraṇabʰūṣitām
   
vr̥ddʰāṃ paryaṅkam āsīnāṃ   sarva_ābʰaraṇa-bʰūṣitām /44/

Verse: 45 
Halfverse: a    
svastīti cātʰa tenoktā    strī pratyavadat tadā
   
svasti_iti ca_atʰa tena_uktā    strī pratyavadat tadā /
Halfverse: c    
pratyuttʰāya ca taṃ vipram   āsyatām ity uvāca ha
   
pratyuttʰāya ca taṃ vipram   āsyatām ity uvāca ha /45/

Verse: 46 
{Aṣṭāvakra uvāca}
Halfverse: a    
sarvāḥ svān ālayān yāntu   ekā mām upatiṣṭʰatu
   
sarvāḥ svān ālayān yāntu ekā mām upatiṣṭʰatu / ՙ
Halfverse: c    
suprajñātā supraśāntā   śeṣā gaccʰantu ccʰandataḥ
   
su-prajñātā su-praśāntā   śeṣā gaccʰantu ccʰandataḥ /46/ q

Verse: 47 
Halfverse: a    
tataḥ pradakṣiṇīkr̥tya   kanyās tās tam r̥ṣiṃ tadā
   
tataḥ pradakṣiṇī-kr̥tya   kanyās tās tam r̥ṣiṃ tadā /
Halfverse: c    
nirākrāman gr̥hāt tasmāt    vr̥ddʰātʰa vyatiṣṭʰata
   
nirākrāman gr̥hāt tasmāt    vr̥ddʰā_atʰa vyatiṣṭʰata /47/

Verse: 48 
Halfverse: a    
atʰa tāṃ saṃviśan prāha   śayane bʰāsvare tadā
   
atʰa tāṃ saṃviśan prāha   śayane bʰāsvare tadā /
Halfverse: c    
tvayāpi supyatāṃ bʰadre   rajanī hy ativartate
   
tvayā_api supyatāṃ bʰadre   rajanī hy ativartate /48/

Verse: 49 
Halfverse: a    
saṃlāpāt tena vipreṇa   tatʰā tatra bʰāṣitā
   
saṃlāpāt tena vipreṇa   tatʰā tatra bʰāṣitā /
Halfverse: c    
dvitīye śayane divye   saṃviveśa mahāprabʰe
   
dvitīye śayane divye   saṃviveśa mahā-prabʰe /49/

Verse: 50 
Halfverse: a    
atʰa vemanānāṅgī   nimittaṃ śītajaṃ tadā
   
atʰa vemanāna_aṅgī   nimittaṃ śītajaṃ tadā /
Halfverse: c    
vyapadiśya maharṣer vai   śayanaṃ cādʰyarohata
   
vyapadiśya maharṣer vai   śayanaṃ ca_adʰyarohata /50/ 50

Verse: 51 
Halfverse: a    
svāgataṃ svāgatenāstu   bʰagavāṃs tām abʰāṣata
   
svāgataṃ svāgatena_astu   bʰagavāṃs tām abʰāṣata /
Halfverse: c    
sopāgūhad bʰujābʰyāṃ tu   r̥ṣiṃ prītyā nararṣabʰa
   
_upāgūhad bʰujābʰyāṃ tu r̥ṣiṃ prītyā nara-r̥ṣabʰa /51/ ՙ

Verse: 52 
Halfverse: a    
nirvikāram r̥ṣiṃ cāpi   kāṣṭʰakuḍyopamaṃ tadā
   
nirvikāram r̥ṣiṃ ca_api   kāṣṭʰa-kuḍya_upamaṃ tadā /
Halfverse: c    
duḥkʰitā prekṣya saṃjalpam   akārṣīd r̥ṣiṇā saha
   
duḥkʰitā prekṣya saṃjalpam   akārṣīd r̥ṣiṇā saha /52/

Verse: 53 
Halfverse: a    
brahman na kāmakāro 'sti   strīṇāṃ puruṣato dʰr̥tiḥ
   
brahman na kāma-kāro_asti   strīṇāṃ puruṣato dʰr̥tiḥ /
Halfverse: c    
kāmena mohitā cāhaṃ   tvāṃ bʰajantīṃ bʰajasva mām
   
kāmena mohitā ca_ahaṃ   tvāṃ bʰajantīṃ bʰajasva mām /53/

Verse: 54 
Halfverse: a    
prahr̥ṣṭo bʰava viprarṣe   samāgaccʰa mayā saha
   
prahr̥ṣṭo bʰava viprarṣe   samāgaccʰa mayā saha /
Halfverse: c    
upagūha ca māṃ vipra   kāmārtāhaṃ bʰr̥śaṃ tvayi
   
upagūha ca māṃ vipra   kāma_ārtā_ahaṃ bʰr̥śaṃ tvayi /54/

Verse: 55 
Halfverse: a    
etad dʰi tava dʰarmātmaṃs   tapasaḥ pūjyate pʰalam
   
etadd^hi tava dʰarma_ātmaṃs   tapasaḥ pūjyate pʰalam /
Halfverse: c    
prārtʰitaṃ darśanād eva   bʰajamānāṃ bʰajasva mām
   
prārtʰitaṃ darśanād eva   bʰajamānāṃ bʰajasva mām /55/

Verse: 56 
Halfverse: a    
sadya cedaṃ vanaṃ cedaṃ   yac cānyad api paśyasi
   
sadya ca_idaṃ vanaṃ ca_idaṃ   yac ca_anyad api paśyasi /
Halfverse: c    
prabʰutvaṃ tava sarvatra   mayi caiva na saṃśayaḥ
   
prabʰutvaṃ tava sarvatra   mayi caiva na saṃśayaḥ /56/

Verse: 57 
Halfverse: a    
sarvān kāmān vidʰāsyāmi   ramasva sahito mayā
   
sarvān kāmān vidʰāsyāmi   ramasva sahito mayā /
Halfverse: c    
ramaṇīye vane vipra   sarvakāmapʰalaprade
   
ramaṇīye vane vipra   sarva-kāma-pʰala-prade /57/

Verse: 58 
Halfverse: a    
tvadvaśāhaṃ bʰaviṣyāmi   raṃsyase ca mayā saha
   
tvad-vaśā_ahaṃ bʰaviṣyāmi   raṃsyase ca mayā saha /
Halfverse: c    
sarvān kāmān upāśnāno   ye divyā ye ca mānuṣāḥ
   
sarvān kāmān upāśnāno   ye divyā ye ca mānuṣāḥ /58/

Verse: 59 
Halfverse: a    
nātaḥ paraṃ hi nārīṇāṃ   kāryaṃ kiṃ cana vidyate {!}
   
na_ataḥ paraṃ hi nārīṇāṃ   kāryaṃ kiṃcana vidyate / {!}
Halfverse: c    
yatʰā puruṣasaṃsargaḥ   param etad dʰi naḥ pʰalam
   
yatʰā puruṣa-saṃsargaḥ   param etadd^hi naḥ pʰalam /59/ ՙ

Verse: 60 
Halfverse: a    
ātmacʰandena vartante   nāryo manmatʰa coditāḥ
   
ātma-cʰandena vartante   nāryo manmatʰa coditāḥ /
Halfverse: c    
na ca dahyanti gaccʰantyaḥ   sutaptair api pāṃsubʰiḥ
   
na ca dahyanti gaccʰantyaḥ   su-taptair api pāṃsubʰiḥ /60/ 60

Verse: 61 
{Aṣṭāvakra uvāca}
Halfverse: a    
paradārān ahaṃ bʰadre   na gaccʰeyaṃ katʰaṃ cana
   
para-dārān ahaṃ bʰadre   na gaccʰeyaṃ katʰaṃcana /
Halfverse: c    
dūṣitaṃ dʰarmaśāstreṣu   paradārābʰimarśanam
   
dūṣitaṃ dʰarma-śāstreṣu   para-dāra_abʰimarśanam /61/

Verse: 62 
Halfverse: a    
bʰadre niveṣṭu kāmaṃ māṃ   viddʰi satyena vai śape
   
bʰadre niveṣṭu kāmaṃ māṃ   viddʰi satyena vai śape /
Halfverse: c    
viṣayeṣv anabʰijño 'haṃ   dʰarmārtʰaṃ kila saṃtatiḥ
   
viṣayeṣv anabʰijño_ahaṃ   dʰarma_artʰaṃ kila saṃtatiḥ /62/

Verse: 63 
Halfverse: a    
evaṃ lokān gamiṣyāmi   putrair iti na saṃśayaḥ
   
evaṃ lokān gamiṣyāmi   putrair iti na saṃśayaḥ /
Halfverse: c    
bʰadre dʰarmaṃ vijānīṣva   jñātvā coparamasva ha
   
bʰadre dʰarmaṃ vijānīṣva   jñātvā ca_uparamasva ha /63/

Verse: 64 
{Stry uvāca}
Halfverse: a    
nānilo 'gnir na varuṇo   na cānye tridaśā dvija
   
na_anilo_agnir na varuṇo   na ca_anye tridaśā dvija / ՙ
Halfverse: c    
priyāḥ strīṇāṃ yatʰā kāmo   ratiśīlā hi yoṣitaḥ
   
priyāḥ strīṇāṃ yatʰā kāmo   rati-śīlā hi yoṣitaḥ /64/

Verse: 65 
Halfverse: a    
sahasraikā yatā nārī   prāpnotīha kadā cana
   
sahasra_ekā yatā nārī   prāpnoti_iha kadācana /
Halfverse: c    
tatʰā śatasahasreṣu   yadi cit pativratā
   
tatʰā śata-sahasreṣu   yadi kācit pati-vratā /65/

Verse: 66 
Halfverse: a    
naitā jānanti pitaraṃ   na kulaṃ na ca mātaram
   
na_etā jānanti pitaraṃ   na kulaṃ na ca mātaram /
Halfverse: c    
na bʰrātr̥̄n na ca bʰartāraṃ   na putrān na ca devarān
   
na bʰrātr̥̄n na ca bʰartāraṃ   na putrān na ca devarān /66/

Verse: 67 
Halfverse: a    
līlāyantyaḥ kulaṃ gʰnanti   kulānīva sarid varāḥ
   
līlāyantyaḥ kulaṃ gʰnanti   kulāni_iva sarid varāḥ /
Halfverse: c    
doṣāṃś ca mandān mandāsu   prajāpatir abʰāṣata
   
doṣāṃś ca mandān mandāsu   prajā-patir abʰāṣata /67/

Verse: 68 
{Bʰīṣma uvāca}
Halfverse: a    
tataḥ sa r̥ṣir ekāgras   tāṃ striyaṃ pratyabʰāṣata
   
tataḥ sa\ r̥ṣir ekāgras   tāṃ striyaṃ pratyabʰāṣata / ՙ
Halfverse: c    
āsyatāṃ ruciraṃ cʰandaḥ   kiṃ kāryaṃ bravīhi me
   
āsyatāṃ ruciraṃ cʰandaḥ   kiṃ kāryaṃ bravīhi me /68/

Verse: 69 
Halfverse: a    
strī provāca bʰagavan   drakṣyase deśakālataḥ
   
strī provāca bʰagavan   drakṣyase deśa-kālataḥ /
Halfverse: c    
vasa tāvan mahāprājña   kr̥takr̥tyo gamiṣyasi
   
vasa tāvan mahā-prājña   kr̥ta-kr̥tyo gamiṣyasi /69/

Verse: 70 
Halfverse: a    
brahmarṣis tām atʰovāca   sa tatʰeti yudʰiṣṭʰira
   
brahmarṣis tām atʰa_uvāca   sa tatʰā_iti yudʰiṣṭʰira /
Halfverse: c    
vatsye 'haṃ yāvad utsāho   bʰavatyā nātra saṃśayaḥ
   
vatsye_ahaṃ yāvad utsāho   bʰavatyā na_atra saṃśayaḥ /70/ 70

Verse: 71 
Halfverse: a    
atʰarṣir abʰisaṃprekṣya   striyaṃ tāṃ jarayānvitām
   
atʰa-r̥ṣir abʰisaṃprekṣya   striyaṃ tāṃ jarayā_anvitām /
Halfverse: c    
cintāṃ paramikāṃ bʰeje   saṃtapta iva cābʰavat
   
cintāṃ paramikāṃ bʰeje   saṃtapta\ iva ca_abʰavat /71/ ՙ

Verse: 72 
Halfverse: a    
yad yad aṅgaṃ hi so 'paśyat   tasyā viprarṣabʰas tadā
   
yad yad aṅgaṃ hi so_apaśyat   tasyā vipra-r̥ṣabʰas tadā /
Halfverse: c    
nāramat tatra tatrāsya   dr̥ṣṭī rūpaparājitā
   
na_aramat tatra tatra_asya   dr̥ṣṭī rūpa-parājitā /72/

Verse: 73 
Halfverse: a    
devateyaṃ gr̥hasyāsya   śāpān nūnaṃ virūpitā
   
devatā_iyaṃ gr̥hasya_asya   śāpān nūnaṃ virūpitā /
Halfverse: c    
asyāś ca kāraṇaṃ vettuṃ   na yuktaṃ sahasā mayā
   
asyāś ca kāraṇaṃ vettuṃ   na yuktaṃ sahasā mayā /73/

Verse: 74 
Halfverse: a    
iti cintā viṣaktasya   tam artʰaṃ jñātum iccʰataḥ
   
iti cintā viṣaktasya   tam artʰaṃ jñātum iccʰataḥ /
Halfverse: c    
vyagamat tad ahaḥ śeṣaṃ   manasā vyākulena tu
   
vyagamat tad ahaḥ śeṣaṃ   manasā vyākulena tu /74/

Verse: 75 
Halfverse: a    
atʰa strī tadovāca   bʰagavan paśya vai raveḥ
   
atʰa strī tadā_uvāca   bʰagavan paśya vai raveḥ /
Halfverse: c    
rūpaṃ saṃdʰyābʰrasaṃyuktaṃ   kim upastʰāpyatāṃ tava
   
rūpaṃ saṃdʰyā_abʰra-saṃyuktaṃ   kim upastʰāpyatāṃ tava /75/

Verse: 76 
Halfverse: a    
sa uvāca tadā tāṃ strīṃ   snānodakam ihānaya
   
sa\ uvāca tadā tāṃ strīṃ   snāna_udakam iha_ānaya / ՙ
Halfverse: c    
upāsiṣye tataḥ saṃdʰyāṃ   vāgyato niyatendriyaḥ
   
upāsiṣye tataḥ saṃdʰyāṃ   vāg-yato niyata_indriyaḥ /76/ (E)76



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.