TITUS
Mahabharata
Part No. 1702
Chapter: 21
Adhyāya
21
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
atʰa
sā
strī
tam
uktvā
tu
vipram
evaṃ
bʰavatv
iti
atʰa
sā
strī
tam
uktvā
tu
vipram
evaṃ
bʰavatv
iti
/
Halfverse: c
tailaṃ
divyam
upādāya
snānaśāṭīm
upānayat
tailaṃ
divyam
upādāya
snāna-śāṭīm
upānayat
/1/
Verse: 2
Halfverse: a
anujñātā
ca
muninā
sā
strī
tena
mahātmanā
anujñātā
ca
muninā
sā
strī
tena
mahātmanā
/
Halfverse: c
atʰāsya
tailenāṅgāni
sarvāṇy
evābʰyamr̥kṣayat
atʰa
_asya
tailena
_aṅgāni
sarvāṇy
eva
_abʰyamr̥kṣayat
/2/
Verse: 3
Halfverse: a
śanaiś
cotsāditas
tatra
snānaśālām
upāgamat
śanaiś
ca
_utsāditas
tatra
snāna-śālām
upāgamat
/
Halfverse: c
bʰadrāsanaṃ
tataś
citram
r̥ṣir
anvāviśan
navam
bʰadra
_āsanaṃ
tataś
citram
r̥ṣir
anvāviśan
navam
/3/
Verse: 4
Halfverse: a
atʰopaviṣṭaś
ca
yadā
tasmin
bʰadrāsane
tadā
atʰa
_upaviṣṭaś
ca
yadā
tasmin
bʰadra
_āsane
tadā
/
Halfverse: c
snāpayām
āsa
śanakais
tam
r̥ṣiṃ
sukʰahastavat
snāpayāmāsa
śanakais
tam
r̥ṣiṃ
sukʰa-hastavat
/
Halfverse: e
divyaṃ
ca
vidʰivac
cakre
sopacāraṃ
munes
tadā
divyaṃ
ca
vidʰivac
cakre
sa
_upacāraṃ
munes
tadā
/4/
Verse: 5
Halfverse: a
sa
tena
susukʰoṣṇena
tasyā
hastasukʰena
ca
sa
tena
su-sukʰa
_uṣṇena
tasyā
hasta-sukʰena
ca
/
Halfverse: c
vyatītāṃ
rajanīṃ
kr̥tsnāṃ
nājānāt
sa
mahāvrataḥ
vyatītāṃ
rajanīṃ
kr̥tsnāṃ
na
_ajānāt
sa
mahā-vrataḥ
/5/
Verse: 6
Halfverse: a
tata
uttʰāya
sa
munis
tadā
paramavismitaḥ
tata\
uttʰāya
sa
munis
tadā
parama-vismitaḥ
/
ՙ
Halfverse: c
pūrvasyāṃ
diśi
sūryaṃ
ca
so
'paśyad
uditaṃ
divi
pūrvasyāṃ
diśi
sūryaṃ
ca
so
_apaśyad
uditaṃ
divi
/6/
Verse: 7
Halfverse: a
tasya
buddʰir
iyaṃ
kiṃ
nu
mohas
tattvam
idaṃ
bʰavet
tasya
buddʰir
iyaṃ
kiṃ
nu
mohas
tattvam
idaṃ
bʰavet
/
Halfverse: c
atʰopāsya
sahasrāṃśuṃ
kiṃ
karomīty
uvāca
tām
atʰa
_upāsya
sahasra
_aṃśuṃ
kiṃ
karomi
_ity
uvāca
tām
/7/
Verse: 8
Halfverse: a
sā
cāmr̥tarasaprakʰyam
r̥ṣer
annam
upāharat
sā
ca
_amr̥ta-rasa-prakʰyam
r̥ṣer
annam
upāharat
/
Halfverse: c
tasya
svādutayānnasya
na
prabʰūtaṃ
cakāra
saḥ
tasya
svādutayā
_annasya
na
prabʰūtaṃ
cakāra
saḥ
/
Halfverse: e
vyagamac
cāpy
ahaḥ
śeṣaṃ
tataḥ
saṃdʰyāgamat
punaḥ
vyagamac
ca
_apy
ahaḥ
śeṣaṃ
tataḥ
saṃdʰyā
_agamat
punaḥ
/8/
Verse: 9
Halfverse: a
atʰa
strī
bʰagavantaṃ
sā
supyatām
ity
acodayat
atʰa
strī
bʰagavantaṃ
sā
supyatām
ity
acodayat
/
Halfverse: c
tatrai
vai
śayane
divye
tasya
tasyāś
ca
kalpite
tatrai
vai
śayane
divye
tasya
tasyāś
ca
kalpite
/9/
Verse: 10
{Aṣṭāvakra
uvāca}
Halfverse: a
na
bʰadre
paradāreṣu
mano
me
saṃprasajjati
na
bʰadre
para-dāreṣu
mano
me
saṃprasajjati
/
Halfverse: c
uttiṣṭʰa
bʰadre
bʰadraṃ
te
svapa
vai
viramasva
ca
uttiṣṭʰa
bʰadre
bʰadraṃ
te
svapa
vai
viramasva
ca
/10/
10
Verse: 11
{Bʰīṣma
uvāca}
Halfverse: a
sā
tadā
tena
vipreṇa
tatʰā
dʰr̥tyā
nivartitā
sā
tadā
tena
vipreṇa
tatʰā
dʰr̥tyā
nivartitā
/
Halfverse: c
svatantrāsmīty
uvācainaṃ
na
dʰarmac
cʰalam
asti
te
svatantrā
_asmi
_ity
uvāca
_enaṃ
na
dʰarmac
cʰalam
asti
te
/11/
Verse: 12
{Aṣṭāvakra
uvāca}
Halfverse: a
nāsti
svatantratā
strīṇām
asvatantrā
hi
yoṣitaḥ
na
_asti
svatantratā
strīṇām
asvatantrā
hi
yoṣitaḥ
/
Halfverse: c
prajāpatimataṃ
hy
etan
na
strī
svātantryam
arhati
prajā-pati-mataṃ
hy
etan
na
strī
svātantryam
arhati
/12/
Verse: 13
{Stry
uvāca}
Halfverse: a
bādʰate
maitʰunaṃ
vipra
mama
bʰaktiṃ
ca
paśya
vai
bādʰate
maitʰunaṃ
vipra
mama
bʰaktiṃ
ca
paśya
vai
/
Halfverse: c
adʰarmaṃ
prāpsyase
vipra
yan
māṃ
tvaṃ
nābʰinandasi
adʰarmaṃ
prāpsyase
vipra
yan
māṃ
tvaṃ
na
_abʰinandasi
/13/
Verse: 14
{Aṣṭāvakra
uvāca}
Halfverse: a
haranti
doṣajātāni
naraṃ
jātaṃ
yatʰeccʰakam
haranti
doṣa-jātāni
naraṃ
jātaṃ
yatʰā
_iccʰakam
/
Halfverse: c
prabʰavāmi
sadā
dʰr̥tyā
bʰadre
svaṃ
śayanaṃ
vraja
prabʰavāmi
sadā
dʰr̥tyā
bʰadre
svaṃ
śayanaṃ
vraja
/14/
Verse: 15
{Stry
uvāca}
Halfverse: a
śirasā
praṇame
vipra
prasādaṃ
kartum
arhasi
śirasā
praṇame
vipra
prasādaṃ
kartum
arhasi
/
Halfverse: c
bʰūmau
nipatamānāyāḥ
śaraṇaṃ
bʰava
me
'nagʰa
bʰūmau
nipatamānāyāḥ
śaraṇaṃ
bʰava
me
_anagʰa
/15/
Verse: 16
Halfverse: a
yadi
vā
doṣajātaṃ
tvaṃ
paradāreṣu
paśyasi
yadi
vā
doṣa-jātaṃ
tvaṃ
para-dāreṣu
paśyasi
/
Halfverse: c
ātmānaṃ
sparśayāmy
adya
pāṇiṃ
gr̥hṇīṣva
me
dvija
ātmānaṃ
sparśayāmy
adya
pāṇiṃ
gr̥hṇīṣva
me
dvija
/16/
Verse: 17
Halfverse: a
na
doṣo
bʰavitā
caiva
satyenaitad
bravīmy
aham
na
doṣo
bʰavitā
caiva
satyena
_etad
bravīmy
aham
/
Halfverse: c
svatantrāṃ
māṃ
vijānīhi
yo
'dʰarmaḥ
so
'stu
vai
mayi
svatantrāṃ
māṃ
vijānīhi
yo
_adʰarmaḥ
so
_astu
vai
mayi
/17/
Verse: 18
{Aṣṭāvakra
uvāca}
Halfverse: a
svatantrā
tvaṃ
katʰaṃ
bʰadre
brūhi
kāraṇam
atra
vai
svatantrā
tvaṃ
katʰaṃ
bʰadre
brūhi
kāraṇam
atra
vai
/
Halfverse: c
nāsti
loke
hi
kā
cit
strī
yā
vai
svātantryam
arhati
na
_asti
loke
hi
kācit
strī
yā
vai
svātantryam
arhati
/18/
Verse: 19
Halfverse: a
pitā
rakṣati
kaumāre
bʰartā
rakṣati
yauvane
pitā
rakṣati
kaumāre
bʰartā
rakṣati
yauvane
/
Halfverse: c
putrāś
ca
stʰavirī
bʰāve
na
strī
svātantryam
arhati
putrāś
ca
stʰavirī
bʰāve
na
strī
svātantryam
arhati
/19/
Verse: 20
{Stry
uvāca}
Halfverse: a
kaumāraṃ
brahmacaryaṃ
me
kanyaivāsmi
na
saṃśayaḥ
kaumāraṃ
brahma-caryaṃ
me
kanyā
_eva
_asmi
na
saṃśayaḥ
/
ՙ
Halfverse: c
kuru
mā
vimatiṃ
vipra
śraddʰāṃ
vijahi
mā
mama
kuru
mā
vimatiṃ
vipra
śraddʰāṃ
vijahi
mā
mama
/20/
20
Verse: 21
{Aṣṭāvakra
uvāca}
Halfverse: a
yatʰā
mama
tatʰā
tubʰyaṃ
yatʰā
tava
tatʰā
mama
yatʰā
mama
tatʰā
tubʰyaṃ
yatʰā
tava
tatʰā
mama
/
Halfverse: c
jijñāseyam
r̥ṣes
tasya
vigʰnaḥ
satyaṃ
nu
kiṃ
bʰavet
jijñāsā
_iyam
r̥ṣes
tasya
vigʰnaḥ
satyaṃ
nu
kiṃ
bʰavet
/21/
Verse: 22
Halfverse: a
āścaryaṃ
paramaṃ
hīdaṃ
kiṃ
nu
śreyo
hi
me
bʰavet
āścaryaṃ
paramaṃ
hi
_idaṃ
kiṃ
nu
śreyo
hi
me
bʰavet
/
Halfverse: c
divyābʰaraṇavastrā
hi
kanyeyaṃ
mām
upastʰitā
divya
_ābʰaraṇa-vastrā
hi
kanyā
_iyaṃ
mām
upastʰitā
/22/
Verse: 23
Halfverse: a
kiṃ
tv
asyāḥ
paramaṃ
rūpaṃ
jīrṇam
āsīt
katʰaṃ
punaḥ
kiṃ
tv
asyāḥ
paramaṃ
rūpaṃ
jīrṇam
āsīt
katʰaṃ
punaḥ
/
Halfverse: c
kanyā
rūpam
ihādyaiva
kim
ihātrottaraṃ
bʰavet
kanyā
rūpam
iha
_adya
_eva
kim
iha
_atra
_uttaraṃ
bʰavet
/23/
Verse: 24
Halfverse: a
yatʰā
praraṃ
śaktidʰr̥ter
na
vyuttʰāsye
katʰaṃ
cana
yatʰā
praraṃ
śakti-dʰr̥ter
na
vyuttʰāsye
katʰaṃcana
/
Halfverse: c
na
rocaye
hi
vyuttʰānaṃ
dʰr̥tyaivaṃ
sādʰayāmy
aham
na
rocaye
hi
vyuttʰānaṃ
dʰr̥tyā
_evaṃ
sādʰayāmy
aham
/24/
(E)24
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.