TITUS
Mahabharata
Part No. 1702
Previous part

Chapter: 21 
Adhyāya 21


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
atʰa strī tam uktvā tu   vipram evaṃ bʰavatv iti
   
atʰa strī tam uktvā tu   vipram evaṃ bʰavatv iti /
Halfverse: c    
tailaṃ divyam upādāya   snānaśāṭīm upānayat
   
tailaṃ divyam upādāya   snāna-śāṭīm upānayat /1/

Verse: 2 
Halfverse: a    
anujñātā ca muninā    strī tena mahātmanā
   
anujñātā ca muninā    strī tena mahātmanā /
Halfverse: c    
atʰāsya tailenāṅgāni   sarvāṇy evābʰyamr̥kṣayat
   
atʰa_asya tailena_aṅgāni   sarvāṇy eva_abʰyamr̥kṣayat /2/

Verse: 3 
Halfverse: a    
śanaiś cotsāditas tatra   snānaśālām upāgamat
   
śanaiś ca_utsāditas tatra   snāna-śālām upāgamat /
Halfverse: c    
bʰadrāsanaṃ tataś citram   r̥ṣir anvāviśan navam
   
bʰadra_āsanaṃ tataś citram   r̥ṣir anvāviśan navam /3/

Verse: 4 
Halfverse: a    
atʰopaviṣṭaś ca yadā   tasmin bʰadrāsane tadā
   
atʰa_upaviṣṭaś ca yadā   tasmin bʰadra_āsane tadā /
Halfverse: c    
snāpayām āsa śanakais   tam r̥ṣiṃ sukʰahastavat
   
snāpayāmāsa śanakais   tam r̥ṣiṃ sukʰa-hastavat /
Halfverse: e    
divyaṃ ca vidʰivac cakre   sopacāraṃ munes tadā
   
divyaṃ ca vidʰivac cakre   sa_upacāraṃ munes tadā /4/

Verse: 5 
Halfverse: a    
sa tena susukʰoṣṇena   tasyā hastasukʰena ca
   
sa tena su-sukʰa_uṣṇena   tasyā hasta-sukʰena ca /
Halfverse: c    
vyatītāṃ rajanīṃ kr̥tsnāṃ   nājānāt sa mahāvrataḥ
   
vyatītāṃ rajanīṃ kr̥tsnāṃ   na_ajānāt sa mahā-vrataḥ /5/

Verse: 6 
Halfverse: a    
tata uttʰāya sa munis   tadā paramavismitaḥ
   
tata\ uttʰāya sa munis   tadā parama-vismitaḥ / ՙ
Halfverse: c    
pūrvasyāṃ diśi sūryaṃ ca   so 'paśyad uditaṃ divi
   
pūrvasyāṃ diśi sūryaṃ ca   so_apaśyad uditaṃ divi /6/

Verse: 7 
Halfverse: a    
tasya buddʰir iyaṃ kiṃ nu   mohas tattvam idaṃ bʰavet
   
tasya buddʰir iyaṃ kiṃ nu   mohas tattvam idaṃ bʰavet /
Halfverse: c    
atʰopāsya sahasrāṃśuṃ   kiṃ karomīty uvāca tām
   
atʰa_upāsya sahasra_aṃśuṃ   kiṃ karomi_ity uvāca tām /7/

Verse: 8 
Halfverse: a    
cāmr̥tarasaprakʰyam   r̥ṣer annam upāharat
   
ca_amr̥ta-rasa-prakʰyam   r̥ṣer annam upāharat /
Halfverse: c    
tasya svādutayānnasya   na prabʰūtaṃ cakāra saḥ
   
tasya svādutayā_annasya   na prabʰūtaṃ cakāra saḥ /
Halfverse: e    
vyagamac cāpy ahaḥ śeṣaṃ   tataḥ saṃdʰyāgamat punaḥ
   
vyagamac ca_apy ahaḥ śeṣaṃ   tataḥ saṃdʰyā_agamat punaḥ /8/

Verse: 9 
Halfverse: a    
atʰa strī bʰagavantaṃ    supyatām ity acodayat
   
atʰa strī bʰagavantaṃ    supyatām ity acodayat /
Halfverse: c    
tatrai vai śayane divye   tasya tasyāś ca kalpite
   
tatrai vai śayane divye   tasya tasyāś ca kalpite /9/

Verse: 10 
{Aṣṭāvakra uvāca}
Halfverse: a    
na bʰadre paradāreṣu   mano me saṃprasajjati
   
na bʰadre para-dāreṣu   mano me saṃprasajjati /
Halfverse: c    
uttiṣṭʰa bʰadre bʰadraṃ te   svapa vai viramasva ca
   
uttiṣṭʰa bʰadre bʰadraṃ te   svapa vai viramasva ca /10/ 10

Verse: 11 
{Bʰīṣma uvāca}
Halfverse: a    
tadā tena vipreṇa   tatʰā dʰr̥tyā nivartitā
   
tadā tena vipreṇa   tatʰā dʰr̥tyā nivartitā /
Halfverse: c    
svatantrāsmīty uvācainaṃ   na dʰarmac cʰalam asti te
   
svatantrā_asmi_ity uvāca_enaṃ   na dʰarmac cʰalam asti te /11/

Verse: 12 
{Aṣṭāvakra uvāca}
Halfverse: a    
nāsti svatantratā strīṇām   asvatantrā hi yoṣitaḥ
   
na_asti svatantratā strīṇām   asvatantrā hi yoṣitaḥ /
Halfverse: c    
prajāpatimataṃ hy etan   na strī svātantryam arhati
   
prajā-pati-mataṃ hy etan   na strī svātantryam arhati /12/

Verse: 13 
{Stry uvāca}
Halfverse: a    
bādʰate maitʰunaṃ vipra   mama bʰaktiṃ ca paśya vai
   
bādʰate maitʰunaṃ vipra   mama bʰaktiṃ ca paśya vai /
Halfverse: c    
adʰarmaṃ prāpsyase vipra   yan māṃ tvaṃ nābʰinandasi
   
adʰarmaṃ prāpsyase vipra   yan māṃ tvaṃ na_abʰinandasi /13/

Verse: 14 
{Aṣṭāvakra uvāca}
Halfverse: a    
haranti doṣajātāni   naraṃ jātaṃ yatʰeccʰakam
   
haranti doṣa-jātāni   naraṃ jātaṃ yatʰā_iccʰakam /
Halfverse: c    
prabʰavāmi sadā dʰr̥tyā   bʰadre svaṃ śayanaṃ vraja
   
prabʰavāmi sadā dʰr̥tyā   bʰadre svaṃ śayanaṃ vraja /14/

Verse: 15 
{Stry uvāca}
Halfverse: a    
śirasā praṇame vipra   prasādaṃ kartum arhasi
   
śirasā praṇame vipra   prasādaṃ kartum arhasi /
Halfverse: c    
bʰūmau nipatamānāyāḥ   śaraṇaṃ bʰava me 'nagʰa
   
bʰūmau nipatamānāyāḥ   śaraṇaṃ bʰava me_anagʰa /15/

Verse: 16 
Halfverse: a    
yadi doṣajātaṃ tvaṃ   paradāreṣu paśyasi
   
yadi doṣa-jātaṃ tvaṃ   para-dāreṣu paśyasi /
Halfverse: c    
ātmānaṃ sparśayāmy adya   pāṇiṃ gr̥hṇīṣva me dvija
   
ātmānaṃ sparśayāmy adya   pāṇiṃ gr̥hṇīṣva me dvija /16/

Verse: 17 
Halfverse: a    
na doṣo bʰavitā caiva   satyenaitad bravīmy aham
   
na doṣo bʰavitā caiva   satyena_etad bravīmy aham /
Halfverse: c    
svatantrāṃ māṃ vijānīhi   yo 'dʰarmaḥ so 'stu vai mayi
   
svatantrāṃ māṃ vijānīhi   yo_adʰarmaḥ so_astu vai mayi /17/

Verse: 18 
{Aṣṭāvakra uvāca}
Halfverse: a    
svatantrā tvaṃ katʰaṃ bʰadre   brūhi kāraṇam atra vai
   
svatantrā tvaṃ katʰaṃ bʰadre   brūhi kāraṇam atra vai /
Halfverse: c    
nāsti loke hi cit strī    vai svātantryam arhati
   
na_asti loke hi kācit strī    vai svātantryam arhati /18/

Verse: 19 
Halfverse: a    
pitā rakṣati kaumāre   bʰartā rakṣati yauvane
   
pitā rakṣati kaumāre   bʰartā rakṣati yauvane /
Halfverse: c    
putrāś ca stʰavirī bʰāve   na strī svātantryam arhati
   
putrāś ca stʰavirī bʰāve   na strī svātantryam arhati /19/

Verse: 20 
{Stry uvāca}
Halfverse: a    
kaumāraṃ brahmacaryaṃ me   kanyaivāsmi na saṃśayaḥ
   
kaumāraṃ brahma-caryaṃ me   kanyā_eva_asmi na saṃśayaḥ / ՙ
Halfverse: c    
kuru vimatiṃ vipra   śraddʰāṃ vijahi mama
   
kuru vimatiṃ vipra   śraddʰāṃ vijahi mama /20/ 20

Verse: 21 
{Aṣṭāvakra uvāca}
Halfverse: a    
yatʰā mama tatʰā tubʰyaṃ   yatʰā tava tatʰā mama
   
yatʰā mama tatʰā tubʰyaṃ   yatʰā tava tatʰā mama /
Halfverse: c    
jijñāseyam r̥ṣes tasya   vigʰnaḥ satyaṃ nu kiṃ bʰavet
   
jijñāsā_iyam r̥ṣes tasya   vigʰnaḥ satyaṃ nu kiṃ bʰavet /21/

Verse: 22 
Halfverse: a    
āścaryaṃ paramaṃ hīdaṃ   kiṃ nu śreyo hi me bʰavet
   
āścaryaṃ paramaṃ hi_idaṃ   kiṃ nu śreyo hi me bʰavet /
Halfverse: c    
divyābʰaraṇavastrā hi   kanyeyaṃ mām upastʰitā
   
divya_ābʰaraṇa-vastrā hi   kanyā_iyaṃ mām upastʰitā /22/

Verse: 23 
Halfverse: a    
kiṃ tv asyāḥ paramaṃ rūpaṃ   jīrṇam āsīt katʰaṃ punaḥ
   
kiṃ tv asyāḥ paramaṃ rūpaṃ   jīrṇam āsīt katʰaṃ punaḥ /
Halfverse: c    
kanyā rūpam ihādyaiva   kim ihātrottaraṃ bʰavet
   
kanyā rūpam iha_adya_eva   kim iha_atra_uttaraṃ bʰavet /23/

Verse: 24 
Halfverse: a    
yatʰā praraṃ śaktidʰr̥ter   na vyuttʰāsye katʰaṃ cana
   
yatʰā praraṃ śakti-dʰr̥ter   na vyuttʰāsye katʰaṃcana /
Halfverse: c    
na rocaye hi vyuttʰānaṃ   dʰr̥tyaivaṃ sādʰayāmy aham
   
na rocaye hi vyuttʰānaṃ   dʰr̥tyā_evaṃ sādʰayāmy aham /24/ (E)24



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.