TITUS
Mahabharata
Part No. 1703
Previous part

Chapter: 22 
Adhyāya 22


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
na bibʰeti katʰaṃ strī   śāpasya paramadyuteḥ
   
na bibʰeti katʰaṃ strī   śāpasya parama-dyuteḥ /
Halfverse: c    
katʰaṃ nivr̥tto bʰagavāṃs   tad bʰavān prabravītu me
   
katʰaṃ nivr̥tto bʰagavāṃs   tad bʰavān prabravītu me /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
aṣṭāvakro 'nvapr̥ccʰat tāṃ   rūpaṃ vikuruṣe katʰam
   
aṣṭāvakro_anvapr̥ccʰat tāṃ   rūpaṃ vikuruṣe katʰam /
Halfverse: c    
na cānr̥taṃ te vaktavyaṃ   brūhi brāhmaṇa kāmyayā
   
na ca_anr̥taṃ te vaktavyaṃ   brūhi brāhmaṇa kāmyayā /2/

Verse: 3 
{Stry uvāca}
Halfverse: a    
dyāvāpr̥tʰivī mātraiṣā   kāmyā brāhmaṇasattama
   
dyāvā-pr̥tʰivī mātrā_eṣā   kāmyā brāhmaṇasattama /
Halfverse: c    
śr̥ṇuṣvāvahitaḥ sarvaṃ   yad idaṃ satyavikrama
   
śr̥ṇuṣva_avahitaḥ sarvaṃ   yad idaṃ satya-vikrama /3/

Verse: 4 
Halfverse: a    
uttarāṃ māṃ diśaṃ viddʰi   dr̥ṣṭaṃ strīcāpalaṃ ca te
   
uttarāṃ māṃ diśaṃ viddʰi   dr̥ṣṭaṃ strī-cāpalaṃ ca te /
Halfverse: c    
avyuttʰānena te lokā   jitāḥ satyaparākrama
   
avyuttʰānena te lokā   jitāḥ satya-parākrama /4/

Verse: 5 
Halfverse: a    
jijñāseyaṃ prayuktā me   stʰirī kartuṃ tavānagʰa
   
jijñāsā_iyaṃ prayuktā me   stʰirī kartuṃ tava_anagʰa /
Halfverse: c    
stʰavirāṇām api strīṇāṃ   bādʰate maitʰuna jvaraḥ
   
stʰavirāṇām api strīṇāṃ   bādʰate maitʰuna jvaraḥ /5/

Verse: 6 
Halfverse: a    
tuṣṭaḥ pitā mahas te 'dya   tatʰā devāḥ sa vāsavāḥ
   
tuṣṭaḥ pitā mahas te_adya   tatʰā devāḥ sa vāsavāḥ /
Halfverse: c    
sa tva yena ca kāryeṇa   saṃprāpto bʰagavān iha
   
sa tva yena ca kāryeṇa   saṃprāpto bʰagavān iha /6/

Verse: 7 
Halfverse: a    
preṣitas tena vipreṇa   kanyāpitrā dvijarṣabʰa
   
preṣitas tena vipreṇa   kanyā-pitrā dvija-r̥ṣabʰa /
Halfverse: c    
tavopadeśaṃ kartuṃ vai   tac ca sarvaṃ kr̥taṃ mayā
   
tava_upadeśaṃ kartuṃ vai   tac ca sarvaṃ kr̥taṃ mayā /7/

Verse: 8 
Halfverse: a    
kṣemī gamiṣyasi gr̥hāñ   śramaś ca na bʰaviṣyati
   
kṣemī gamiṣyasi gr̥hān   śramaś ca na bʰaviṣyati /
Halfverse: c    
kanyāṃ prāpsyasi tāṃ vipra   putriṇī ca bʰaviṣyati
   
kanyāṃ prāpsyasi tāṃ vipra   putriṇī ca bʰaviṣyati /8/

Verse: 9 
Halfverse: a    
kāmyayā pr̥ṣṭavāṃs tvaṃ māṃ   tato vyāhr̥tam uttaram
   
kāmyayā pr̥ṣṭavāṃs tvaṃ māṃ   tato vyāhr̥tam uttaram /
Halfverse: c    
anatikramaṇīyaiṣā   kr̥tsnair lokais tribʰiḥ sadā
   
anatikramaṇīya_eṣā   kr̥tsnair lokais tribʰiḥ sadā /9/

Verse: 10 
Halfverse: a    
gaccʰasva sukr̥taṃ kr̥tvā   kiṃ vānyac cʰrotum iccʰasi
   
gaccʰasva sukr̥taṃ kr̥tvā   kiṃ _anyat śrotum iccʰasi /
Halfverse: c    
yāvad bravīmi viprarṣe   aṣṭāvakra yatʰātatʰam
   
yāvad bravīmi viprarṣe aṣṭāvakra yatʰā-tatʰam /10/ 10ՙ

Verse: 11 
Halfverse: a    
r̥ṣiṇā prasāditā cāsmi   tava hetor dvijarṣabʰa
   
r̥ṣiṇā prasāditā ca_asmi   tava hetor dvija-r̥ṣabʰa / q
Halfverse: c    
tasya saṃmānanārtʰaṃ me   tvayi vākyaṃ prabʰāṣitam
   
tasya saṃmānana_artʰaṃ me   tvayi vākyaṃ prabʰāṣitam /11/ ՙ

Verse: 12 
Halfverse: a    
śrutvā tu vacanaṃ tasyāḥ   sa vipraḥ prāñjaliḥ stʰitaḥ
   
śrutvā tu vacanaṃ tasyāḥ   sa vipraḥ prāñjaliḥ stʰitaḥ /
Halfverse: c    
anujñātas tayā cāpi   svagr̥haṃ punar āvrajat
   
anujñātas tayā ca_api   sva-gr̥haṃ punar āvrajat /12/

Verse: 13 
Halfverse: a    
gr̥ham āgamya viśrāntaḥ   svajanaṃ pratipūjya ca
   
gr̥ham āgamya viśrāntaḥ   sva-janaṃ pratipūjya ca /
Halfverse: c    
abʰyagaccʰata taṃ vipraṃ   nyāyataḥ kurunandana
   
abʰyagaccʰata taṃ vipraṃ   nyāyataḥ kuru-nandana /13/

Verse: 14 
Halfverse: a    
pr̥ṣṭaś ca tena vipreṇa   dr̥ṣṭaṃ tv etan nidarśanam
   
pr̥ṣṭaś ca tena vipreṇa   dr̥ṣṭaṃ tv etan nidarśanam /
Halfverse: c    
prāha vipraṃ tadā vipraḥ   suprītenāntar ātmanā
   
prāha vipraṃ tadā vipraḥ   su-prītena_antar ātmanā /14/

Verse: 15 
Halfverse: a    
bʰavatāham anujñātaḥ   pratʰito gandʰamādanam
   
bʰavatā_aham anujñātaḥ   pratʰito gandʰa-mādanam /
Halfverse: c    
tasya cottarato deśe   dr̥ṣṭaṃ tad daivataṃ mahat
   
tasya ca_uttarato deśe   dr̥ṣṭaṃ tad daivataṃ mahat /15/

Verse: 16 
Halfverse: a    
tayā cāham anujñāto   bʰavāṃś cāpi prakīrtitaḥ
   
tayā ca_aham anujñāto   bʰavāṃś ca_api prakīrtitaḥ /
Halfverse: c    
śrāvitaś cāpi tad vākyaṃ   gr̥ham abʰyāgataḥ prabʰo
   
śrāvitaś ca_api tad vākyaṃ   gr̥ham abʰyāgataḥ prabʰo /16/

Verse: 17 
Halfverse: a    
tam uvāca tato vipraḥ   pratigr̥hṇīṣva me sutām
   
tam uvāca tato vipraḥ   pratigr̥hṇīṣva me sutām /
Halfverse: c    
nakṣatratitʰi saṃyoge   pātraṃ hi maramaṃ bʰavān
   
nakṣatra-titʰi saṃyoge   pātraṃ hi maramaṃ bʰavān /17/

Verse: 18 
{Bʰīṣma uvāca}
Halfverse: a    
aṣṭāvakras tatʰety uktvā   pratigr̥hya ca tāṃ prabʰo
   
aṣṭāvakras tatʰā_ity uktvā   pratigr̥hya ca tāṃ prabʰo /
Halfverse: c    
kanyāṃ paramadʰarmātmā   prītimāṃś cābʰavat tadā
   
kanyāṃ parama-dʰarma_ātmā   prītimāṃś ca_abʰavat tadā /18/

Verse: 19 
Halfverse: a    
kanyāṃ tāṃ pratigr̥hyaiva   bʰāryāṃ paramaśobʰanām
   
kanyāṃ tāṃ pratigr̥hya_eva   bʰāryāṃ parama-śobʰanām /
Halfverse: c    
uvāsa muditas tatra   āśrame sve gatajvaraḥ
   
uvāsa muditas tatra āśrame sve gata-jvaraḥ /19/ (E)19ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.