TITUS
Mahabharata
Part No. 1703
Chapter: 22
Adhyāya
22
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
na
bibʰeti
katʰaṃ
sā
strī
śāpasya
paramadyuteḥ
na
bibʰeti
katʰaṃ
sā
strī
śāpasya
parama-dyuteḥ
/
Halfverse: c
katʰaṃ
nivr̥tto
bʰagavāṃs
tad
bʰavān
prabravītu
me
katʰaṃ
nivr̥tto
bʰagavāṃs
tad
bʰavān
prabravītu
me
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
aṣṭāvakro
'nvapr̥ccʰat
tāṃ
rūpaṃ
vikuruṣe
katʰam
aṣṭāvakro
_anvapr̥ccʰat
tāṃ
rūpaṃ
vikuruṣe
katʰam
/
Halfverse: c
na
cānr̥taṃ
te
vaktavyaṃ
brūhi
brāhmaṇa
kāmyayā
na
ca
_anr̥taṃ
te
vaktavyaṃ
brūhi
brāhmaṇa
kāmyayā
/2/
Verse: 3
{Stry
uvāca}
Halfverse: a
dyāvāpr̥tʰivī
mātraiṣā
kāmyā
brāhmaṇasattama
dyāvā-pr̥tʰivī
mātrā
_eṣā
kāmyā
brāhmaṇasattama
/
Halfverse: c
śr̥ṇuṣvāvahitaḥ
sarvaṃ
yad
idaṃ
satyavikrama
śr̥ṇuṣva
_avahitaḥ
sarvaṃ
yad
idaṃ
satya-vikrama
/3/
Verse: 4
Halfverse: a
uttarāṃ
māṃ
diśaṃ
viddʰi
dr̥ṣṭaṃ
strīcāpalaṃ
ca
te
uttarāṃ
māṃ
diśaṃ
viddʰi
dr̥ṣṭaṃ
strī-cāpalaṃ
ca
te
/
Halfverse: c
avyuttʰānena
te
lokā
jitāḥ
satyaparākrama
avyuttʰānena
te
lokā
jitāḥ
satya-parākrama
/4/
Verse: 5
Halfverse: a
jijñāseyaṃ
prayuktā
me
stʰirī
kartuṃ
tavānagʰa
jijñāsā
_iyaṃ
prayuktā
me
stʰirī
kartuṃ
tava
_anagʰa
/
Halfverse: c
stʰavirāṇām
api
strīṇāṃ
bādʰate
maitʰuna
jvaraḥ
stʰavirāṇām
api
strīṇāṃ
bādʰate
maitʰuna
jvaraḥ
/5/
Verse: 6
Halfverse: a
tuṣṭaḥ
pitā
mahas
te
'dya
tatʰā
devāḥ
sa
vāsavāḥ
tuṣṭaḥ
pitā
mahas
te
_adya
tatʰā
devāḥ
sa
vāsavāḥ
/
Halfverse: c
sa
tva
yena
ca
kāryeṇa
saṃprāpto
bʰagavān
iha
sa
tva
yena
ca
kāryeṇa
saṃprāpto
bʰagavān
iha
/6/
Verse: 7
Halfverse: a
preṣitas
tena
vipreṇa
kanyāpitrā
dvijarṣabʰa
preṣitas
tena
vipreṇa
kanyā-pitrā
dvija-r̥ṣabʰa
/
Halfverse: c
tavopadeśaṃ
kartuṃ
vai
tac
ca
sarvaṃ
kr̥taṃ
mayā
tava
_upadeśaṃ
kartuṃ
vai
tac
ca
sarvaṃ
kr̥taṃ
mayā
/7/
Verse: 8
Halfverse: a
kṣemī
gamiṣyasi
gr̥hāñ
śramaś
ca
na
bʰaviṣyati
kṣemī
gamiṣyasi
gr̥hān
śramaś
ca
na
bʰaviṣyati
/
Halfverse: c
kanyāṃ
prāpsyasi
tāṃ
vipra
putriṇī
ca
bʰaviṣyati
kanyāṃ
prāpsyasi
tāṃ
vipra
putriṇī
ca
bʰaviṣyati
/8/
Verse: 9
Halfverse: a
kāmyayā
pr̥ṣṭavāṃs
tvaṃ
māṃ
tato
vyāhr̥tam
uttaram
kāmyayā
pr̥ṣṭavāṃs
tvaṃ
māṃ
tato
vyāhr̥tam
uttaram
/
Halfverse: c
anatikramaṇīyaiṣā
kr̥tsnair
lokais
tribʰiḥ
sadā
anatikramaṇīya
_eṣā
kr̥tsnair
lokais
tribʰiḥ
sadā
/9/
Verse: 10
Halfverse: a
gaccʰasva
sukr̥taṃ
kr̥tvā
kiṃ
vānyac
cʰrotum
iccʰasi
gaccʰasva
sukr̥taṃ
kr̥tvā
kiṃ
vā
_anyat
śrotum
iccʰasi
/
Halfverse: c
yāvad
bravīmi
viprarṣe
aṣṭāvakra
yatʰātatʰam
yāvad
bravīmi
viprarṣe
aṣṭāvakra
yatʰā-tatʰam
/10/
10ՙ
Verse: 11
Halfverse: a
r̥ṣiṇā
prasāditā
cāsmi
tava
hetor
dvijarṣabʰa
r̥ṣiṇā
prasāditā
ca
_asmi
tava
hetor
dvija-r̥ṣabʰa
/
q
Halfverse: c
tasya
saṃmānanārtʰaṃ
me
tvayi
vākyaṃ
prabʰāṣitam
tasya
saṃmānana
_artʰaṃ
me
tvayi
vākyaṃ
prabʰāṣitam
/11/
ՙ
Verse: 12
Halfverse: a
śrutvā
tu
vacanaṃ
tasyāḥ
sa
vipraḥ
prāñjaliḥ
stʰitaḥ
śrutvā
tu
vacanaṃ
tasyāḥ
sa
vipraḥ
prāñjaliḥ
stʰitaḥ
/
Halfverse: c
anujñātas
tayā
cāpi
svagr̥haṃ
punar
āvrajat
anujñātas
tayā
ca
_api
sva-gr̥haṃ
punar
āvrajat
/12/
Verse: 13
Halfverse: a
gr̥ham
āgamya
viśrāntaḥ
svajanaṃ
pratipūjya
ca
gr̥ham
āgamya
viśrāntaḥ
sva-janaṃ
pratipūjya
ca
/
Halfverse: c
abʰyagaccʰata
taṃ
vipraṃ
nyāyataḥ
kurunandana
abʰyagaccʰata
taṃ
vipraṃ
nyāyataḥ
kuru-nandana
/13/
Verse: 14
Halfverse: a
pr̥ṣṭaś
ca
tena
vipreṇa
dr̥ṣṭaṃ
tv
etan
nidarśanam
pr̥ṣṭaś
ca
tena
vipreṇa
dr̥ṣṭaṃ
tv
etan
nidarśanam
/
Halfverse: c
prāha
vipraṃ
tadā
vipraḥ
suprītenāntar
ātmanā
prāha
vipraṃ
tadā
vipraḥ
su-prītena
_antar
ātmanā
/14/
Verse: 15
Halfverse: a
bʰavatāham
anujñātaḥ
pratʰito
gandʰamādanam
bʰavatā
_aham
anujñātaḥ
pratʰito
gandʰa-mādanam
/
Halfverse: c
tasya
cottarato
deśe
dr̥ṣṭaṃ
tad
daivataṃ
mahat
tasya
ca
_uttarato
deśe
dr̥ṣṭaṃ
tad
daivataṃ
mahat
/15/
Verse: 16
Halfverse: a
tayā
cāham
anujñāto
bʰavāṃś
cāpi
prakīrtitaḥ
tayā
ca
_aham
anujñāto
bʰavāṃś
ca
_api
prakīrtitaḥ
/
Halfverse: c
śrāvitaś
cāpi
tad
vākyaṃ
gr̥ham
abʰyāgataḥ
prabʰo
śrāvitaś
ca
_api
tad
vākyaṃ
gr̥ham
abʰyāgataḥ
prabʰo
/16/
Verse: 17
Halfverse: a
tam
uvāca
tato
vipraḥ
pratigr̥hṇīṣva
me
sutām
tam
uvāca
tato
vipraḥ
pratigr̥hṇīṣva
me
sutām
/
Halfverse: c
nakṣatratitʰi
saṃyoge
pātraṃ
hi
maramaṃ
bʰavān
nakṣatra-titʰi
saṃyoge
pātraṃ
hi
maramaṃ
bʰavān
/17/
Verse: 18
{Bʰīṣma
uvāca}
Halfverse: a
aṣṭāvakras
tatʰety
uktvā
pratigr̥hya
ca
tāṃ
prabʰo
aṣṭāvakras
tatʰā
_ity
uktvā
pratigr̥hya
ca
tāṃ
prabʰo
/
Halfverse: c
kanyāṃ
paramadʰarmātmā
prītimāṃś
cābʰavat
tadā
kanyāṃ
parama-dʰarma
_ātmā
prītimāṃś
ca
_abʰavat
tadā
/18/
Verse: 19
Halfverse: a
kanyāṃ
tāṃ
pratigr̥hyaiva
bʰāryāṃ
paramaśobʰanām
kanyāṃ
tāṃ
pratigr̥hya
_eva
bʰāryāṃ
parama-śobʰanām
/
Halfverse: c
uvāsa
muditas
tatra
āśrame
sve
gatajvaraḥ
uvāsa
muditas
tatra
āśrame
sve
gata-jvaraḥ
/19/
(E)19ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.