TITUS
Mahabharata
Part No. 1704
Chapter: 23
Adhyāya
23
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
kim
āhur
bʰarataśreṣṭʰa
pātraṃ
viprāḥ
sanātanam
kim
āhur
bʰarata-śreṣṭʰa
pātraṃ
viprāḥ
sanātanam
/
Halfverse: c
brāhmaṇaṃ
liṅginaṃ
caiva
brāhmaṇaṃ
vāpy
aliṅginam
brāhmaṇaṃ
liṅginaṃ
caiva
brāhmaṇaṃ
vā
_apy
aliṅginam
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
svavr̥ttim
abʰipannāya
liṅgine
vetarāya
vā
sva-vr̥ttim
abʰipannāya
liṅgine
vā
_itarāya
vā
/
Halfverse: c
deyam
āhur
mahārāja
ubʰāv
etau
tapasvinau
deyam
āhur
mahā-rāja
ubʰāv
etau
tapasvinau
/2/
ՙ
Verse: 3
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
śraddʰayā
parayā
pūto
yaḥ
prayaccʰed
dvijātaye
śraddʰayā
parayā
pūto
yaḥ
prayaccʰed
dvijātaye
/
Halfverse: c
havyaṃ
kavyaṃ
tatʰā
dānaṃ
ko
doṣaḥ
syāt
pitāmaha
{!}
havyaṃ
kavyaṃ
tatʰā
dānaṃ
ko
doṣaḥ
syāt
pitāmaha
/3/
{!}
Verse: 4
{Bʰīṣma
uvāca}
Halfverse: a
śraddʰā
pūto
naras
tāta
durdānto
'pi
na
saṃśayaḥ
śraddʰā
pūto
naras
tāta
durdānto
_api
na
saṃśayaḥ
/
Halfverse: c
pūto
bʰavati
sarvatra
kiṃ
punas
tvaṃ
mahīpate
pūto
bʰavati
sarvatra
kiṃ
punas
tvaṃ
mahī-pate
/4/
Verse: 5
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
na
brāhmaṇaṃ
parīkṣeta
daiveṣu
satataṃ
naraḥ
na
brāhmaṇaṃ
parīkṣeta
daiveṣu
satataṃ
naraḥ
/
Halfverse: c
kavya
pradāne
tu
budʰāḥ
parīkṣyaṃ
brāhmaṇaṃ
viduḥ
kavya
pradāne
tu
budʰāḥ
parīkṣyaṃ
brāhmaṇaṃ
viduḥ
/5/
Verse: 6
{Bʰīṣma
uvāca}
Halfverse: a
na
brāhmaṇaḥ
sādʰayate
havyaṃ
daivāt
prasidʰyati
na
brāhmaṇaḥ
sādʰayate
havyaṃ
daivāt
prasidʰyati
/
Halfverse: c
devaprasādād
ijyante
yajamānā
na
saṃśayaḥ
deva-prasādād
ijyante
yajamānā
na
saṃśayaḥ
/6/
Verse: 7
Halfverse: a
brāhmaṇā
bʰarataśreṣṭʰa
satataṃ
brahmavādinaḥ
brāhmaṇā
bʰarata-śreṣṭʰa
satataṃ
brahma-vādinaḥ
/
Halfverse: c
mārkaṇḍeyaḥ
purā
prāha
iha
lokeṣu
buddʰimān
mārkaṇḍeyaḥ
purā
prāha
iha
lokeṣu
buddʰimān
/7/
ՙ
Verse: 8
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
apūrvo
'py
atʰa
vā
vidvān
saṃbandʰī
vātʰa
yo
bʰavet
apūrvo
_apy
atʰa
vā
vidvān
saṃbandʰī
vā
_atʰa
yo
bʰavet
/
Halfverse: c
tapasvī
yajñaśīlo
vā
katʰaṃ
pātraṃ
bʰavet
tu
saḥ
tapasvī
yajña-śīlo
vā
katʰaṃ
pātraṃ
bʰavet
tu
saḥ
/8/
Verse: 9
{Bʰīṣma
uvāca}
Halfverse: a
kulīnaḥ
karma
kr̥d
vaidyas
tatʰā
cāpy
ānr̥śaṃsyavān
kulīnaḥ
karma
kr̥d
vaidyas
tatʰā
ca
_apy
ānr̥śaṃsyavān
/
Halfverse: c
hrīmān
r̥juḥ
satyavādī
pātraṃ
pūrve
ca
te
trayaḥ
hrīmān
r̥juḥ
satya-vādī
pātraṃ
pūrve
ca
te
trayaḥ
/9/
Verse: 10
Halfverse: a
tatredaṃ
śr̥ṇu
me
pārtʰa
caturṇāṃ
tejasāṃ
matam
tatra
_idaṃ
śr̥ṇu
me
pārtʰa
caturṇāṃ
tejasāṃ
matam
/
Halfverse: c
pr̥tʰivyāḥ
kāśyapasyāgner
mārkaṇḍeyasya
caiva
hi
pr̥tʰivyāḥ
kāśyapasya
_agner
mārkaṇḍeyasya
caiva
hi
/10/
10
Verse: 11
{Pr̥tʰivy
uvāca}
Halfverse: a
yatʰā
mahārṇave
kṣiptaḥ
kṣipraṃ
loṣṭo
vinaśyati
yatʰā
mahā
_arṇave
kṣiptaḥ
kṣipraṃ
loṣṭo
vinaśyati
/
Halfverse: c
tatʰā
duścaritaṃ
sarvaṃ
trayy
āvr̥ttyā
vinaśyati
tatʰā
duścaritaṃ
sarvaṃ
trayy
āvr̥ttyā
vinaśyati
/11/
Verse: 12
{Kāśyapa
uvāca}
Halfverse: a
sarve
ca
vedāḥ
saha
ṣadbʰir
aṅgaiḥ
;
sāṃkʰyaṃ
purāṇaṃ
ca
kule
ca
janma
sarve
ca
vedāḥ
saha
ṣadbʰir
aṅgaiḥ
sāṃkʰyaṃ
purāṇaṃ
ca
kule
ca
janma
/
Halfverse: c
naitāni
sarvāṇi
gatir
bʰavanti
;
śīlavyapetasya
narasya
rājan
na
_etāni
sarvāṇi
gatir
bʰavanti
śīla-vyapetasya
narasya
rājan
/12/
Verse: 13
{Agnir
uvāca}
Halfverse: a
adʰīyānaḥ
paṇḍitaṃ
manyamāno
;
yo
vidyayā
hanti
yaśaḥ
pareṣām
adʰīyānaḥ
paṇḍitaṃ
manyamāno
yo
vidyayā
hanti
yaśaḥ
pareṣām
/
Halfverse: c
brahman
sa
tenācarate
brahmahatyāṃ
;
lokās
tasya
hy
antavanto
bʰavanti
brahman
sa
tena
_ācarate
brahma-hatyāṃ
lokās
tasya
hy
antavanto
bʰavanti
/13/
q
Verse: 14
{Mārkaṇḍeya
uvāca}
Halfverse: a
aśvamedʰa
sahasraṃ
ca
satyaṃ
ca
tulayā
dʰr̥tam
aśva-medʰa
sahasraṃ
ca
satyaṃ
ca
tulayā
dʰr̥tam
/
Halfverse: c
nābʰijānāmi
yady
asya
satyasyārdʰam
avāpnuyāt
na
_abʰijānāmi
yady
asya
satyasya
_ardʰam
avāpnuyāt
/14/
Verse: 15
{Bʰīṣma
uvāca}
Halfverse: a
ity
uktvā
te
jagmur
āśu
catvāro
'mitatejasaḥ
ity
uktvā
te
jagmur
āśu
catvāro
_amita-tejasaḥ
/
Halfverse: c
pr̥tʰivī
kāśyapo
'gniś
ca
prakr̥ṣṭāyuś
ca
bʰārgavaḥ
pr̥tʰivī
kāśyapo
_agniś
ca
prakr̥ṣṭa
_āyuś
ca
bʰārgavaḥ
/15/
ՙ
Verse: 16
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
yad
idaṃ
brāhmaṇā
loke
vratino
bʰuñjate
haviḥ
yad
idaṃ
brāhmaṇā
loke
vratino
bʰuñjate
haviḥ
/
Halfverse: c
bʰuktaṃ
brāhmaṇa
kāmāya
katʰaṃ
tat
sukr̥taṃ
bʰavet
bʰuktaṃ
brāhmaṇa
kāmāya
katʰaṃ
tat
sukr̥taṃ
bʰavet
/16/
Verse: 17
{Bʰīṣma
uvāca}
Halfverse: a
ādiṣṭino
ye
rājendra
brāhmaṇā
vedapāragāḥ
ādiṣṭino
ye
rāja
_indra
brāhmaṇā
veda-pāragāḥ
/
Halfverse: c
bʰuñjate
brahma
kāmāya
vrataluptā
bʰavanti
te
bʰuñjate
brahma
kāmāya
vrata-luptā
bʰavanti
te
/17/
Verse: 18
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
anekāntaṃ
bahu
dvāraṃ
dʰarmam
āhur
manīṣiṇaḥ
aneka
_antaṃ
bahu
dvāraṃ
dʰarmam
āhur
manīṣiṇaḥ
/
Halfverse: c
kiṃ
niścitaṃ
bʰavet
tatra
tan
me
brūhi
pitāmaha
kiṃ
niścitaṃ
bʰavet
tatra
tan
me
brūhi
pitāmaha
/18/
Verse: 19
{Bʰīṣma
uvāca}
Halfverse: a
ahiṃsā
satyam
akrodʰa
ānr̥śaṃsyaṃ
damas
tatʰā
ahiṃsā
satyam
akrodʰa
ānr̥śaṃsyaṃ
damas
tatʰā
/
ՙ
Halfverse: c
ārjavaṃ
caiva
rājendra
niścitaṃ
dʰarmalakṣaṇam
ārjavaṃ
caiva
rāja
_indra
niścitaṃ
dʰarma-lakṣaṇam
/19/
Verse: 20
Halfverse: a
ye
tu
dʰarmaṃ
praśaṃsantaś
caranti
pr̥tʰivīm
imām
ye
tu
dʰarmaṃ
praśaṃsantaś
caranti
pr̥tʰivīm
imām
/
Halfverse: c
anācarantas
tad
dʰarmaṃ
saṃkare
niratāḥ
prabʰo
anācarantas
tad
dʰarmaṃ
saṃkare
niratāḥ
prabʰo
/20/
20
Verse: 21
Halfverse: a
tebʰyo
ratnaṃ
hiraṇyaṃ
vā
gām
aśvān
vā
dadāti
yaḥ
tebʰyo
ratnaṃ
hiraṇyaṃ
vā
gām
aśvān
vā
dadāti
yaḥ
/
Halfverse: c
daśavarṣāṇi
viṣṭʰāṃ
sa
bʰuṅkte
nirayam
āśritaḥ
daśa-varṣāṇi
viṣṭʰāṃ
sa
bʰuṅkte
nirayam
āśritaḥ
/21/
Verse: 22
Halfverse: a
medānāṃ
pulkasānāṃ
ca
tatʰaivāntāvasāyinām
medānāṃ
pulkasānāṃ
ca
tatʰaiva
_anta
_avasāyinām
/
Halfverse: c
kr̥taṃ
karmākr̥taṃ
cāpi
rāgamohena
jalpatām
kr̥taṃ
karma
_akr̥taṃ
ca
_api
rāga-mohena
jalpatām
/22/
Verse: 23
Halfverse: a
vaiśvadevaṃ
ca
ye
mūḍʰā
viprāya
brahmacāriṇe
vaiśvadevaṃ
ca
ye
mūḍʰā
viprāya
brahma-cāriṇe
/
Halfverse: c
dadatīha
na
rājendra
te
lokān
bʰuñjate
'śubʰān
dadati
_iha
na
rāja
_indra
te
lokān
bʰuñjate
_aśubʰān
/23/
Verse: 24
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
kiṃ
paraṃ
brahmacaryasya
kiṃ
paraṃ
dʰarmalakṣaṇam
kiṃ
paraṃ
brahma-caryasya
kiṃ
paraṃ
dʰarma-lakṣaṇam
/
Halfverse: c
kiṃ
ca
śreṣṭʰatamaṃ
śaucaṃ
tan
me
brūhi
pitāmaha
kiṃ
ca
śreṣṭʰatamaṃ
śaucaṃ
tan
me
brūhi
pitāmaha
/24/
Verse: 25
{Bʰīṣma
uvāca}
Halfverse: a
brahmacaryaṃ
paraṃ
tāta
madʰu
māṃsasya
varjanam
brahma-caryaṃ
paraṃ
tāta
madʰu
māṃsasya
varjanam
/
Halfverse: c
maryādāyāṃ
stʰito
dʰarmaḥ
śamaḥ
śaucasya
lakṣaṇam
maryādāyāṃ
stʰito
dʰarmaḥ
śamaḥ
śaucasya
lakṣaṇam
/25/
Verse: 26
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
kasmān
kāle
cared
dʰarmaṃ
kasmin
kāle
'rtʰam
ācaret
kasmān
kāle
cared
dʰarmaṃ
kasmin
kāle
_artʰam
ācaret
/
Halfverse: c
kasiṃ
kāle
sukʰī
ca
syāt
tan
me
brūhi
pitāmaha
kasiṃ
kāle
sukʰī
ca
syāt
tan
me
brūhi
pitāmaha
/26/
Verse: 27
{Bʰīṣma
uvāca}
Halfverse: a
kālyam
artʰaṃ
niṣeveta
tato
dʰarmam
anantaram
kālyam
artʰaṃ
niṣeveta
tato
dʰarmam
anantaram
/
Halfverse: c
paścāt
kāmaṃ
niṣeveta
na
ca
gaccʰet
prasaṅgitām
paścāt
kāmaṃ
niṣeveta
na
ca
gaccʰet
prasaṅgitām
/27/
Verse: 28
Halfverse: a
brāhmaṇāṃś
cābʰimanyeta
gurūṃś
cāpy
abʰipūjayet
{!}
brāhmaṇāṃś
ca
_abʰimanyeta
gurūṃś
ca
_apy
abʰipūjayet
/
{!}
Halfverse: c
sarvabʰūtānulomaś
ca
mr̥du
śīlaḥ
priyaṃvadaḥ
sarva-bʰūta
_anulomaś
ca
mr̥du
śīlaḥ
priyaṃ-vadaḥ
/28/
Verse: 29
Halfverse: a
adʰikāre
yad
anr̥taṃ
rājagāmi
ca
paiśunam
adʰikāre
yad
anr̥taṃ
rāja-gāmi
ca
paiśunam
/
Halfverse: c
puroś
cālīka
karaṇaṃ
samaṃ
tad
brahmahatyayā
puroś
ca
_alīka
karaṇaṃ
samaṃ
tad
brahma-hatyayā
/29/
Verse: 30
Halfverse: a
praharen
na
narendreṣu
na
gāṃ
hanyāt
tatʰaiva
ca
praharen
na
nara
_indreṣu
na
gāṃ
hanyāt
tatʰaiva
ca
/
Halfverse: c
bʰrūṇa
hatyā
samaṃ
caitad
ubʰayaṃ
yo
niṣevate
bʰrūṇa
hatyā
samaṃ
ca
_etad
ubʰayaṃ
yo
niṣevate
/30/
30
Verse: 31
Halfverse: a
nāgniṃ
parityajej
jātu
na
ca
vedān
parityajet
na
_agniṃ
parityajej
jātu
na
ca
vedān
parityajet
/
Halfverse: c
na
ca
brāhmaṇam
ākrośet
samaṃ
tad
brahmahatyayā
na
ca
brāhmaṇam
ākrośet
samaṃ
tad
brahma-hatyayā
/31/
Verse: 32
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
kīdr̥śāḥ
sādʰavo
viprāḥ
kebʰyo
dattaṃ
mahāpʰalam
kīdr̥śāḥ
sādʰavo
viprāḥ
kebʰyo
dattaṃ
mahā-pʰalam
/
Halfverse: c
kīdr̥śānāṃ
ca
bʰoktavyaṃ
tan
me
brūhi
pitāmaha
kīdr̥śānāṃ
ca
bʰoktavyaṃ
tan
me
brūhi
pitāmaha
/32/
Verse: 33
{Bʰīṣma
uvāca}
Halfverse: a
akrodʰanā
dʰarmaparāḥ
satyanityā
dame
ratāḥ
akrodʰanā
dʰarma-parāḥ
satya-nityā
dame
ratāḥ
/
Halfverse: c
tādr̥śāḥ
sādʰavo
viprās
tebʰyo
dattaṃ
mahāpʰalam
tādr̥śāḥ
sādʰavo
viprās
tebʰyo
dattaṃ
mahā-pʰalam
/33/
Verse: 34
Halfverse: a
amāninaḥ
sarvasahā
dr̥ṣṭārtʰā
vijitendriyāḥ
amāninaḥ
sarva-sahā
dr̥ṣṭa
_artʰā
vijita
_indriyāḥ
/
Halfverse: c
sarvabʰūtahitā
maitrās
tebʰyo
dattaṃ
mahāpʰalam
sarva-bʰūta-hitā
maitrās
tebʰyo
dattaṃ
mahā-pʰalam
/34/
Verse: 35
Halfverse: a
alubdʰāḥ
śucayo
vaidyā
hrīmantaḥ
satyavādinaḥ
alubdʰāḥ
śucayo
vaidyā
hrīmantaḥ
satya-vādinaḥ
/
Halfverse: c
svakarmaniratā
ye
ca
tebʰyo
dattaṃ
mahāpʰalam
sva-karma-niratā
ye
ca
tebʰyo
dattaṃ
mahā-pʰalam
/35/
Verse: 36
Halfverse: a
sāṅgāṃś
ca
caturo
vedān
yo
'dʰīyīta
dvijarśabʰaḥ
sa
_aṅgāṃś
ca
caturo
vedān
yo
_adʰīyīta
dvija-r̥śabʰaḥ
/
Halfverse: c
ṣadbʰyo
nivr̥ttaḥ
karmabʰyas
taṃ
pātram
r̥ṣayo
viduḥ
ṣadbʰyo
nivr̥ttaḥ
karmabʰyas
taṃ
pātram
r̥ṣayo
viduḥ
/36/
Verse: 37
Halfverse: a
ye
tv
evaṃguṇajātīyās
tebʰyo
dattaṃ
mahāpʰalam
ye
tv
evaṃ-guṇa-jātīyās
tebʰyo
dattaṃ
mahā-pʰalam
/
Halfverse: c
sahasraguṇam
āpnoti
guṇārhāya
pradāyakaḥ
sahasra-guṇam
āpnoti
guṇa
_arhāya
pradāyakaḥ
/37/
Verse: 38
Halfverse: a
prajñā
śrutābʰyāṃ
vr̥ttena
śīlena
ca
samanvitaḥ
prajñā
śrutābʰyāṃ
vr̥ttena
śīlena
ca
samanvitaḥ
/
Halfverse: c
tārayeta
kulaṃ
kr̥tsnam
eko
'pīha
dvijarṣabʰaḥ
tārayeta
kulaṃ
kr̥tsnam
eko
_api
_iha
dvija-r̥ṣabʰaḥ
/38/
Verse: 39
Halfverse: a
gām
aśvaṃ
vittam
annaṃ
vā
tad
vidʰe
pratipādayet
gām
aśvaṃ
vittam
annaṃ
vā
tad
vidʰe
pratipādayet
/
Halfverse: c
dravyāṇi
cānyani
tatʰā
pretya
bʰāve
na
śocati
dravyāṇi
ca
_anyani
tatʰā
pretya
bʰāve
na
śocati
/39/
Verse: 40
Halfverse: a
tārayeta
kulaṃ
kr̥tsnam
eko
'pīha
dvijottamaḥ
tārayeta
kulaṃ
kr̥tsnam
eko
_api
_iha
dvija
_uttamaḥ
/
Halfverse: c
kim
aṅgapunar
ekaṃ
vai
tasmāt
pātraṃ
samācaret
kim
aṅga-punar
ekaṃ
vai
tasmāt
pātraṃ
samācaret
/40/
40
Verse: 41
Halfverse: a
niśamya
ca
guṇopetaṃ
brāhmaṇaṃ
sādʰu
saṃmatam
niśamya
ca
guṇa
_upetaṃ
brāhmaṇaṃ
sādʰu
saṃmatam
/
Halfverse: c
dūrād
ānāyayet
kr̥tye
sarvataś
cābʰipūjayet
dūrād
ānāyayet
kr̥tye
sarvataś
ca
_abʰipūjayet
/41/
(E)41
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.