TITUS
Mahabharata
Part No. 1704
Previous part

Chapter: 23 
Adhyāya 23


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
kim āhur bʰarataśreṣṭʰa   pātraṃ viprāḥ sanātanam
   
kim āhur bʰarata-śreṣṭʰa   pātraṃ viprāḥ sanātanam /
Halfverse: c    
brāhmaṇaṃ liṅginaṃ caiva   brāhmaṇaṃ vāpy aliṅginam
   
brāhmaṇaṃ liṅginaṃ caiva   brāhmaṇaṃ _apy aliṅginam /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
svavr̥ttim abʰipannāya   liṅgine vetarāya
   
sva-vr̥ttim abʰipannāya   liṅgine _itarāya /
Halfverse: c    
deyam āhur mahārāja   ubʰāv etau tapasvinau
   
deyam āhur mahā-rāja ubʰāv etau tapasvinau /2/ ՙ

Verse: 3 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
śraddʰayā parayā pūto   yaḥ prayaccʰed dvijātaye
   
śraddʰayā parayā pūto   yaḥ prayaccʰed dvijātaye /
Halfverse: c    
havyaṃ kavyaṃ tatʰā dānaṃ   ko doṣaḥ syāt pitāmaha {!}
   
havyaṃ kavyaṃ tatʰā dānaṃ   ko doṣaḥ syāt pitāmaha /3/ {!}

Verse: 4 
{Bʰīṣma uvāca}
Halfverse: a    
śraddʰā pūto naras tāta   durdānto 'pi na saṃśayaḥ
   
śraddʰā pūto naras tāta   durdānto_api na saṃśayaḥ /
Halfverse: c    
pūto bʰavati sarvatra   kiṃ punas tvaṃ mahīpate
   
pūto bʰavati sarvatra   kiṃ punas tvaṃ mahī-pate /4/

Verse: 5 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
na brāhmaṇaṃ parīkṣeta   daiveṣu satataṃ naraḥ
   
na brāhmaṇaṃ parīkṣeta   daiveṣu satataṃ naraḥ /
Halfverse: c    
kavya pradāne tu budʰāḥ   parīkṣyaṃ brāhmaṇaṃ viduḥ
   
kavya pradāne tu budʰāḥ   parīkṣyaṃ brāhmaṇaṃ viduḥ /5/

Verse: 6 
{Bʰīṣma uvāca}
Halfverse: a    
na brāhmaṇaḥ sādʰayate   havyaṃ daivāt prasidʰyati
   
na brāhmaṇaḥ sādʰayate   havyaṃ daivāt prasidʰyati /
Halfverse: c    
devaprasādād ijyante   yajamānā na saṃśayaḥ
   
deva-prasādād ijyante   yajamānā na saṃśayaḥ /6/

Verse: 7 
Halfverse: a    
brāhmaṇā bʰarataśreṣṭʰa   satataṃ brahmavādinaḥ
   
brāhmaṇā bʰarata-śreṣṭʰa   satataṃ brahma-vādinaḥ /
Halfverse: c    
mārkaṇḍeyaḥ purā prāha   iha lokeṣu buddʰimān
   
mārkaṇḍeyaḥ purā prāha iha lokeṣu buddʰimān /7/ ՙ

Verse: 8 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
apūrvo 'py atʰa vidvān   saṃbandʰī vātʰa yo bʰavet
   
apūrvo_apy atʰa vidvān   saṃbandʰī _atʰa yo bʰavet /
Halfverse: c    
tapasvī yajñaśīlo    katʰaṃ pātraṃ bʰavet tu saḥ
   
tapasvī yajña-śīlo    katʰaṃ pātraṃ bʰavet tu saḥ /8/

Verse: 9 
{Bʰīṣma uvāca}
Halfverse: a    
kulīnaḥ karma kr̥d vaidyas   tatʰā cāpy ānr̥śaṃsyavān
   
kulīnaḥ karma kr̥d vaidyas   tatʰā ca_apy ānr̥śaṃsyavān /
Halfverse: c    
hrīmān r̥juḥ satyavādī   pātraṃ pūrve ca te trayaḥ
   
hrīmān r̥juḥ satya-vādī   pātraṃ pūrve ca te trayaḥ /9/

Verse: 10 
Halfverse: a    
tatredaṃ śr̥ṇu me pārtʰa   caturṇāṃ tejasāṃ matam
   
tatra_idaṃ śr̥ṇu me pārtʰa   caturṇāṃ tejasāṃ matam /
Halfverse: c    
pr̥tʰivyāḥ kāśyapasyāgner   mārkaṇḍeyasya caiva hi
   
pr̥tʰivyāḥ kāśyapasya_agner   mārkaṇḍeyasya caiva hi /10/ 10

Verse: 11 
{Pr̥tʰivy uvāca}
Halfverse: a    
yatʰā mahārṇave kṣiptaḥ   kṣipraṃ loṣṭo vinaśyati
   
yatʰā mahā_arṇave kṣiptaḥ   kṣipraṃ loṣṭo vinaśyati /
Halfverse: c    
tatʰā duścaritaṃ sarvaṃ   trayy āvr̥ttyā vinaśyati
   
tatʰā duścaritaṃ sarvaṃ   trayy āvr̥ttyā vinaśyati /11/


Verse: 12 
{Kāśyapa uvāca}
Halfverse: a    
sarve ca vedāḥ saha ṣadbʰir aṅgaiḥ; sāṃkʰyaṃ purāṇaṃ ca kule ca janma
   
sarve ca vedāḥ saha ṣadbʰir aṅgaiḥ   sāṃkʰyaṃ purāṇaṃ ca kule ca janma /
Halfverse: c    
naitāni sarvāṇi gatir bʰavanti; śīlavyapetasya narasya rājan
   
na_etāni sarvāṇi gatir bʰavanti   śīla-vyapetasya narasya rājan /12/

Verse: 13 
{Agnir uvāca}
Halfverse: a    
adʰīyānaḥ paṇḍitaṃ manyamāno; yo vidyayā hanti yaśaḥ pareṣām
   
adʰīyānaḥ paṇḍitaṃ manyamāno   yo vidyayā hanti yaśaḥ pareṣām /
Halfverse: c    
brahman sa tenācarate brahmahatyāṃ; lokās tasya hy antavanto bʰavanti
   
brahman sa tena_ācarate brahma-hatyāṃ   lokās tasya hy antavanto bʰavanti /13/ q


Verse: 14 
{Mārkaṇḍeya uvāca}
Halfverse: a    
aśvamedʰa sahasraṃ ca   satyaṃ ca tulayā dʰr̥tam
   
aśva-medʰa sahasraṃ ca   satyaṃ ca tulayā dʰr̥tam /
Halfverse: c    
nābʰijānāmi yady asya   satyasyārdʰam avāpnuyāt
   
na_abʰijānāmi yady asya   satyasya_ardʰam avāpnuyāt /14/

Verse: 15 
{Bʰīṣma uvāca}
Halfverse: a    
ity uktvā te jagmur āśu   catvāro 'mitatejasaḥ
   
ity uktvā te jagmur āśu   catvāro_amita-tejasaḥ /
Halfverse: c    
pr̥tʰivī kāśyapo 'gniś ca   prakr̥ṣṭāyuś ca bʰārgavaḥ
   
pr̥tʰivī kāśyapo_agniś ca   prakr̥ṣṭa_āyuś ca bʰārgavaḥ /15/ ՙ

Verse: 16 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
yad idaṃ brāhmaṇā loke   vratino bʰuñjate haviḥ
   
yad idaṃ brāhmaṇā loke   vratino bʰuñjate haviḥ /
Halfverse: c    
bʰuktaṃ brāhmaṇa kāmāya   katʰaṃ tat sukr̥taṃ bʰavet
   
bʰuktaṃ brāhmaṇa kāmāya   katʰaṃ tat sukr̥taṃ bʰavet /16/

Verse: 17 
{Bʰīṣma uvāca}
Halfverse: a    
ādiṣṭino ye rājendra   brāhmaṇā vedapāragāḥ
   
ādiṣṭino ye rāja_indra   brāhmaṇā veda-pāragāḥ /
Halfverse: c    
bʰuñjate brahma kāmāya   vrataluptā bʰavanti te
   
bʰuñjate brahma kāmāya   vrata-luptā bʰavanti te /17/

Verse: 18 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
anekāntaṃ bahu dvāraṃ   dʰarmam āhur manīṣiṇaḥ
   
aneka_antaṃ bahu dvāraṃ   dʰarmam āhur manīṣiṇaḥ /
Halfverse: c    
kiṃ niścitaṃ bʰavet tatra   tan me brūhi pitāmaha
   
kiṃ niścitaṃ bʰavet tatra   tan me brūhi pitāmaha /18/

Verse: 19 
{Bʰīṣma uvāca}
Halfverse: a    
ahiṃsā satyam akrodʰa   ānr̥śaṃsyaṃ damas tatʰā
   
ahiṃsā satyam akrodʰa ānr̥śaṃsyaṃ damas tatʰā / ՙ
Halfverse: c    
ārjavaṃ caiva rājendra   niścitaṃ dʰarmalakṣaṇam
   
ārjavaṃ caiva rāja_indra   niścitaṃ dʰarma-lakṣaṇam /19/

Verse: 20 
Halfverse: a    
ye tu dʰarmaṃ praśaṃsantaś   caranti pr̥tʰivīm imām
   
ye tu dʰarmaṃ praśaṃsantaś   caranti pr̥tʰivīm imām /
Halfverse: c    
anācarantas tad dʰarmaṃ   saṃkare niratāḥ prabʰo
   
anācarantas tad dʰarmaṃ   saṃkare niratāḥ prabʰo /20/ 20

Verse: 21 
Halfverse: a    
tebʰyo ratnaṃ hiraṇyaṃ    gām aśvān dadāti yaḥ
   
tebʰyo ratnaṃ hiraṇyaṃ    gām aśvān dadāti yaḥ /
Halfverse: c    
daśavarṣāṇi viṣṭʰāṃ sa   bʰuṅkte nirayam āśritaḥ
   
daśa-varṣāṇi viṣṭʰāṃ sa   bʰuṅkte nirayam āśritaḥ /21/

Verse: 22 
Halfverse: a    
medānāṃ pulkasānāṃ ca   tatʰaivāntāvasāyinām
   
medānāṃ pulkasānāṃ ca   tatʰaiva_anta_avasāyinām /
Halfverse: c    
kr̥taṃ karmākr̥taṃ cāpi   rāgamohena jalpatām
   
kr̥taṃ karma_akr̥taṃ ca_api   rāga-mohena jalpatām /22/

Verse: 23 
Halfverse: a    
vaiśvadevaṃ ca ye mūḍʰā   viprāya brahmacāriṇe
   
vaiśvadevaṃ ca ye mūḍʰā   viprāya brahma-cāriṇe /
Halfverse: c    
dadatīha na rājendra   te lokān bʰuñjate 'śubʰān
   
dadati_iha na rāja_indra   te lokān bʰuñjate_aśubʰān /23/

Verse: 24 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
kiṃ paraṃ brahmacaryasya   kiṃ paraṃ dʰarmalakṣaṇam
   
kiṃ paraṃ brahma-caryasya   kiṃ paraṃ dʰarma-lakṣaṇam /
Halfverse: c    
kiṃ ca śreṣṭʰatamaṃ śaucaṃ   tan me brūhi pitāmaha
   
kiṃ ca śreṣṭʰatamaṃ śaucaṃ   tan me brūhi pitāmaha /24/

Verse: 25 
{Bʰīṣma uvāca}
Halfverse: a    
brahmacaryaṃ paraṃ tāta   madʰu māṃsasya varjanam
   
brahma-caryaṃ paraṃ tāta   madʰu māṃsasya varjanam /
Halfverse: c    
maryādāyāṃ stʰito dʰarmaḥ   śamaḥ śaucasya lakṣaṇam
   
maryādāyāṃ stʰito dʰarmaḥ   śamaḥ śaucasya lakṣaṇam /25/

Verse: 26 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
kasmān kāle cared dʰarmaṃ   kasmin kāle 'rtʰam ācaret
   
kasmān kāle cared dʰarmaṃ   kasmin kāle_artʰam ācaret /
Halfverse: c    
kasiṃ kāle sukʰī ca syāt   tan me brūhi pitāmaha
   
kasiṃ kāle sukʰī ca syāt   tan me brūhi pitāmaha /26/

Verse: 27 
{Bʰīṣma uvāca}
Halfverse: a    
kālyam artʰaṃ niṣeveta   tato dʰarmam anantaram
   
kālyam artʰaṃ niṣeveta   tato dʰarmam anantaram /
Halfverse: c    
paścāt kāmaṃ niṣeveta   na ca gaccʰet prasaṅgitām
   
paścāt kāmaṃ niṣeveta   na ca gaccʰet prasaṅgitām /27/

Verse: 28 
Halfverse: a    
brāhmaṇāṃś cābʰimanyeta   gurūṃś cāpy abʰipūjayet {!}
   
brāhmaṇāṃś ca_abʰimanyeta   gurūṃś ca_apy abʰipūjayet / {!}
Halfverse: c    
sarvabʰūtānulomaś ca   mr̥du śīlaḥ priyaṃvadaḥ
   
sarva-bʰūta_anulomaś ca   mr̥du śīlaḥ priyaṃ-vadaḥ /28/

Verse: 29 
Halfverse: a    
adʰikāre yad anr̥taṃ   rājagāmi ca paiśunam
   
adʰikāre yad anr̥taṃ   rāja-gāmi ca paiśunam /
Halfverse: c    
puroś cālīka karaṇaṃ   samaṃ tad brahmahatyayā
   
puroś ca_alīka karaṇaṃ   samaṃ tad brahma-hatyayā /29/

Verse: 30 
Halfverse: a    
praharen na narendreṣu   na gāṃ hanyāt tatʰaiva ca
   
praharen na nara_indreṣu   na gāṃ hanyāt tatʰaiva ca /
Halfverse: c    
bʰrūṇa hatyā samaṃ caitad   ubʰayaṃ yo niṣevate
   
bʰrūṇa hatyā samaṃ ca_etad   ubʰayaṃ yo niṣevate /30/ 30

Verse: 31 
Halfverse: a    
nāgniṃ parityajej jātu   na ca vedān parityajet
   
na_agniṃ parityajej jātu   na ca vedān parityajet /
Halfverse: c    
na ca brāhmaṇam ākrośet   samaṃ tad brahmahatyayā
   
na ca brāhmaṇam ākrośet   samaṃ tad brahma-hatyayā /31/

Verse: 32 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
kīdr̥śāḥ sādʰavo viprāḥ   kebʰyo dattaṃ mahāpʰalam
   
kīdr̥śāḥ sādʰavo viprāḥ   kebʰyo dattaṃ mahā-pʰalam /
Halfverse: c    
kīdr̥śānāṃ ca bʰoktavyaṃ   tan me brūhi pitāmaha
   
kīdr̥śānāṃ ca bʰoktavyaṃ   tan me brūhi pitāmaha /32/

Verse: 33 
{Bʰīṣma uvāca}
Halfverse: a    
akrodʰanā dʰarmaparāḥ   satyanityā dame ratāḥ
   
akrodʰanā dʰarma-parāḥ   satya-nityā dame ratāḥ /
Halfverse: c    
tādr̥śāḥ sādʰavo viprās   tebʰyo dattaṃ mahāpʰalam
   
tādr̥śāḥ sādʰavo viprās   tebʰyo dattaṃ mahā-pʰalam /33/

Verse: 34 
Halfverse: a    
amāninaḥ sarvasahā   dr̥ṣṭārtʰā vijitendriyāḥ
   
amāninaḥ sarva-sahā   dr̥ṣṭa_artʰā vijita_indriyāḥ /
Halfverse: c    
sarvabʰūtahitā maitrās   tebʰyo dattaṃ mahāpʰalam
   
sarva-bʰūta-hitā maitrās   tebʰyo dattaṃ mahā-pʰalam /34/

Verse: 35 
Halfverse: a    
alubdʰāḥ śucayo vaidyā   hrīmantaḥ satyavādinaḥ
   
alubdʰāḥ śucayo vaidyā   hrīmantaḥ satya-vādinaḥ /
Halfverse: c    
svakarmaniratā ye ca   tebʰyo dattaṃ mahāpʰalam
   
sva-karma-niratā ye ca   tebʰyo dattaṃ mahā-pʰalam /35/

Verse: 36 
Halfverse: a    
sāṅgāṃś ca caturo vedān   yo 'dʰīyīta dvijarśabʰaḥ
   
sa_aṅgāṃś ca caturo vedān   yo_adʰīyīta dvija-r̥śabʰaḥ /
Halfverse: c    
ṣadbʰyo nivr̥ttaḥ karmabʰyas   taṃ pātram r̥ṣayo viduḥ
   
ṣadbʰyo nivr̥ttaḥ karmabʰyas   taṃ pātram r̥ṣayo viduḥ /36/

Verse: 37 
Halfverse: a    
ye tv evaṃguṇajātīyās   tebʰyo dattaṃ mahāpʰalam
   
ye tv evaṃ-guṇa-jātīyās   tebʰyo dattaṃ mahā-pʰalam /
Halfverse: c    
sahasraguṇam āpnoti   guṇārhāya pradāyakaḥ
   
sahasra-guṇam āpnoti   guṇa_arhāya pradāyakaḥ /37/

Verse: 38 
Halfverse: a    
prajñā śrutābʰyāṃ vr̥ttena   śīlena ca samanvitaḥ
   
prajñā śrutābʰyāṃ vr̥ttena   śīlena ca samanvitaḥ /
Halfverse: c    
tārayeta kulaṃ kr̥tsnam   eko 'pīha dvijarṣabʰaḥ
   
tārayeta kulaṃ kr̥tsnam   eko_api_iha dvija-r̥ṣabʰaḥ /38/

Verse: 39 
Halfverse: a    
gām aśvaṃ vittam annaṃ    tad vidʰe pratipādayet
   
gām aśvaṃ vittam annaṃ    tad vidʰe pratipādayet /
Halfverse: c    
dravyāṇi cānyani tatʰā   pretya bʰāve na śocati
   
dravyāṇi ca_anyani tatʰā   pretya bʰāve na śocati /39/

Verse: 40 
Halfverse: a    
tārayeta kulaṃ kr̥tsnam   eko 'pīha dvijottamaḥ
   
tārayeta kulaṃ kr̥tsnam   eko_api_iha dvija_uttamaḥ /
Halfverse: c    
kim aṅgapunar ekaṃ vai   tasmāt pātraṃ samācaret
   
kim aṅga-punar ekaṃ vai   tasmāt pātraṃ samācaret /40/ 40

Verse: 41 
Halfverse: a    
niśamya ca guṇopetaṃ   brāhmaṇaṃ sādʰu saṃmatam
   
niśamya ca guṇa_upetaṃ   brāhmaṇaṃ sādʰu saṃmatam /
Halfverse: c    
dūrād ānāyayet kr̥tye   sarvataś cābʰipūjayet
   
dūrād ānāyayet kr̥tye   sarvataś ca_abʰipūjayet /41/ (E)41



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.