TITUS
Mahabharata
Part No. 1705
Previous part

Chapter: 24 
Adhyāya 24


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
śrādʰa kāle ca daive ca   dʰarme cāpi pitāmaha
   
śrādʰa kāle ca daive ca   dʰarme ca_api pitāmaha /
Halfverse: c    
iccʰāmīha tvayākʰyātaṃ   vihitaṃ yat surarṣibʰiḥ
   
iccʰāmi_iha tvayā_ākʰyātaṃ   vihitaṃ yat surarṣibʰiḥ /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
daivaṃ pūrvāhṇike kuryād   aparāhṇe tu paitr̥kam
   
daivaṃ pūrva_ahṇike kuryād   apara_ahṇe tu paitr̥kam /
Halfverse: c    
maṅgalācāra saṃpannaḥ   kr̥taśaucaḥ prayatnavān
   
maṅgala_ācāra saṃpannaḥ   kr̥ta-śaucaḥ prayatnavān /2/

Verse: 3 
Halfverse: a    
manuṣyāṇāṃ tu madʰyāhne   pradadyād upapattitaḥ
   
manuṣyāṇāṃ tu madʰya_ahne   pradadyād upapattitaḥ /
Halfverse: c    
kālahīnaṃ tu yad dānaṃ   taṃ bʰāgaṃ rakṣasāṃ viduḥ
   
kāla-hīnaṃ tu yad dānaṃ   taṃ bʰāgaṃ rakṣasāṃ viduḥ /3/

Verse: 4 
Halfverse: a    
laṅgʰitaṃ cāvalīḍʰaṃ ca   kalipūrvaṃ ca yatkr̥tam
   
laṅgʰitaṃ ca_avalīḍʰaṃ ca   kali-pūrvaṃ ca yat-kr̥tam /
Halfverse: c    
rajasvarābʰir dr̥ṣṭaṃ ca   taṃ bʰāgaṃ sakṣasāṃ viduḥ
   
rajasvarābʰir dr̥ṣṭaṃ ca   taṃ bʰāgaṃ sakṣasāṃ viduḥ /4/

Verse: 5 
Halfverse: a    
avagʰuṣṭaṃ ca yad bʰuktam   avratena ca bʰārata
   
avagʰuṣṭaṃ ca yad bʰuktam   avratena ca bʰārata /
Halfverse: c    
parāmr̥ṣṭaṃ śunā caiva   taṃ bʰāgaṃ rakṣasāṃ viduḥ
   
parāmr̥ṣṭaṃ śunā caiva   taṃ bʰāgaṃ rakṣasāṃ viduḥ /5/

Verse: 6 
Halfverse: a    
keśakītāvapatitaṃ   kṣutaṃ śvabʰir avekṣitam
   
keśa-kīta_avapatitaṃ   kṣutaṃ śvabʰir avekṣitam /
Halfverse: c    
ruditaṃ cāvadʰūtaṃ ca   taṃ bʰāgaṃ rakṣasāṃ viduḥ
   
ruditaṃ ca_avadʰūtaṃ ca   taṃ bʰāgaṃ rakṣasāṃ viduḥ /6/

Verse: 7 
Halfverse: a    
nir oṃkāreṇa yad bʰuktaṃ   sa śastreṇa ca bʰārata
   
nir oṃ-kāreṇa yad bʰuktaṃ   sa śastreṇa ca bʰārata /
Halfverse: c    
durātmanā ca yad bʰuktaṃ   taṃ bʰāgaṃ rakṣasāṃ viduḥ
   
durātmanā ca yad bʰuktaṃ   taṃ bʰāgaṃ rakṣasāṃ viduḥ /7/

Verse: 8 
Halfverse: a    
paroccʰiṣṭaṃ ca yad bʰuktaṃ   paribʰuktaṃ ca yad bʰavet
   
para_uccʰiṣṭaṃ ca yad bʰuktaṃ   paribʰuktaṃ ca yad bʰavet /
Halfverse: c    
daive pitrye ca satataṃ   taṃ bʰāgaṃ rakṣasāṃ viduḥ
   
daive pitrye ca satataṃ   taṃ bʰāgaṃ rakṣasāṃ viduḥ /8/

Verse: 9 
Halfverse: a    
garhitaṃ ninditaṃ caiva   pariviṣṭaṃ sa manyunā
   
garhitaṃ ninditaṃ caiva   pariviṣṭaṃ sa manyunā /
Halfverse: c    
daivaṃ vāpy atʰa paitryaṃ   taṃ bʰāgaṃ rakṣasāṃ viduḥ
   
daivaṃ vāpy atʰa paitryaṃ   taṃ bʰāgaṃ rakṣasāṃ viduḥ /9/

Verse: 10 
Halfverse: a    
mantrahīnaṃ kriyā hīnaṃ   yac cʰrādʰaṃ pariviṣyate
   
mantra-hīnaṃ kriyā hīnaṃ   yat śrādʰaṃ pariviṣyate /
Halfverse: c    
tribʰir varṇair naraśreṣṭʰa   taṃ bʰāgaṃ rakṣasāṃ viduḥ
   
tribʰir varṇair nara-śreṣṭʰa   taṃ bʰāgaṃ rakṣasāṃ viduḥ /10/ 10

Verse: 11 
Halfverse: a    
ājyāhutiṃ vinā caiva   yat kiṃ cit pariviṣyate
   
ājya_āhutiṃ vinā caiva   yat kiṃcit pariviṣyate /
Halfverse: c    
durācāraiś ca yad bʰuktaṃ   taṃ bʰāgaṃ rakṣasāṃ viduḥ
   
durācāraiś ca yad bʰuktaṃ   taṃ bʰāgaṃ rakṣasāṃ viduḥ /11/

Verse: 12 
Halfverse: a    
ye bʰāgā rakṣasāṃ proktās   ta uktā bʰaratarṣabʰa
   
ye bʰāgā rakṣasāṃ proktās   ta\ uktā bʰarata-r̥ṣabʰa / ՙ
Halfverse: c    
ata ūrdʰvaṃ visargasya   parīkṣāṃ brāhmaṇe śr̥ṇu
   
ata\ ūrdʰvaṃ visargasya   parīkṣāṃ brāhmaṇe śr̥ṇu /12/ ՙ

Verse: 13 
Halfverse: a    
yāvantaḥ patitā viprā   jaḍonmattās tatʰaiva ca
   
yāvantaḥ patitā viprā   jaḍa_unmattās tatʰaiva ca /
Halfverse: c    
daive vāpy atʰa pitrye   rājan nārhanti ketanam
   
daive _apy atʰa pitrye   rājan na_arhanti ketanam /13/

Verse: 14 
Halfverse: a    
śvitrī kuṣṭʰī ca klībaś ca   tatʰā yakṣma hataś ca yaḥ
   
śvitrī kuṣṭʰī ca klībaś ca   tatʰā yakṣma hataś ca yaḥ /
Halfverse: c    
apasmārī ca yaś cāndʰo   rājan nārhanti satkr̥tim
   
apasmārī ca yaś ca_andʰo   rājan na_arhanti satkr̥tim /14/

Verse: 15 
Halfverse: a    
cikitsakā devalakā   vr̥tʰā niyamadʰāriṇaḥ
   
cikitsakā devalakā   vr̥tʰā niyama-dʰāriṇaḥ /
Halfverse: c    
somavikrayiṇaś caiva   śrāddʰe nārhanti ketanam
   
soma-vikrayiṇaś caiva   śrāddʰe na_arhanti ketanam /15/

Verse: 16 
Halfverse: a    
gāyanā nartakāś caiva   plavakā vādakās tatʰā
   
gāyanā nartakāś caiva   plavakā vādakās tatʰā /
Halfverse: c    
katʰakā yodʰakāś caiva   rājan nārhanti ketanam
   
katʰakā yodʰakāś caiva   rājan na_arhanti ketanam /16/

Verse: 17 
Halfverse: a    
hotāro vr̥ṣalānāṃ ca   vr̥ṣalādʰyāpakās tatʰā
   
hotāro vr̥ṣalānāṃ ca   vr̥ṣala_adʰyāpakās tatʰā /
Halfverse: c    
tatʰā vr̥ṣala śiṣyāś ca   rājan nārhanti ketanam
   
tatʰā vr̥ṣala śiṣyāś ca   rājan na_arhanti ketanam /17/

Verse: 18 
Halfverse: a    
anuyoktā ca yo vipro   anuyuktaś ca bʰārata
   
anuyoktā ca yo vipro anuyuktaś ca bʰārata / ՙ
Halfverse: c    
nārhatas tāv api śrādʰaṃ   brahma vikrayiṇau hi tau
   
na_arhatas tāv api śrādʰaṃ   brahma vikrayiṇau hi tau /18/

Verse: 19 
Halfverse: a    
agraṇīr yaḥ kr̥taḥ pūrvaṃ   varṇāvara parigrahaḥ
   
agraṇīr yaḥ kr̥taḥ pūrvaṃ   varṇa_avara parigrahaḥ /
Halfverse: c    
brāhmaṇaḥ sarvavidyo 'pi   rājan nārhanti ketanam
   
brāhmaṇaḥ sarva-vidyo_api   rājan na_arhanti ketanam /19/

Verse: 20 
Halfverse: a    
anagnayaś ca ye viprā   mr̥taniryātakāś ca ye
   
anagnayaś ca ye viprā   mr̥ta-niryātakāś ca ye /
Halfverse: c    
stenāś ca patitāś caiva   rājan nārhanti ketanam
   
stenāś ca patitāś caiva   rājan na_arhanti ketanam /20/ 20

Verse: 21 
Halfverse: a    
aparijñāta pūrvāś ca   gaṇapūrvāṃś ca bʰārata
   
aparijñāta pūrvāś ca   gaṇa-pūrvāṃś ca bʰārata /
Halfverse: c    
putrikā pūrvaputrāś ca   śrāddʰe nārhanti ketanam
   
putrikā pūrva-putrāś ca   śrāddʰe na_arhanti ketanam /21/

Verse: 22 
Halfverse: a    
r̥ṇa kartā ca yo rājan   yaś ca vārdʰuṣiko dvijaḥ
   
r̥ṇa kartā ca yo rājan   yaś ca vārdʰuṣiko dvijaḥ /
Halfverse: c    
prāṇivikraya vr̥ttiś ca   rājan nārhanti ketanam {!}
   
prāṇi-vikraya vr̥ttiś ca   rājan na_arhanti ketanam /22/ {!}

Verse: 23 
Halfverse: a    
strī pūrvāḥ kāṇḍapr̥ṣṭʰāś ca   yāvanto bʰaratarṣabʰa
   
strī pūrvāḥ kāṇḍa-pr̥ṣṭʰāś ca   yāvanto bʰarata-r̥ṣabʰa /
Halfverse: c    
ajapā brāhmaṇāś caiva   śrāddʰe nārhanti ketanam
   
ajapā brāhmaṇāś caiva   śrāddʰe na_arhanti ketanam /23/

Verse: 24 
Halfverse: a    
śrāddʰe daive ca nirdiṣṭā   brāhmaṇā bʰaratarṣabʰa
   
śrāddʰe daive ca nirdiṣṭā   brāhmaṇā bʰarata-r̥ṣabʰa /
Halfverse: c    
dātuḥ pratigrahītuś ca   śr̥ṇuṣvānugrahaṃ punaḥ
   
dātuḥ pratigrahītuś ca   śr̥ṇuṣva_anugrahaṃ punaḥ /24/

Verse: 25 
Halfverse: a    
cīrṇa vratā guṇair yuktā   bʰaveyur ye 'pi karṣakāḥ
   
cīrṇa vratā guṇair yuktā   bʰaveyur ye_api karṣakāḥ /
Halfverse: c    
sāvitrījñāḥ kriyāvantas   te rājan ketana kṣamāḥ
   
sāvitrījñāḥ kriyāvantas   te rājan ketana kṣamāḥ /25/

Verse: 26 
Halfverse: a    
kṣātradʰarmiṇam apy ājau   ketayet kulajaṃ dvijam
   
kṣātradʰarmiṇam apy ājau   ketayet kulajaṃ dvijam /
Halfverse: c    
na tv eva vaṇijaṃ tāta   śrāddʰeṣu parikalpayet
   
na tv eva vaṇijaṃ tāta   śrāddʰeṣu parikalpayet /26/

Verse: 27 
Halfverse: a    
agnihotrī ca yo vipro   grāmavāsī ca yo bʰavet
   
agnihotrī ca yo vipro   grāma-vāsī ca yo bʰavet /
Halfverse: c    
astenaś cātitʰijñaś ca   sa rājan ketana kṣamaḥ
   
astenaś ca_atitʰijñaś ca   sa rājan ketana kṣamaḥ /27/

Verse: 28 
Halfverse: a    
sāvitrīṃ japate yas tu   trikālaṃ bʰaratarṣabʰa
   
sāvitrīṃ japate yas tu   tri-kālaṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
kʰikṣā vr̥ttiḥ kriyāvāṃś ca   sa rājan ketana kṣamaḥ
   
kʰikṣā vr̥ttiḥ kriyāvāṃś ca   sa rājan ketana kṣamaḥ /28/

Verse: 29 
Halfverse: a    
uditāstamito yaś ca   tatʰaivāstamitoditaḥ
   
udita_astamito yaś ca   tatʰaiva_astamita_uditaḥ /
Halfverse: c    
ahiṃsraś cālpadoṣaś ca   sa rājan ketana kṣamaḥ
   
ahiṃsraś ca_alpa-doṣaś ca   sa rājan ketana kṣamaḥ /29/

Verse: 30 
Halfverse: a    
akalkako hy atarkaś ca   brāhmaṇo bʰaratarṣabʰa
   
akalkako hy atarkaś ca   brāhmaṇo bʰarata-r̥ṣabʰa /
Halfverse: c    
sa saṃjño bʰaikṣya vr̥ttiś ca   sa rājan ketana kṣamaḥ
   
sa saṃjño bʰaikṣya vr̥ttiś ca   sa rājan ketana kṣamaḥ /30/ 30

Verse: 31 
Halfverse: a    
avratī kitavaḥ stenaḥ   prāṇivikrayy atʰo vaṇik {!}
   
avratī kitavaḥ stenaḥ   prāṇi-vikrayy atʰo vaṇik / {!}
Halfverse: c    
paścāc ca pītavān somaṃ   sa rājan ketana kṣamaḥ
   
paścāc ca pītavān somaṃ   sa rājan ketana kṣamaḥ /31/

Verse: 32 
Halfverse: a    
arjayitvā dʰanaṃ pūrvaṃ   dāruṇaiḥ kr̥ṣikarmabʰiḥ
   
arjayitvā dʰanaṃ pūrvaṃ   dāruṇaiḥ kr̥ṣi-karmabʰiḥ /
Halfverse: c    
bʰavet sarvātitʰiḥ paścāt   sa rājan ketana kṣamaḥ
   
bʰavet sarva_atitʰiḥ paścāt   sa rājan ketana kṣamaḥ /32/

Verse: 33 
Halfverse: a    
brahma vikraya nirdiṣṭaṃ   striyā yac cārjitaṃ dʰanam
   
brahma vikraya nirdiṣṭaṃ   striyā yac ca_arjitaṃ dʰanam /
Halfverse: c    
adeyaṃ pitr̥devebʰyo   yac ca klaibyād upārjitam
   
adeyaṃ pitr̥-devebʰyo   yac ca klaibyād upārjitam /33/

Verse: 34 
Halfverse: a    
kriyamāṇe 'pavarge tu   yo dvijo bʰaratarṣabʰa
   
kriyamāṇe_apavarge tu   yo dvijo bʰarata-r̥ṣabʰa /
Halfverse: c    
na vyāharati yad yuktaṃ   tasyādʰarmo gavānr̥tam
   
na vyāharati yad yuktaṃ   tasya_adʰarmo gava_anr̥tam /34/

Verse: 35 
Halfverse: a    
śrāddʰasya brāhmaṇaḥ kālaḥ   prāptaṃ dadʰigʰr̥taṃ tatʰā
   
śrāddʰasya brāhmaṇaḥ kālaḥ   prāptaṃ dadʰi-gʰr̥taṃ tatʰā /
Halfverse: c    
somakṣayaś ca māṃsaṃ ca   yad āraṇyaṃ yudʰiṣṭʰira
   
soma-kṣayaś ca māṃsaṃ ca   yad āraṇyaṃ yudʰiṣṭʰira /35/

Verse: 36 
Halfverse: a    
śrāddʰāpavarge viprasya   svadʰā vai svaditā bʰavet
   
śrāddʰa_apavarge viprasya   svadʰā vai svaditā bʰavet /
Halfverse: c    
kṣatriyasyāpy atʰo brūyāt   prīyantāṃ pitaras tv iti
   
kṣatriyasya_apy atʰo brūyāt   prīyantāṃ pitaras tv iti /36/

Verse: 37 
Halfverse: a    
apavarge tu vaiśyasya   śrāddʰakarmaṇi bʰārata
   
apavarge tu vaiśyasya   śrāddʰa-karmaṇi bʰārata /
Halfverse: c    
akṣayyam abʰidʰātavyaṃ   svasti śūdrasya bʰārata
   
akṣayyam abʰidʰātavyaṃ   svasti śūdrasya bʰārata /37/

Verse: 38 
Halfverse: a    
puṇyāhavācanaṃ daive   brāhmaṇasya vidʰīyate
   
puṇya_aha-vācanaṃ daive   brāhmaṇasya vidʰīyate /
Halfverse: c    
etad eva nir oṃkāraṃ   kṣatriyasya vidʰīyate
   
etad eva nir oṃ-kāraṃ   kṣatriyasya vidʰīyate /
Halfverse: e    
vaiśyasya caiva vaktavyaṃ   prīyantāṃ devatā iti
   
vaiśyasya caiva vaktavyaṃ   prīyantāṃ devatā\ iti /38/ ՙ

Verse: 39 
Halfverse: a    
karmaṇām ānupūrvīṃ ca   vidʰipūrvakr̥taṃ śr̥ṇu
   
karmaṇām ānupūrvīṃ ca   vidʰi-pūrva-kr̥taṃ śr̥ṇu /
Halfverse: c    
jātakarmādikān sarvāṃs   triṣu varṇeṣu bʰārata
   
jāta-karma_ādikān sarvāṃs   triṣu varṇeṣu bʰārata /
Halfverse: e    
brahmakṣatre hi mantroktā   vaiśyasya ca yudʰiṣṭʰira
   
brahma-kṣatre hi mantra_uktā   vaiśyasya ca yudʰiṣṭʰira /39/

Verse: 40 
Halfverse: a    
viprasya raśanā mauñjī   maurvī rājanya gāminī
   
viprasya raśanā mauñjī   maurvī rājanya gāminī /
Halfverse: c    
bālvajīty eva vaiśyasya   dʰarma eṣa yudʰiṣṭʰira
   
bālvajīty eva vaiśyasya   dʰarma\ eṣa yudʰiṣṭʰira /40/ 40ՙ

Verse: 41 
Halfverse: a    
dātuḥ pratigrahītuś ca   dʰarmādʰarmāv imau śr̥ṇu
   
dātuḥ pratigrahītuś ca   dʰarma_adʰarmāv imau śr̥ṇu /
Halfverse: c    
brāhmaṇasyānr̥te 'dʰarmaḥ   proktaḥ pātaka saṃjñitaḥ
   
brāhmaṇasya_anr̥te_adʰarmaḥ   proktaḥ pātaka saṃjñitaḥ /
Halfverse: e    
caturguṇaḥ kṣatriyasya   vaiśyasyāṣṭa guṇaḥ smr̥taḥ
   
catur-guṇaḥ kṣatriyasya   vaiśyasya_aṣṭa guṇaḥ smr̥taḥ /41/

Verse: 42 
Halfverse: a    
nānyatra brāhmaṇo 'śnīyāt   pūrvaṃ vipreṇa ketitaḥ
   
na_anyatra brāhmaṇo_aśnīyāt   pūrvaṃ vipreṇa ketitaḥ /
Halfverse: c    
yavīyān paśuhiṃsāyāṃ   tulyadʰarmo bʰavet sa hi
   
yavīyān paśu-hiṃsāyāṃ   tulya-dʰarmo bʰavet sa hi /42/

Verse: 43 
Halfverse: a    
atʰa rājanyavaiśyābʰyāṃ   yady aśnīyāt tu ketitaḥ
   
atʰa rājanya-vaiśyābʰyāṃ   yady aśnīyāt tu ketitaḥ /
Halfverse: c    
yavīyān paśuhiṃsāyāṃ   bʰāgārdʰaṃ samavāpnuyāt
   
yavīyān paśu-hiṃsāyāṃ   bʰāga_ardʰaṃ samavāpnuyāt /43/

Verse: 44 
Halfverse: a    
daivaṃ vāpy atʰa pitryaṃ   yo 'śnīyād brāhmaṇādiṣu
   
daivaṃ _apy atʰa pitryaṃ   yo_aśnīyād brāhmaṇa_ādiṣu /
Halfverse: c    
asnāto brāhmaṇo rājaṃs   tasyādʰarmo gavānr̥tam
   
asnāto brāhmaṇo rājaṃs   tasya_adʰarmo gava_anr̥tam /44/

Verse: 45 
Halfverse: a    
āśauco brāhmaṇo rājanyo   'śnīyād brāhmaṇādiṣu
   
āśauco brāhmaṇo rājanyo_   _aśnīyād brāhmaṇa_ādiṣu /
Halfverse: c    
jñānapūrvam atʰo lobʰāt   tasyādʰarmo gavānr̥tam
   
jñāna-pūrvam atʰo lobʰāt   tasya_adʰarmo gava_anr̥tam /45/

Verse: 46 
Halfverse: a    
annenānnaṃ ca yo lipset   karmārtʰaṃ caiva bʰārata
   
annena_annaṃ ca yo lipset   karma_artʰaṃ caiva bʰārata /
Halfverse: c    
āmantrayati rājendra   tasyādʰarmo 'nr̥taṃ smr̥tam
   
āmantrayati rāja_indra   tasya_adʰarmo_anr̥taṃ smr̥tam /46/

Verse: 47 
Halfverse: a    
aveda vratacāritrās   tribʰir varṇair yudʰiṣṭʰira
   
aveda vrata-cāritrās   tribʰir varṇair yudʰiṣṭʰira /
Halfverse: c    
mantravat pariviṣyante   teṣv adʰarmo gavānr̥tam
   
mantravat pariviṣyante   teṣv adʰarmo gava_anr̥tam /47/

Verse: 48 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
pitryaṃ vāpy atʰa daivaṃ   dīyate yat pitāmaha
   
pitryaṃ _apy atʰa daivaṃ   dīyate yat pitāmaha /
Halfverse: c    
etad iccʰāmy ahaṃ śrotuṃ   dattaṃ yeṣu mahāpʰalam
   
etad iccʰāmy ahaṃ śrotuṃ   dattaṃ yeṣu mahā-pʰalam /48/

Verse: 49 
{Bʰīṣma uvāca}
Halfverse: a    
yeṣāṃ dārāḥ pratīkṣante   suvr̥ṣṭim iva karṣakāḥ
   
yeṣāṃ dārāḥ pratīkṣante   su-vr̥ṣṭim iva karṣakāḥ /
Halfverse: c    
uccʰeṣa pariśeṣaṃ hi   tān bʰojaya yudʰiṣṭʰira
   
uccʰeṣa pariśeṣaṃ hi   tān bʰojaya yudʰiṣṭʰira /49/

Verse: 50 
Halfverse: a    
cāritraniyatā rājanye   kr̥śāḥ kr̥śa vr̥ttayaḥ
   
cāritra-niyatā rājanye   kr̥śāḥ kr̥śa vr̥ttayaḥ /
Halfverse: c    
artʰinaś copagaccʰanti   teṣu dattaṃ mahāpʰalam
   
artʰinaś ca_upagaccʰanti   teṣu dattaṃ mahā-pʰalam /50/ 50

Verse: 51 
Halfverse: a    
tad bʰaktās tadgr̥hā rājaṃs   tad dʰanās tad apāśrayāḥ
   
tad bʰaktās tad-gr̥hā rājaṃs   tad dʰanās tad apāśrayāḥ /
Halfverse: c    
artʰinaś ca bʰavanty artʰe   teṣu dattaṃ mahāpʰalam
   
artʰinaś ca bʰavanty artʰe   teṣu dattaṃ mahā-pʰalam /51/

Verse: 52 
Halfverse: a    
taskarebʰyaḥ parebʰyo    ye bʰayārtā yudʰiṣṭʰira
   
taskarebʰyaḥ parebʰyo    ye bʰaya_ārtā yudʰiṣṭʰira /
Halfverse: c    
artʰino bʰoktum iccʰanti   teṣu dattaṃ mahāpʰalam
   
artʰino bʰoktum iccʰanti   teṣu dattaṃ mahā-pʰalam /52/

Verse: 53 
Halfverse: a    
akalkakasya viprasya   bʰaikṣotkara kr̥tātmanaḥ
   
akalkakasya viprasya   bʰaikṣa_utkara kr̥ta_ātmanaḥ /
Halfverse: c    
baṭavo yasya bʰikṣanti   tebʰyo dattaṃ mahāpʰalam
   
baṭavo yasya bʰikṣanti   tebʰyo dattaṃ mahā-pʰalam /53/

Verse: 54 
Halfverse: a    
hr̥tasvā hr̥tadārāś ca   ye viprā deśasaṃplave
   
hr̥ta-svā hr̥ta-dārāś ca   ye viprā deśa-saṃplave /
Halfverse: c    
artʰārtʰam abʰigaccʰanti   tebʰyo dattaṃ mahāpʰalam
   
artʰa_artʰam abʰigaccʰanti   tebʰyo dattaṃ mahā-pʰalam /54/

Verse: 55 
Halfverse: a    
vratino niyamastʰāś ca   ye viprāḥ śrutasaṃmmatāḥ
   
vratino niyamastʰāś ca   ye viprāḥ śruta-saṃmmatāḥ /
Halfverse: c    
tat samāpty artʰam iccʰanti   teṣu dattaṃ mahāpʰalam
   
tat samāpty artʰam iccʰanti   teṣu dattaṃ mahā-pʰalam /55/

Verse: 56 
Halfverse: a    
avyutkrāntāś ca dʰarmeṣu   pāṣaṇḍa samayeṣu ca
   
avyutkrāntāś ca dʰarmeṣu   pāṣaṇḍa samayeṣu ca /
Halfverse: c    
kr̥śa prāṇāḥ kr̥śa dʰanās   teṣu dattaṃ mahāpʰalam
   
kr̥śa prāṇāḥ kr̥śa dʰanās   teṣu dattaṃ mahā-pʰalam /56/

Verse: 57 
Halfverse: a    
kr̥tasarvasvaharaṇā   nirdoṣāḥ prabʰaviṣṇubʰiḥ
   
kr̥ta-sarva-sva-haraṇā   nirdoṣāḥ prabʰaviṣṇubʰiḥ /
Halfverse: c    
spr̥hayanti ca bʰuktānnaṃ   teṣu dattaṃ mahāpʰalam
   
spr̥hayanti ca bʰukta_annaṃ   teṣu dattaṃ mahā-pʰalam /57/

Verse: 58 
Halfverse: a    
tapasvinas tapo niṣṭʰās   teṣāṃ bʰaikṣa carāś ca ye
   
tapasvinas tapo niṣṭʰās   teṣāṃ bʰaikṣa carāś ca ye /
Halfverse: c    
artʰinaḥ kiṃ cid iccʰanti   teṣu dattaṃ mahāpʰalam
   
artʰinaḥ kiṃcid iccʰanti   teṣu dattaṃ mahā-pʰalam /58/

Verse: 59 
Halfverse: a    
mahāpʰalavidʰir dāne   śrutas te bʰaratarṣabʰa
   
mahā-pʰala-vidʰir dāne   śrutas te bʰarata-r̥ṣabʰa /
Halfverse: c    
nirayaṃ yena gaccʰanti   svargaṃ caiva hi tac cʰr̥ṇu
   
nirayaṃ yena gaccʰanti   svargaṃ caiva hi tat śr̥ṇu /59/

Verse: 60 
Halfverse: a    
gurvartʰaṃ vābʰayārtʰaṃ    varjayitvā yudʰiṣṭʰira
   
gurv-artʰaṃ _abʰaya_artʰaṃ    varjayitvā yudʰiṣṭʰira /
Halfverse: c    
ye 'nr̥taṃ katʰayanti sma   te vai nirayagāminaḥ
   
ye_anr̥taṃ katʰayanti sma   te vai niraya-gāminaḥ /60/ 60

Verse: 61 
Halfverse: a    
paradārābʰihartāraḥ   paradārābʰimarśinaḥ
   
para-dāra_abʰihartāraḥ   para-dāra_abʰimarśinaḥ / ՙ
Halfverse: c    
paradāraprayoktāras   te vai nirayagāminaḥ
   
para-dāra-prayoktāras   te vai niraya-gāminaḥ /61/

Verse: 62 
Halfverse: a    
ye parasvāpahartāraḥ   parasvānāṃ ca nāśakāḥ
   
ye para-sva_apahartāraḥ   para-svānāṃ ca nāśakāḥ /
Halfverse: c    
sūcakāś ca pareṣāṃ ye   te vai nirayagāminaḥ
   
sūcakāś ca pareṣāṃ ye   te vai niraya-gāminaḥ /62/

Verse: 63 
Halfverse: a    
prapāṇāṃ ca sabʰānāṃ ca   saṃkramāṇāṃ ca bʰārata
   
prapāṇāṃ ca sabʰānāṃ ca   saṃkramāṇāṃ ca bʰārata /
Halfverse: c    
agārāṇāṃ ca bʰettāro   narā nirayagāminaḥ
   
agārāṇāṃ ca bʰettāro   narā niraya-gāminaḥ /63/

Verse: 64 
Halfverse: a    
anātʰāṃ pramadaṃ bālāṃ   vr̥ddʰāṃ bʰītāṃ tapasvinām
   
anātʰāṃ pramadaṃ bālāṃ   vr̥ddʰāṃ bʰītāṃ tapasvinām /
Halfverse: c    
vañcayanti narā ye ca   te vai nirayagāminaḥ
   
vañcayanti narā ye ca   te vai niraya-gāminaḥ /64/

Verse: 65 
Halfverse: a    
vr̥ttic cʰedaṃ gr̥hac cʰedaṃ   dārac cʰedaṃ ca bʰārata
   
vr̥ttic cʰedaṃ gr̥hac cʰedaṃ   dārac cʰedaṃ ca bʰārata /
Halfverse: c    
mitrac cʰedaṃ tatʰāśāyās   te vai nirayagāminaḥ
   
mitrac cʰedaṃ tatʰā_āśāyās   te vai niraya-gāminaḥ /65/

Verse: 66 
Halfverse: a    
sūcakāḥ saṃdʰi bʰettāraḥ   paravr̥tty upajīvakāḥ
   
sūcakāḥ saṃdʰi bʰettāraḥ   para-vr̥tty upajīvakāḥ /
Halfverse: c    
akr̥tajñāś ca mitrāṇāṃ   te vai nirayagāminaḥ
   
akr̥tajñāś ca mitrāṇāṃ   te vai niraya-gāminaḥ /66/

Verse: 67 
Halfverse: a    
pāṣaṇḍā dūṣakāś caiva   samayānāṃ ca dūṣakāḥ
   
pāṣaṇḍā dūṣakāś caiva   samayānāṃ ca dūṣakāḥ /
Halfverse: c    
ye pratyavasitāś caiva   te vai nirayagāminaḥ
   
ye pratyavasitāś caiva   te vai niraya-gāminaḥ /67/

Verse: 68 
Halfverse: a    
kr̥tāśaṃ kr̥tanirveśaṃ   kr̥tabʰaktaṃ kr̥taśramam
   
kr̥ta_āśaṃ kr̥ta-nirveśaṃ   kr̥ta-bʰaktaṃ kr̥ta-śramam /
Halfverse: c    
bʰedair ye vyapakarṣanti   te vai nirayagāminaḥ
   
bʰedair ye vyapakarṣanti   te vai niraya-gāminaḥ /68/

Verse: 69 
Halfverse: a    
paryaśnanti ca ye dārān   agnibʰr̥tyātitʰīṃs tatʰā
   
paryaśnanti ca ye dārān   agni-bʰr̥tya_atitʰīṃs tatʰā /
Halfverse: c    
utsannapitr̥devejyās   te vai nirayagāminaḥ
   
utsanna-pitr̥-deva_ijyās   te vai niraya-gāminaḥ /69/

Verse: 70 
Halfverse: a    
veda vikrayiṇaś caiva   vedānāṃ caiva dūṣakāḥ
   
veda vikrayiṇaś caiva   vedānāṃ caiva dūṣakāḥ /
Halfverse: c    
vedānāṃ lekʰakāś caiva   te vai nirayagāminaḥ
   
vedānāṃ lekʰakāś caiva   te vai niraya-gāminaḥ /70/ 70

Verse: 71 
Halfverse: a    
cāturāśramya bāhyāś ca   śrutibāhyāś ca ye narāḥ
   
cāturāśramya bāhyāś ca   śruti-bāhyāś ca ye narāḥ /
Halfverse: c    
vikarmabʰiś ca jīvanti   te vai nirayagāminaḥ
   
vikarmabʰiś ca jīvanti   te vai niraya-gāminaḥ /71/

Verse: 72 
Halfverse: a    
keśavikrayikā rājan   viṣavikrayikāś ca ye
   
keśa-vikrayikā rājan   viṣa-vikrayikāś ca ye /
Halfverse: c    
kṣīravikrayikāś caiva   te vai nirayagāminaḥ
   
kṣīra-vikrayikāś caiva   te vai niraya-gāminaḥ /72/

Verse: 73 
Halfverse: a    
brāhmaṇānāṃ gavāṃ caiva   kanyānāṃ ca yudʰiṣṭʰira
   
brāhmaṇānāṃ gavāṃ caiva   kanyānāṃ ca yudʰiṣṭʰira /
Halfverse: c    
ye 'ntaraṃ yānti kāryeṣu   te vai nirayagāminaḥ
   
ye_antaraṃ yānti kāryeṣu   te vai niraya-gāminaḥ /73/

Verse: 74 
Halfverse: a    
śastravikrayakāś caiva   kartāraś ca yudʰiṣṭʰira
   
śastra-vikrayakāś caiva   kartāraś ca yudʰiṣṭʰira /
Halfverse: c    
śalyānāṃ dʰanuṣāṃ caiva   te vai nirayagāminaḥ
   
śalyānāṃ dʰanuṣāṃ caiva   te vai niraya-gāminaḥ /74/

Verse: 75 
Halfverse: a    
śalyair śaṅkubʰir vāpi   śvabʰrair bʰaratarṣabʰa
   
śalyair śaṅkubʰir _api   śvabʰrair bʰarata-r̥ṣabʰa /
Halfverse: c    
ye mārgam anurundʰanti   te vai nirayagāminaḥ
   
ye mārgam anurundʰanti   te vai niraya-gāminaḥ /75/

Verse: 76 
Halfverse: a    
upādʰyāyāṃś ca bʰr̥tyāṃ ca   bʰaktāṃś ca bʰaratarṣabʰa
   
upādʰyāyāṃś ca bʰr̥tyāṃ ca   bʰaktāṃś ca bʰarata-r̥ṣabʰa /
Halfverse: c    
ye tyajanty asamartʰāṃs tāṃs   te vai nirayagāminaḥ
   
ye tyajanty asamartʰāṃs tāṃs   te vai niraya-gāminaḥ /76/

Verse: 77 
Halfverse: a    
aprāptadamakāś caiva   nāsānāṃ vedʰakās tatʰā
   
aprāpta-damakāś caiva   nāsānāṃ vedʰakās tatʰā /
Halfverse: c    
bandʰakāś ca paśūnāṃ ye   te vai nirayagāminaḥ
   
bandʰakāś ca paśūnāṃ ye   te vai niraya-gāminaḥ /77/

Verse: 78 
Halfverse: a    
agoptāraś cʰala dravyā   baliṣaḍ bʰāgatatparāḥ
   
agoptāraś cʰala dravyā   bali-ṣaḍ bʰāga-tat-parāḥ /
Halfverse: c    
samartʰāś cāpy adātāras   te vai nirayagāminaḥ
   
samartʰāś ca_apy adātāras   te vai niraya-gāminaḥ /78/

Verse: 79 
Halfverse: a    
kṣāntān dāntāṃs tatʰā prājñān   dīrgʰakālaṃ sahoṣitān
   
kṣāntān dāntāṃs tatʰā prājñān   dīrgʰa-kālaṃ saha_uṣitān /
Halfverse: c    
tyajanti kr̥takr̥tyā ye   te vai nirayagāminaḥ
   
tyajanti kr̥ta-kr̥tyā ye   te vai niraya-gāminaḥ /79/

Verse: 80 
Halfverse: a    
bālānām atʰa vr̥ddʰānāṃ   dāsānāṃ caiva ye narāḥ
   
bālānām atʰa vr̥ddʰānāṃ   dāsānāṃ caiva ye narāḥ /
Halfverse: c    
adattvā bʰakṣayanty agre   te vai nirayagāminaḥ
   
adattvā bʰakṣayanty agre   te vai niraya-gāminaḥ /80/ 80

Verse: 81 
Halfverse: a    
ete pūrvarṣibʰir dr̥ṣṭāḥ   proktā nirayagāminaḥ
   
ete pūrva-r̥ṣibʰir dr̥ṣṭāḥ   proktā niraya-gāminaḥ /
Halfverse: c    
bʰāginaḥ svargalokasya   vakṣyāmi bʰaratarṣabʰa
   
bʰāginaḥ svarga-lokasya   vakṣyāmi bʰarata-r̥ṣabʰa /81/

Verse: 82 
Halfverse: a    
sarveṣv eva tu kāryeṣu   daivapūrveṣu bʰārata
   
sarveṣv eva tu kāryeṣu   daiva-pūrveṣu bʰārata /
Halfverse: c    
hanti putrān paśūn kr̥tsnān   brāhmaṇātikramaḥ kr̥taḥ
   
hanti putrān paśūn kr̥tsnān   brāhmaṇa_atikramaḥ kr̥taḥ /82/

Verse: 83 
Halfverse: a    
dānena tapasā caiva   satyena ca yudʰiṣṭʰira
   
dānena tapasā caiva   satyena ca yudʰiṣṭʰira /
Halfverse: c    
ye dʰarmam anuvartante   te narāḥ svargagāminaḥ
   
ye dʰarmam anuvartante   te narāḥ svarga-gāminaḥ /83/

Verse: 84 
Halfverse: a    
śuśrūṣābʰis tapobʰiś ca   śrutam ādāya bʰārata
   
śuśrūṣābʰis tapobʰiś ca   śrutam ādāya bʰārata /
Halfverse: c    
ye pratigraha niḥsnehās   te narāḥ svargagāminaḥ
   
ye pratigraha niḥsnehās   te narāḥ svarga-gāminaḥ /84/

Verse: 85 
Halfverse: a    
bʰayāt pāpāt tatʰābādʰād   dāridryād vyādʰidʰarṣaṇāt
   
bʰayāt pāpāt tatʰā_ābādʰād   dāridryād vyādʰi-dʰarṣaṇāt /
Halfverse: c    
yatkr̥te pratimucyante   te narāḥ svargagāminaḥ
   
yat-kr̥te pratimucyante   te narāḥ svarga-gāminaḥ /85/

Verse: 86 
Halfverse: a    
kṣamāvantaś ca dʰīrāś ca   dʰarmakāryeṣu cottʰitāḥ
   
kṣamāvantaś ca dʰīrāś ca   dʰarma-kāryeṣu ca_uttʰitāḥ /
Halfverse: c    
maṅgalācāra yuktāś ca   te narāḥ svargagāminaḥ
   
maṅgala_ācāra yuktāś ca   te narāḥ svarga-gāminaḥ /86/

Verse: 87 
Halfverse: a    
nivr̥ttā madʰu māṃsebʰyaḥ   paradārebʰya eva ca
   
nivr̥ttā madʰu māṃsebʰyaḥ   para-dārebʰya\ eva ca / ՙ
Halfverse: c    
nivr̥ttāś caiva madyebʰas   te narāḥ svargagāminaḥ
   
nivr̥ttāś caiva madyebʰas   te narāḥ svarga-gāminaḥ /87/

Verse: 88 
Halfverse: a    
āśramāṇāṃ ca kartāraḥ   kulānāṃ caiva bʰārata
   
āśramāṇāṃ ca kartāraḥ   kulānāṃ caiva bʰārata /
Halfverse: c    
deśānāṃ nagarāṇāṃ ca   te narāḥ svargagāminaḥ
   
deśānāṃ nagarāṇāṃ ca   te narāḥ svarga-gāminaḥ /88/

Verse: 89 
Halfverse: a    
vastrābʰaraṇa dātāro   bʰakṣa pānānnadās tatʰā
   
vastra_ābʰaraṇa dātāro   bʰakṣa pāna_annadās tatʰā /
Halfverse: c    
kuṭumbānāṃ ca dātāras   te narāḥ svargagāminaḥ
   
kuṭumbānāṃ ca dātāras   te narāḥ svarga-gāminaḥ /89/

Verse: 90 
Halfverse: a    
sarvahiṃsā nivr̥ttāś ca   narāḥ sarvasahāś ca ye
   
sarva-hiṃsā nivr̥ttāś ca   narāḥ sarva-sahāś ca ye /
Halfverse: c    
sarvasyāśraya bʰūtāś ca   te narāḥ svargagāminaḥ
   
sarvasya_āśraya bʰūtāś ca   te narāḥ svarga-gāminaḥ /90/ 90

Verse: 91 
Halfverse: a    
mātaraṃ pitaraṃ caiva   śuśrūṣanti jitendriyāḥ
   
mātaraṃ pitaraṃ caiva   śuśrūṣanti jita_indriyāḥ /
Halfverse: c    
bʰrātr̥̄ṇāṃ caiva sa snehās   te narāḥ svargagāminaḥ {!}
   
bʰrātr̥̄ṇāṃ caiva sa snehās   te narāḥ svarga-gāminaḥ /91/ {!}

Verse: 92 
Halfverse: a    
āḍʰyāś ca balavantaś ca   yauvanastʰāś ca bʰārata
   
āḍʰyāś ca balavantaś ca   yauvanastʰāś ca bʰārata /
Halfverse: c    
ye vai jitendriyā dʰīrās   te narāḥ svargagāminaḥ
   
ye vai jita_indriyā dʰīrās   te narāḥ svarga-gāminaḥ /92/

Verse: 93 
Halfverse: a    
aparāddʰeṣu sa snehā   mr̥davo mitravatsalāḥ
   
aparāddʰeṣu sa snehā   mr̥davo mitra-vatsalāḥ /
Halfverse: c    
ārādʰana sukʰāś cāpi   te narāḥ svargagāminaḥ
   
ārādʰana sukʰāś ca_api   te narāḥ svarga-gāminaḥ /93/

Verse: 94 
Halfverse: a    
sahasrapariveṣṭāras   tatʰaiva ca sahasradāḥ
   
sahasra-pariveṣṭāras   tatʰaiva ca sahasradāḥ / ՙ
Halfverse: c    
trātāraś ca sahasrāṇāṃ   puruṣāḥ svargagāminaḥ
   
trātāraś ca sahasrāṇāṃ   puruṣāḥ svarga-gāminaḥ /94/

Verse: 95 
Halfverse: a    
suvarṇasya ca dātāro   gavāṃ ca bʰaratarṣabʰa
   
suvarṇasya ca dātāro   gavāṃ ca bʰarata-r̥ṣabʰa /
Halfverse: c    
yānānāṃ vāhanānāṃ ca   te narāḥ svargagāminaḥ
   
yānānāṃ vāhanānāṃ ca   te narāḥ svarga-gāminaḥ /95/

Verse: 96 
Halfverse: a    
vaivāhikānāṃ kanyānāṃ   preṣyāṇāṃ ca yudʰiṣṭʰira
   
vaivāhikānāṃ kanyānāṃ   preṣyāṇāṃ ca yudʰiṣṭʰira /
Halfverse: c    
dātāro vāsasāṃ caiva   te narāḥ svargagāminaḥ
   
dātāro vāsasāṃ caiva   te narāḥ svarga-gāminaḥ /96/

Verse: 97 
Halfverse: a    
vihārāvasatʰodyāna   kūpārāma sabʰā pradāḥ
   
vihāra_āvasatʰa_udyāna   kūpa_ārāma sabʰā pradāḥ /
Halfverse: c    
vaprāṇāṃ caiva kartāras   te narāḥ svargagāminaḥ
   
vaprāṇāṃ caiva kartāras   te narāḥ svarga-gāminaḥ /97/

Verse: 98 
Halfverse: a    
niveśanānāṃ kṣr̥trāṇāṃ   vasatīnāṃ ca bʰārata
   
niveśanānāṃ kṣr̥trāṇāṃ   vasatīnāṃ ca bʰārata /
Halfverse: c    
dātāraḥ prārtʰitānāṃ ca   te narāḥ svargagāminaḥ
   
dātāraḥ prārtʰitānāṃ ca   te narāḥ svarga-gāminaḥ /98/

Verse: 99 
Halfverse: a    
rasānām atʰa bījānāṃ   dʰānyānāṃ ca yudʰiṣṭʰira
   
rasānām atʰa bījānāṃ   dʰānyānāṃ ca yudʰiṣṭʰira /
Halfverse: c    
svayam utpādya dātāraḥ   puruṣāḥ svargagāminaḥ
   
svayam utpādya dātāraḥ   puruṣāḥ svarga-gāminaḥ /99/

Verse: 100 
Halfverse: a    
yasmin kasmin kule jātā   bahuputrāḥ śatāyuṣaḥ
   
yasmin kasmin kule jātā   bahu-putrāḥ śata_āyuṣaḥ /
Halfverse: c    
sānukrośā jitakrodʰāḥ   puruṣāḥ svargagāminaḥ
   
sa_anukrośā jita-krodʰāḥ   puruṣāḥ svarga-gāminaḥ /100/ 100

Verse: 101 
Halfverse: a    
etad uktam amutrārtʰaṃ   daivaṃ pitryaṃ ca bʰārata
   
etad uktam amutra_artʰaṃ   daivaṃ pitryaṃ ca bʰārata /
Halfverse: c    
dʰarmādʰarmau ca dānasya   yatʰā pūrvarṣibʰiḥ kr̥tau
   
dʰarma_adʰarmau ca dānasya   yatʰā pūrva-r̥ṣibʰiḥ kr̥tau /101/ (E)101



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.