TITUS
Mahabharata
Part No. 1705
Chapter: 24
Adhyāya
24
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
śrādʰa
kāle
ca
daive
ca
dʰarme
cāpi
pitāmaha
śrādʰa
kāle
ca
daive
ca
dʰarme
ca
_api
pitāmaha
/
Halfverse: c
iccʰāmīha
tvayākʰyātaṃ
vihitaṃ
yat
surarṣibʰiḥ
iccʰāmi
_iha
tvayā
_ākʰyātaṃ
vihitaṃ
yat
surarṣibʰiḥ
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
daivaṃ
pūrvāhṇike
kuryād
aparāhṇe
tu
paitr̥kam
daivaṃ
pūrva
_ahṇike
kuryād
apara
_ahṇe
tu
paitr̥kam
/
Halfverse: c
maṅgalācāra
saṃpannaḥ
kr̥taśaucaḥ
prayatnavān
maṅgala
_ācāra
saṃpannaḥ
kr̥ta-śaucaḥ
prayatnavān
/2/
Verse: 3
Halfverse: a
manuṣyāṇāṃ
tu
madʰyāhne
pradadyād
upapattitaḥ
manuṣyāṇāṃ
tu
madʰya
_ahne
pradadyād
upapattitaḥ
/
Halfverse: c
kālahīnaṃ
tu
yad
dānaṃ
taṃ
bʰāgaṃ
rakṣasāṃ
viduḥ
kāla-hīnaṃ
tu
yad
dānaṃ
taṃ
bʰāgaṃ
rakṣasāṃ
viduḥ
/3/
Verse: 4
Halfverse: a
laṅgʰitaṃ
cāvalīḍʰaṃ
ca
kalipūrvaṃ
ca
yatkr̥tam
laṅgʰitaṃ
ca
_avalīḍʰaṃ
ca
kali-pūrvaṃ
ca
yat-kr̥tam
/
Halfverse: c
rajasvarābʰir
dr̥ṣṭaṃ
ca
taṃ
bʰāgaṃ
sakṣasāṃ
viduḥ
rajasvarābʰir
dr̥ṣṭaṃ
ca
taṃ
bʰāgaṃ
sakṣasāṃ
viduḥ
/4/
Verse: 5
Halfverse: a
avagʰuṣṭaṃ
ca
yad
bʰuktam
avratena
ca
bʰārata
avagʰuṣṭaṃ
ca
yad
bʰuktam
avratena
ca
bʰārata
/
Halfverse: c
parāmr̥ṣṭaṃ
śunā
caiva
taṃ
bʰāgaṃ
rakṣasāṃ
viduḥ
parāmr̥ṣṭaṃ
śunā
caiva
taṃ
bʰāgaṃ
rakṣasāṃ
viduḥ
/5/
Verse: 6
Halfverse: a
keśakītāvapatitaṃ
kṣutaṃ
śvabʰir
avekṣitam
keśa-kīta
_avapatitaṃ
kṣutaṃ
śvabʰir
avekṣitam
/
Halfverse: c
ruditaṃ
cāvadʰūtaṃ
ca
taṃ
bʰāgaṃ
rakṣasāṃ
viduḥ
ruditaṃ
ca
_avadʰūtaṃ
ca
taṃ
bʰāgaṃ
rakṣasāṃ
viduḥ
/6/
Verse: 7
Halfverse: a
nir
oṃkāreṇa
yad
bʰuktaṃ
sa
śastreṇa
ca
bʰārata
nir
oṃ-kāreṇa
yad
bʰuktaṃ
sa
śastreṇa
ca
bʰārata
/
Halfverse: c
durātmanā
ca
yad
bʰuktaṃ
taṃ
bʰāgaṃ
rakṣasāṃ
viduḥ
durātmanā
ca
yad
bʰuktaṃ
taṃ
bʰāgaṃ
rakṣasāṃ
viduḥ
/7/
Verse: 8
Halfverse: a
paroccʰiṣṭaṃ
ca
yad
bʰuktaṃ
paribʰuktaṃ
ca
yad
bʰavet
para
_uccʰiṣṭaṃ
ca
yad
bʰuktaṃ
paribʰuktaṃ
ca
yad
bʰavet
/
Halfverse: c
daive
pitrye
ca
satataṃ
taṃ
bʰāgaṃ
rakṣasāṃ
viduḥ
daive
pitrye
ca
satataṃ
taṃ
bʰāgaṃ
rakṣasāṃ
viduḥ
/8/
Verse: 9
Halfverse: a
garhitaṃ
ninditaṃ
caiva
pariviṣṭaṃ
sa
manyunā
garhitaṃ
ninditaṃ
caiva
pariviṣṭaṃ
sa
manyunā
/
Halfverse: c
daivaṃ
vāpy
atʰa
vā
paitryaṃ
taṃ
bʰāgaṃ
rakṣasāṃ
viduḥ
daivaṃ
vāpy
atʰa
vā
paitryaṃ
taṃ
bʰāgaṃ
rakṣasāṃ
viduḥ
/9/
Verse: 10
Halfverse: a
mantrahīnaṃ
kriyā
hīnaṃ
yac
cʰrādʰaṃ
pariviṣyate
mantra-hīnaṃ
kriyā
hīnaṃ
yat
śrādʰaṃ
pariviṣyate
/
Halfverse: c
tribʰir
varṇair
naraśreṣṭʰa
taṃ
bʰāgaṃ
rakṣasāṃ
viduḥ
tribʰir
varṇair
nara-śreṣṭʰa
taṃ
bʰāgaṃ
rakṣasāṃ
viduḥ
/10/
10
Verse: 11
Halfverse: a
ājyāhutiṃ
vinā
caiva
yat
kiṃ
cit
pariviṣyate
ājya
_āhutiṃ
vinā
caiva
yat
kiṃcit
pariviṣyate
/
Halfverse: c
durācāraiś
ca
yad
bʰuktaṃ
taṃ
bʰāgaṃ
rakṣasāṃ
viduḥ
durācāraiś
ca
yad
bʰuktaṃ
taṃ
bʰāgaṃ
rakṣasāṃ
viduḥ
/11/
Verse: 12
Halfverse: a
ye
bʰāgā
rakṣasāṃ
proktās
ta
uktā
bʰaratarṣabʰa
ye
bʰāgā
rakṣasāṃ
proktās
ta\
uktā
bʰarata-r̥ṣabʰa
/
ՙ
Halfverse: c
ata
ūrdʰvaṃ
visargasya
parīkṣāṃ
brāhmaṇe
śr̥ṇu
ata\
ūrdʰvaṃ
visargasya
parīkṣāṃ
brāhmaṇe
śr̥ṇu
/12/
ՙ
Verse: 13
Halfverse: a
yāvantaḥ
patitā
viprā
jaḍonmattās
tatʰaiva
ca
yāvantaḥ
patitā
viprā
jaḍa
_unmattās
tatʰaiva
ca
/
Halfverse: c
daive
vāpy
atʰa
vā
pitrye
rājan
nārhanti
ketanam
daive
vā
_apy
atʰa
vā
pitrye
rājan
na
_arhanti
ketanam
/13/
Verse: 14
Halfverse: a
śvitrī
kuṣṭʰī
ca
klībaś
ca
tatʰā
yakṣma
hataś
ca
yaḥ
śvitrī
kuṣṭʰī
ca
klībaś
ca
tatʰā
yakṣma
hataś
ca
yaḥ
/
Halfverse: c
apasmārī
ca
yaś
cāndʰo
rājan
nārhanti
satkr̥tim
apasmārī
ca
yaś
ca
_andʰo
rājan
na
_arhanti
satkr̥tim
/14/
Verse: 15
Halfverse: a
cikitsakā
devalakā
vr̥tʰā
niyamadʰāriṇaḥ
cikitsakā
devalakā
vr̥tʰā
niyama-dʰāriṇaḥ
/
Halfverse: c
somavikrayiṇaś
caiva
śrāddʰe
nārhanti
ketanam
soma-vikrayiṇaś
caiva
śrāddʰe
na
_arhanti
ketanam
/15/
Verse: 16
Halfverse: a
gāyanā
nartakāś
caiva
plavakā
vādakās
tatʰā
gāyanā
nartakāś
caiva
plavakā
vādakās
tatʰā
/
Halfverse: c
katʰakā
yodʰakāś
caiva
rājan
nārhanti
ketanam
katʰakā
yodʰakāś
caiva
rājan
na
_arhanti
ketanam
/16/
Verse: 17
Halfverse: a
hotāro
vr̥ṣalānāṃ
ca
vr̥ṣalādʰyāpakās
tatʰā
hotāro
vr̥ṣalānāṃ
ca
vr̥ṣala
_adʰyāpakās
tatʰā
/
Halfverse: c
tatʰā
vr̥ṣala
śiṣyāś
ca
rājan
nārhanti
ketanam
tatʰā
vr̥ṣala
śiṣyāś
ca
rājan
na
_arhanti
ketanam
/17/
Verse: 18
Halfverse: a
anuyoktā
ca
yo
vipro
anuyuktaś
ca
bʰārata
anuyoktā
ca
yo
vipro
anuyuktaś
ca
bʰārata
/
ՙ
Halfverse: c
nārhatas
tāv
api
śrādʰaṃ
brahma
vikrayiṇau
hi
tau
na
_arhatas
tāv
api
śrādʰaṃ
brahma
vikrayiṇau
hi
tau
/18/
Verse: 19
Halfverse: a
agraṇīr
yaḥ
kr̥taḥ
pūrvaṃ
varṇāvara
parigrahaḥ
agraṇīr
yaḥ
kr̥taḥ
pūrvaṃ
varṇa
_avara
parigrahaḥ
/
Halfverse: c
brāhmaṇaḥ
sarvavidyo
'pi
rājan
nārhanti
ketanam
brāhmaṇaḥ
sarva-vidyo
_api
rājan
na
_arhanti
ketanam
/19/
Verse: 20
Halfverse: a
anagnayaś
ca
ye
viprā
mr̥taniryātakāś
ca
ye
anagnayaś
ca
ye
viprā
mr̥ta-niryātakāś
ca
ye
/
Halfverse: c
stenāś
ca
patitāś
caiva
rājan
nārhanti
ketanam
stenāś
ca
patitāś
caiva
rājan
na
_arhanti
ketanam
/20/
20
Verse: 21
Halfverse: a
aparijñāta
pūrvāś
ca
gaṇapūrvāṃś
ca
bʰārata
aparijñāta
pūrvāś
ca
gaṇa-pūrvāṃś
ca
bʰārata
/
Halfverse: c
putrikā
pūrvaputrāś
ca
śrāddʰe
nārhanti
ketanam
putrikā
pūrva-putrāś
ca
śrāddʰe
na
_arhanti
ketanam
/21/
Verse: 22
Halfverse: a
r̥ṇa
kartā
ca
yo
rājan
yaś
ca
vārdʰuṣiko
dvijaḥ
r̥ṇa
kartā
ca
yo
rājan
yaś
ca
vārdʰuṣiko
dvijaḥ
/
Halfverse: c
prāṇivikraya
vr̥ttiś
ca
rājan
nārhanti
ketanam
{!}
prāṇi-vikraya
vr̥ttiś
ca
rājan
na
_arhanti
ketanam
/22/
{!}
Verse: 23
Halfverse: a
strī
pūrvāḥ
kāṇḍapr̥ṣṭʰāś
ca
yāvanto
bʰaratarṣabʰa
strī
pūrvāḥ
kāṇḍa-pr̥ṣṭʰāś
ca
yāvanto
bʰarata-r̥ṣabʰa
/
Halfverse: c
ajapā
brāhmaṇāś
caiva
śrāddʰe
nārhanti
ketanam
ajapā
brāhmaṇāś
caiva
śrāddʰe
na
_arhanti
ketanam
/23/
Verse: 24
Halfverse: a
śrāddʰe
daive
ca
nirdiṣṭā
brāhmaṇā
bʰaratarṣabʰa
śrāddʰe
daive
ca
nirdiṣṭā
brāhmaṇā
bʰarata-r̥ṣabʰa
/
Halfverse: c
dātuḥ
pratigrahītuś
ca
śr̥ṇuṣvānugrahaṃ
punaḥ
dātuḥ
pratigrahītuś
ca
śr̥ṇuṣva
_anugrahaṃ
punaḥ
/24/
Verse: 25
Halfverse: a
cīrṇa
vratā
guṇair
yuktā
bʰaveyur
ye
'pi
karṣakāḥ
cīrṇa
vratā
guṇair
yuktā
bʰaveyur
ye
_api
karṣakāḥ
/
Halfverse: c
sāvitrījñāḥ
kriyāvantas
te
rājan
ketana
kṣamāḥ
sāvitrījñāḥ
kriyāvantas
te
rājan
ketana
kṣamāḥ
/25/
Verse: 26
Halfverse: a
kṣātradʰarmiṇam
apy
ājau
ketayet
kulajaṃ
dvijam
kṣātradʰarmiṇam
apy
ājau
ketayet
kulajaṃ
dvijam
/
Halfverse: c
na
tv
eva
vaṇijaṃ
tāta
śrāddʰeṣu
parikalpayet
na
tv
eva
vaṇijaṃ
tāta
śrāddʰeṣu
parikalpayet
/26/
Verse: 27
Halfverse: a
agnihotrī
ca
yo
vipro
grāmavāsī
ca
yo
bʰavet
agnihotrī
ca
yo
vipro
grāma-vāsī
ca
yo
bʰavet
/
Halfverse: c
astenaś
cātitʰijñaś
ca
sa
rājan
ketana
kṣamaḥ
astenaś
ca
_atitʰijñaś
ca
sa
rājan
ketana
kṣamaḥ
/27/
Verse: 28
Halfverse: a
sāvitrīṃ
japate
yas
tu
trikālaṃ
bʰaratarṣabʰa
sāvitrīṃ
japate
yas
tu
tri-kālaṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
kʰikṣā
vr̥ttiḥ
kriyāvāṃś
ca
sa
rājan
ketana
kṣamaḥ
kʰikṣā
vr̥ttiḥ
kriyāvāṃś
ca
sa
rājan
ketana
kṣamaḥ
/28/
Verse: 29
Halfverse: a
uditāstamito
yaś
ca
tatʰaivāstamitoditaḥ
udita
_astamito
yaś
ca
tatʰaiva
_astamita
_uditaḥ
/
Halfverse: c
ahiṃsraś
cālpadoṣaś
ca
sa
rājan
ketana
kṣamaḥ
ahiṃsraś
ca
_alpa-doṣaś
ca
sa
rājan
ketana
kṣamaḥ
/29/
Verse: 30
Halfverse: a
akalkako
hy
atarkaś
ca
brāhmaṇo
bʰaratarṣabʰa
akalkako
hy
atarkaś
ca
brāhmaṇo
bʰarata-r̥ṣabʰa
/
Halfverse: c
sa
saṃjño
bʰaikṣya
vr̥ttiś
ca
sa
rājan
ketana
kṣamaḥ
sa
saṃjño
bʰaikṣya
vr̥ttiś
ca
sa
rājan
ketana
kṣamaḥ
/30/
30
Verse: 31
Halfverse: a
avratī
kitavaḥ
stenaḥ
prāṇivikrayy
atʰo
vaṇik
{!}
avratī
kitavaḥ
stenaḥ
prāṇi-vikrayy
atʰo
vaṇik
/
{!}
Halfverse: c
paścāc
ca
pītavān
somaṃ
sa
rājan
ketana
kṣamaḥ
paścāc
ca
pītavān
somaṃ
sa
rājan
ketana
kṣamaḥ
/31/
Verse: 32
Halfverse: a
arjayitvā
dʰanaṃ
pūrvaṃ
dāruṇaiḥ
kr̥ṣikarmabʰiḥ
arjayitvā
dʰanaṃ
pūrvaṃ
dāruṇaiḥ
kr̥ṣi-karmabʰiḥ
/
Halfverse: c
bʰavet
sarvātitʰiḥ
paścāt
sa
rājan
ketana
kṣamaḥ
bʰavet
sarva
_atitʰiḥ
paścāt
sa
rājan
ketana
kṣamaḥ
/32/
Verse: 33
Halfverse: a
brahma
vikraya
nirdiṣṭaṃ
striyā
yac
cārjitaṃ
dʰanam
brahma
vikraya
nirdiṣṭaṃ
striyā
yac
ca
_arjitaṃ
dʰanam
/
Halfverse: c
adeyaṃ
pitr̥devebʰyo
yac
ca
klaibyād
upārjitam
adeyaṃ
pitr̥-devebʰyo
yac
ca
klaibyād
upārjitam
/33/
Verse: 34
Halfverse: a
kriyamāṇe
'pavarge
tu
yo
dvijo
bʰaratarṣabʰa
kriyamāṇe
_apavarge
tu
yo
dvijo
bʰarata-r̥ṣabʰa
/
Halfverse: c
na
vyāharati
yad
yuktaṃ
tasyādʰarmo
gavānr̥tam
na
vyāharati
yad
yuktaṃ
tasya
_adʰarmo
gava
_anr̥tam
/34/
Verse: 35
Halfverse: a
śrāddʰasya
brāhmaṇaḥ
kālaḥ
prāptaṃ
dadʰigʰr̥taṃ
tatʰā
śrāddʰasya
brāhmaṇaḥ
kālaḥ
prāptaṃ
dadʰi-gʰr̥taṃ
tatʰā
/
Halfverse: c
somakṣayaś
ca
māṃsaṃ
ca
yad
āraṇyaṃ
yudʰiṣṭʰira
soma-kṣayaś
ca
māṃsaṃ
ca
yad
āraṇyaṃ
yudʰiṣṭʰira
/35/
Verse: 36
Halfverse: a
śrāddʰāpavarge
viprasya
svadʰā
vai
svaditā
bʰavet
śrāddʰa
_apavarge
viprasya
svadʰā
vai
svaditā
bʰavet
/
Halfverse: c
kṣatriyasyāpy
atʰo
brūyāt
prīyantāṃ
pitaras
tv
iti
kṣatriyasya
_apy
atʰo
brūyāt
prīyantāṃ
pitaras
tv
iti
/36/
Verse: 37
Halfverse: a
apavarge
tu
vaiśyasya
śrāddʰakarmaṇi
bʰārata
apavarge
tu
vaiśyasya
śrāddʰa-karmaṇi
bʰārata
/
Halfverse: c
akṣayyam
abʰidʰātavyaṃ
svasti
śūdrasya
bʰārata
akṣayyam
abʰidʰātavyaṃ
svasti
śūdrasya
bʰārata
/37/
Verse: 38
Halfverse: a
puṇyāhavācanaṃ
daive
brāhmaṇasya
vidʰīyate
puṇya
_aha-vācanaṃ
daive
brāhmaṇasya
vidʰīyate
/
Halfverse: c
etad
eva
nir
oṃkāraṃ
kṣatriyasya
vidʰīyate
etad
eva
nir
oṃ-kāraṃ
kṣatriyasya
vidʰīyate
/
Halfverse: e
vaiśyasya
caiva
vaktavyaṃ
prīyantāṃ
devatā
iti
vaiśyasya
caiva
vaktavyaṃ
prīyantāṃ
devatā\
iti
/38/
ՙ
Verse: 39
Halfverse: a
karmaṇām
ānupūrvīṃ
ca
vidʰipūrvakr̥taṃ
śr̥ṇu
karmaṇām
ānupūrvīṃ
ca
vidʰi-pūrva-kr̥taṃ
śr̥ṇu
/
Halfverse: c
jātakarmādikān
sarvāṃs
triṣu
varṇeṣu
bʰārata
jāta-karma
_ādikān
sarvāṃs
triṣu
varṇeṣu
bʰārata
/
Halfverse: e
brahmakṣatre
hi
mantroktā
vaiśyasya
ca
yudʰiṣṭʰira
brahma-kṣatre
hi
mantra
_uktā
vaiśyasya
ca
yudʰiṣṭʰira
/39/
Verse: 40
Halfverse: a
viprasya
raśanā
mauñjī
maurvī
rājanya
gāminī
viprasya
raśanā
mauñjī
maurvī
rājanya
gāminī
/
Halfverse: c
bālvajīty
eva
vaiśyasya
dʰarma
eṣa
yudʰiṣṭʰira
bālvajīty
eva
vaiśyasya
dʰarma\
eṣa
yudʰiṣṭʰira
/40/
40ՙ
Verse: 41
Halfverse: a
dātuḥ
pratigrahītuś
ca
dʰarmādʰarmāv
imau
śr̥ṇu
dātuḥ
pratigrahītuś
ca
dʰarma
_adʰarmāv
imau
śr̥ṇu
/
Halfverse: c
brāhmaṇasyānr̥te
'dʰarmaḥ
proktaḥ
pātaka
saṃjñitaḥ
brāhmaṇasya
_anr̥te
_adʰarmaḥ
proktaḥ
pātaka
saṃjñitaḥ
/
Halfverse: e
caturguṇaḥ
kṣatriyasya
vaiśyasyāṣṭa
guṇaḥ
smr̥taḥ
catur-guṇaḥ
kṣatriyasya
vaiśyasya
_aṣṭa
guṇaḥ
smr̥taḥ
/41/
Verse: 42
Halfverse: a
nānyatra
brāhmaṇo
'śnīyāt
pūrvaṃ
vipreṇa
ketitaḥ
na
_anyatra
brāhmaṇo
_aśnīyāt
pūrvaṃ
vipreṇa
ketitaḥ
/
Halfverse: c
yavīyān
paśuhiṃsāyāṃ
tulyadʰarmo
bʰavet
sa
hi
yavīyān
paśu-hiṃsāyāṃ
tulya-dʰarmo
bʰavet
sa
hi
/42/
Verse: 43
Halfverse: a
atʰa
rājanyavaiśyābʰyāṃ
yady
aśnīyāt
tu
ketitaḥ
atʰa
rājanya-vaiśyābʰyāṃ
yady
aśnīyāt
tu
ketitaḥ
/
Halfverse: c
yavīyān
paśuhiṃsāyāṃ
bʰāgārdʰaṃ
samavāpnuyāt
yavīyān
paśu-hiṃsāyāṃ
bʰāga
_ardʰaṃ
samavāpnuyāt
/43/
Verse: 44
Halfverse: a
daivaṃ
vāpy
atʰa
vā
pitryaṃ
yo
'śnīyād
brāhmaṇādiṣu
daivaṃ
vā
_apy
atʰa
vā
pitryaṃ
yo
_aśnīyād
brāhmaṇa
_ādiṣu
/
Halfverse: c
asnāto
brāhmaṇo
rājaṃs
tasyādʰarmo
gavānr̥tam
asnāto
brāhmaṇo
rājaṃs
tasya
_adʰarmo
gava
_anr̥tam
/44/
Verse: 45
Halfverse: a
āśauco
brāhmaṇo
rājanyo
'śnīyād
brāhmaṇādiṣu
āśauco
brāhmaṇo
rājanyo
_
_aśnīyād
brāhmaṇa
_ādiṣu
/
Halfverse: c
jñānapūrvam
atʰo
lobʰāt
tasyādʰarmo
gavānr̥tam
jñāna-pūrvam
atʰo
lobʰāt
tasya
_adʰarmo
gava
_anr̥tam
/45/
Verse: 46
Halfverse: a
annenānnaṃ
ca
yo
lipset
karmārtʰaṃ
caiva
bʰārata
annena
_annaṃ
ca
yo
lipset
karma
_artʰaṃ
caiva
bʰārata
/
Halfverse: c
āmantrayati
rājendra
tasyādʰarmo
'nr̥taṃ
smr̥tam
āmantrayati
rāja
_indra
tasya
_adʰarmo
_anr̥taṃ
smr̥tam
/46/
Verse: 47
Halfverse: a
aveda
vratacāritrās
tribʰir
varṇair
yudʰiṣṭʰira
aveda
vrata-cāritrās
tribʰir
varṇair
yudʰiṣṭʰira
/
Halfverse: c
mantravat
pariviṣyante
teṣv
adʰarmo
gavānr̥tam
mantravat
pariviṣyante
teṣv
adʰarmo
gava
_anr̥tam
/47/
Verse: 48
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
pitryaṃ
vāpy
atʰa
vā
daivaṃ
dīyate
yat
pitāmaha
pitryaṃ
vā
_apy
atʰa
vā
daivaṃ
dīyate
yat
pitāmaha
/
Halfverse: c
etad
iccʰāmy
ahaṃ
śrotuṃ
dattaṃ
yeṣu
mahāpʰalam
etad
iccʰāmy
ahaṃ
śrotuṃ
dattaṃ
yeṣu
mahā-pʰalam
/48/
Verse: 49
{Bʰīṣma
uvāca}
Halfverse: a
yeṣāṃ
dārāḥ
pratīkṣante
suvr̥ṣṭim
iva
karṣakāḥ
yeṣāṃ
dārāḥ
pratīkṣante
su-vr̥ṣṭim
iva
karṣakāḥ
/
Halfverse: c
uccʰeṣa
pariśeṣaṃ
hi
tān
bʰojaya
yudʰiṣṭʰira
uccʰeṣa
pariśeṣaṃ
hi
tān
bʰojaya
yudʰiṣṭʰira
/49/
Verse: 50
Halfverse: a
cāritraniyatā
rājanye
kr̥śāḥ
kr̥śa
vr̥ttayaḥ
cāritra-niyatā
rājanye
kr̥śāḥ
kr̥śa
vr̥ttayaḥ
/
Halfverse: c
artʰinaś
copagaccʰanti
teṣu
dattaṃ
mahāpʰalam
artʰinaś
ca
_upagaccʰanti
teṣu
dattaṃ
mahā-pʰalam
/50/
50
Verse: 51
Halfverse: a
tad
bʰaktās
tadgr̥hā
rājaṃs
tad
dʰanās
tad
apāśrayāḥ
tad
bʰaktās
tad-gr̥hā
rājaṃs
tad
dʰanās
tad
apāśrayāḥ
/
Halfverse: c
artʰinaś
ca
bʰavanty
artʰe
teṣu
dattaṃ
mahāpʰalam
artʰinaś
ca
bʰavanty
artʰe
teṣu
dattaṃ
mahā-pʰalam
/51/
Verse: 52
Halfverse: a
taskarebʰyaḥ
parebʰyo
vā
ye
bʰayārtā
yudʰiṣṭʰira
taskarebʰyaḥ
parebʰyo
vā
ye
bʰaya
_ārtā
yudʰiṣṭʰira
/
Halfverse: c
artʰino
bʰoktum
iccʰanti
teṣu
dattaṃ
mahāpʰalam
artʰino
bʰoktum
iccʰanti
teṣu
dattaṃ
mahā-pʰalam
/52/
Verse: 53
Halfverse: a
akalkakasya
viprasya
bʰaikṣotkara
kr̥tātmanaḥ
akalkakasya
viprasya
bʰaikṣa
_utkara
kr̥ta
_ātmanaḥ
/
Halfverse: c
baṭavo
yasya
bʰikṣanti
tebʰyo
dattaṃ
mahāpʰalam
baṭavo
yasya
bʰikṣanti
tebʰyo
dattaṃ
mahā-pʰalam
/53/
Verse: 54
Halfverse: a
hr̥tasvā
hr̥tadārāś
ca
ye
viprā
deśasaṃplave
hr̥ta-svā
hr̥ta-dārāś
ca
ye
viprā
deśa-saṃplave
/
Halfverse: c
artʰārtʰam
abʰigaccʰanti
tebʰyo
dattaṃ
mahāpʰalam
artʰa
_artʰam
abʰigaccʰanti
tebʰyo
dattaṃ
mahā-pʰalam
/54/
Verse: 55
Halfverse: a
vratino
niyamastʰāś
ca
ye
viprāḥ
śrutasaṃmmatāḥ
vratino
niyamastʰāś
ca
ye
viprāḥ
śruta-saṃmmatāḥ
/
Halfverse: c
tat
samāpty
artʰam
iccʰanti
teṣu
dattaṃ
mahāpʰalam
tat
samāpty
artʰam
iccʰanti
teṣu
dattaṃ
mahā-pʰalam
/55/
Verse: 56
Halfverse: a
avyutkrāntāś
ca
dʰarmeṣu
pāṣaṇḍa
samayeṣu
ca
avyutkrāntāś
ca
dʰarmeṣu
pāṣaṇḍa
samayeṣu
ca
/
Halfverse: c
kr̥śa
prāṇāḥ
kr̥śa
dʰanās
teṣu
dattaṃ
mahāpʰalam
kr̥śa
prāṇāḥ
kr̥śa
dʰanās
teṣu
dattaṃ
mahā-pʰalam
/56/
Verse: 57
Halfverse: a
kr̥tasarvasvaharaṇā
nirdoṣāḥ
prabʰaviṣṇubʰiḥ
kr̥ta-sarva-sva-haraṇā
nirdoṣāḥ
prabʰaviṣṇubʰiḥ
/
Halfverse: c
spr̥hayanti
ca
bʰuktānnaṃ
teṣu
dattaṃ
mahāpʰalam
spr̥hayanti
ca
bʰukta
_annaṃ
teṣu
dattaṃ
mahā-pʰalam
/57/
Verse: 58
Halfverse: a
tapasvinas
tapo
niṣṭʰās
teṣāṃ
bʰaikṣa
carāś
ca
ye
tapasvinas
tapo
niṣṭʰās
teṣāṃ
bʰaikṣa
carāś
ca
ye
/
Halfverse: c
artʰinaḥ
kiṃ
cid
iccʰanti
teṣu
dattaṃ
mahāpʰalam
artʰinaḥ
kiṃcid
iccʰanti
teṣu
dattaṃ
mahā-pʰalam
/58/
Verse: 59
Halfverse: a
mahāpʰalavidʰir
dāne
śrutas
te
bʰaratarṣabʰa
mahā-pʰala-vidʰir
dāne
śrutas
te
bʰarata-r̥ṣabʰa
/
Halfverse: c
nirayaṃ
yena
gaccʰanti
svargaṃ
caiva
hi
tac
cʰr̥ṇu
nirayaṃ
yena
gaccʰanti
svargaṃ
caiva
hi
tat
śr̥ṇu
/59/
Verse: 60
Halfverse: a
gurvartʰaṃ
vābʰayārtʰaṃ
vā
varjayitvā
yudʰiṣṭʰira
gurv-artʰaṃ
vā
_abʰaya
_artʰaṃ
vā
varjayitvā
yudʰiṣṭʰira
/
Halfverse: c
ye
'nr̥taṃ
katʰayanti
sma
te
vai
nirayagāminaḥ
ye
_anr̥taṃ
katʰayanti
sma
te
vai
niraya-gāminaḥ
/60/
60
Verse: 61
Halfverse: a
paradārābʰihartāraḥ
paradārābʰimarśinaḥ
para-dāra
_abʰihartāraḥ
para-dāra
_abʰimarśinaḥ
/
ՙ
Halfverse: c
paradāraprayoktāras
te
vai
nirayagāminaḥ
para-dāra-prayoktāras
te
vai
niraya-gāminaḥ
/61/
Verse: 62
Halfverse: a
ye
parasvāpahartāraḥ
parasvānāṃ
ca
nāśakāḥ
ye
para-sva
_apahartāraḥ
para-svānāṃ
ca
nāśakāḥ
/
Halfverse: c
sūcakāś
ca
pareṣāṃ
ye
te
vai
nirayagāminaḥ
sūcakāś
ca
pareṣāṃ
ye
te
vai
niraya-gāminaḥ
/62/
Verse: 63
Halfverse: a
prapāṇāṃ
ca
sabʰānāṃ
ca
saṃkramāṇāṃ
ca
bʰārata
prapāṇāṃ
ca
sabʰānāṃ
ca
saṃkramāṇāṃ
ca
bʰārata
/
Halfverse: c
agārāṇāṃ
ca
bʰettāro
narā
nirayagāminaḥ
agārāṇāṃ
ca
bʰettāro
narā
niraya-gāminaḥ
/63/
Verse: 64
Halfverse: a
anātʰāṃ
pramadaṃ
bālāṃ
vr̥ddʰāṃ
bʰītāṃ
tapasvinām
anātʰāṃ
pramadaṃ
bālāṃ
vr̥ddʰāṃ
bʰītāṃ
tapasvinām
/
Halfverse: c
vañcayanti
narā
ye
ca
te
vai
nirayagāminaḥ
vañcayanti
narā
ye
ca
te
vai
niraya-gāminaḥ
/64/
Verse: 65
Halfverse: a
vr̥ttic
cʰedaṃ
gr̥hac
cʰedaṃ
dārac
cʰedaṃ
ca
bʰārata
vr̥ttic
cʰedaṃ
gr̥hac
cʰedaṃ
dārac
cʰedaṃ
ca
bʰārata
/
Halfverse: c
mitrac
cʰedaṃ
tatʰāśāyās
te
vai
nirayagāminaḥ
mitrac
cʰedaṃ
tatʰā
_āśāyās
te
vai
niraya-gāminaḥ
/65/
Verse: 66
Halfverse: a
sūcakāḥ
saṃdʰi
bʰettāraḥ
paravr̥tty
upajīvakāḥ
sūcakāḥ
saṃdʰi
bʰettāraḥ
para-vr̥tty
upajīvakāḥ
/
Halfverse: c
akr̥tajñāś
ca
mitrāṇāṃ
te
vai
nirayagāminaḥ
akr̥tajñāś
ca
mitrāṇāṃ
te
vai
niraya-gāminaḥ
/66/
Verse: 67
Halfverse: a
pāṣaṇḍā
dūṣakāś
caiva
samayānāṃ
ca
dūṣakāḥ
pāṣaṇḍā
dūṣakāś
caiva
samayānāṃ
ca
dūṣakāḥ
/
Halfverse: c
ye
pratyavasitāś
caiva
te
vai
nirayagāminaḥ
ye
pratyavasitāś
caiva
te
vai
niraya-gāminaḥ
/67/
Verse: 68
Halfverse: a
kr̥tāśaṃ
kr̥tanirveśaṃ
kr̥tabʰaktaṃ
kr̥taśramam
kr̥ta
_āśaṃ
kr̥ta-nirveśaṃ
kr̥ta-bʰaktaṃ
kr̥ta-śramam
/
Halfverse: c
bʰedair
ye
vyapakarṣanti
te
vai
nirayagāminaḥ
bʰedair
ye
vyapakarṣanti
te
vai
niraya-gāminaḥ
/68/
Verse: 69
Halfverse: a
paryaśnanti
ca
ye
dārān
agnibʰr̥tyātitʰīṃs
tatʰā
paryaśnanti
ca
ye
dārān
agni-bʰr̥tya
_atitʰīṃs
tatʰā
/
Halfverse: c
utsannapitr̥devejyās
te
vai
nirayagāminaḥ
utsanna-pitr̥-deva
_ijyās
te
vai
niraya-gāminaḥ
/69/
Verse: 70
Halfverse: a
veda
vikrayiṇaś
caiva
vedānāṃ
caiva
dūṣakāḥ
veda
vikrayiṇaś
caiva
vedānāṃ
caiva
dūṣakāḥ
/
Halfverse: c
vedānāṃ
lekʰakāś
caiva
te
vai
nirayagāminaḥ
vedānāṃ
lekʰakāś
caiva
te
vai
niraya-gāminaḥ
/70/
70
Verse: 71
Halfverse: a
cāturāśramya
bāhyāś
ca
śrutibāhyāś
ca
ye
narāḥ
cāturāśramya
bāhyāś
ca
śruti-bāhyāś
ca
ye
narāḥ
/
Halfverse: c
vikarmabʰiś
ca
jīvanti
te
vai
nirayagāminaḥ
vikarmabʰiś
ca
jīvanti
te
vai
niraya-gāminaḥ
/71/
Verse: 72
Halfverse: a
keśavikrayikā
rājan
viṣavikrayikāś
ca
ye
keśa-vikrayikā
rājan
viṣa-vikrayikāś
ca
ye
/
Halfverse: c
kṣīravikrayikāś
caiva
te
vai
nirayagāminaḥ
kṣīra-vikrayikāś
caiva
te
vai
niraya-gāminaḥ
/72/
Verse: 73
Halfverse: a
brāhmaṇānāṃ
gavāṃ
caiva
kanyānāṃ
ca
yudʰiṣṭʰira
brāhmaṇānāṃ
gavāṃ
caiva
kanyānāṃ
ca
yudʰiṣṭʰira
/
Halfverse: c
ye
'ntaraṃ
yānti
kāryeṣu
te
vai
nirayagāminaḥ
ye
_antaraṃ
yānti
kāryeṣu
te
vai
niraya-gāminaḥ
/73/
Verse: 74
Halfverse: a
śastravikrayakāś
caiva
kartāraś
ca
yudʰiṣṭʰira
śastra-vikrayakāś
caiva
kartāraś
ca
yudʰiṣṭʰira
/
Halfverse: c
śalyānāṃ
dʰanuṣāṃ
caiva
te
vai
nirayagāminaḥ
śalyānāṃ
dʰanuṣāṃ
caiva
te
vai
niraya-gāminaḥ
/74/
Verse: 75
Halfverse: a
śalyair
vā
śaṅkubʰir
vāpi
śvabʰrair
vā
bʰaratarṣabʰa
śalyair
vā
śaṅkubʰir
vā
_api
śvabʰrair
vā
bʰarata-r̥ṣabʰa
/
Halfverse: c
ye
mārgam
anurundʰanti
te
vai
nirayagāminaḥ
ye
mārgam
anurundʰanti
te
vai
niraya-gāminaḥ
/75/
Verse: 76
Halfverse: a
upādʰyāyāṃś
ca
bʰr̥tyāṃ
ca
bʰaktāṃś
ca
bʰaratarṣabʰa
upādʰyāyāṃś
ca
bʰr̥tyāṃ
ca
bʰaktāṃś
ca
bʰarata-r̥ṣabʰa
/
Halfverse: c
ye
tyajanty
asamartʰāṃs
tāṃs
te
vai
nirayagāminaḥ
ye
tyajanty
asamartʰāṃs
tāṃs
te
vai
niraya-gāminaḥ
/76/
Verse: 77
Halfverse: a
aprāptadamakāś
caiva
nāsānāṃ
vedʰakās
tatʰā
aprāpta-damakāś
caiva
nāsānāṃ
vedʰakās
tatʰā
/
Halfverse: c
bandʰakāś
ca
paśūnāṃ
ye
te
vai
nirayagāminaḥ
bandʰakāś
ca
paśūnāṃ
ye
te
vai
niraya-gāminaḥ
/77/
Verse: 78
Halfverse: a
agoptāraś
cʰala
dravyā
baliṣaḍ
bʰāgatatparāḥ
agoptāraś
cʰala
dravyā
bali-ṣaḍ
bʰāga-tat-parāḥ
/
Halfverse: c
samartʰāś
cāpy
adātāras
te
vai
nirayagāminaḥ
samartʰāś
ca
_apy
adātāras
te
vai
niraya-gāminaḥ
/78/
Verse: 79
Halfverse: a
kṣāntān
dāntāṃs
tatʰā
prājñān
dīrgʰakālaṃ
sahoṣitān
kṣāntān
dāntāṃs
tatʰā
prājñān
dīrgʰa-kālaṃ
saha
_uṣitān
/
Halfverse: c
tyajanti
kr̥takr̥tyā
ye
te
vai
nirayagāminaḥ
tyajanti
kr̥ta-kr̥tyā
ye
te
vai
niraya-gāminaḥ
/79/
Verse: 80
Halfverse: a
bālānām
atʰa
vr̥ddʰānāṃ
dāsānāṃ
caiva
ye
narāḥ
bālānām
atʰa
vr̥ddʰānāṃ
dāsānāṃ
caiva
ye
narāḥ
/
Halfverse: c
adattvā
bʰakṣayanty
agre
te
vai
nirayagāminaḥ
adattvā
bʰakṣayanty
agre
te
vai
niraya-gāminaḥ
/80/
80
Verse: 81
Halfverse: a
ete
pūrvarṣibʰir
dr̥ṣṭāḥ
proktā
nirayagāminaḥ
ete
pūrva-r̥ṣibʰir
dr̥ṣṭāḥ
proktā
niraya-gāminaḥ
/
Halfverse: c
bʰāginaḥ
svargalokasya
vakṣyāmi
bʰaratarṣabʰa
bʰāginaḥ
svarga-lokasya
vakṣyāmi
bʰarata-r̥ṣabʰa
/81/
Verse: 82
Halfverse: a
sarveṣv
eva
tu
kāryeṣu
daivapūrveṣu
bʰārata
sarveṣv
eva
tu
kāryeṣu
daiva-pūrveṣu
bʰārata
/
Halfverse: c
hanti
putrān
paśūn
kr̥tsnān
brāhmaṇātikramaḥ
kr̥taḥ
hanti
putrān
paśūn
kr̥tsnān
brāhmaṇa
_atikramaḥ
kr̥taḥ
/82/
Verse: 83
Halfverse: a
dānena
tapasā
caiva
satyena
ca
yudʰiṣṭʰira
dānena
tapasā
caiva
satyena
ca
yudʰiṣṭʰira
/
Halfverse: c
ye
dʰarmam
anuvartante
te
narāḥ
svargagāminaḥ
ye
dʰarmam
anuvartante
te
narāḥ
svarga-gāminaḥ
/83/
Verse: 84
Halfverse: a
śuśrūṣābʰis
tapobʰiś
ca
śrutam
ādāya
bʰārata
śuśrūṣābʰis
tapobʰiś
ca
śrutam
ādāya
bʰārata
/
Halfverse: c
ye
pratigraha
niḥsnehās
te
narāḥ
svargagāminaḥ
ye
pratigraha
niḥsnehās
te
narāḥ
svarga-gāminaḥ
/84/
Verse: 85
Halfverse: a
bʰayāt
pāpāt
tatʰābādʰād
dāridryād
vyādʰidʰarṣaṇāt
bʰayāt
pāpāt
tatʰā
_ābādʰād
dāridryād
vyādʰi-dʰarṣaṇāt
/
Halfverse: c
yatkr̥te
pratimucyante
te
narāḥ
svargagāminaḥ
yat-kr̥te
pratimucyante
te
narāḥ
svarga-gāminaḥ
/85/
Verse: 86
Halfverse: a
kṣamāvantaś
ca
dʰīrāś
ca
dʰarmakāryeṣu
cottʰitāḥ
kṣamāvantaś
ca
dʰīrāś
ca
dʰarma-kāryeṣu
ca
_uttʰitāḥ
/
Halfverse: c
maṅgalācāra
yuktāś
ca
te
narāḥ
svargagāminaḥ
maṅgala
_ācāra
yuktāś
ca
te
narāḥ
svarga-gāminaḥ
/86/
Verse: 87
Halfverse: a
nivr̥ttā
madʰu
māṃsebʰyaḥ
paradārebʰya
eva
ca
nivr̥ttā
madʰu
māṃsebʰyaḥ
para-dārebʰya\
eva
ca
/
ՙ
Halfverse: c
nivr̥ttāś
caiva
madyebʰas
te
narāḥ
svargagāminaḥ
nivr̥ttāś
caiva
madyebʰas
te
narāḥ
svarga-gāminaḥ
/87/
Verse: 88
Halfverse: a
āśramāṇāṃ
ca
kartāraḥ
kulānāṃ
caiva
bʰārata
āśramāṇāṃ
ca
kartāraḥ
kulānāṃ
caiva
bʰārata
/
Halfverse: c
deśānāṃ
nagarāṇāṃ
ca
te
narāḥ
svargagāminaḥ
deśānāṃ
nagarāṇāṃ
ca
te
narāḥ
svarga-gāminaḥ
/88/
Verse: 89
Halfverse: a
vastrābʰaraṇa
dātāro
bʰakṣa
pānānnadās
tatʰā
vastra
_ābʰaraṇa
dātāro
bʰakṣa
pāna
_annadās
tatʰā
/
Halfverse: c
kuṭumbānāṃ
ca
dātāras
te
narāḥ
svargagāminaḥ
kuṭumbānāṃ
ca
dātāras
te
narāḥ
svarga-gāminaḥ
/89/
Verse: 90
Halfverse: a
sarvahiṃsā
nivr̥ttāś
ca
narāḥ
sarvasahāś
ca
ye
sarva-hiṃsā
nivr̥ttāś
ca
narāḥ
sarva-sahāś
ca
ye
/
Halfverse: c
sarvasyāśraya
bʰūtāś
ca
te
narāḥ
svargagāminaḥ
sarvasya
_āśraya
bʰūtāś
ca
te
narāḥ
svarga-gāminaḥ
/90/
90
Verse: 91
Halfverse: a
mātaraṃ
pitaraṃ
caiva
śuśrūṣanti
jitendriyāḥ
mātaraṃ
pitaraṃ
caiva
śuśrūṣanti
jita
_indriyāḥ
/
Halfverse: c
bʰrātr̥̄ṇāṃ
caiva
sa
snehās
te
narāḥ
svargagāminaḥ
{!}
bʰrātr̥̄ṇāṃ
caiva
sa
snehās
te
narāḥ
svarga-gāminaḥ
/91/
{!}
Verse: 92
Halfverse: a
āḍʰyāś
ca
balavantaś
ca
yauvanastʰāś
ca
bʰārata
āḍʰyāś
ca
balavantaś
ca
yauvanastʰāś
ca
bʰārata
/
Halfverse: c
ye
vai
jitendriyā
dʰīrās
te
narāḥ
svargagāminaḥ
ye
vai
jita
_indriyā
dʰīrās
te
narāḥ
svarga-gāminaḥ
/92/
Verse: 93
Halfverse: a
aparāddʰeṣu
sa
snehā
mr̥davo
mitravatsalāḥ
aparāddʰeṣu
sa
snehā
mr̥davo
mitra-vatsalāḥ
/
Halfverse: c
ārādʰana
sukʰāś
cāpi
te
narāḥ
svargagāminaḥ
ārādʰana
sukʰāś
ca
_api
te
narāḥ
svarga-gāminaḥ
/93/
Verse: 94
Halfverse: a
sahasrapariveṣṭāras
tatʰaiva
ca
sahasradāḥ
sahasra-pariveṣṭāras
tatʰaiva
ca
sahasradāḥ
/
ՙ
Halfverse: c
trātāraś
ca
sahasrāṇāṃ
puruṣāḥ
svargagāminaḥ
trātāraś
ca
sahasrāṇāṃ
puruṣāḥ
svarga-gāminaḥ
/94/
Verse: 95
Halfverse: a
suvarṇasya
ca
dātāro
gavāṃ
ca
bʰaratarṣabʰa
suvarṇasya
ca
dātāro
gavāṃ
ca
bʰarata-r̥ṣabʰa
/
Halfverse: c
yānānāṃ
vāhanānāṃ
ca
te
narāḥ
svargagāminaḥ
yānānāṃ
vāhanānāṃ
ca
te
narāḥ
svarga-gāminaḥ
/95/
Verse: 96
Halfverse: a
vaivāhikānāṃ
kanyānāṃ
preṣyāṇāṃ
ca
yudʰiṣṭʰira
vaivāhikānāṃ
kanyānāṃ
preṣyāṇāṃ
ca
yudʰiṣṭʰira
/
Halfverse: c
dātāro
vāsasāṃ
caiva
te
narāḥ
svargagāminaḥ
dātāro
vāsasāṃ
caiva
te
narāḥ
svarga-gāminaḥ
/96/
Verse: 97
Halfverse: a
vihārāvasatʰodyāna
kūpārāma
sabʰā
pradāḥ
vihāra
_āvasatʰa
_udyāna
kūpa
_ārāma
sabʰā
pradāḥ
/
Halfverse: c
vaprāṇāṃ
caiva
kartāras
te
narāḥ
svargagāminaḥ
vaprāṇāṃ
caiva
kartāras
te
narāḥ
svarga-gāminaḥ
/97/
Verse: 98
Halfverse: a
niveśanānāṃ
kṣr̥trāṇāṃ
vasatīnāṃ
ca
bʰārata
niveśanānāṃ
kṣr̥trāṇāṃ
vasatīnāṃ
ca
bʰārata
/
Halfverse: c
dātāraḥ
prārtʰitānāṃ
ca
te
narāḥ
svargagāminaḥ
dātāraḥ
prārtʰitānāṃ
ca
te
narāḥ
svarga-gāminaḥ
/98/
Verse: 99
Halfverse: a
rasānām
atʰa
bījānāṃ
dʰānyānāṃ
ca
yudʰiṣṭʰira
rasānām
atʰa
bījānāṃ
dʰānyānāṃ
ca
yudʰiṣṭʰira
/
Halfverse: c
svayam
utpādya
dātāraḥ
puruṣāḥ
svargagāminaḥ
svayam
utpādya
dātāraḥ
puruṣāḥ
svarga-gāminaḥ
/99/
Verse: 100
Halfverse: a
yasmin
kasmin
kule
jātā
bahuputrāḥ
śatāyuṣaḥ
yasmin
kasmin
kule
jātā
bahu-putrāḥ
śata
_āyuṣaḥ
/
Halfverse: c
sānukrośā
jitakrodʰāḥ
puruṣāḥ
svargagāminaḥ
sa
_anukrośā
jita-krodʰāḥ
puruṣāḥ
svarga-gāminaḥ
/100/
100
Verse: 101
Halfverse: a
etad
uktam
amutrārtʰaṃ
daivaṃ
pitryaṃ
ca
bʰārata
etad
uktam
amutra
_artʰaṃ
daivaṃ
pitryaṃ
ca
bʰārata
/
Halfverse: c
dʰarmādʰarmau
ca
dānasya
yatʰā
pūrvarṣibʰiḥ
kr̥tau
dʰarma
_adʰarmau
ca
dānasya
yatʰā
pūrva-r̥ṣibʰiḥ
kr̥tau
/101/
(E)101
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.