TITUS
Mahabharata
Part No. 1706
Previous part

Chapter: 25 
Adhyāya 25


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
idaṃ me tattvato rājan   vaktum arhasi bʰārata
   
idaṃ me tattvato rājan   vaktum arhasi bʰārata /
Halfverse: c    
ahiṃsayitvā keneha   brahmahatyā vidʰīyate
   
ahiṃsayitvā kena_iha   brahma-hatyā vidʰīyate /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
vyāsam āmantrya rājendra   purā yat pr̥ṣṭavān aham
   
vyāsam āmantrya rāja_indra   purā yat pr̥ṣṭavān aham /
Halfverse: c    
tat te 'haṃ saṃpravakṣyāmi   tad ihaikamanāḥ śr̥ṇu
   
tat te_ahaṃ saṃpravakṣyāmi   tad iha_eka-manāḥ śr̥ṇu /2/

Verse: 3 
Halfverse: a    
caturtʰas tvaṃ vasiṣṭʰasya   tattvam ākʰyāhi me mune
   
caturtʰas tvaṃ vasiṣṭʰasya   tattvam ākʰyāhi me mune /
Halfverse: c    
ahiṃsayitvā keneha   brahmahatyā vidʰīyate
   
ahiṃsayitvā kena_iha   brahma-hatyā vidʰīyate /3/

Verse: 4 
Halfverse: a    
iti pr̥ṣṭo mahārāja   parāśara śarīrajaḥ
   
iti pr̥ṣṭo mahā-rāja   parāśara śarīrajaḥ /
Halfverse: c    
abravīn nipuṇo dʰarme   niḥsaṃśayam anuttamam
   
abravīn nipuṇo dʰarme   niḥsaṃśayam anuttamam /4/

Verse: 5 
Halfverse: a    
brāhmaṇaṃ svayam āhūya   bʰikṣārtʰe kr̥śa vr̥ttinam
   
brāhmaṇaṃ svayam āhūya   bʰikṣā_artʰe kr̥śa vr̥ttinam /
Halfverse: c    
brūyān nāstīti yaḥ paścāt   taṃ vidyād brahma gʰātinam
   
brūyān na_asti_iti yaḥ paścāt   taṃ vidyād brahma gʰātinam /5/ ՙ

Verse: 6 
Halfverse: a    
madʰyastʰasyeha viprasya   yo 'nūcānasya bʰārata
   
madʰyastʰasya_iha viprasya   yo_anūcānasya bʰārata /
Halfverse: c    
vr̥ttiṃ harati durbuddʰis   taṃ vidyād brahma gʰātinam
   
vr̥ttiṃ harati durbuddʰis   taṃ vidyād brahma gʰātinam /6/

Verse: 7 
Halfverse: a    
gokulasya tr̥ṣārtasya   jalārtʰe vasudʰādʰipa
   
go-kulasya tr̥ṣā_ārtasya   jala_artʰe vasudʰā_adʰipa /
Halfverse: c    
utpādayati yo vigʰnaṃ   taṃ vidyād brahma gʰātinam
   
utpādayati yo vigʰnaṃ   taṃ vidyād brahma gʰātinam /7/

Verse: 8 
Halfverse: a    
yaḥ pravr̥ttāṃ śrutiṃ samyak   śāstraṃ munibʰiḥ kr̥tam
   
yaḥ pravr̥ttāṃ śrutiṃ samyak   śāstraṃ munibʰiḥ kr̥tam /
Halfverse: c    
dūṣayaty anabʰijñāya   taṃ vidyād brahma gʰātinam
   
dūṣayaty anabʰijñāya   taṃ vidyād brahma gʰātinam /8/ ՙ

Verse: 9 
Halfverse: a    
ātmajāṃ rūpasaṃpannāṃ   mahatīṃ sadr̥śe vare
   
ātmajāṃ rūpa-saṃpannāṃ   mahatīṃ sadr̥śe vare /
Halfverse: c    
na prayaccʰati yaḥ kanyāṃ   taṃ vidyād brahma gʰātinam
   
na prayaccʰati yaḥ kanyāṃ   taṃ vidyād brahma gʰātinam /9/

Verse: 10 
Halfverse: a    
adʰarmanirato mūḍʰo   mitʰyā yo vai dvijātiṣu
   
adʰarma-nirato mūḍʰo   mitʰyā yo vai dvijātiṣu /
Halfverse: c    
dadyān marmātigaṃ śokaṃ   taṃ vidyād brahma gʰātinam
   
dadyān marma_atigaṃ śokaṃ   taṃ vidyād brahma gʰātinam /10/ 10

Verse: 11 
Halfverse: a    
cakṣuṣā viprahīnasya   paṅgulasya jaḍasya
   
cakṣuṣā viprahīnasya   paṅgulasya jaḍasya /
Halfverse: c    
hareta yo vai sarvasvaṃ   taṃ vidyād brahma gʰātinam
   
hareta yo vai sarvasvaṃ   taṃ vidyād brahma gʰātinam /11/

Verse: 12 
Halfverse: a    
āśrame vane yo   grāme yadi pure
   
āśrame vane yo   grāme yadi pure /
Halfverse: c    
agniṃ samutsr̥jen mohāt   taṃ vidyād brahma gʰātinam
   
agniṃ samutsr̥jen mohāt   taṃ vidyād brahma gʰātinam /12/ (E)12



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.