TITUS
Mahabharata
Part No. 1706
Chapter: 25
Adhyāya
25
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
idaṃ
me
tattvato
rājan
vaktum
arhasi
bʰārata
idaṃ
me
tattvato
rājan
vaktum
arhasi
bʰārata
/
Halfverse: c
ahiṃsayitvā
keneha
brahmahatyā
vidʰīyate
ahiṃsayitvā
kena
_iha
brahma-hatyā
vidʰīyate
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
vyāsam
āmantrya
rājendra
purā
yat
pr̥ṣṭavān
aham
vyāsam
āmantrya
rāja
_indra
purā
yat
pr̥ṣṭavān
aham
/
Halfverse: c
tat
te
'haṃ
saṃpravakṣyāmi
tad
ihaikamanāḥ
śr̥ṇu
tat
te
_ahaṃ
saṃpravakṣyāmi
tad
iha
_eka-manāḥ
śr̥ṇu
/2/
Verse: 3
Halfverse: a
caturtʰas
tvaṃ
vasiṣṭʰasya
tattvam
ākʰyāhi
me
mune
caturtʰas
tvaṃ
vasiṣṭʰasya
tattvam
ākʰyāhi
me
mune
/
Halfverse: c
ahiṃsayitvā
keneha
brahmahatyā
vidʰīyate
ahiṃsayitvā
kena
_iha
brahma-hatyā
vidʰīyate
/3/
Verse: 4
Halfverse: a
iti
pr̥ṣṭo
mahārāja
parāśara
śarīrajaḥ
iti
pr̥ṣṭo
mahā-rāja
parāśara
śarīrajaḥ
/
Halfverse: c
abravīn
nipuṇo
dʰarme
niḥsaṃśayam
anuttamam
abravīn
nipuṇo
dʰarme
niḥsaṃśayam
anuttamam
/4/
Verse: 5
Halfverse: a
brāhmaṇaṃ
svayam
āhūya
bʰikṣārtʰe
kr̥śa
vr̥ttinam
brāhmaṇaṃ
svayam
āhūya
bʰikṣā
_artʰe
kr̥śa
vr̥ttinam
/
Halfverse: c
brūyān
nāstīti
yaḥ
paścāt
taṃ
vidyād
brahma
gʰātinam
brūyān
na
_asti
_iti
yaḥ
paścāt
taṃ
vidyād
brahma
gʰātinam
/5/
ՙ
Verse: 6
Halfverse: a
madʰyastʰasyeha
viprasya
yo
'nūcānasya
bʰārata
madʰyastʰasya
_iha
viprasya
yo
_anūcānasya
bʰārata
/
Halfverse: c
vr̥ttiṃ
harati
durbuddʰis
taṃ
vidyād
brahma
gʰātinam
vr̥ttiṃ
harati
durbuddʰis
taṃ
vidyād
brahma
gʰātinam
/6/
Verse: 7
Halfverse: a
gokulasya
tr̥ṣārtasya
jalārtʰe
vasudʰādʰipa
go-kulasya
tr̥ṣā
_ārtasya
jala
_artʰe
vasudʰā
_adʰipa
/
Halfverse: c
utpādayati
yo
vigʰnaṃ
taṃ
vidyād
brahma
gʰātinam
utpādayati
yo
vigʰnaṃ
taṃ
vidyād
brahma
gʰātinam
/7/
Verse: 8
Halfverse: a
yaḥ
pravr̥ttāṃ
śrutiṃ
samyak
śāstraṃ
vā
munibʰiḥ
kr̥tam
yaḥ
pravr̥ttāṃ
śrutiṃ
samyak
śāstraṃ
vā
munibʰiḥ
kr̥tam
/
Halfverse: c
dūṣayaty
anabʰijñāya
taṃ
vidyād
brahma
gʰātinam
dūṣayaty
anabʰijñāya
taṃ
vidyād
brahma
gʰātinam
/8/
ՙ
Verse: 9
Halfverse: a
ātmajāṃ
rūpasaṃpannāṃ
mahatīṃ
sadr̥śe
vare
ātmajāṃ
rūpa-saṃpannāṃ
mahatīṃ
sadr̥śe
vare
/
Halfverse: c
na
prayaccʰati
yaḥ
kanyāṃ
taṃ
vidyād
brahma
gʰātinam
na
prayaccʰati
yaḥ
kanyāṃ
taṃ
vidyād
brahma
gʰātinam
/9/
Verse: 10
Halfverse: a
adʰarmanirato
mūḍʰo
mitʰyā
yo
vai
dvijātiṣu
adʰarma-nirato
mūḍʰo
mitʰyā
yo
vai
dvijātiṣu
/
Halfverse: c
dadyān
marmātigaṃ
śokaṃ
taṃ
vidyād
brahma
gʰātinam
dadyān
marma
_atigaṃ
śokaṃ
taṃ
vidyād
brahma
gʰātinam
/10/
10
Verse: 11
Halfverse: a
cakṣuṣā
viprahīnasya
paṅgulasya
jaḍasya
vā
cakṣuṣā
viprahīnasya
paṅgulasya
jaḍasya
vā
/
Halfverse: c
hareta
yo
vai
sarvasvaṃ
taṃ
vidyād
brahma
gʰātinam
hareta
yo
vai
sarvasvaṃ
taṃ
vidyād
brahma
gʰātinam
/11/
Verse: 12
Halfverse: a
āśrame
vā
vane
vā
yo
grāme
vā
yadi
vā
pure
āśrame
vā
vane
vā
yo
grāme
vā
yadi
vā
pure
/
Halfverse: c
agniṃ
samutsr̥jen
mohāt
taṃ
vidyād
brahma
gʰātinam
agniṃ
samutsr̥jen
mohāt
taṃ
vidyād
brahma
gʰātinam
/12/
(E)12
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.