TITUS
Mahabharata
Part No. 1707
Chapter: 26
Adhyāya
26
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
tīrtʰānāṃ
darśanaṃ
śreyaḥ
snānaṃ
ca
bʰaratarṣabʰa
tīrtʰānāṃ
darśanaṃ
śreyaḥ
snānaṃ
ca
bʰarata-r̥ṣabʰa
/
Halfverse: c
śravaṇaṃ
ca
mahāprājña
śrotum
iccʰāmi
tattvataḥ
śravaṇaṃ
ca
mahā-prājña
śrotum
iccʰāmi
tattvataḥ
/1/
Verse: 2
Halfverse: a
pr̥tʰivyāṃ
yāni
tīrtʰāni
puṇyāni
bʰaratarṣabʰa
pr̥tʰivyāṃ
yāni
tīrtʰāni
puṇyāni
bʰarata-r̥ṣabʰa
/
Halfverse: c
vaktum
arhasi
me
tāni
śrotāsmi
niyataḥ
prabʰo
vaktum
arhasi
me
tāni
śrotā
_asmi
niyataḥ
prabʰo
/2/
Verse: 3
{Bʰīṣma
uvāca}
Halfverse: a
imam
aṅgirasā
proktaṃ
tīrtʰavaṃśaṃ
mahādyute
imam
aṅgirasā
proktaṃ
tīrtʰa-vaṃśaṃ
mahā-dyute
/
Halfverse: c
śrotum
arhasi
bʰadraṃ
te
prāpsyase
dʰarmam
uttamam
śrotum
arhasi
bʰadraṃ
te
prāpsyase
dʰarmam
uttamam
/3/
Verse: 4
Halfverse: a
tapovanagataṃ
vipram
abʰigamya
mahāmunim
tapo-vana-gataṃ
vipram
abʰigamya
mahā-munim
/
Halfverse: c
papraccʰāṅgirasaṃ
vīra
gautamaḥ
saṃśitavrataḥ
papraccʰa
_aṅgirasaṃ
vīra
gautamaḥ
saṃśita-vrataḥ
/4/
Verse: 5
Halfverse: a
asti
me
bʰagavan
kaś
cit
tīrtʰebʰyo
dʰarmasaṃśayaḥ
asti
me
bʰagavan
kaścit
tīrtʰebʰyo
dʰarma-saṃśayaḥ
/
Halfverse: c
tat
sarvaṃ
śrotum
iccʰāmi
tan
me
śaṃsa
mahāmune
tat
sarvaṃ
śrotum
iccʰāmi
tan
me
śaṃsa
mahā-mune
/5/
Verse: 6
Halfverse: a
upaspr̥śya
pʰalaṃ
kiṃ
syāt
teṣu
tīrtʰeṣu
vai
mune
upaspr̥śya
pʰalaṃ
kiṃ
syāt
teṣu
tīrtʰeṣu
vai
mune
/
Halfverse: c
pretya
bʰāve
mahāprājña
tad
yatʰāsti
tatʰā
vada
pretya
bʰāve
mahā-prājña
tad
yatʰā
_asti
tatʰā
vada
/6/
Verse: 7
{Aṣṭāvakra
uvāca}
Halfverse: a
saptāhaṃ
candra
bʰāgāṃ
vai
vitastām
ūrmimālinīm
sapta
_ahaṃ
candra
bʰāgāṃ
vai
vitastām
ūrmi-mālinīm
/
Halfverse: c
vigāhya
vai
nirāhāro
nirmamo
munivad
bʰavet
vigāhya
vai
nirāhāro
nirmamo
munivad
bʰavet
/7/
Verse: 8
Halfverse: a
kāśmīra
maṇḍale
nadyo
yāḥ
patanti
mahānadam
kāśmīra
maṇḍale
nadyo
yāḥ
patanti
mahā-nadam
/
Halfverse: c
tā
nadīḥ
sindʰum
āsādya
śīlavān
svargam
āpnuyāt
tā
nadīḥ
sindʰum
āsādya
śīlavān
svargam
āpnuyāt
/8/
Verse: 9
Halfverse: a
puṣkaraṃ
ca
prabʰāsaṃ
ca
naimiṣaṃ
sāgarodakam
puṣkaraṃ
ca
prabʰāsaṃ
ca
naimiṣaṃ
sāgara
_udakam
/
Halfverse: c
devikām
indra
mārgaṃ
ca
svarṇabinduṃ
vigāhya
ca
devikām
indra
mārgaṃ
ca
svarṇa-binduṃ
vigāhya
ca
/
Halfverse: e
vibodʰyate
vimānastʰaḥ
so
'psarobʰir
abʰiṣṭutaḥ
vibodʰyate
vimānastʰaḥ
so
_apsarobʰir
abʰiṣṭutaḥ
/9/
Verse: 10
Halfverse: a
hiraṇyabinduṃ
vikṣobʰya
prayataś
cābʰivādya
tam
hiraṇya-binduṃ
vikṣobʰya
prayataś
ca
_abʰivādya
tam
/
Halfverse: c
kuśe
śayaṃ
ca
devatvaṃ
pūyate
tasya
kilbiṣam
kuśe
śayaṃ
ca
devatvaṃ
pūyate
tasya
kilbiṣam
/10/
10
Verse: 11
Halfverse: a
indra
toyāṃ
samāsādya
gandʰamādana
saṃnidʰau
indra
toyāṃ
samāsādya
gandʰa-mādana
saṃnidʰau
/
Halfverse: c
karatoyāṃ
kuraṅgeṣu
trirātropoṣito
naraḥ
kara-toyāṃ
kuraṅgeṣu
tri-rātra
_upoṣito
naraḥ
/
Halfverse: e
aśvamedʰam
avāpnoti
vigāhya
niyataḥ
śuciḥ
aśvamedʰam
avāpnoti
vigāhya
niyataḥ
śuciḥ
/11/
Verse: 12
Halfverse: a
gaṅgā
dvare
kuśāvarte
bilvake
nemiparvate
gaṅgā
dvare
kuśa
_āvarte
bilvake
nemi-parvate
/
Halfverse: c
tatʰā
kanakʰale
snātvā
dʰūtapāpmā
divaṃ
vrajet
tatʰā
kanakʰale
snātvā
dʰūta-pāpmā
divaṃ
vrajet
/12/
Verse: 13
Halfverse: a
apāṃ
hrada
upaspr̥śya
vājapeyapʰalaṃ
labʰet
apāṃ
hrada\
upaspr̥śya
vājapeya-pʰalaṃ
labʰet
/
ՙ
Halfverse: c
brahma
cārī
jitakrodʰaḥ
satyasaṃdʰas
tv
ahiṃsakaḥ
brahma
cārī
jita-krodʰaḥ
satya-saṃdʰas
tv
ahiṃsakaḥ
/13/
Verse: 14
Halfverse: a
yatra
bʰāgīratʰī
gaṅgā
bʰajate
diśam
uttarām
yatra
bʰāgīratʰī
gaṅgā
bʰajate
diśam
uttarām
/
Halfverse: c
maheśvarasya
niṣṭʰāne
yo
naras
tv
abʰiṣicyate
mahā
_īśvarasya
niṣṭʰāne
yo
naras
tv
abʰiṣicyate
/
Halfverse: e
ekamāsaṃ
nirāhāraḥ
svayaṃ
paśyati
devatāḥ
eka-māsaṃ
nirāhāraḥ
svayaṃ
paśyati
devatāḥ
/14/
Verse: 15
Halfverse: a
sapta
gaṅge
trigaṅge
ca
indra
mārge
ca
tarpayan
sapta
gaṅge
trigaṅge
ca
indra
mārge
ca
tarpayan
/
ՙ
Halfverse: c
sudʰāṃ
vai
labʰate
bʰoktuṃ
yo
naro
jāyate
punaḥ
sudʰāṃ
vai
labʰate
bʰoktuṃ
yo
naro
jāyate
punaḥ
/15/
Verse: 16
Halfverse: a
mahāśrama
upaspr̥śya
yo
'gnihotraparaḥ
śuciḥ
mahā
_āśrama\
upaspr̥śya
yo
_agnihotra-paraḥ
śuciḥ
/
ՙ
Halfverse: c
ekamāsaṃ
nirāhāraḥ
siddʰiṃ
māsena
sa
vrajet
eka-māsaṃ
nirāhāraḥ
siddʰiṃ
māsena
sa
vrajet
/16/
Verse: 17
Halfverse: a
mahāhrada
upaspr̥śya
bʰr̥gutuṅge
tv
alolupaḥ
mahā-hrada\
upaspr̥śya
bʰr̥gu-tuṅge
tv
alolupaḥ
/
ՙ
Halfverse: c
trirātropoṣito
bʰūtvā
mucyate
brahmahatyayā
tri-rātra
_upoṣito
bʰūtvā
mucyate
brahma-hatyayā
/17/
Verse: 18
Halfverse: a
kanyā
kūpa
upaspr̥śya
balākāyāṃ
kr̥todakaḥ
kanyā
kūpa\
upaspr̥śya
balākāyāṃ
kr̥ta
_udakaḥ
/
ՙ
Halfverse: c
deveṣu
kīrtiṃ
labʰate
yaśasā
ca
virājate
deveṣu
kīrtiṃ
labʰate
yaśasā
ca
virājate
/18/
Verse: 19
Halfverse: a
deśakāla
upaspr̥śya
tatʰā
sundarikā
hrade
deśa-kāla\
upaspr̥śya
tatʰā
sundarikā
hrade
/
ՙ
Halfverse: c
aśvibʰyāṃ
rūpavarcasyaṃ
pretya
vai
labʰate
naraḥ
aśvibʰyāṃ
rūpa-varcasyaṃ
pretya
vai
labʰate
naraḥ
/19/
Verse: 20
Halfverse: a
mahāgaṅgām
upaspr̥śya
kr̥ttikāṅgārake
tatʰā
mahā-gaṅgām
upaspr̥śya
kr̥ttikā
_aṅgārake
tatʰā
/
Halfverse: c
pakṣam
ekaṃ
nirāhāraḥ
svargam
āpnoti
nirmalaḥ
pakṣam
ekaṃ
nirāhāraḥ
svargam
āpnoti
nirmalaḥ
/20/
20
Verse: 21
Halfverse: a
vaimānika
upaspr̥śya
kiṅkiṇīkāśrame
tatʰā
vaimānika\
upaspr̥śya
kiṅkiṇīka
_āśrame
tatʰā
/
ՙ
Halfverse: c
nivāse
'psarasāṃ
divye
kāmacārī
mahīyate
nivāse
_apsarasāṃ
divye
kāma-cārī
mahīyate
/21/
Verse: 22
Halfverse: a
kālikāśramam
āsādya
vipāśāyāṃ
kr̥todakaḥ
kālikā
_āśramam
āsādya
vipāśāyāṃ
kr̥ta
_udakaḥ
/
Halfverse: c
brahma
cārī
jitakrodʰas
trirātrān
mucyate
bʰavāt
brahma
cārī
jita-krodʰas
trirātrān
mucyate
bʰavāt
/22/
Verse: 23
Halfverse: a
āśrame
kr̥ttikānāṃ
tu
snātvā
yas
tarpayet
pitr̥̄n
āśrame
kr̥ttikānāṃ
tu
snātvā
yas
tarpayet
pitr̥̄n
/
Halfverse: c
toṣayitvā
mahādevaṃ
nirmalaḥ
svargam
āpnuyāt
toṣayitvā
mahā-devaṃ
nirmalaḥ
svargam
āpnuyāt
/23/
Verse: 24
Halfverse: a
mahāpura
upaspr̥śya
trirātropoṣito
naraḥ
mahā-pura\
upaspr̥śya
trirātra
_upoṣito
naraḥ
/
ՙ
Halfverse: c
trasānāṃ
stʰāvarāṇāṃ
ca
dvipadānāṃ
bʰayaṃ
tyajet
trasānāṃ
stʰāvarāṇāṃ
ca
dvipadānāṃ
bʰayaṃ
tyajet
/24/
Verse: 25
Halfverse: a
devadāru
vane
snātvā
dʰūtapāpmā
kr̥todakaḥ
deva-dāru
vane
snātvā
dʰūta-pāpmā
kr̥ta
_udakaḥ
/
Halfverse: c
devalokam
avāpnoti
saptarātroṣitaḥ
śuciḥ
deva-lokam
avāpnoti
sapta-rātra
_uṣitaḥ
śuciḥ
/25/
ՙ
Verse: 26
Halfverse: a
kauśante
ca
kuśa
stambe
droṇa
śarma
pade
tatʰā
kauśante
ca
kuśa
stambe
droṇa
śarma
pade
tatʰā
/
Halfverse: c
āpaḥ
prapatane
snātaḥ
sevyate
so
'psarogaṇaiḥ
āpaḥ
prapatane
snātaḥ
sevyate
so
_apsaro-gaṇaiḥ
/26/
Verse: 27
Halfverse: a
citrakūṭe
janastʰāne
tatʰā
mandākinī
jale
citra-kūṭe
jana-stʰāne
tatʰā
mandākinī
jale
/
Halfverse: c
vigāhya
vai
nirāhāro
rājalakṣmīṃ
nigaccʰati
vigāhya
vai
nirāhāro
rāja-lakṣmīṃ
nigaccʰati
/27/
Verse: 28
Halfverse: a
śyāmāyās
tv
āśramaṃ
gatvā
uṣya
caivābʰiṣicya
ca
śyāmāyās
tv
āśramaṃ
gatvā
uṣya
caiva
_abʰiṣicya
ca
/
ՙ
Halfverse: c
trīṃs
trirātrān
sa
saṃdʰāya
gandʰarvanagare
vaset
trīṃs
trirātrān
sa
saṃdʰāya
gandʰarva-nagare
vaset
/28/
Verse: 29
Halfverse: a
ramaṇyāṃ
ca
upaspr̥śya
tatʰā
vai
gandʰatārike
ramaṇyāṃ
ca\
upaspr̥śya
tatʰā
vai
gandʰatārike
/
ՙ
Halfverse: c
ekamāsaṃ
nirāhāras
tv
antardʰānapʰalaṃ
labʰet
eka-māsaṃ
nirāhāras
tv
antardʰāna-pʰalaṃ
labʰet
/29/
Verse: 30
Halfverse: a
kauśikī
dvāram
āsādya
vāyubʰakṣas
tv
alolupaḥ
kauśikī
dvāram
āsādya
vāyu-bʰakṣas
tv
alolupaḥ
/
Halfverse: c
ekaviṃśatirātreṇa
svargam
ārohate
naraḥ
ekaviṃśati-rātreṇa
svargam
ārohate
naraḥ
/30/
30
Verse: 31
Halfverse: a
mataṅga
vāpyāṃ
yaḥ
snāyād
ekarātreṇa
sidʰyati
mataṅga
vāpyāṃ
yaḥ
snāyād
eka-rātreṇa
sidʰyati
/
Halfverse: c
vigāhati
hy
anālambam
andʰakaṃ
vai
sanātanam
vigāhati
hy
anālambam
andʰakaṃ
vai
sanātanam
/31/
Verse: 32
Halfverse: a
naimiṣe
svargatīrtʰe
ca
upaspr̥śya
jitendriyaḥ
naimiṣe
svarga-tīrtʰe
ca
upaspr̥śya
jita
_indriyaḥ
/
ՙ
Halfverse: c
pʰalaṃ
puruṣamedʰasya
labʰen
māsaṃ
kr̥todakaḥ
pʰalaṃ
puruṣa-medʰasya
labʰen
māsaṃ
kr̥ta
_udakaḥ
/32/
Verse: 33
Halfverse: a
gaṅgā
hrada
upaspr̥śya
tatʰā
caivotpalā
vane
gaṅgā
hrada\
upaspr̥śya
tatʰā
caiva
_utpalā
vane
/
ՙ
Halfverse: c
aśvamedʰam
avāpnoti
tatra
māsaṃ
kr̥todakaḥ
aśva-medʰam
avāpnoti
tatra
māsaṃ
kr̥ta
_udakaḥ
/33/
Verse: 34
Halfverse: a
gaṅgāyamunayos
tīrtʰe
tatʰā
kālaṃjare
girau
gaṅgā-yamunayos
tīrtʰe
tatʰā
kālaṃjare
girau
/
Halfverse: c
ṣaṣṭihrada
upaspr̥śya
dānaṃ
nānyad
viśiṣyate
ṣaṣṭi-hrada\
upaspr̥śya
dānaṃ
na
_anyad
viśiṣyate
/34/
ՙ
Verse: 35
Halfverse: a
daśa
tīrtʰasahasrāṇi
tisraḥ
koṭyas
tatʰāparāḥ
daśa
tīrtʰa-sahasrāṇi
tisraḥ
koṭyas
tatʰā
_aparāḥ
/
Halfverse: c
samāgaccʰanti
māgʰyāṃ
tu
prayāge
bʰaratarṣabʰa
samāgaccʰanti
māgʰyāṃ
tu
prayāge
bʰarata-r̥ṣabʰa
/35/
Verse: 36
Halfverse: a
māgʰa
māsaṃ
prayāge
tu
niyataḥ
saṃśitavrataḥ
māgʰa
māsaṃ
prayāge
tu
niyataḥ
saṃśita-vrataḥ
/
ՙ
Halfverse: c
snātvā
tu
bʰarataśreṣṭʰa
nirmalaḥ
svargam
āpnuyāt
snātvā
tu
bʰarata-śreṣṭʰa
nirmalaḥ
svargam
āpnuyāt
/36/
Verse: 37
Halfverse: a
marudgaṇa
upaspr̥śya
pitr̥̄ṇām
āśrame
śuciḥ
marud-gaṇa\
upaspr̥śya
pitr̥̄ṇām
āśrame
śuciḥ
/
ՙ
Halfverse: c
vaivasvatasya
tīrtʰe
ca
tīrtʰabʰūto
bʰaven
naraḥ
vaivasvatasya
tīrtʰe
ca
tīrtʰa-bʰūto
bʰaven
naraḥ
/37/
Verse: 38
Halfverse: a
tatʰā
brahmaśiro
gatvā
bʰāgīratʰyāṃ
kr̥todakaḥ
tatʰā
brahma-śiro
gatvā
bʰāgīratʰyāṃ
kr̥ta
_udakaḥ
/
Halfverse: c
ekamāsaṃ
nirāhāraḥ
somalokam
avāpnuyāt
eka-māsaṃ
nirāhāraḥ
soma-lokam
avāpnuyāt
/38/
Verse: 39
Halfverse: a
kapotake
naraḥ
snātvā
aṣṭāvakre
kr̥todakaḥ
kapotake
naraḥ
snātvā
aṣṭāvakre
kr̥ta
_udakaḥ
/
ՙ
Halfverse: c
dvādaśāhaṃ
nirāhāro
naramedʰa
pʰalaṃ
labʰet
dvādaśa
_ahaṃ
nirāhāro
nara-medʰa
pʰalaṃ
labʰet
/39/
Verse: 40
Halfverse: a
muñja
pr̥ṣṭʰaṃ
gayāṃ
caiva
nirr̥tiṃ
deva
parvatam
muñja
pr̥ṣṭʰaṃ
gayāṃ
caiva
nirr̥tiṃ
deva
parvatam
/
Halfverse: c
tr̥tīyāṃ
krauñcapādīṃ
ca
brahmahatyā
viśudʰyati
tr̥tīyāṃ
krauñca-pādīṃ
ca
brahma-hatyā
viśudʰyati
/40/
40
Verse: 41
Halfverse: a
kalaśyāṃ
vāpy
upaspr̥śya
vedyāṃ
ca
bahuśo
jalām
kalaśyāṃ
vā
_apy
upaspr̥śya
vedyāṃ
ca
bahuśo
jalām
/
Halfverse: c
agneḥ
pure
naraḥ
snātvā
viśālāyāṃ
kr̥todakaḥ
agneḥ
pure
naraḥ
snātvā
viśālāyāṃ
kr̥ta
_udakaḥ
/
Halfverse: e
deva
hrada
upaspr̥śya
brahmabʰūto
virājate
deva
hrada\
upaspr̥śya
brahma-bʰūto
virājate
/41/
ՙ
Verse: 42
Halfverse: a
purāpavartanaṃ
nandāṃ
mahānandāṃ
ca
sevya
vai
purā
_apavartanaṃ
nandāṃ
mahā-nandāṃ
ca
sevya
vai
/
[purāpavartanam]
Halfverse: c
nandane
sevyate
dāntas
tv
apsarobʰir
ahiṃsakaḥ
nandane
sevyate
dāntas
tv
apsarobʰiḥ
ahiṃsakaḥ
/42/
Verse: 43
Halfverse: a
urvaśī
kr̥ttikā
yoge
gatvā
yaḥ
susamāhitaḥ
urvaśī
kr̥ttikā
yoge
gatvā
yaḥ
su-samāhitaḥ
/
Halfverse: c
lauhitye
vidʰivat
snātvā
puṇḍarīkapʰalaṃ
labʰet
lauhitye
vidʰivat
snātvā
puṇḍarīka-pʰalaṃ
labʰet
/43/
Verse: 44
Halfverse: a
rāmahrada
upaspr̥śya
viśālāyāṃ
kr̥todakaḥ
rāma-hrada\
upaspr̥śya
viśālāyāṃ
kr̥ta
_udakaḥ
/
ՙ
Halfverse: c
dvādaśāhaṃ
nirāhāraḥ
kalmaṣād
vipramucyate
dvādaśa
_ahaṃ
nirāhāraḥ
kalmaṣād
vipramucyate
/44/
Verse: 45
Halfverse: a
mahāhrada
upaspr̥śya
śuddʰena
manasā
naraḥ
mahā-hrada\
upaspr̥śya
śuddʰena
manasā
naraḥ
/
ՙ
Halfverse: c
ekamāsaṃ
nirāhāro
jamadagnigatiṃ
labʰet
eka-māsaṃ
nirāhāro
jamadagni-gatiṃ
labʰet
/45/
Verse: 46
Halfverse: a
vindʰye
saṃtāpya
cātmānaṃ
satyasaṃdʰas
tv
ahiṃsakaḥ
vindʰye
saṃtāpya
ca
_ātmānaṃ
satya-saṃdʰas
tv
ahiṃsakaḥ
/
Halfverse: c
ṣaṇ
māsaṃ
padam
āstʰāya
māsenaikena
śudʰyati
ṣaṇ
māsaṃ
padam
āstʰāya
māsena
_ekena
śudʰyati
/46/
Verse: 47
Halfverse: a
narmadāyām
upaspr̥śya
tatʰā
sūrpārakodake
narmadāyām
upaspr̥śya
tatʰā
sūrpāraka
_udake
/
Halfverse: c
ekapakṣaṃ
nirāhāro
rājaputro
vidʰīyate
eka-pakṣaṃ
nirāhāro
rāja-putro
vidʰīyate
/47/
Verse: 48
Halfverse: a
jambū
mārge
tribʰir
māsaiḥ
saṃyataḥ
susamāhitaḥ
jambū
mārge
tribʰir
māsaiḥ
saṃyataḥ
su-samāhitaḥ
/
Halfverse: c
ahorātreṇa
caikena
siddʰiṃ
samadʰigaccʰati
ahorātreṇa
ca
_ekena
siddʰiṃ
samadʰigaccʰati
/48/
ՙ
Verse: 49
Halfverse: a
kokā
mukʰe
vigāhyāpo
gatvā
caṇḍālikāśramam
kokā
mukʰe
vigāhya
_apo
gatvā
caṇḍālika
_āśramam
/
Halfverse: c
śākabʰakṣaś
cīravāsāḥ
kumārīr
vindate
daśa
śāka-bʰakṣaś
cīra-vāsāḥ
kumārīr
vindate
daśa
/49/
Verse: 50
Halfverse: a
vaivasvatasya
sadanaṃ
na
sa
gaccʰet
kadā
cana
vaivasvatasya
sadanaṃ
na
sa
gaccʰet
kadācana
/
Halfverse: c
yasya
kanyā
hrade
vāso
devalokaṃ
sa
gaccʰati
yasya
kanyā
hrade
vāso
deva-lokaṃ
sa
gaccʰati
/50/
50
Verse: 51
Halfverse: a
prabʰāse
tv
ekarātreṇa
amāvāsyāṃ
samāhitaḥ
prabʰāse
tv
eka-rātreṇa
amāvāsyāṃ
samāhitaḥ
/
ՙ
Halfverse: c
sidʰyate
'tra
mahābāho
yo
naro
jāyate
punaḥ
sidʰyate
_atra
mahā-bāho
yo
naro
jāyate
punaḥ
/51/
Verse: 52
Halfverse: a
ujjānaka
upaspr̥śya
ārṣṭiṣeṇasya
cāśrame
ujjānaka\
upaspr̥śya
ārṣṭiṣeṇasya
ca
_āśrame
/
ՙ
Halfverse: c
piṅgāyāś
cāśrame
snātvā
sarvapāpaiḥ
pramucyate
piṅgāyāś
ca
_āśrame
snātvā
sarva-pāpaiḥ
pramucyate
/52/
Verse: 53
Halfverse: a
kulyāyāṃ
samupaspr̥śya
japtvā
caivāgʰa
marṣaṇam
kulyāyāṃ
samupaspr̥śya
japtvā
caiva
_agʰa
marṣaṇam
/
Halfverse: c
aśvamedʰam
avāpnoti
trirātropoṣitaḥ
śuciḥ
aśva-medʰam
avāpnoti
tri-rātra
_upoṣitaḥ
śuciḥ
/53/
Verse: 54
Halfverse: a
piṇḍāraka
upaspr̥śya
eka
rātroṣito
naraḥ
piṇḍāraka\
upaspr̥śya
eka
rātra
_uṣito
naraḥ
/
ՙ
Halfverse: c
agniṣṭomam
avāpnoti
prabʰātāṃ
śarvarīṃ
śuciḥ
agniṣṭomam
avāpnoti
prabʰātāṃ
śarvarīṃ
śuciḥ
/54/
Verse: 55
Halfverse: a
tatʰā
brahmasaro
gatvā
dʰarmāraṇyopaśobʰitam
tatʰā
brahma-saro
gatvā
dʰarma
_araṇya
_upaśobʰitam
/
Halfverse: c
puṇḍarīkam
avāpnoti
prabʰātāṃ
śarvarīṃ
śuciḥ
puṇḍarīkam
avāpnoti
prabʰātāṃ
śarvarīṃ
śuciḥ
/55/
ՙ
Verse: 56
Halfverse: a
maināke
parvate
snātvā
tatʰā
saṃdʰyām
upāsya
ca
maināke
parvate
snātvā
tatʰā
saṃdʰyām
upāsya
ca
/
Halfverse: c
kāmaṃ
jitvā
ca
vai
māsaṃ
sarvamedʰa
pʰalaṃ
labʰet
kāmaṃ
jitvā
ca
vai
māsaṃ
sarva-medʰa
pʰalaṃ
labʰet
/56/
Verse: 57
Halfverse: a
vikʰyāto
himavān
puṇyaḥ
śaṃkaraśvaśuro
giriḥ
vikʰyāto
himavān
puṇyaḥ
śaṃkara-śvaśuro
giriḥ
/
Halfverse: c
ākaraḥ
sarvaratnānāṃ
siddʰacāraṇasevitaḥ
ākaraḥ
sarva-ratnānāṃ
siddʰa-cāraṇa-sevitaḥ
/57/
Verse: 58
Halfverse: a
śarīram
utsr̥jet
tatra
vidʰipūrvam
anāśake
śarīram
utsr̥jet
tatra
vidʰi-pūrvam
anāśake
/
Halfverse: c
adʰruvaṃ
jīvitaṃ
jñātvā
yo
vai
vedāntago
dvijaḥ
adʰruvaṃ
jīvitaṃ
jñātvā
yo
vai
veda
_antago
dvijaḥ
/58/
Verse: 59
Halfverse: a
abʰyarcya
devatās
tatra
namaskr̥tya
munīṃs
tatʰā
abʰyarcya
devatās
tatra
namas-kr̥tya
munīṃs
tatʰā
/
Halfverse: c
tataḥ
siddʰo
divaṃ
gaccʰed
brahmalokaṃ
sanātanam
tataḥ
siddʰo
divaṃ
gaccʰed
brahma-lokaṃ
sanātanam
/59/
Verse: 60
Halfverse: a
kāmaṃ
krodʰaṃ
ca
lobʰaṃ
ca
yo
jitvā
tīrtʰam
āvaset
kāmaṃ
krodʰaṃ
ca
lobʰaṃ
ca
yo
jitvā
tīrtʰam
āvaset
/
Halfverse: c
na
tena
kiṃ
cin
na
prāptaṃ
tīrtʰābʰigamanād
bʰavet
na
tena
kiṃcin
na
prāptaṃ
tīrtʰa
_abʰigamanād
bʰavet
/60/
60
Verse: 61
Halfverse: a
yāny
agamyāni
tīrtʰāni
durgāṇi
viṣamāṇi
ca
yāny
agamyāni
tīrtʰāni
durgāṇi
viṣamāṇi
ca
/
Halfverse: c
manasā
tāni
gamyāni
sarvatīrtʰasamāsataḥ
manasā
tāni
gamyāni
sarva-tīrtʰa-samāsataḥ
/61/
Verse: 62
Halfverse: a
idaṃ
medʰyam
idaṃ
dʰanyam
idaṃ
svargyam
idaṃ
sukʰam
idaṃ
medʰyam
idaṃ
dʰanyam
idaṃ
svargyam
idaṃ
sukʰam
/
Halfverse: c
idaṃ
rahasyaṃ
devānām
āplāvyānāṃ
ca
pāvanam
idaṃ
rahasyaṃ
devānām
āplāvyānāṃ
ca
pāvanam
/62/
Verse: 63
Halfverse: a
idaṃ
dadyād
dvijātīnāṃ
sādʰūnām
ātmajasya
vā
idaṃ
dadyād
dvijātīnāṃ
sādʰūnām
ātmajasya
vā
/
Halfverse: c
suhr̥dāṃ
ca
japet
karṇe
śiṣyasyānugatasya
vā
suhr̥dāṃ
ca
japet
karṇe
śiṣyasya
_anugatasya
vā
/63/
Verse: 64
Halfverse: a
dattavān
gautamasyedam
aṅgirā
vai
mahātapāḥ
dattavān
gautamasya
_idam
aṅgirā
vai
mahā-tapāḥ
/
Halfverse: c
gurubʰiḥ
samanujñātaḥ
kāśyapena
ca
dʰīmatā
gurubʰiḥ
samanujñātaḥ
kāśyapena
ca
dʰīmatā
/64/
Verse: 65
Halfverse: a
maharṣīṇām
idaṃ
japyaṃ
pāvanānāṃ
tatʰottamam
maharṣīṇām
idaṃ
japyaṃ
pāvanānāṃ
tatʰā
_uttamam
/
Halfverse: c
japaṃś
cābʰyuttʰitaḥ
śaśvan
nirmalaḥ
svargam
āpnuyāt
japaṃś
ca
_abʰyuttʰitaḥ
śaśvan
nirmalaḥ
svargam
āpnuyāt
/65/
Verse: 66
Halfverse: a
idaṃ
yaś
cāpi
śr̥ṇuyād
rahasyaṃ
tv
aṅgiro
matam
idaṃ
yaś
ca
_api
śr̥ṇuyād
rahasyaṃ
tv
aṅgiro
matam
/
ՙ
Halfverse: c
uttame
ca
kule
janma
labʰej
jātiṃ
ca
saṃsmaret
uttame
ca
kule
janma
labʰej
jātiṃ
ca
saṃsmaret
/66/
(E)66
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.