TITUS
Mahabharata
Part No. 1707
Previous part

Chapter: 26 
Adhyāya 26


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
tīrtʰānāṃ darśanaṃ śreyaḥ   snānaṃ ca bʰaratarṣabʰa
   
tīrtʰānāṃ darśanaṃ śreyaḥ   snānaṃ ca bʰarata-r̥ṣabʰa /
Halfverse: c    
śravaṇaṃ ca mahāprājña   śrotum iccʰāmi tattvataḥ
   
śravaṇaṃ ca mahā-prājña   śrotum iccʰāmi tattvataḥ /1/

Verse: 2 
Halfverse: a    
pr̥tʰivyāṃ yāni tīrtʰāni   puṇyāni bʰaratarṣabʰa
   
pr̥tʰivyāṃ yāni tīrtʰāni   puṇyāni bʰarata-r̥ṣabʰa /
Halfverse: c    
vaktum arhasi me tāni   śrotāsmi niyataḥ prabʰo
   
vaktum arhasi me tāni   śrotā_asmi niyataḥ prabʰo /2/

Verse: 3 
{Bʰīṣma uvāca}
Halfverse: a    
imam aṅgirasā proktaṃ   tīrtʰavaṃśaṃ mahādyute
   
imam aṅgirasā proktaṃ   tīrtʰa-vaṃśaṃ mahā-dyute /
Halfverse: c    
śrotum arhasi bʰadraṃ te   prāpsyase dʰarmam uttamam
   
śrotum arhasi bʰadraṃ te   prāpsyase dʰarmam uttamam /3/

Verse: 4 
Halfverse: a    
tapovanagataṃ vipram   abʰigamya mahāmunim
   
tapo-vana-gataṃ vipram   abʰigamya mahā-munim /
Halfverse: c    
papraccʰāṅgirasaṃ vīra   gautamaḥ saṃśitavrataḥ
   
papraccʰa_aṅgirasaṃ vīra   gautamaḥ saṃśita-vrataḥ /4/

Verse: 5 
Halfverse: a    
asti me bʰagavan kaś cit   tīrtʰebʰyo dʰarmasaṃśayaḥ
   
asti me bʰagavan kaścit   tīrtʰebʰyo dʰarma-saṃśayaḥ /
Halfverse: c    
tat sarvaṃ śrotum iccʰāmi   tan me śaṃsa mahāmune
   
tat sarvaṃ śrotum iccʰāmi   tan me śaṃsa mahā-mune /5/

Verse: 6 
Halfverse: a    
upaspr̥śya pʰalaṃ kiṃ syāt   teṣu tīrtʰeṣu vai mune
   
upaspr̥śya pʰalaṃ kiṃ syāt   teṣu tīrtʰeṣu vai mune /
Halfverse: c    
pretya bʰāve mahāprājña   tad yatʰāsti tatʰā vada
   
pretya bʰāve mahā-prājña   tad yatʰā_asti tatʰā vada /6/

Verse: 7 
{Aṣṭāvakra uvāca}
Halfverse: a    
saptāhaṃ candra bʰāgāṃ vai   vitastām ūrmimālinīm
   
sapta_ahaṃ candra bʰāgāṃ vai   vitastām ūrmi-mālinīm /
Halfverse: c    
vigāhya vai nirāhāro   nirmamo munivad bʰavet
   
vigāhya vai nirāhāro   nirmamo munivad bʰavet /7/

Verse: 8 
Halfverse: a    
kāśmīra maṇḍale nadyo   yāḥ patanti mahānadam
   
kāśmīra maṇḍale nadyo   yāḥ patanti mahā-nadam /
Halfverse: c    
nadīḥ sindʰum āsādya   śīlavān svargam āpnuyāt
   
nadīḥ sindʰum āsādya   śīlavān svargam āpnuyāt /8/

Verse: 9 
Halfverse: a    
puṣkaraṃ ca prabʰāsaṃ ca   naimiṣaṃ sāgarodakam
   
puṣkaraṃ ca prabʰāsaṃ ca   naimiṣaṃ sāgara_udakam /
Halfverse: c    
devikām indra mārgaṃ ca   svarṇabinduṃ vigāhya ca
   
devikām indra mārgaṃ ca   svarṇa-binduṃ vigāhya ca /
Halfverse: e    
vibodʰyate vimānastʰaḥ   so 'psarobʰir abʰiṣṭutaḥ
   
vibodʰyate vimānastʰaḥ   so_apsarobʰir abʰiṣṭutaḥ /9/

Verse: 10 
Halfverse: a    
hiraṇyabinduṃ vikṣobʰya   prayataś cābʰivādya tam
   
hiraṇya-binduṃ vikṣobʰya   prayataś ca_abʰivādya tam /
Halfverse: c    
kuśe śayaṃ ca devatvaṃ   pūyate tasya kilbiṣam
   
kuśe śayaṃ ca devatvaṃ   pūyate tasya kilbiṣam /10/ 10

Verse: 11 
Halfverse: a    
indra toyāṃ samāsādya   gandʰamādana saṃnidʰau
   
indra toyāṃ samāsādya   gandʰa-mādana saṃnidʰau /
Halfverse: c    
karatoyāṃ kuraṅgeṣu   trirātropoṣito naraḥ
   
kara-toyāṃ kuraṅgeṣu   tri-rātra_upoṣito naraḥ /
Halfverse: e    
aśvamedʰam avāpnoti   vigāhya niyataḥ śuciḥ
   
aśvamedʰam avāpnoti   vigāhya niyataḥ śuciḥ /11/

Verse: 12 
Halfverse: a    
gaṅgā dvare kuśāvarte   bilvake nemiparvate
   
gaṅgā dvare kuśa_āvarte   bilvake nemi-parvate /
Halfverse: c    
tatʰā kanakʰale snātvā   dʰūtapāpmā divaṃ vrajet
   
tatʰā kanakʰale snātvā   dʰūta-pāpmā divaṃ vrajet /12/

Verse: 13 
Halfverse: a    
apāṃ hrada upaspr̥śya   vājapeyapʰalaṃ labʰet
   
apāṃ hrada\ upaspr̥śya   vājapeya-pʰalaṃ labʰet / ՙ
Halfverse: c    
brahma cārī jitakrodʰaḥ   satyasaṃdʰas tv ahiṃsakaḥ
   
brahma cārī jita-krodʰaḥ   satya-saṃdʰas tv ahiṃsakaḥ /13/

Verse: 14 
Halfverse: a    
yatra bʰāgīratʰī gaṅgā   bʰajate diśam uttarām
   
yatra bʰāgīratʰī gaṅgā   bʰajate diśam uttarām /
Halfverse: c    
maheśvarasya niṣṭʰāne   yo naras tv abʰiṣicyate
   
mahā_īśvarasya niṣṭʰāne   yo naras tv abʰiṣicyate /
Halfverse: e    
ekamāsaṃ nirāhāraḥ   svayaṃ paśyati devatāḥ
   
eka-māsaṃ nirāhāraḥ   svayaṃ paśyati devatāḥ /14/

Verse: 15 
Halfverse: a    
sapta gaṅge trigaṅge ca   indra mārge ca tarpayan
   
sapta gaṅge trigaṅge ca indra mārge ca tarpayan / ՙ
Halfverse: c    
sudʰāṃ vai labʰate bʰoktuṃ   yo naro jāyate punaḥ
   
sudʰāṃ vai labʰate bʰoktuṃ   yo naro jāyate punaḥ /15/

Verse: 16 
Halfverse: a    
mahāśrama upaspr̥śya   yo 'gnihotraparaḥ śuciḥ
   
mahā_āśrama\ upaspr̥śya   yo_agnihotra-paraḥ śuciḥ / ՙ
Halfverse: c    
ekamāsaṃ nirāhāraḥ   siddʰiṃ māsena sa vrajet
   
eka-māsaṃ nirāhāraḥ   siddʰiṃ māsena sa vrajet /16/

Verse: 17 
Halfverse: a    
mahāhrada upaspr̥śya   bʰr̥gutuṅge tv alolupaḥ
   
mahā-hrada\ upaspr̥śya   bʰr̥gu-tuṅge tv alolupaḥ / ՙ
Halfverse: c    
trirātropoṣito bʰūtvā   mucyate brahmahatyayā
   
tri-rātra_upoṣito bʰūtvā   mucyate brahma-hatyayā /17/

Verse: 18 
Halfverse: a    
kanyā kūpa upaspr̥śya   balākāyāṃ kr̥todakaḥ
   
kanyā kūpa\ upaspr̥śya   balākāyāṃ kr̥ta_udakaḥ / ՙ
Halfverse: c    
deveṣu kīrtiṃ labʰate   yaśasā ca virājate
   
deveṣu kīrtiṃ labʰate   yaśasā ca virājate /18/

Verse: 19 
Halfverse: a    
deśakāla upaspr̥śya   tatʰā sundarikā hrade
   
deśa-kāla\ upaspr̥śya   tatʰā sundarikā hrade / ՙ
Halfverse: c    
aśvibʰyāṃ rūpavarcasyaṃ   pretya vai labʰate naraḥ
   
aśvibʰyāṃ rūpa-varcasyaṃ   pretya vai labʰate naraḥ /19/

Verse: 20 
Halfverse: a    
mahāgaṅgām upaspr̥śya   kr̥ttikāṅgārake tatʰā
   
mahā-gaṅgām upaspr̥śya   kr̥ttikā_aṅgārake tatʰā /
Halfverse: c    
pakṣam ekaṃ nirāhāraḥ   svargam āpnoti nirmalaḥ
   
pakṣam ekaṃ nirāhāraḥ   svargam āpnoti nirmalaḥ /20/ 20

Verse: 21 
Halfverse: a    
vaimānika upaspr̥śya   kiṅkiṇīkāśrame tatʰā
   
vaimānika\ upaspr̥śya   kiṅkiṇīka_āśrame tatʰā / ՙ
Halfverse: c    
nivāse 'psarasāṃ divye   kāmacārī mahīyate
   
nivāse_apsarasāṃ divye   kāma-cārī mahīyate /21/

Verse: 22 
Halfverse: a    
kālikāśramam āsādya   vipāśāyāṃ kr̥todakaḥ
   
kālikā_āśramam āsādya   vipāśāyāṃ kr̥ta_udakaḥ /
Halfverse: c    
brahma cārī jitakrodʰas   trirātrān mucyate bʰavāt
   
brahma cārī jita-krodʰas   trirātrān mucyate bʰavāt /22/

Verse: 23 
Halfverse: a    
āśrame kr̥ttikānāṃ tu   snātvā yas tarpayet pitr̥̄n
   
āśrame kr̥ttikānāṃ tu   snātvā yas tarpayet pitr̥̄n /
Halfverse: c    
toṣayitvā mahādevaṃ   nirmalaḥ svargam āpnuyāt
   
toṣayitvā mahā-devaṃ   nirmalaḥ svargam āpnuyāt /23/

Verse: 24 
Halfverse: a    
mahāpura upaspr̥śya   trirātropoṣito naraḥ
   
mahā-pura\ upaspr̥śya   trirātra_upoṣito naraḥ / ՙ
Halfverse: c    
trasānāṃ stʰāvarāṇāṃ ca   dvipadānāṃ bʰayaṃ tyajet
   
trasānāṃ stʰāvarāṇāṃ ca   dvipadānāṃ bʰayaṃ tyajet /24/

Verse: 25 
Halfverse: a    
devadāru vane snātvā   dʰūtapāpmā kr̥todakaḥ
   
deva-dāru vane snātvā   dʰūta-pāpmā kr̥ta_udakaḥ /
Halfverse: c    
devalokam avāpnoti   saptarātroṣitaḥ śuciḥ
   
deva-lokam avāpnoti   sapta-rātra_uṣitaḥ śuciḥ /25/ ՙ

Verse: 26 
Halfverse: a    
kauśante ca kuśa stambe   droṇa śarma pade tatʰā
   
kauśante ca kuśa stambe   droṇa śarma pade tatʰā /
Halfverse: c    
āpaḥ prapatane snātaḥ   sevyate so 'psarogaṇaiḥ
   
āpaḥ prapatane snātaḥ   sevyate so_apsaro-gaṇaiḥ /26/

Verse: 27 
Halfverse: a    
citrakūṭe janastʰāne   tatʰā mandākinī jale
   
citra-kūṭe jana-stʰāne   tatʰā mandākinī jale /
Halfverse: c    
vigāhya vai nirāhāro   rājalakṣmīṃ nigaccʰati
   
vigāhya vai nirāhāro   rāja-lakṣmīṃ nigaccʰati /27/

Verse: 28 
Halfverse: a    
śyāmāyās tv āśramaṃ gatvā   uṣya caivābʰiṣicya ca
   
śyāmāyās tv āśramaṃ gatvā uṣya caiva_abʰiṣicya ca / ՙ
Halfverse: c    
trīṃs trirātrān sa saṃdʰāya   gandʰarvanagare vaset
   
trīṃs trirātrān sa saṃdʰāya   gandʰarva-nagare vaset /28/

Verse: 29 
Halfverse: a    
ramaṇyāṃ ca upaspr̥śya   tatʰā vai gandʰatārike
   
ramaṇyāṃ ca\ upaspr̥śya   tatʰā vai gandʰatārike / ՙ
Halfverse: c    
ekamāsaṃ nirāhāras   tv antardʰānapʰalaṃ labʰet
   
eka-māsaṃ nirāhāras   tv antardʰāna-pʰalaṃ labʰet /29/

Verse: 30 
Halfverse: a    
kauśikī dvāram āsādya   vāyubʰakṣas tv alolupaḥ
   
kauśikī dvāram āsādya   vāyu-bʰakṣas tv alolupaḥ /
Halfverse: c    
ekaviṃśatirātreṇa   svargam ārohate naraḥ
   
ekaviṃśati-rātreṇa   svargam ārohate naraḥ /30/ 30

Verse: 31 
Halfverse: a    
mataṅga vāpyāṃ yaḥ snāyād   ekarātreṇa sidʰyati
   
mataṅga vāpyāṃ yaḥ snāyād   eka-rātreṇa sidʰyati /
Halfverse: c    
vigāhati hy anālambam   andʰakaṃ vai sanātanam
   
vigāhati hy anālambam   andʰakaṃ vai sanātanam /31/

Verse: 32 
Halfverse: a    
naimiṣe svargatīrtʰe ca   upaspr̥śya jitendriyaḥ
   
naimiṣe svarga-tīrtʰe ca upaspr̥śya jita_indriyaḥ / ՙ
Halfverse: c    
pʰalaṃ puruṣamedʰasya   labʰen māsaṃ kr̥todakaḥ
   
pʰalaṃ puruṣa-medʰasya   labʰen māsaṃ kr̥ta_udakaḥ /32/

Verse: 33 
Halfverse: a    
gaṅgā hrada upaspr̥śya   tatʰā caivotpalā vane
   
gaṅgā hrada\ upaspr̥śya   tatʰā caiva_utpalā vane / ՙ
Halfverse: c    
aśvamedʰam avāpnoti   tatra māsaṃ kr̥todakaḥ
   
aśva-medʰam avāpnoti   tatra māsaṃ kr̥ta_udakaḥ /33/

Verse: 34 
Halfverse: a    
gaṅgāyamunayos tīrtʰe   tatʰā kālaṃjare girau
   
gaṅgā-yamunayos tīrtʰe   tatʰā kālaṃjare girau /
Halfverse: c    
ṣaṣṭihrada upaspr̥śya   dānaṃ nānyad viśiṣyate
   
ṣaṣṭi-hrada\ upaspr̥śya   dānaṃ na_anyad viśiṣyate /34/ ՙ

Verse: 35 
Halfverse: a    
daśa tīrtʰasahasrāṇi   tisraḥ koṭyas tatʰāparāḥ
   
daśa tīrtʰa-sahasrāṇi   tisraḥ koṭyas tatʰā_aparāḥ /
Halfverse: c    
samāgaccʰanti māgʰyāṃ tu   prayāge bʰaratarṣabʰa
   
samāgaccʰanti māgʰyāṃ tu   prayāge bʰarata-r̥ṣabʰa /35/

Verse: 36 
Halfverse: a    
māgʰa māsaṃ prayāge tu   niyataḥ saṃśitavrataḥ
   
māgʰa māsaṃ prayāge tu   niyataḥ saṃśita-vrataḥ / ՙ
Halfverse: c    
snātvā tu bʰarataśreṣṭʰa   nirmalaḥ svargam āpnuyāt
   
snātvā tu bʰarata-śreṣṭʰa   nirmalaḥ svargam āpnuyāt /36/

Verse: 37 
Halfverse: a    
marudgaṇa upaspr̥śya   pitr̥̄ṇām āśrame śuciḥ
   
marud-gaṇa\ upaspr̥śya   pitr̥̄ṇām āśrame śuciḥ / ՙ
Halfverse: c    
vaivasvatasya tīrtʰe ca   tīrtʰabʰūto bʰaven naraḥ
   
vaivasvatasya tīrtʰe ca   tīrtʰa-bʰūto bʰaven naraḥ /37/

Verse: 38 
Halfverse: a    
tatʰā brahmaśiro gatvā   bʰāgīratʰyāṃ kr̥todakaḥ
   
tatʰā brahma-śiro gatvā   bʰāgīratʰyāṃ kr̥ta_udakaḥ /
Halfverse: c    
ekamāsaṃ nirāhāraḥ   somalokam avāpnuyāt
   
eka-māsaṃ nirāhāraḥ   soma-lokam avāpnuyāt /38/

Verse: 39 
Halfverse: a    
kapotake naraḥ snātvā   aṣṭāvakre kr̥todakaḥ
   
kapotake naraḥ snātvā aṣṭāvakre kr̥ta_udakaḥ / ՙ
Halfverse: c    
dvādaśāhaṃ nirāhāro   naramedʰa pʰalaṃ labʰet
   
dvādaśa_ahaṃ nirāhāro   nara-medʰa pʰalaṃ labʰet /39/

Verse: 40 
Halfverse: a    
muñja pr̥ṣṭʰaṃ gayāṃ caiva   nirr̥tiṃ deva parvatam
   
muñja pr̥ṣṭʰaṃ gayāṃ caiva   nirr̥tiṃ deva parvatam /
Halfverse: c    
tr̥tīyāṃ krauñcapādīṃ ca   brahmahatyā viśudʰyati
   
tr̥tīyāṃ krauñca-pādīṃ ca   brahma-hatyā viśudʰyati /40/ 40

Verse: 41 
Halfverse: a    
kalaśyāṃ vāpy upaspr̥śya   vedyāṃ ca bahuśo jalām
   
kalaśyāṃ _apy upaspr̥śya   vedyāṃ ca bahuśo jalām /
Halfverse: c    
agneḥ pure naraḥ snātvā   viśālāyāṃ kr̥todakaḥ
   
agneḥ pure naraḥ snātvā   viśālāyāṃ kr̥ta_udakaḥ /
Halfverse: e    
deva hrada upaspr̥śya   brahmabʰūto virājate
   
deva hrada\ upaspr̥śya   brahma-bʰūto virājate /41/ ՙ

Verse: 42 
Halfverse: a    
purāpavartanaṃ nandāṃ   mahānandāṃ ca sevya vai
   
purā_apavartanaṃ nandāṃ   mahā-nandāṃ ca sevya vai / [purāpavartanam]
Halfverse: c    
nandane sevyate dāntas   tv apsarobʰir ahiṃsakaḥ
   
nandane sevyate dāntas   tv apsarobʰiḥ ahiṃsakaḥ /42/

Verse: 43 
Halfverse: a    
urvaśī kr̥ttikā yoge   gatvā yaḥ susamāhitaḥ
   
urvaśī kr̥ttikā yoge   gatvā yaḥ su-samāhitaḥ /
Halfverse: c    
lauhitye vidʰivat snātvā   puṇḍarīkapʰalaṃ labʰet
   
lauhitye vidʰivat snātvā   puṇḍarīka-pʰalaṃ labʰet /43/

Verse: 44 
Halfverse: a    
rāmahrada upaspr̥śya   viśālāyāṃ kr̥todakaḥ
   
rāma-hrada\ upaspr̥śya   viśālāyāṃ kr̥ta_udakaḥ / ՙ
Halfverse: c    
dvādaśāhaṃ nirāhāraḥ   kalmaṣād vipramucyate
   
dvādaśa_ahaṃ nirāhāraḥ   kalmaṣād vipramucyate /44/

Verse: 45 
Halfverse: a    
mahāhrada upaspr̥śya   śuddʰena manasā naraḥ
   
mahā-hrada\ upaspr̥śya   śuddʰena manasā naraḥ / ՙ
Halfverse: c    
ekamāsaṃ nirāhāro   jamadagnigatiṃ labʰet
   
eka-māsaṃ nirāhāro   jamadagni-gatiṃ labʰet /45/

Verse: 46 
Halfverse: a    
vindʰye saṃtāpya cātmānaṃ   satyasaṃdʰas tv ahiṃsakaḥ
   
vindʰye saṃtāpya ca_ātmānaṃ   satya-saṃdʰas tv ahiṃsakaḥ /
Halfverse: c    
ṣaṇ māsaṃ padam āstʰāya   māsenaikena śudʰyati
   
ṣaṇ māsaṃ padam āstʰāya   māsena_ekena śudʰyati /46/

Verse: 47 
Halfverse: a    
narmadāyām upaspr̥śya   tatʰā sūrpārakodake
   
narmadāyām upaspr̥śya   tatʰā sūrpāraka_udake /
Halfverse: c    
ekapakṣaṃ nirāhāro   rājaputro vidʰīyate
   
eka-pakṣaṃ nirāhāro   rāja-putro vidʰīyate /47/

Verse: 48 
Halfverse: a    
jambū mārge tribʰir māsaiḥ   saṃyataḥ susamāhitaḥ
   
jambū mārge tribʰir māsaiḥ   saṃyataḥ su-samāhitaḥ /
Halfverse: c    
ahorātreṇa caikena   siddʰiṃ samadʰigaccʰati
   
ahorātreṇa ca_ekena   siddʰiṃ samadʰigaccʰati /48/ ՙ

Verse: 49 
Halfverse: a    
kokā mukʰe vigāhyāpo   gatvā caṇḍālikāśramam
   
kokā mukʰe vigāhya_apo   gatvā caṇḍālika_āśramam /
Halfverse: c    
śākabʰakṣaś cīravāsāḥ   kumārīr vindate daśa
   
śāka-bʰakṣaś cīra-vāsāḥ   kumārīr vindate daśa /49/

Verse: 50 
Halfverse: a    
vaivasvatasya sadanaṃ   na sa gaccʰet kadā cana
   
vaivasvatasya sadanaṃ   na sa gaccʰet kadācana /
Halfverse: c    
yasya kanyā hrade vāso   devalokaṃ sa gaccʰati
   
yasya kanyā hrade vāso   deva-lokaṃ sa gaccʰati /50/ 50

Verse: 51 
Halfverse: a    
prabʰāse tv ekarātreṇa   amāvāsyāṃ samāhitaḥ
   
prabʰāse tv eka-rātreṇa amāvāsyāṃ samāhitaḥ / ՙ
Halfverse: c    
sidʰyate 'tra mahābāho   yo naro jāyate punaḥ
   
sidʰyate_atra mahā-bāho   yo naro jāyate punaḥ /51/

Verse: 52 
Halfverse: a    
ujjānaka upaspr̥śya   ārṣṭiṣeṇasya cāśrame
   
ujjānaka\ upaspr̥śya ārṣṭiṣeṇasya ca_āśrame / ՙ
Halfverse: c    
piṅgāyāś cāśrame snātvā   sarvapāpaiḥ pramucyate
   
piṅgāyāś ca_āśrame snātvā   sarva-pāpaiḥ pramucyate /52/

Verse: 53 
Halfverse: a    
kulyāyāṃ samupaspr̥śya   japtvā caivāgʰa marṣaṇam
   
kulyāyāṃ samupaspr̥śya   japtvā caiva_agʰa marṣaṇam /
Halfverse: c    
aśvamedʰam avāpnoti   trirātropoṣitaḥ śuciḥ
   
aśva-medʰam avāpnoti   tri-rātra_upoṣitaḥ śuciḥ /53/

Verse: 54 
Halfverse: a    
piṇḍāraka upaspr̥śya   eka rātroṣito naraḥ
   
piṇḍāraka\ upaspr̥śya eka rātra_uṣito naraḥ / ՙ
Halfverse: c    
agniṣṭomam avāpnoti   prabʰātāṃ śarvarīṃ śuciḥ
   
agniṣṭomam avāpnoti   prabʰātāṃ śarvarīṃ śuciḥ /54/

Verse: 55 
Halfverse: a    
tatʰā brahmasaro gatvā   dʰarmāraṇyopaśobʰitam
   
tatʰā brahma-saro gatvā   dʰarma_araṇya_upaśobʰitam /
Halfverse: c    
puṇḍarīkam avāpnoti   prabʰātāṃ śarvarīṃ śuciḥ
   
puṇḍarīkam avāpnoti   prabʰātāṃ śarvarīṃ śuciḥ /55/ ՙ

Verse: 56 
Halfverse: a    
maināke parvate snātvā   tatʰā saṃdʰyām upāsya ca
   
maināke parvate snātvā   tatʰā saṃdʰyām upāsya ca /
Halfverse: c    
kāmaṃ jitvā ca vai māsaṃ   sarvamedʰa pʰalaṃ labʰet
   
kāmaṃ jitvā ca vai māsaṃ   sarva-medʰa pʰalaṃ labʰet /56/

Verse: 57 
Halfverse: a    
vikʰyāto himavān puṇyaḥ   śaṃkaraśvaśuro giriḥ
   
vikʰyāto himavān puṇyaḥ   śaṃkara-śvaśuro giriḥ /
Halfverse: c    
ākaraḥ sarvaratnānāṃ   siddʰacāraṇasevitaḥ
   
ākaraḥ sarva-ratnānāṃ   siddʰa-cāraṇa-sevitaḥ /57/

Verse: 58 
Halfverse: a    
śarīram utsr̥jet tatra   vidʰipūrvam anāśake
   
śarīram utsr̥jet tatra   vidʰi-pūrvam anāśake /
Halfverse: c    
adʰruvaṃ jīvitaṃ jñātvā   yo vai vedāntago dvijaḥ
   
adʰruvaṃ jīvitaṃ jñātvā   yo vai veda_antago dvijaḥ /58/

Verse: 59 
Halfverse: a    
abʰyarcya devatās tatra   namaskr̥tya munīṃs tatʰā
   
abʰyarcya devatās tatra   namas-kr̥tya munīṃs tatʰā /
Halfverse: c    
tataḥ siddʰo divaṃ gaccʰed   brahmalokaṃ sanātanam
   
tataḥ siddʰo divaṃ gaccʰed   brahma-lokaṃ sanātanam /59/

Verse: 60 
Halfverse: a    
kāmaṃ krodʰaṃ ca lobʰaṃ ca   yo jitvā tīrtʰam āvaset
   
kāmaṃ krodʰaṃ ca lobʰaṃ ca   yo jitvā tīrtʰam āvaset /
Halfverse: c    
na tena kiṃ cin na prāptaṃ   tīrtʰābʰigamanād bʰavet
   
na tena kiṃcin na prāptaṃ   tīrtʰa_abʰigamanād bʰavet /60/ 60

Verse: 61 
Halfverse: a    
yāny agamyāni tīrtʰāni   durgāṇi viṣamāṇi ca
   
yāny agamyāni tīrtʰāni   durgāṇi viṣamāṇi ca /
Halfverse: c    
manasā tāni gamyāni   sarvatīrtʰasamāsataḥ
   
manasā tāni gamyāni   sarva-tīrtʰa-samāsataḥ /61/

Verse: 62 
Halfverse: a    
idaṃ medʰyam idaṃ dʰanyam   idaṃ svargyam idaṃ sukʰam
   
idaṃ medʰyam idaṃ dʰanyam   idaṃ svargyam idaṃ sukʰam /
Halfverse: c    
idaṃ rahasyaṃ devānām   āplāvyānāṃ ca pāvanam
   
idaṃ rahasyaṃ devānām   āplāvyānāṃ ca pāvanam /62/

Verse: 63 
Halfverse: a    
idaṃ dadyād dvijātīnāṃ   sādʰūnām ātmajasya
   
idaṃ dadyād dvijātīnāṃ   sādʰūnām ātmajasya /
Halfverse: c    
suhr̥dāṃ ca japet karṇe   śiṣyasyānugatasya
   
suhr̥dāṃ ca japet karṇe   śiṣyasya_anugatasya /63/

Verse: 64 
Halfverse: a    
dattavān gautamasyedam   aṅgirā vai mahātapāḥ
   
dattavān gautamasya_idam   aṅgirā vai mahā-tapāḥ /
Halfverse: c    
gurubʰiḥ samanujñātaḥ   kāśyapena ca dʰīmatā
   
gurubʰiḥ samanujñātaḥ   kāśyapena ca dʰīmatā /64/

Verse: 65 
Halfverse: a    
maharṣīṇām idaṃ japyaṃ   pāvanānāṃ tatʰottamam
   
maharṣīṇām idaṃ japyaṃ   pāvanānāṃ tatʰā_uttamam /
Halfverse: c    
japaṃś cābʰyuttʰitaḥ śaśvan   nirmalaḥ svargam āpnuyāt
   
japaṃś ca_abʰyuttʰitaḥ śaśvan   nirmalaḥ svargam āpnuyāt /65/

Verse: 66 
Halfverse: a    
idaṃ yaś cāpi śr̥ṇuyād   rahasyaṃ tv aṅgiro matam
   
idaṃ yaś ca_api śr̥ṇuyād   rahasyaṃ tv aṅgiro matam / ՙ
Halfverse: c    
uttame ca kule janma   labʰej jātiṃ ca saṃsmaret
   
uttame ca kule janma   labʰej jātiṃ ca saṃsmaret /66/ (E)66



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.