TITUS
Mahabharata
Part No. 1708
Previous part

Chapter: 27 
Adhyāya 27


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
br̥haspatisamaṃ buddʰyā   kṣamayā brahmaṇaḥ samam
   
br̥haspati-samaṃ buddʰyā   kṣamayā brahmaṇaḥ samam /
Halfverse: c    
parākrame śakrasamam   ādityasamatejasam
   
parākrame śakra-samam   āditya-sama-tejasam /1/

Verse: 2 
Halfverse: a    
gāṅgeyam arjunenājau   nihataṃ bʰūri varcasam
   
gāṅgeyam arjunena_ājau   nihataṃ bʰūri varcasam /
Halfverse: c    
bʰrātr̥bʰiḥ sahito 'nyaiś ca   paryupāste yudʰiṣṭʰiraḥ
   
bʰrātr̥bʰiḥ sahito_anyaiś ca   paryupāste yudʰiṣṭʰiraḥ /2/

Verse: 3 
Halfverse: a    
śayānaṃ vīraśayane   kālākāṅkṣiṇam acyutam
   
śayānaṃ vīra-śayane   kāla_ākāṅkṣiṇam acyutam /
Halfverse: c    
ājagmur bʰarataśreṣṭʰaṃ   draṣṭukāmā maharṣayaḥ
   
ājagmur bʰarata-śreṣṭʰaṃ   draṣṭu-kāmā maharṣayaḥ /3/

Verse: 4 
Halfverse: a    
atrir vasiṣṭʰo 'tʰa bʰr̥guḥ   pulastyaḥ pulahaḥ kratuḥ
   
atrir vasiṣṭʰo_atʰa bʰr̥guḥ   pulastyaḥ pulahaḥ kratuḥ /
Halfverse: c    
aṅgirā gautamo 'gastyaḥ   sumatiḥ svāyur ātmavān
   
aṅgirā gautamo_agastyaḥ   sumatiḥ svāyur ātmavān /4/ [r̥̂]

Verse: 5 
Halfverse: a    
viśvāmitraḥ stʰūlaśirāḥ   saṃvartaḥ pramatir damaḥ
   
viśvāmitraḥ stʰūla-śirāḥ   saṃvartaḥ pramatir damaḥ /
Halfverse: c    
uśanā br̥haspatir vyāsaś   cyavanaḥ kāśyapo dʰruvaḥ
   
uśanā br̥haspatir vyāsaś   cyavanaḥ kāśyapo dʰruvaḥ /5/ q

Verse: 6 
Halfverse: a    
durvāsā jamadagniś ca   mārkaṇḍeyo 'tʰa gālavaḥ
   
durvāsā jamadagniś ca   mārkaṇḍeyo_atʰa gālavaḥ /
Halfverse: c    
bʰaradvājaś ca raibʰyaś ca   yavakrītas tritas tatʰā
   
bʰaradvājaś ca raibʰyaś ca   yava-krītas tritas tatʰā /6/

Verse: 7 
Halfverse: a    
stʰūlākṣaḥ śakalākṣaś ca   kaṇvo medʰātitʰiḥ kr̥śaḥ
   
stʰūla_akṣaḥ śakala_akṣaś ca   kaṇvo medʰātitʰiḥ kr̥śaḥ /
Halfverse: c    
nāradaḥ parvataś caiva   sudʰanvātʰaikato dvitaḥ
   
nāradaḥ parvataś caiva   sudʰanvā_atʰa_ekato dvitaḥ /7/

Verse: 8 
Halfverse: a    
nitambʰūr bʰuvano dʰaumyaḥ   śatānando 'kr̥tavraṇaḥ
   
nitambʰūr bʰuvano dʰaumyaḥ   śata_ānando_akr̥ta-vraṇaḥ /
Halfverse: c    
jāmadagnyas tatʰā rāmaḥ   kāmyaś cety evamādayaḥ
   
jāmadagnyas tatʰā rāmaḥ   kāmyaś ca_ity evam-ādayaḥ /
Halfverse: e    
samāgatā mahātmāno   bʰīṣmaṃ draṣṭuṃ maharṣayaḥ
   
samāgatā mahātmāno   bʰīṣmaṃ draṣṭuṃ maharṣayaḥ /8/

Verse: 9 
Halfverse: a    
teṣāṃ mahātmanāṃ pūjām   āgatānāṃ yudʰiṣṭʰiraḥ
   
teṣāṃ mahātmanāṃ pūjām   āgatānāṃ yudʰiṣṭʰiraḥ /
Halfverse: c    
bʰrātr̥bʰiḥ sahitaś cakre   yatʰāvad anupūrvaśaḥ
   
bʰrātr̥bʰiḥ sahitaś cakre   yatʰāvad anupūrvaśaḥ /9/

Verse: 10 
Halfverse: a    
te pūjitāḥ sukʰāsīnāḥ   katʰaś cakrur maharṣayaḥ
   
te pūjitāḥ sukʰa_āsīnāḥ   katʰaś cakrur maharṣayaḥ /
Halfverse: c    
bʰīṣmāśritāḥ sumadʰurāḥ   sarvendriyamanoharāḥ
   
bʰīṣma_āśritāḥ sumadʰurāḥ   sarva_indriya-manoharāḥ /10/ 10

Verse: 11 
Halfverse: a    
bʰīṣmas teṣāṃ katʰāḥ śrutvā   r̥ṣīṇāṃ bʰāvitātmanām
   
bʰīṣmas teṣāṃ katʰāḥ śrutvā r̥ṣīṇāṃ bʰāvita_ātmanām / ՙ
Halfverse: c    
mene divistʰam ātmānaṃ   tuṣṭyā paramayā yutaḥ
   
mene divistʰam ātmānaṃ   tuṣṭyā paramayā yutaḥ /11/

Verse: 12 
Halfverse: a    
tatas te bʰīṣmam āmantrya   pāṇḍavāṃś ca maharṣayaḥ
   
tatas te bʰīṣmam āmantrya   pāṇḍavāṃś ca maharṣayaḥ /
Halfverse: c    
antardʰānaṃ gatāḥ sarve   sarveṣām eva paśyatām
   
antardʰānaṃ gatāḥ sarve   sarveṣām eva paśyatām /12/

Verse: 13 
Halfverse: a    
tān r̥ṣīn sumahābʰāgān   antardʰānagatān api
   
tān r̥ṣīn su-mahābʰāgān   antardʰāna-gatān api /
Halfverse: c    
pāṇḍavās tuṣṭuvuḥ sarve   praṇemuś ca muhur muhuḥ
   
pāṇḍavās tuṣṭuvuḥ sarve   praṇemuś ca muhur muhuḥ /13/

Verse: 14 
Halfverse: a    
prasannamanasaḥ sarve   gāṅgeyaṃ kurusattamāḥ
   
prasanna-manasaḥ sarve   gāṅgeyaṃ kuru-sattamāḥ /
Halfverse: c    
upatastʰur yatʰodyantam   ādityaṃ mantrakovidāḥ
   
upatastʰur yatʰā_udyantam   ādityaṃ mantra-kovidāḥ /14/

Verse: 15 
Halfverse: a    
prabʰāvāt tapasas teṣām   r̥ṣīṇāṃ vīkṣya pāṇḍavāḥ
   
prabʰāvāt tapasas teṣām   r̥ṣīṇāṃ vīkṣya pāṇḍavāḥ /
Halfverse: c    
prakāśanto diśaḥ sarvā   vismayaṃ paramaṃ yayuḥ
   
prakāśanto diśaḥ sarvā   vismayaṃ paramaṃ yayuḥ /15/

Verse: 16 
Halfverse: a    
mahābʰāgyaṃ paraṃ teṣām   r̥ṣīṇām anucintya te
   
mahā-bʰāgyaṃ paraṃ teṣām   r̥ṣīṇām anucintya te /
Halfverse: c    
pāṃḍavāḥ saha bʰīṣmeṇa   katʰāś cakrus tadāśrayāḥ
   
pāṃḍavāḥ saha bʰīṣmeṇa   katʰāś cakrus tad-āśrayāḥ /16/

Verse: 17 
Halfverse: a    
katʰānte śirasā pādau   spr̥ṣṭvā bʰīṣmasya pāṇḍavaḥ
   
katʰā_ante śirasā pādau   spr̥ṣṭvā bʰīṣmasya pāṇḍavaḥ /
Halfverse: c    
dʰarmyaṃ dʰarmasutaḥ praśnaṃ   paryapr̥ccʰad yudʰiṣṭʰiraḥ
   
dʰarmyaṃ dʰarma-sutaḥ praśnaṃ   paryapr̥ccʰad yudʰiṣṭʰiraḥ /17/

Verse: 18 
Halfverse: a    
ke deśāḥ ke janapadā   āśramāḥ ke ca parvatāḥ
   
ke deśāḥ ke jana-padā āśramāḥ ke ca parvatāḥ / ՙ
Halfverse: c    
prakr̥ṣṭāḥ puṇyataḥ kāś ca   jñeyā nadyaḥ pitāmaha
   
prakr̥ṣṭāḥ puṇyataḥ kāś ca   jñeyā nadyaḥ pitāmaha /18/

Verse: 19 
{Bʰīṣma uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
śiloñcʰa vr̥tteḥ saṃvādaṃ   siddʰasya ca yudʰiṣṭʰira
   
śila_uñcʰa vr̥tteḥ saṃvādaṃ   siddʰasya ca yudʰiṣṭʰira /19/

Verse: 20 
Halfverse: a    
imāṃ kaś cit parikramya   pr̥tʰivīṃ śailabʰūṣitām
   
imāṃ kaścit parikramya   pr̥tʰivīṃ śaila-bʰūṣitām /
Halfverse: c    
asakr̥d dvipadāṃ śreṣṭʰaḥ   śreṣṭʰasya gr̥hamedʰinaḥ
   
asakr̥d dvipadāṃ śreṣṭʰaḥ   śreṣṭʰasya gr̥ha-medʰinaḥ /20/ 20

Verse: 21 
Halfverse: a    
śila vr̥tter gr̥haṃ prāptaḥ   sa tena vidʰinārcitaḥ
   
śila vr̥tter gr̥haṃ prāptaḥ   sa tena vidʰinā_arcitaḥ /
Halfverse: c    
kr̥takr̥tya upātiṣṭʰat   siddʰaṃ tam atitʰiṃ tadā
   
kr̥ta-kr̥tya\ upātiṣṭʰat   siddʰaṃ tam atitʰiṃ tadā /21/ <sic>ՙ

Verse: 22 
Halfverse: a    
tau sametya mahātmānau   sukʰāsīnau katʰāḥ śubʰāḥ
   
tau sametya mahātmānau   sukʰa_āsīnau katʰāḥ śubʰāḥ /
Halfverse: c    
cakratur veda saṃbaddʰās   tac cʰeṣa kr̥talakṣaṇāḥ
   
cakratur veda saṃbaddʰās   tat śeṣa kr̥ta-lakṣaṇāḥ /22/

Verse: 23 
Halfverse: a    
śila vr̥ttiḥ katʰānte tu   siddʰam āmantrya yatnataḥ
   
śila vr̥ttiḥ katʰā_ante tu   siddʰam āmantrya yatnataḥ /
Halfverse: c    
praśnaṃ papraccʰa medʰāvī   yan māṃ tvaṃ paripr̥ccʰasi
   
praśnaṃ papraccʰa medʰāvī   yan māṃ tvaṃ paripr̥ccʰasi /23/

Verse: 24 
{Śilavr̥ttir uvāca}
Halfverse: a    
ke deśāḥ ke janapadāḥ   ke ''śramāḥ ke ca parvatāḥ {!}
   
ke deśāḥ ke jana-padāḥ   ke_āśramāḥ ke ca parvatāḥ / <ke ''śramāḥ !> {!}
Halfverse: c    
prakr̥ṣṭāḥ puṇyataḥ kāś ca   jñeyā nadyas tad ucyatām
   
prakr̥ṣṭāḥ puṇyataḥ kāś ca   jñeyā nadyas tad ucyatām /24/

Verse: 25 
{Siddʰa uvāca}
Halfverse: a    
te deśās te janapadās   te ''śramās te ca parvatāḥ {!}
   
te deśās te jana-padās   te_āśramās te ca parvatāḥ / {!}
Halfverse: c    
yeṣāṃ bʰāgīratʰī gaṅgā   madʰyenaiti saridvarā
   
yeṣāṃ bʰāgīratʰī gaṅgā   madʰyena_eti saridvarā /25/

Verse: 26 
Halfverse: a    
tapasā brahmacaryeṇa   yajñais tyāgena punaḥ
   
tapasā brahma-caryeṇa   yajñais tyāgena punaḥ /
Halfverse: c    
gatiṃ tāṃ na labʰej jantur   gaṅgāṃ saṃsevya yāṃ labʰet
   
gatiṃ tāṃ na labʰej jantur   gaṅgāṃ saṃsevya yāṃ labʰet /26/

Verse: 27 
Halfverse: a    
spr̥ṣṭāni yeṣāṃ gāṅgeyais   toyair gātrāṇi dehinām
   
spr̥ṣṭāni yeṣāṃ gāṅgeyais   toyair gātrāṇi dehinām /
Halfverse: c    
nyastāni na punas teṣāṃ   tyāgaḥ svargād vidʰīyate
   
nyastāni na punas teṣāṃ   tyāgaḥ svargād vidʰīyate /27/

Verse: 28 
Halfverse: a    
sarvāṇi yeṣāṃ gāṅgeyais   toyaiḥ kr̥tyāni dehinām
   
sarvāṇi yeṣāṃ gāṅgeyais   toyaiḥ kr̥tyāni dehinām /
Halfverse: c    
gāṃ tyaktvā mānavā vipra   divi tiṣṭʰanti te 'calāḥ
   
gāṃ tyaktvā mānavā vipra   divi tiṣṭʰanti te_acalāḥ /28/

Verse: 29 
Halfverse: a    
pūrve vayasi karmāṇi   kr̥tvā pāpāni ye narāḥ
   
pūrve vayasi karmāṇi   kr̥tvā pāpāni ye narāḥ /
Halfverse: c    
paścād gaṅgāṃ niṣevante   te 'pi yānty uttamāṃ gatim
   
paścād gaṅgāṃ niṣevante   te_api yānty uttamāṃ gatim /29/

Verse: 30 
Halfverse: a    
snātānāṃ śucibʰis toyair   gāṅgeyaiḥ prayatātmanām
   
snātānāṃ śucibʰis toyair   gāṅgeyaiḥ prayata_ātmanām /
Halfverse: c    
vyuṣṭir bʰavati puṃsāṃ   na kratuśatair api
   
vyuṣṭir bʰavati puṃsāṃ   na kratu-śatair api /30/ 30

Verse: 31 
Halfverse: a    
yāvad astʰi manuṣyasya   gaṅgātoyeṣu tiṣṭʰati
   
yāvad astʰi manuṣyasya   gaṅgā-toyeṣu tiṣṭʰati /
Halfverse: c    
tāvad varṣasahasrāṇi   svargaṃ prāpya mahīyate
   
tāvad varṣa-sahasrāṇi   svargaṃ prāpya mahīyate /31/

Verse: 32 
Halfverse: a    
apahatya tamas tīvraṃ   yatʰā bʰāty udaye raviḥ
   
apahatya tamas tīvraṃ   yatʰā bʰāty udaye raviḥ /
Halfverse: c    
tatʰāpahatya pāpmānaṃ   bʰāti gaṅgā jalokṣitaḥ
   
tatʰā_apahatya pāpmānaṃ   bʰāti gaṅgā jala_ukṣitaḥ /32/

Verse: 33 
Halfverse: a    
visomā iva śarvaryo   vipuṣpās taravo yatʰā
   
visomā\ iva śarvaryo   vipuṣpās taravo yatʰā / ՙ
Halfverse: c    
tadvad deśā diśaś caiva   hīnā gaṅgā jalaiḥ śubʰaiḥ
   
tadvad deśā diśaś caiva   hīnā gaṅgā jalaiḥ śubʰaiḥ /33/

Verse: 34 
Halfverse: a    
varṇāśramā yatʰā sarve   svadʰarmajñānavarjitāḥ
   
varṇa_āśramā yatʰā sarve   sva-dʰarma-jñāna-varjitāḥ /
Halfverse: c    
r̥tavaś ca yatʰā somās   tatʰā gaṅgāṃ vinā jagat
   
r̥tavaś ca yatʰā somās   tatʰā gaṅgāṃ vinā jagat /34/

Verse: 35 
Halfverse: a    
yatʰā hīnaṃ nabʰo 'rkeṇa   bʰūḥ śailaiḥ kʰaṃ ca vāyunā
   
yatʰā hīnaṃ nabʰo_arkeṇa   bʰūḥ śailaiḥ kʰaṃ ca vāyunā /
Halfverse: c    
tatʰā deśā diśaś caiva   gaṅgā hīnā na saṃśayaḥ
   
tatʰā deśā diśaś caiva   gaṅgā hīnā na saṃśayaḥ /35/

Verse: 36 
Halfverse: a    
triṣu lokeṣu ye ke cit   prāṇinaḥ sarva eva te
   
triṣu lokeṣu ye kecit   prāṇinaḥ sarva\ eva te / ՙ
Halfverse: c    
tarpyamāṇāḥ parāṃ tr̥ptiṃ   yānti gaṅgā jalaiḥ śubʰaiḥ
   
tarpyamāṇāḥ parāṃ tr̥ptiṃ   yānti gaṅgā jalaiḥ śubʰaiḥ /36/

Verse: 37 
Halfverse: a    
yas tu sūryeṇa niṣṭaptaṃ   gāṅgeyaṃ pibate jalam
   
yas tu sūryeṇa niṣṭaptaṃ   gāṅgeyaṃ pibate jalam /
Halfverse: c    
gavāṃ nirhāra nirmuktād   yāvakāt tad viśiṣyate
   
gavāṃ nirhāra nirmuktād   yāvakāt tad viśiṣyate /37/

Verse: 38 
Halfverse: a    
indra vratasahasraṃ tu   cared yaḥ kāyaśodʰanam
   
indra vrata-sahasraṃ tu   cared yaḥ kāya-śodʰanam /
Halfverse: c    
pibed yaś cāpi gaṅgāmbʰaḥ   samau syātāṃ na samau
   
pibed yaś ca_api gaṅgā_ambʰaḥ   samau syātāṃ na samau /38/

Verse: 39 
Halfverse: a    
tiṣṭʰed yugasahasraṃ tu   pādenaikena yaḥ pumān
   
tiṣṭʰed yuga-sahasraṃ tu   pādena_ekena yaḥ pumān /
Halfverse: c    
māsam ekaṃ tu gaṅgāyāṃ   samau syātāṃ na samau
   
māsam ekaṃ tu gaṅgāyāṃ   samau syātāṃ na samau /39/

Verse: 40 
Halfverse: a    
lambetāvāk śirā yas tu   yugānām ayutaṃ pumān
   
lambeta_avāk śirā yas tu   yugānām ayutaṃ pumān /
Halfverse: c    
tiṣṭʰed yatʰeṣṭaṃ yaś cāpi   gaṅgāyāṃ sa viśiṣyate
   
tiṣṭʰed yatʰā_iṣṭaṃ yaś ca_api   gaṅgāyāṃ sa viśiṣyate /40/ 40

Verse: 41 
Halfverse: a    
agnau prāptaṃ pradʰūyeta   yatʰā tūlaṃ dvijottama
   
agnau prāptaṃ pradʰūyeta   yatʰā tūlaṃ dvija_uttama /
Halfverse: c    
tatʰā gaṅgāvagāḍʰasya   sarvaṃ pāpaṃ pradʰūyate
   
tatʰā gaṅgā_avagāḍʰasya   sarvaṃ pāpaṃ pradʰūyate /41/

Verse: 42 
Halfverse: a    
bʰūtānām iha sarveṣāṃ   duḥkʰopahata cetasām
   
bʰūtānām iha sarveṣāṃ   duḥkʰa_upahata cetasām /
Halfverse: c    
gatim anveṣamāṇānāṃ   na gaṅgā sadr̥śī gatiḥ
   
gatim anveṣamāṇānāṃ   na gaṅgā sadr̥śī gatiḥ /42/

Verse: 43 
Halfverse: a    
bʰavanti nirviṣāḥ sarpā   yatʰā tārkṣyasya darśanāt
   
bʰavanti nirviṣāḥ sarpā   yatʰā tārkṣyasya darśanāt /
Halfverse: c    
gaṅgāyā darśanāt tadvat   sarvapāpaiḥ pramucyate
   
gaṅgāyā darśanāt tadvat   sarva-pāpaiḥ pramucyate /43/

Verse: 44 
Halfverse: a    
apratiṣṭʰāś ca ye ke cid   adʰarmaśaraṇāś ca ye
   
apratiṣṭʰāś ca ye kecid   adʰarma-śaraṇāś ca ye /
Halfverse: c    
teṣāṃ pratiṣṭʰā gaṅgeha   śaraṇaṃ śarma varma ca
   
teṣāṃ pratiṣṭʰā gaṅgā_iha   śaraṇaṃ śarma varma ca /44/

Verse: 45 
Halfverse: a    
prakr̥ṣṭair aśubʰair grastān   anekaiḥ puruṣādʰamān
   
prakr̥ṣṭair aśubʰair grastān   anekaiḥ puruṣa_adʰamān /
Halfverse: c    
patate narake gaṅgā   saṃśritān pretya tārayet
   
patate narake gaṅgā   saṃśritān pretya tārayet /45/

Verse: 46 
Halfverse: a    
te saṃvibʰaktā munibʰir   nūnaṃ devaiḥ sa vāsavaiḥ
   
te saṃvibʰaktā munibʰir   nūnaṃ devaiḥ sa vāsavaiḥ /
Halfverse: c    
ye 'bʰigaccʰanti satataṃ   gaṅgām abʰigatāṃ suraiḥ
   
ye_abʰigaccʰanti satataṃ   gaṅgām abʰigatāṃ suraiḥ /46/

Verse: 47 
Halfverse: a    
vinayācāra hīnāś ca   aśivāś ca narādʰamāḥ
   
vinaya_ācāra hīnāś ca aśivāś ca nara_adʰamāḥ / ՙ
Halfverse: c    
te bʰavanti śivā vipra   ye vai gaṅgāṃ samāśritāḥ
   
te bʰavanti śivā vipra   ye vai gaṅgāṃ samāśritāḥ /47/

Verse: 48 
Halfverse: a    
yatʰā surāṇām amr̥taṃ   pitr̥̄ṇāṃ ca yatʰā svadʰā
   
yatʰā surāṇām amr̥taṃ   pitr̥̄ṇāṃ ca yatʰā svadʰā /
Halfverse: c    
sudʰā yatʰā ca nāgānāṃ   tatʰā gaṅgā jalaṃ nr̥ṇām
   
sudʰā yatʰā ca nāgānāṃ   tatʰā gaṅgā jalaṃ nr̥ṇām /48/ ՙ

Verse: 49 
Halfverse: a    
upāsate yatʰā bālā   mātaraṃ kṣudʰayārditāḥ
   
upāsate yatʰā bālā   mātaraṃ kṣudʰayā_arditāḥ /
Halfverse: c    
śreyaḥ kāmās tatʰā gaṅgām   upāsantīha dehinaḥ
   
śreyaḥ kāmās tatʰā gaṅgām   upāsanti_iha dehinaḥ /49/

Verse: 50 
Halfverse: a    
svāyambʰuvaṃ yatʰāstʰānaṃ   sarveṣāṃ śreṣṭʰam ucyate
   
svāyambʰuvaṃ yatʰā-stʰānaṃ   sarveṣāṃ śreṣṭʰam ucyate /
Halfverse: c    
snātānāṃ saritāṃ śreṣṭʰā   gaṅgā tadvad ihocyate
   
snātānāṃ saritāṃ śreṣṭʰā   gaṅgā tadvad iha_ucyate /50/ 50

Verse: 51 
Halfverse: a    
yatʰopajīvināṃ dʰenur   devādīnāṃ dʰarā smr̥tā
   
yatʰā_upajīvināṃ dʰenur   deva_ādīnāṃ dʰarā smr̥tā /
Halfverse: c    
tatʰopajīvināṃ gaṅgā   sarvaprāṇabʰr̥tām iha
   
tatʰā_upajīvināṃ gaṅgā   sarva-prāṇa-bʰr̥tām iha /51/

Verse: 52 
Halfverse: a    
devāḥ somārka saṃstʰāni   yatʰā satrādibʰir makʰaiḥ
   
devāḥ soma_arka saṃstʰāni   yatʰā satra_ādibʰiḥ makʰaiḥ /
Halfverse: c    
amr̥tāny upajīvanti   tatʰā gaṅgā jalaṃ narāḥ
   
amr̥tāny upajīvanti   tatʰā gaṅgā jalaṃ narāḥ /52/

Verse: 53 
Halfverse: a    
jāhnavī pulinottʰābʰiḥ   sikatābʰiḥ samukṣitaḥ
   
jāhnavī pulina_uttʰābʰiḥ   sikatābʰiḥ samukṣitaḥ /
Halfverse: c    
manyate puruṣo ''tmānaṃ   diviṣṭʰam iva śobʰitam {!}
   
manyate puruṣo_ātmānaṃ    iviṣṭʰam iva śobʰitaṃm /53/ {!}

Verse: 54 
Halfverse: a    
jāhnavītīra saṃbʰūtāṃ   mr̥daṃ mūrdʰnā vibʰarti yaḥ
   
jāhnavī-tīra saṃbʰūtāṃ   mr̥daṃ mūrdʰnā vibʰarti yaḥ /
Halfverse: c    
bibʰarti rūpaṃ so 'rkasya   tamo nāśāt sunirmalam
   
bibʰarti rūpaṃ so_arkasya   tamo nāśāt sunirmalam /54/

Verse: 55 
Halfverse: a    
gaṅgormibʰir atʰo digdʰaḥ   puruṣaṃ pavano yadā
   
gaṅgā_ūrmibʰir atʰo digdʰaḥ   puruṣaṃ pavano yadā /
Halfverse: c    
spr̥śate so 'pi pāpmānaṃ   sadya evāpamārjati
   
spr̥śate so_api pāpmānaṃ   sadya\ eva_apamārjati /55/ ՙ

Verse: 56 
Halfverse: a    
vyasanair abʰitaptasya   narasya vinaśiṣyataḥ
   
vyasanair abʰitaptasya   narasya vinaśiṣyataḥ /
Halfverse: c    
gaṅgā darśanajā prītir   vyasanāny apakarṣati
   
gaṅgā darśanajā prītir   vyasanāny apakarṣati /56/

Verse: 57 
Halfverse: a    
haṃsārāvaiḥ koka ravai   ravair anyairś ca pakṣiṇām
   
haṃsa_ārāvaiḥ koka ravai   ravair anyairś ca pakṣiṇām /
Halfverse: c    
paspardʰa gaṅgā gandʰarvān   pulinaiś ca śiloccayān
   
paspardʰa gaṅgā gandʰarvān   pulinaiś ca śilā_uccayān /57/

Verse: 58 
Halfverse: a    
haṃsādibʰiḥ subahubʰir   vividʰaiḥ pakṣibʰir vr̥tām
   
haṃsa_ādibʰiḥ subahubʰir   vividʰaiḥ pakṣibʰir vr̥tām /
Halfverse: c    
gaṅgāṃ gokulasaṃbādʰāṃ   dr̥ṣṭvā svargo 'pi vismr̥taḥ
   
gaṅgāṃ go-kula-saṃbādʰāṃ   dr̥ṣṭvā svargo_api vismr̥taḥ /58/

Verse: 59 
Halfverse: a    
na prītir diviṣṭʰasya   sarvakāmān upāśnataḥ
   
na prītir diviṣṭʰasya   sarva-kāmān upāśnataḥ /
Halfverse: c    
abʰavad parā prītir   gaṅgāyāḥ puline nr̥ṇām
   
abʰavad parā prītir   gaṅgāyāḥ puline nr̥ṇām /59/

Verse: 60 
Halfverse: a    
vān manaḥ karmajair grastaḥ   pāpair api pumān iha
   
vān manaḥ karmajair grastaḥ   pāpair api pumān iha /
Halfverse: c    
vīkṣya gaṅgāṃ bʰavet pūtas   tatra me nāsti saṃśayaḥ
   
vīkṣya gaṅgāṃ bʰavet pūtas   tatra me na_asti saṃśayaḥ /60/ 60

Verse: 61 
Halfverse: a    
saptāvarān sapta parān   pitr̥̄ṃs tebʰyaś ca ye pare
   
sapta_avarān sapta parān   pitr̥̄ṃs tebʰyaś ca ye pare /
Halfverse: c    
pumāṃs tārayate gaṅgāṃ   vīkṣya spr̥ṣṭvāvagāhya ca
   
pumāṃs tārayate gaṅgāṃ   vīkṣya spr̥ṣṭvā_avagāhya ca /61/

Verse: 62 
Halfverse: a    
śrutābʰilaṣitā dr̥ṣṭā   spr̥ṣṭā pītāvagāhitā
   
śruta_abʰilaṣitā dr̥ṣṭā   spr̥ṣṭā pīta_avagāhitā /
Halfverse: c    
gaṅgā tārayate nr̥̄ṇām   ubʰau vaṃśau viśeṣataḥ
   
gaṅgā tārayate nr̥̄ṇām   ubʰau vaṃśau viśeṣataḥ /62/

Verse: 63 
Halfverse: a    
darśanāt sparśanāt pānāt   tatʰā gaṅgeti kīrtanāt
   
darśanāt sparśanāt pānāt   tatʰā gaṅgā_iti kīrtanāt /
Halfverse: c    
punāty apuṇyān puruṣāñ   śataśo 'tʰa sahasraśaḥ
   
punāty apuṇyān puruṣān   śataśo_atʰa sahasraśaḥ /63/

Verse: 64 
Halfverse: a    
ya iccʰet sapʰalaṃ janma   jīvitaṃ śrutam eva ca
   
ya\ iccʰet sapʰalaṃ janma   jīvitaṃ śrutam eva ca / ՙ
Halfverse: c    
sa pitr̥̄ṃs tarpayed gaṅgām   abʰigamya surāṃs tatʰā
   
sa pitr̥̄ṃs tarpayed gaṅgām   abʰigamya surāṃs tatʰā /64/

Verse: 65 
Halfverse: a    
na sutair na ca vittena   karmaṇā na ca tat pʰalam
   
na sutair na ca vittena   karmaṇā na ca tat pʰalam /
Halfverse: c    
prāpnuyāt puruṣo 'tyantaṃ   gaṅgāṃ prāpya yad āpnuyāt
   
prāpnuyāt puruṣo_atyantaṃ   gaṅgāṃ prāpya yad āpnuyāt /65/

Verse: 66 
Halfverse: a    
jātyandʰair iha tulyās te   mr̥taiḥ paṅgubʰir eva ca
   
jāty-andʰair iha tulyās te   mr̥taiḥ paṅgubʰir eva ca /
Halfverse: c    
samartʰā ye na paśyanti   gaṅgāṃ puṇyajalāṃ śivām
   
samartʰā ye na paśyanti   gaṅgāṃ puṇya-jalāṃ śivām /66/

Verse: 67 
Halfverse: a    
bʰūtabʰavya bʰaviṣyajñair   maharṣibʰir upastʰitām
   
bʰūta-bʰavya bʰaviṣyajñair   maharṣibʰir upastʰitām /
Halfverse: c    
devaiḥ sendraiś ca ko gaṅgāṃ   nopaseveta mānavaḥ
   
devaiḥ sa_indraiś ca ko gaṅgāṃ   na_upaseveta mānavaḥ /67/

Verse: 68 
Halfverse: a    
vānaprastʰair gr̥hastʰaiś ca   yatibʰir brahma cāribʰiḥ
   
vānaprastʰair gr̥hastʰaiś ca   yatibʰir brahma cāribʰiḥ /
Halfverse: c    
vidyāvadbʰiḥ śritāṃ gaṅgāṃ   pumān ko nāma nāśrayet
   
vidyāvadbʰiḥ śritāṃ gaṅgāṃ   pumān ko nāma na_āśrayet /68/

Verse: 69 
Halfverse: a    
utkrāmadbʰiś ca yaḥ prāṇaiḥ   prayataḥ śiṣṭasaṃmataḥ
   
utkrāmadbʰiś ca yaḥ prāṇaiḥ   prayataḥ śiṣṭa-saṃmataḥ /
Halfverse: c    
cintayen manasā gaṅgāṃ   sa gatiṃ paramāṃ labʰet
   
cintayen manasā gaṅgāṃ   sa gatiṃ paramāṃ labʰet /69/

Verse: 70 
Halfverse: a    
na bʰayebʰyo bʰayaṃ tasya   na pāpebʰyo na rājataḥ
   
na bʰayebʰyo bʰayaṃ tasya   na pāpebʰyo na rājataḥ /
Halfverse: c    
ā dehapatanād gaṅgām   upāste yaḥ pumān iha
   
ā deha-patanād gaṅgām   upāste yaḥ pumān iha /70/ 70

Verse: 71 
Halfverse: a    
gaganād yāṃ mahāpuṇyāṃ   patantīṃ vai maheśvaraḥ
   
gaganād yāṃ mahā-puṇyāṃ   patantīṃ vai mahā_īśvaraḥ /
Halfverse: c    
dadʰāra śirasā devīṃ   tām eva divi sevate
   
dadʰāra śirasā devīṃ   tām eva divi sevate /71/

Verse: 72 
Halfverse: a    
alaṃkr̥tās trayo lokāḥ   patʰibʰir vimalais tribʰiḥ
   
alaṃkr̥tās trayo lokāḥ   patʰibʰir vimalais tribʰiḥ /
Halfverse: c    
yas tu tasyā jalaṃ sevet   kr̥takr̥tyaḥ pumān bʰavet
   
yas tu tasyā jalaṃ sevet   kr̥ta-kr̥tyaḥ pumān bʰavet /72/

Verse: 73 
Halfverse: a    
divi jyotir yatʰādityaḥ   pitr̥̄ṇāṃ caiva candramāḥ
   
divi jyotir yatʰā_ādityaḥ   pitr̥̄ṇāṃ caiva candramāḥ /
Halfverse: c    
deveśaś ca yatʰā nr̥̄ṇāṃ   gaṅgeha saritāṃ tatʰā
   
deva_īśaś ca yatʰā nr̥̄ṇāṃ   gaṅgā_iha saritāṃ tatʰā /73/

Verse: 74 
Halfverse: a    
mātrā pitrā sutair dārair   viyuktasya dʰanena
   
mātrā pitrā sutair dārair   viyuktasya dʰanena /
Halfverse: c    
na bʰaved dʰi tatʰā duḥkʰaṃ   yatʰā gaṅgā viyogajam
   
na bʰavedd^hi tatʰā duḥkʰaṃ   yatʰā gaṅgā viyogajam /74/

Verse: 75 
Halfverse: a    
nāraṇyair neṣṭa viṣayair   na sutair na dʰanāgamaiḥ
   
na_araṇyair na_iṣṭa viṣayair   na sutair na dʰana_āgamaiḥ /
Halfverse: c    
tatʰā prasādo bʰavati   gaṅgāṃ vīkṣya yatʰā nr̥ṇām
   
tatʰā prasādo bʰavati   gaṅgāṃ vīkṣya yatʰā nr̥ṇām /75/

Verse: 76 
Halfverse: a    
pūrṇam induṃ yatʰādr̥ṣṭvā   nr̥ṇāṃ dr̥ṣṭiḥ prasīdati
   
pūrṇam induṃ yatʰā-dr̥ṣṭvā   nr̥ṇāṃ dr̥ṣṭiḥ prasīdati /
Halfverse: c    
gaṅgāṃ tripatʰagāṃ dr̥ṣṭvā   tatʰā dr̥ṣṭiḥ prasīdati
   
gaṅgāṃ tripatʰagāṃ dr̥ṣṭvā   tatʰā dr̥ṣṭiḥ prasīdati /76/

Verse: 77 
Halfverse: a    
tadbʰāvas tadgatamanas   tanniṣṭʰas tatparāyaṇaḥ
   
tad-bʰāvas tad-gata-manas   tan-niṣṭʰas tat-parāyaṇaḥ /
Halfverse: c    
gaṅgāṃ yo 'nugato bʰaktyā   sa tasyāḥ priyatāṃ vrajet
   
gaṅgāṃ yo_anugato bʰaktyā   sa tasyāḥ priyatāṃ vrajet /77/

Verse: 78 
Halfverse: a    
bʰūḥstʰaiḥ kʰastʰair diviṣṭʰaiś ca   bʰūtair uccāvacair api
   
bʰūḥstʰaiḥ kʰastʰair diviṣṭʰaiś ca   bʰūtair ucca_avacair api /
Halfverse: c    
gaṅgā vigāhyā satatam   eta kāryatamaṃ satām
   
gaṅgā vigāhyā satatam   eta kāryatamaṃ satām /78/

Verse: 79 
Halfverse: a    
triṣu lokeṣu puṇyatvād   gaṅgāyāḥ pratʰitaṃ yaśaḥ
   
triṣu lokeṣu puṇyatvād   gaṅgāyāḥ pratʰitaṃ yaśaḥ /
Halfverse: c    
yat putrān sagarasyaiṣā   bʰasmākʰyān anayad divam
   
yat putrān sagarasya_eṣā   bʰasma_ākʰyān anayad divam /79/


Verse: 80 
Halfverse: a    
vāyvīritābʰiḥ sumahāsvanābʰir; drutābʰir atyartʰa samuccʰritābʰiḥ
   
vāyv-īritābʰiḥ sumahāsvanābʰir   drutābʰir atyartʰa samuccʰritābʰiḥ /
Halfverse: c    
gaṅgormibʰir bʰānumatībʰir iddʰaḥ; sahasraraśmi pratimo vibʰāti
   
gaṅgā_ūrmibʰir bʰānumatībʰir iddʰaḥ   sahasra-raśmi pratimo vibʰāti /80/ 80

Verse: 81 
Halfverse: a    
payasvinīṃ gʰr̥tinīm atyudārāṃ; samr̥ddʰinīṃ vegiṇīṃ durvigāhyām
   
payasvinīṃ gʰr̥tinīm atyudārāṃ   samr̥ddʰinīṃ vegiṇīṃ durvigāhyām /
Halfverse: c    
gaṅgāṃ gatvā yaiḥ śarīraṃ visr̥ṣṭaṃ; gatā dʰīrās te vibudʰaiḥ samatvam
   
gaṅgāṃ gatvā yaiḥ śarīraṃ visr̥ṣṭaṃ   gatā dʰīrās te vibudʰaiḥ samatvam /81/

Verse: 82 
Halfverse: a    
andʰāñ jaḍān dravyahīnāṃś ca gaṅgā; yaśasvinī br̥hatī viśvarūpā
   
andʰān jaḍān dravya-hīnāṃś ca gaṅgā   yaśasvinī br̥hatī viśva-rūpā /
Halfverse: c    
devaiḥ sendrair munibʰir mānavaiś ca; niṣevitā sarvakāmair yunakti
   
devaiḥ sa_indrair munibʰir mānavaiś ca   niṣevitā sarva-kāmair yunakti /82/


Verse: 83 
Halfverse: a    
ūrjāvatīṃ madʰumatīṃ   mahāpuṇyāṃ trivartmagām
   
ūrjāvatīṃ madʰumatīṃ   mahā-puṇyāṃ tri-vartmagām /
Halfverse: c    
trilokagoptrīṃ ye gaṅgāṃ   saṃśritās te divaṃ gatāḥ
   
tri-loka-goptrīṃ ye gaṅgāṃ   saṃśritās te divaṃ gatāḥ /83/


Verse: 84 
Halfverse: a    
yo vatsyati drakṣyati vāpi martyas; tasmai prayaccʰanti sukʰāni devāḥ
   
yo vatsyati drakṣyati _api martyas   tasmai prayaccʰanti sukʰāni devāḥ /
Halfverse: c    
tadbʰāvitāḥ sparśane darśane yas; tasmai devā gatim iṣṭāṃ diśanti
   
tad-bʰāvitāḥ sparśane darśane yas   tasmai devā gatim iṣṭāṃ diśanti /84/

Verse: 85 
Halfverse: a    
dakṣāṃ pr̥tʰvīṃ br̥hatīṃ viprakr̥ṣṭāṃ; śivām r̥tāṃ surasāṃ suprasannām
   
dakṣāṃ pr̥tʰvīṃ br̥hatīṃ viprakr̥ṣṭāṃ   śivām r̥tāṃ surasāṃ suprasannām /
Halfverse: c    
vibʰāvarīṃ sarvabʰūtapratiṣṭʰāṃ; gaṅgāṃ gatā ye tridivaṃ gatās te
   
vibʰāvarīṃ sarva-bʰūta-pratiṣṭʰāṃ   gaṅgāṃ gatā ye tridivaṃ gatās te /85/

Verse: 86 
Halfverse: a    
kʰyātir yasyāḥ kʰaṃ divaṃ gāṃ ca nityaṃ; purā diśo vidiśaś cāvatastʰe
   
kʰyātir yasyāḥ kʰaṃ divaṃ gāṃ ca nityaṃ   purā diśo vidiśaś ca_avatastʰe /
Halfverse: c    
tasyā jalaṃ sevya sarid varāyā; martyāḥ sarve kr̥takr̥tyā bʰavanti
   
tasyā jalaṃ sevya sarid varāyā   martyāḥ sarve kr̥ta-kr̥tyā bʰavanti /86/

Verse: 87 
Halfverse: a    
iyaṃ gaṅgeti niyataṃ pratiṣṭʰā; guhasya rukmasya ca garbʰayoṣā
   
iyaṃ gaṅgā_iti niyataṃ pratiṣṭʰā   guhasya rukmasya ca garbʰa-yoṣā /
Halfverse: c    
prātas trimārgā gʰr̥tavahā vipāpmā; gaṅgāvatīrṇā viyato viśvatoyā
   
prātas trimārgā gʰr̥ta-vahā vipāpmā   gaṅgā_avatīrṇā viyato viśva-toyā /87/ q

Verse: 88 
Halfverse: a    
sutāvanīdʰrasya harasya bʰāryā; divo bʰuvaś cāpi kakṣyānurūpā
   
sutā_avanīdʰrasya harasya bʰāryā   divo bʰuvaś ca_api kakṣya_anurūpā /
Halfverse: c    
bʰavyā pr̥tʰivyā bʰāvinī bʰāti rājan; gaṅgā lokānāṃ puṇyadā vai trayāṇām
   
bʰavyā pr̥tʰivyā bʰāvinī bʰāti rājan   gaṅgā lokānāṃ puṇyadā vai trayāṇām /88/ q

Verse: 89 
Halfverse: a    
madʰu pravāhā gʰr̥tarāgoddʰr̥tābʰir; mahormibʰiḥ śobʰitā brāhmaṇaiś ca
   
madʰu pravāhā gʰr̥ta-rāga_uddʰr̥tābʰir   mahā_ūrmibʰiḥ śobʰitā brāhmaṇaiś ca / q
Halfverse: c    
divaś cyutā śirasāttā bʰavena; gaṅgāvanīdʰrās tridivasya mālā
   
divaś cyutā śirasā_āttā bʰavena   gaṅgā_avanīdʰrās tridivasya mālā /89/

Verse: 90 
Halfverse: a    
yonir variṣṭʰā virajā vitanvī; śuṣmā irā vārivahā yaśodā
   
yonir variṣṭʰā virajā vitanvī   śuṣmā\ irā vāri-vahā yaśodā / ՙ
Halfverse: c    
viśvāvatī cākr̥tir iṣṭir iddʰā; gaṅgokṣitānāṃ bʰuvanasya pantʰāḥ
   
viśvāvatī ca_ākr̥tir iṣṭir iddʰā   gaṅgā_ukṣitānāṃ bʰuvanasya pantʰāḥ /90/ 90

Verse: 91 
Halfverse: a    
kṣāntyā mahyā gopane dʰāraṇe ca; dīptyā kr̥śānos tapanasya caiva
   
kṣāntyā mahyā gopane dʰāraṇe ca   dīptyā kr̥śānos tapanasya caiva /
Halfverse: c    
tulyā gaṅgā saṃmatā brāhmaṇānāṃ; guhasya brahmaṇyatayā ca nityam
   
tulyā gaṅgā saṃmatā brāhmaṇānāṃ   guhasya brahmaṇyatayā ca nityam /91/

Verse: 92 
Halfverse: a    
r̥ṣiṣṭutāṃ viṣṇupadīṃ purāṇīṃ; supuṇyatoyāṃ manasāpi loke
   
r̥ṣi-ṣṭutāṃ viṣṇu-padīṃ purāṇīṃ   su-puṇya-toyāṃ manasā_api loke /
Halfverse: c    
sarvātmanā jāhnavīṃ ye prapannās; te brahmaṇaḥ sadanaṃ saṃprayātāḥ
   
sarva_ātmanā jāhnavīṃ ye prapannās   te brahmaṇaḥ sadanaṃ saṃprayātāḥ /92/

Verse: 93 
Halfverse: a    
lokān imān nayati jananīva putrān; sarvātmanā sarvaguṇopapannā
   
lokān imān nayati jananī_iva putrān   sarva_ātmanā sarva-guṇa_upapannā / q
Halfverse: c    
svastʰānam iṣṭam iha brāhmam abʰīpsamānair; gaṅgā sadaivātma vaśair upāsyā
   
sva-stʰānam iṣṭam iha brāhmam abʰīpsamānair   gaṅgā sadā_eva_ātma vaśair upāsyā /93/ q

Verse: 94 
Halfverse: a    
usrāṃ juṣṭāṃ miṣatīṃ viśvatoyām; irāṃ vajrīṃ revatīṃ bʰūdʰarāṇām
   
usrāṃ juṣṭāṃ miṣatīṃ viśva-toyām   irāṃ vajrīṃ revatīṃ bʰū-dʰarāṇām /
Halfverse: c    
śiṣṭāśrayām amr̥tāṃ brahma kāntāṃ; gaṅgāṃ śrayed ātmavān siddʰikāmaḥ
   
śiṣṭa_āśrayām amr̥tāṃ brahma kāntāṃ   gaṅgāṃ śrayed ātmavān siddʰi-kāmaḥ /94/ [r̥̂]

Verse: 95 
Halfverse: a    
prasādya devān sa vibʰūn samastān; bʰagīratʰas tapasogreṇa gaṅgām
   
prasādya devān sa vibʰūn samastān   bʰagīratʰas tapasā_ugreṇa gaṅgām /
Halfverse: c    
gām ānayat tām abʰigamya śaśvan; pumān bʰayaṃ neha nāmutra vidyāt
   
gām ānayat tām abʰigamya śaśvan   pumān bʰayaṃ na_iha na_amutra vidyāt /95/

Verse: 96 
Halfverse: a    
udāhr̥taḥ sarvatʰā te guṇānāṃ; mayaika deśaḥ prasamīkṣya buddʰyā
   
udāhr̥taḥ sarvatʰā te guṇānāṃ   mayā_eka deśaḥ prasamīkṣya buddʰyā /
Halfverse: c    
śaktir na me cid ihāsti vaktuṃ; guṇān sarvān parimātuṃ tatʰaiva
   
śaktir na me kācid iha_asti vaktuṃ   guṇān sarvān parimātuṃ tatʰaiva /96/

Verse: 97 
Halfverse: a    
meroḥ samudrasya ca sarvaratnaiḥ; saṃkʰyopalānām udakasya vāpi
   
meroḥ samudrasya ca sarva-ratnaiḥ   saṃkʰyā_upalānām udakasya _api /
Halfverse: c    
vaktuṃ śakyaṃ neha gaṅgā jalānāṃ; guṇākʰyānaṃ parimātuṃ tatʰaiva
   
vaktuṃ śakyaṃ na_iha gaṅgā jalānāṃ   guṇa_ākʰyānaṃ parimātuṃ tatʰaiva /97/

Verse: 98 
Halfverse: a    
tasmād imān parayā śraddʰayoktān; guṇān sarvāñ jāhnavījāṃs tatʰaiva
   
tasmād imān parayā śraddʰayā_uktān   guṇān sarvān jāhnavījāṃs tatʰaiva /
Halfverse: c    
bʰaved vācā manasā karmaṇā ca; bʰaktyā yuktaḥ parayā śraddadʰānaḥ
   
bʰaved vācā manasā karmaṇā ca   bʰaktyā yuktaḥ parayā śraddadʰānaḥ /98/

Verse: 99 
Halfverse: a    
lokān imāṃs trīn yaśasā vitatya; siddʰiṃ prāpya mahatīṃ tāṃ durāpām
   
lokān imāṃs trīn yaśasā vitatya   siddʰiṃ prāpya mahatīṃ tāṃ durāpām /
Halfverse: c    
gaṅgā kr̥tān acireṇaiva lokān; yatʰeṣṭam iṣṭān vicariṣyasi tvam
   
gaṅgā kr̥tān acireṇa_eva lokān   yatʰā_iṣṭam iṣṭān vicariṣyasi tvam /99/

Verse: 100 
Halfverse: a    
tava mama ca guṇair mahānubʰāvā; juṣatu matiṃ satataṃ svadʰarmayuktaiḥ
   
tava mama ca guṇair mahā_anubʰāvā   juṣatu matiṃ satataṃ sva-dʰarma-yuktaiḥ / q
Halfverse: c    
abʰigata janavatsalā hi gaṅgā; bʰajati yunakti sukʰaiś ca bʰaktimantam
   
abʰigata jana-vatsalā hi gaṅgā   bʰajati yunakti sukʰaiś ca bʰaktimantam /100/ 100q

Verse: 101 
{Bʰīṣma uvāca}
Halfverse: a    
iti paramamatir guṇān anekāñ; śila rataye tripatʰānuyoga rūpān
   
iti parama-matir guṇān anekāñ   śila rataye tripatʰa_anuyoga rūpān / q
Halfverse: c    
bahuvidʰam anuśāsya tatʰya rūpān; gaganatalaṃ dyutimān viveśa siddʰaḥ
   
bahu-vidʰam anuśāsya tatʰya rūpān   gagana-talaṃ dyutimān viveśa siddʰaḥ /101/ q


Verse: 102 
Halfverse: a    
śilavr̥ttis tu siddʰasya   vākyaiḥ saṃbodʰitas tadā
   
śilavr̥ttis tu siddʰasya   vākyaiḥ saṃbodʰitas tadā / ՙ
Halfverse: c    
gaṅgām upāsya vidʰivat   siddʰiṃ prāptaḥ sudurlabʰām
   
gaṅgām upāsya vidʰivat   siddʰiṃ prāptaḥ sudurlabʰām /102/

Verse: 103 
Halfverse: a    
tasmāt tvam api kaunteya   bʰaktyā paramayā yutaḥ
   
tasmāt tvam api kaunteya   bʰaktyā paramayā yutaḥ /
Halfverse: c    
gaṅgām abʰyehi satataṃ   prāpsyase siddʰim uttamām
   
gaṅgām abʰyehi satataṃ   prāpsyase siddʰim uttamām /103/

Verse: 104 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
śrutvetihāsaṃ bʰīṣmoktaṃ   gaṅgāyāḥ stavasaṃyutam
   
śrutvā_itihāsaṃ bʰīṣma_uktaṃ   gaṅgāyāḥ stava-saṃyutam /
Halfverse: c    
yudʰiṣṭʰiraḥ parāṃ prītim   agaccʰad bʰrātr̥bʰiḥ saha
   
yudʰiṣṭʰiraḥ parāṃ prītim   agaccʰad bʰrātr̥bʰiḥ saha /104/

Verse: 105 
Halfverse: a    
itihāsam imaṃ puṇyaṃ   śr̥ṇuyād yaḥ paṭʰeta
   
itihāsam imaṃ puṇyaṃ   śr̥ṇuyād yaḥ paṭʰeta /
Halfverse: c    
gaṅgāyāḥ stavasaṃyuktaṃ   sa mucyet sarvakilbiṣaiḥ
   
gaṅgāyāḥ stava-saṃyuktaṃ   sa mucyet sarva-kilbiṣaiḥ /105/ (E)105



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.