TITUS
Mahabharata
Part No. 1708
Chapter: 27
Adhyāya
27
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
br̥haspatisamaṃ
buddʰyā
kṣamayā
brahmaṇaḥ
samam
br̥haspati-samaṃ
buddʰyā
kṣamayā
brahmaṇaḥ
samam
/
Halfverse: c
parākrame
śakrasamam
ādityasamatejasam
parākrame
śakra-samam
āditya-sama-tejasam
/1/
Verse: 2
Halfverse: a
gāṅgeyam
arjunenājau
nihataṃ
bʰūri
varcasam
gāṅgeyam
arjunena
_ājau
nihataṃ
bʰūri
varcasam
/
Halfverse: c
bʰrātr̥bʰiḥ
sahito
'nyaiś
ca
paryupāste
yudʰiṣṭʰiraḥ
bʰrātr̥bʰiḥ
sahito
_anyaiś
ca
paryupāste
yudʰiṣṭʰiraḥ
/2/
Verse: 3
Halfverse: a
śayānaṃ
vīraśayane
kālākāṅkṣiṇam
acyutam
śayānaṃ
vīra-śayane
kāla
_ākāṅkṣiṇam
acyutam
/
Halfverse: c
ājagmur
bʰarataśreṣṭʰaṃ
draṣṭukāmā
maharṣayaḥ
ājagmur
bʰarata-śreṣṭʰaṃ
draṣṭu-kāmā
maharṣayaḥ
/3/
Verse: 4
Halfverse: a
atrir
vasiṣṭʰo
'tʰa
bʰr̥guḥ
pulastyaḥ
pulahaḥ
kratuḥ
atrir
vasiṣṭʰo
_atʰa
bʰr̥guḥ
pulastyaḥ
pulahaḥ
kratuḥ
/
Halfverse: c
aṅgirā
gautamo
'gastyaḥ
sumatiḥ
svāyur
ātmavān
aṅgirā
gautamo
_agastyaḥ
sumatiḥ
svāyur
ātmavān
/4/
[r̥̂]
Verse: 5
Halfverse: a
viśvāmitraḥ
stʰūlaśirāḥ
saṃvartaḥ
pramatir
damaḥ
viśvāmitraḥ
stʰūla-śirāḥ
saṃvartaḥ
pramatir
damaḥ
/
Halfverse: c
uśanā
br̥haspatir
vyāsaś
cyavanaḥ
kāśyapo
dʰruvaḥ
uśanā
br̥haspatir
vyāsaś
cyavanaḥ
kāśyapo
dʰruvaḥ
/5/
q
Verse: 6
Halfverse: a
durvāsā
jamadagniś
ca
mārkaṇḍeyo
'tʰa
gālavaḥ
durvāsā
jamadagniś
ca
mārkaṇḍeyo
_atʰa
gālavaḥ
/
Halfverse: c
bʰaradvājaś
ca
raibʰyaś
ca
yavakrītas
tritas
tatʰā
bʰaradvājaś
ca
raibʰyaś
ca
yava-krītas
tritas
tatʰā
/6/
Verse: 7
Halfverse: a
stʰūlākṣaḥ
śakalākṣaś
ca
kaṇvo
medʰātitʰiḥ
kr̥śaḥ
stʰūla
_akṣaḥ
śakala
_akṣaś
ca
kaṇvo
medʰātitʰiḥ
kr̥śaḥ
/
Halfverse: c
nāradaḥ
parvataś
caiva
sudʰanvātʰaikato
dvitaḥ
nāradaḥ
parvataś
caiva
sudʰanvā
_atʰa
_ekato
dvitaḥ
/7/
Verse: 8
Halfverse: a
nitambʰūr
bʰuvano
dʰaumyaḥ
śatānando
'kr̥tavraṇaḥ
nitambʰūr
bʰuvano
dʰaumyaḥ
śata
_ānando
_akr̥ta-vraṇaḥ
/
Halfverse: c
jāmadagnyas
tatʰā
rāmaḥ
kāmyaś
cety
evamādayaḥ
jāmadagnyas
tatʰā
rāmaḥ
kāmyaś
ca
_ity
evam-ādayaḥ
/
Halfverse: e
samāgatā
mahātmāno
bʰīṣmaṃ
draṣṭuṃ
maharṣayaḥ
samāgatā
mahātmāno
bʰīṣmaṃ
draṣṭuṃ
maharṣayaḥ
/8/
Verse: 9
Halfverse: a
teṣāṃ
mahātmanāṃ
pūjām
āgatānāṃ
yudʰiṣṭʰiraḥ
teṣāṃ
mahātmanāṃ
pūjām
āgatānāṃ
yudʰiṣṭʰiraḥ
/
Halfverse: c
bʰrātr̥bʰiḥ
sahitaś
cakre
yatʰāvad
anupūrvaśaḥ
bʰrātr̥bʰiḥ
sahitaś
cakre
yatʰāvad
anupūrvaśaḥ
/9/
Verse: 10
Halfverse: a
te
pūjitāḥ
sukʰāsīnāḥ
katʰaś
cakrur
maharṣayaḥ
te
pūjitāḥ
sukʰa
_āsīnāḥ
katʰaś
cakrur
maharṣayaḥ
/
Halfverse: c
bʰīṣmāśritāḥ
sumadʰurāḥ
sarvendriyamanoharāḥ
bʰīṣma
_āśritāḥ
sumadʰurāḥ
sarva
_indriya-manoharāḥ
/10/
10
Verse: 11
Halfverse: a
bʰīṣmas
teṣāṃ
katʰāḥ
śrutvā
r̥ṣīṇāṃ
bʰāvitātmanām
bʰīṣmas
teṣāṃ
katʰāḥ
śrutvā
r̥ṣīṇāṃ
bʰāvita
_ātmanām
/
ՙ
Halfverse: c
mene
divistʰam
ātmānaṃ
tuṣṭyā
paramayā
yutaḥ
mene
divistʰam
ātmānaṃ
tuṣṭyā
paramayā
yutaḥ
/11/
Verse: 12
Halfverse: a
tatas
te
bʰīṣmam
āmantrya
pāṇḍavāṃś
ca
maharṣayaḥ
tatas
te
bʰīṣmam
āmantrya
pāṇḍavāṃś
ca
maharṣayaḥ
/
Halfverse: c
antardʰānaṃ
gatāḥ
sarve
sarveṣām
eva
paśyatām
antardʰānaṃ
gatāḥ
sarve
sarveṣām
eva
paśyatām
/12/
Verse: 13
Halfverse: a
tān
r̥ṣīn
sumahābʰāgān
antardʰānagatān
api
tān
r̥ṣīn
su-mahābʰāgān
antardʰāna-gatān
api
/
Halfverse: c
pāṇḍavās
tuṣṭuvuḥ
sarve
praṇemuś
ca
muhur
muhuḥ
pāṇḍavās
tuṣṭuvuḥ
sarve
praṇemuś
ca
muhur
muhuḥ
/13/
Verse: 14
Halfverse: a
prasannamanasaḥ
sarve
gāṅgeyaṃ
kurusattamāḥ
prasanna-manasaḥ
sarve
gāṅgeyaṃ
kuru-sattamāḥ
/
Halfverse: c
upatastʰur
yatʰodyantam
ādityaṃ
mantrakovidāḥ
upatastʰur
yatʰā
_udyantam
ādityaṃ
mantra-kovidāḥ
/14/
Verse: 15
Halfverse: a
prabʰāvāt
tapasas
teṣām
r̥ṣīṇāṃ
vīkṣya
pāṇḍavāḥ
prabʰāvāt
tapasas
teṣām
r̥ṣīṇāṃ
vīkṣya
pāṇḍavāḥ
/
Halfverse: c
prakāśanto
diśaḥ
sarvā
vismayaṃ
paramaṃ
yayuḥ
prakāśanto
diśaḥ
sarvā
vismayaṃ
paramaṃ
yayuḥ
/15/
Verse: 16
Halfverse: a
mahābʰāgyaṃ
paraṃ
teṣām
r̥ṣīṇām
anucintya
te
mahā-bʰāgyaṃ
paraṃ
teṣām
r̥ṣīṇām
anucintya
te
/
Halfverse: c
pāṃḍavāḥ
saha
bʰīṣmeṇa
katʰāś
cakrus
tadāśrayāḥ
pāṃḍavāḥ
saha
bʰīṣmeṇa
katʰāś
cakrus
tad-āśrayāḥ
/16/
Verse: 17
Halfverse: a
katʰānte
śirasā
pādau
spr̥ṣṭvā
bʰīṣmasya
pāṇḍavaḥ
katʰā
_ante
śirasā
pādau
spr̥ṣṭvā
bʰīṣmasya
pāṇḍavaḥ
/
Halfverse: c
dʰarmyaṃ
dʰarmasutaḥ
praśnaṃ
paryapr̥ccʰad
yudʰiṣṭʰiraḥ
dʰarmyaṃ
dʰarma-sutaḥ
praśnaṃ
paryapr̥ccʰad
yudʰiṣṭʰiraḥ
/17/
Verse: 18
Halfverse: a
ke
deśāḥ
ke
janapadā
āśramāḥ
ke
ca
parvatāḥ
ke
deśāḥ
ke
jana-padā
āśramāḥ
ke
ca
parvatāḥ
/
ՙ
Halfverse: c
prakr̥ṣṭāḥ
puṇyataḥ
kāś
ca
jñeyā
nadyaḥ
pitāmaha
prakr̥ṣṭāḥ
puṇyataḥ
kāś
ca
jñeyā
nadyaḥ
pitāmaha
/18/
Verse: 19
{Bʰīṣma
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
śiloñcʰa
vr̥tteḥ
saṃvādaṃ
siddʰasya
ca
yudʰiṣṭʰira
śila
_uñcʰa
vr̥tteḥ
saṃvādaṃ
siddʰasya
ca
yudʰiṣṭʰira
/19/
Verse: 20
Halfverse: a
imāṃ
kaś
cit
parikramya
pr̥tʰivīṃ
śailabʰūṣitām
imāṃ
kaścit
parikramya
pr̥tʰivīṃ
śaila-bʰūṣitām
/
Halfverse: c
asakr̥d
dvipadāṃ
śreṣṭʰaḥ
śreṣṭʰasya
gr̥hamedʰinaḥ
asakr̥d
dvipadāṃ
śreṣṭʰaḥ
śreṣṭʰasya
gr̥ha-medʰinaḥ
/20/
20
Verse: 21
Halfverse: a
śila
vr̥tter
gr̥haṃ
prāptaḥ
sa
tena
vidʰinārcitaḥ
śila
vr̥tter
gr̥haṃ
prāptaḥ
sa
tena
vidʰinā
_arcitaḥ
/
Halfverse: c
kr̥takr̥tya
upātiṣṭʰat
siddʰaṃ
tam
atitʰiṃ
tadā
kr̥ta-kr̥tya\
upātiṣṭʰat
siddʰaṃ
tam
atitʰiṃ
tadā
/21/
<sic>ՙ
Verse: 22
Halfverse: a
tau
sametya
mahātmānau
sukʰāsīnau
katʰāḥ
śubʰāḥ
tau
sametya
mahātmānau
sukʰa
_āsīnau
katʰāḥ
śubʰāḥ
/
Halfverse: c
cakratur
veda
saṃbaddʰās
tac
cʰeṣa
kr̥talakṣaṇāḥ
cakratur
veda
saṃbaddʰās
tat
śeṣa
kr̥ta-lakṣaṇāḥ
/22/
Verse: 23
Halfverse: a
śila
vr̥ttiḥ
katʰānte
tu
siddʰam
āmantrya
yatnataḥ
śila
vr̥ttiḥ
katʰā
_ante
tu
siddʰam
āmantrya
yatnataḥ
/
Halfverse: c
praśnaṃ
papraccʰa
medʰāvī
yan
māṃ
tvaṃ
paripr̥ccʰasi
praśnaṃ
papraccʰa
medʰāvī
yan
māṃ
tvaṃ
paripr̥ccʰasi
/23/
Verse: 24
{Śilavr̥ttir
uvāca}
Halfverse: a
ke
deśāḥ
ke
janapadāḥ
ke
''śramāḥ
ke
ca
parvatāḥ
{!}
ke
deśāḥ
ke
jana-padāḥ
ke
_āśramāḥ
ke
ca
parvatāḥ
/
<ke
''śramāḥ
!>
{!}
Halfverse: c
prakr̥ṣṭāḥ
puṇyataḥ
kāś
ca
jñeyā
nadyas
tad
ucyatām
prakr̥ṣṭāḥ
puṇyataḥ
kāś
ca
jñeyā
nadyas
tad
ucyatām
/24/
Verse: 25
{Siddʰa
uvāca}
Halfverse: a
te
deśās
te
janapadās
te
''śramās
te
ca
parvatāḥ
{!}
te
deśās
te
jana-padās
te
_āśramās
te
ca
parvatāḥ
/
{!}
Halfverse: c
yeṣāṃ
bʰāgīratʰī
gaṅgā
madʰyenaiti
saridvarā
yeṣāṃ
bʰāgīratʰī
gaṅgā
madʰyena
_eti
saridvarā
/25/
Verse: 26
Halfverse: a
tapasā
brahmacaryeṇa
yajñais
tyāgena
vā
punaḥ
tapasā
brahma-caryeṇa
yajñais
tyāgena
vā
punaḥ
/
Halfverse: c
gatiṃ
tāṃ
na
labʰej
jantur
gaṅgāṃ
saṃsevya
yāṃ
labʰet
gatiṃ
tāṃ
na
labʰej
jantur
gaṅgāṃ
saṃsevya
yāṃ
labʰet
/26/
Verse: 27
Halfverse: a
spr̥ṣṭāni
yeṣāṃ
gāṅgeyais
toyair
gātrāṇi
dehinām
spr̥ṣṭāni
yeṣāṃ
gāṅgeyais
toyair
gātrāṇi
dehinām
/
Halfverse: c
nyastāni
na
punas
teṣāṃ
tyāgaḥ
svargād
vidʰīyate
nyastāni
na
punas
teṣāṃ
tyāgaḥ
svargād
vidʰīyate
/27/
Verse: 28
Halfverse: a
sarvāṇi
yeṣāṃ
gāṅgeyais
toyaiḥ
kr̥tyāni
dehinām
sarvāṇi
yeṣāṃ
gāṅgeyais
toyaiḥ
kr̥tyāni
dehinām
/
Halfverse: c
gāṃ
tyaktvā
mānavā
vipra
divi
tiṣṭʰanti
te
'calāḥ
gāṃ
tyaktvā
mānavā
vipra
divi
tiṣṭʰanti
te
_acalāḥ
/28/
Verse: 29
Halfverse: a
pūrve
vayasi
karmāṇi
kr̥tvā
pāpāni
ye
narāḥ
pūrve
vayasi
karmāṇi
kr̥tvā
pāpāni
ye
narāḥ
/
Halfverse: c
paścād
gaṅgāṃ
niṣevante
te
'pi
yānty
uttamāṃ
gatim
paścād
gaṅgāṃ
niṣevante
te
_api
yānty
uttamāṃ
gatim
/29/
Verse: 30
Halfverse: a
snātānāṃ
śucibʰis
toyair
gāṅgeyaiḥ
prayatātmanām
snātānāṃ
śucibʰis
toyair
gāṅgeyaiḥ
prayata
_ātmanām
/
Halfverse: c
vyuṣṭir
bʰavati
yā
puṃsāṃ
na
sā
kratuśatair
api
vyuṣṭir
bʰavati
yā
puṃsāṃ
na
sā
kratu-śatair
api
/30/
30
Verse: 31
Halfverse: a
yāvad
astʰi
manuṣyasya
gaṅgātoyeṣu
tiṣṭʰati
yāvad
astʰi
manuṣyasya
gaṅgā-toyeṣu
tiṣṭʰati
/
Halfverse: c
tāvad
varṣasahasrāṇi
svargaṃ
prāpya
mahīyate
tāvad
varṣa-sahasrāṇi
svargaṃ
prāpya
mahīyate
/31/
Verse: 32
Halfverse: a
apahatya
tamas
tīvraṃ
yatʰā
bʰāty
udaye
raviḥ
apahatya
tamas
tīvraṃ
yatʰā
bʰāty
udaye
raviḥ
/
Halfverse: c
tatʰāpahatya
pāpmānaṃ
bʰāti
gaṅgā
jalokṣitaḥ
tatʰā
_apahatya
pāpmānaṃ
bʰāti
gaṅgā
jala
_ukṣitaḥ
/32/
Verse: 33
Halfverse: a
visomā
iva
śarvaryo
vipuṣpās
taravo
yatʰā
visomā\
iva
śarvaryo
vipuṣpās
taravo
yatʰā
/
ՙ
Halfverse: c
tadvad
deśā
diśaś
caiva
hīnā
gaṅgā
jalaiḥ
śubʰaiḥ
tadvad
deśā
diśaś
caiva
hīnā
gaṅgā
jalaiḥ
śubʰaiḥ
/33/
Verse: 34
Halfverse: a
varṇāśramā
yatʰā
sarve
svadʰarmajñānavarjitāḥ
varṇa
_āśramā
yatʰā
sarve
sva-dʰarma-jñāna-varjitāḥ
/
Halfverse: c
r̥tavaś
ca
yatʰā
somās
tatʰā
gaṅgāṃ
vinā
jagat
r̥tavaś
ca
yatʰā
somās
tatʰā
gaṅgāṃ
vinā
jagat
/34/
Verse: 35
Halfverse: a
yatʰā
hīnaṃ
nabʰo
'rkeṇa
bʰūḥ
śailaiḥ
kʰaṃ
ca
vāyunā
yatʰā
hīnaṃ
nabʰo
_arkeṇa
bʰūḥ
śailaiḥ
kʰaṃ
ca
vāyunā
/
Halfverse: c
tatʰā
deśā
diśaś
caiva
gaṅgā
hīnā
na
saṃśayaḥ
tatʰā
deśā
diśaś
caiva
gaṅgā
hīnā
na
saṃśayaḥ
/35/
Verse: 36
Halfverse: a
triṣu
lokeṣu
ye
ke
cit
prāṇinaḥ
sarva
eva
te
triṣu
lokeṣu
ye
kecit
prāṇinaḥ
sarva\
eva
te
/
ՙ
Halfverse: c
tarpyamāṇāḥ
parāṃ
tr̥ptiṃ
yānti
gaṅgā
jalaiḥ
śubʰaiḥ
tarpyamāṇāḥ
parāṃ
tr̥ptiṃ
yānti
gaṅgā
jalaiḥ
śubʰaiḥ
/36/
Verse: 37
Halfverse: a
yas
tu
sūryeṇa
niṣṭaptaṃ
gāṅgeyaṃ
pibate
jalam
yas
tu
sūryeṇa
niṣṭaptaṃ
gāṅgeyaṃ
pibate
jalam
/
Halfverse: c
gavāṃ
nirhāra
nirmuktād
yāvakāt
tad
viśiṣyate
gavāṃ
nirhāra
nirmuktād
yāvakāt
tad
viśiṣyate
/37/
Verse: 38
Halfverse: a
indra
vratasahasraṃ
tu
cared
yaḥ
kāyaśodʰanam
indra
vrata-sahasraṃ
tu
cared
yaḥ
kāya-śodʰanam
/
Halfverse: c
pibed
yaś
cāpi
gaṅgāmbʰaḥ
samau
syātāṃ
na
vā
samau
pibed
yaś
ca
_api
gaṅgā
_ambʰaḥ
samau
syātāṃ
na
vā
samau
/38/
Verse: 39
Halfverse: a
tiṣṭʰed
yugasahasraṃ
tu
pādenaikena
yaḥ
pumān
tiṣṭʰed
yuga-sahasraṃ
tu
pādena
_ekena
yaḥ
pumān
/
Halfverse: c
māsam
ekaṃ
tu
gaṅgāyāṃ
samau
syātāṃ
na
vā
samau
māsam
ekaṃ
tu
gaṅgāyāṃ
samau
syātāṃ
na
vā
samau
/39/
Verse: 40
Halfverse: a
lambetāvāk
śirā
yas
tu
yugānām
ayutaṃ
pumān
lambeta
_avāk
śirā
yas
tu
yugānām
ayutaṃ
pumān
/
Halfverse: c
tiṣṭʰed
yatʰeṣṭaṃ
yaś
cāpi
gaṅgāyāṃ
sa
viśiṣyate
tiṣṭʰed
yatʰā
_iṣṭaṃ
yaś
ca
_api
gaṅgāyāṃ
sa
viśiṣyate
/40/
40
Verse: 41
Halfverse: a
agnau
prāptaṃ
pradʰūyeta
yatʰā
tūlaṃ
dvijottama
agnau
prāptaṃ
pradʰūyeta
yatʰā
tūlaṃ
dvija
_uttama
/
Halfverse: c
tatʰā
gaṅgāvagāḍʰasya
sarvaṃ
pāpaṃ
pradʰūyate
tatʰā
gaṅgā
_avagāḍʰasya
sarvaṃ
pāpaṃ
pradʰūyate
/41/
Verse: 42
Halfverse: a
bʰūtānām
iha
sarveṣāṃ
duḥkʰopahata
cetasām
bʰūtānām
iha
sarveṣāṃ
duḥkʰa
_upahata
cetasām
/
Halfverse: c
gatim
anveṣamāṇānāṃ
na
gaṅgā
sadr̥śī
gatiḥ
gatim
anveṣamāṇānāṃ
na
gaṅgā
sadr̥śī
gatiḥ
/42/
Verse: 43
Halfverse: a
bʰavanti
nirviṣāḥ
sarpā
yatʰā
tārkṣyasya
darśanāt
bʰavanti
nirviṣāḥ
sarpā
yatʰā
tārkṣyasya
darśanāt
/
Halfverse: c
gaṅgāyā
darśanāt
tadvat
sarvapāpaiḥ
pramucyate
gaṅgāyā
darśanāt
tadvat
sarva-pāpaiḥ
pramucyate
/43/
Verse: 44
Halfverse: a
apratiṣṭʰāś
ca
ye
ke
cid
adʰarmaśaraṇāś
ca
ye
apratiṣṭʰāś
ca
ye
kecid
adʰarma-śaraṇāś
ca
ye
/
Halfverse: c
teṣāṃ
pratiṣṭʰā
gaṅgeha
śaraṇaṃ
śarma
varma
ca
teṣāṃ
pratiṣṭʰā
gaṅgā
_iha
śaraṇaṃ
śarma
varma
ca
/44/
Verse: 45
Halfverse: a
prakr̥ṣṭair
aśubʰair
grastān
anekaiḥ
puruṣādʰamān
prakr̥ṣṭair
aśubʰair
grastān
anekaiḥ
puruṣa
_adʰamān
/
Halfverse: c
patate
narake
gaṅgā
saṃśritān
pretya
tārayet
patate
narake
gaṅgā
saṃśritān
pretya
tārayet
/45/
Verse: 46
Halfverse: a
te
saṃvibʰaktā
munibʰir
nūnaṃ
devaiḥ
sa
vāsavaiḥ
te
saṃvibʰaktā
munibʰir
nūnaṃ
devaiḥ
sa
vāsavaiḥ
/
Halfverse: c
ye
'bʰigaccʰanti
satataṃ
gaṅgām
abʰigatāṃ
suraiḥ
ye
_abʰigaccʰanti
satataṃ
gaṅgām
abʰigatāṃ
suraiḥ
/46/
Verse: 47
Halfverse: a
vinayācāra
hīnāś
ca
aśivāś
ca
narādʰamāḥ
vinaya
_ācāra
hīnāś
ca
aśivāś
ca
nara
_adʰamāḥ
/
ՙ
Halfverse: c
te
bʰavanti
śivā
vipra
ye
vai
gaṅgāṃ
samāśritāḥ
te
bʰavanti
śivā
vipra
ye
vai
gaṅgāṃ
samāśritāḥ
/47/
Verse: 48
Halfverse: a
yatʰā
surāṇām
amr̥taṃ
pitr̥̄ṇāṃ
ca
yatʰā
svadʰā
yatʰā
surāṇām
amr̥taṃ
pitr̥̄ṇāṃ
ca
yatʰā
svadʰā
/
Halfverse: c
sudʰā
yatʰā
ca
nāgānāṃ
tatʰā
gaṅgā
jalaṃ
nr̥ṇām
sudʰā
yatʰā
ca
nāgānāṃ
tatʰā
gaṅgā
jalaṃ
nr̥ṇām
/48/
ՙ
Verse: 49
Halfverse: a
upāsate
yatʰā
bālā
mātaraṃ
kṣudʰayārditāḥ
upāsate
yatʰā
bālā
mātaraṃ
kṣudʰayā
_arditāḥ
/
Halfverse: c
śreyaḥ
kāmās
tatʰā
gaṅgām
upāsantīha
dehinaḥ
śreyaḥ
kāmās
tatʰā
gaṅgām
upāsanti
_iha
dehinaḥ
/49/
Verse: 50
Halfverse: a
svāyambʰuvaṃ
yatʰāstʰānaṃ
sarveṣāṃ
śreṣṭʰam
ucyate
svāyambʰuvaṃ
yatʰā-stʰānaṃ
sarveṣāṃ
śreṣṭʰam
ucyate
/
Halfverse: c
snātānāṃ
saritāṃ
śreṣṭʰā
gaṅgā
tadvad
ihocyate
snātānāṃ
saritāṃ
śreṣṭʰā
gaṅgā
tadvad
iha
_ucyate
/50/
50
Verse: 51
Halfverse: a
yatʰopajīvināṃ
dʰenur
devādīnāṃ
dʰarā
smr̥tā
yatʰā
_upajīvināṃ
dʰenur
deva
_ādīnāṃ
dʰarā
smr̥tā
/
Halfverse: c
tatʰopajīvināṃ
gaṅgā
sarvaprāṇabʰr̥tām
iha
tatʰā
_upajīvināṃ
gaṅgā
sarva-prāṇa-bʰr̥tām
iha
/51/
Verse: 52
Halfverse: a
devāḥ
somārka
saṃstʰāni
yatʰā
satrādibʰir
makʰaiḥ
devāḥ
soma
_arka
saṃstʰāni
yatʰā
satra
_ādibʰiḥ
makʰaiḥ
/
Halfverse: c
amr̥tāny
upajīvanti
tatʰā
gaṅgā
jalaṃ
narāḥ
amr̥tāny
upajīvanti
tatʰā
gaṅgā
jalaṃ
narāḥ
/52/
Verse: 53
Halfverse: a
jāhnavī
pulinottʰābʰiḥ
sikatābʰiḥ
samukṣitaḥ
jāhnavī
pulina
_uttʰābʰiḥ
sikatābʰiḥ
samukṣitaḥ
/
Halfverse: c
manyate
puruṣo
''tmānaṃ
diviṣṭʰam
iva
śobʰitam
{!}
manyate
puruṣo
_ātmānaṃ
iviṣṭʰam
iva
śobʰitaṃm
/53/
{!}
Verse: 54
Halfverse: a
jāhnavītīra
saṃbʰūtāṃ
mr̥daṃ
mūrdʰnā
vibʰarti
yaḥ
jāhnavī-tīra
saṃbʰūtāṃ
mr̥daṃ
mūrdʰnā
vibʰarti
yaḥ
/
Halfverse: c
bibʰarti
rūpaṃ
so
'rkasya
tamo
nāśāt
sunirmalam
bibʰarti
rūpaṃ
so
_arkasya
tamo
nāśāt
sunirmalam
/54/
Verse: 55
Halfverse: a
gaṅgormibʰir
atʰo
digdʰaḥ
puruṣaṃ
pavano
yadā
gaṅgā
_ūrmibʰir
atʰo
digdʰaḥ
puruṣaṃ
pavano
yadā
/
Halfverse: c
spr̥śate
so
'pi
pāpmānaṃ
sadya
evāpamārjati
spr̥śate
so
_api
pāpmānaṃ
sadya\
eva
_apamārjati
/55/
ՙ
Verse: 56
Halfverse: a
vyasanair
abʰitaptasya
narasya
vinaśiṣyataḥ
vyasanair
abʰitaptasya
narasya
vinaśiṣyataḥ
/
Halfverse: c
gaṅgā
darśanajā
prītir
vyasanāny
apakarṣati
gaṅgā
darśanajā
prītir
vyasanāny
apakarṣati
/56/
Verse: 57
Halfverse: a
haṃsārāvaiḥ
koka
ravai
ravair
anyairś
ca
pakṣiṇām
haṃsa
_ārāvaiḥ
koka
ravai
ravair
anyairś
ca
pakṣiṇām
/
Halfverse: c
paspardʰa
gaṅgā
gandʰarvān
pulinaiś
ca
śiloccayān
paspardʰa
gaṅgā
gandʰarvān
pulinaiś
ca
śilā
_uccayān
/57/
Verse: 58
Halfverse: a
haṃsādibʰiḥ
subahubʰir
vividʰaiḥ
pakṣibʰir
vr̥tām
haṃsa
_ādibʰiḥ
subahubʰir
vividʰaiḥ
pakṣibʰir
vr̥tām
/
Halfverse: c
gaṅgāṃ
gokulasaṃbādʰāṃ
dr̥ṣṭvā
svargo
'pi
vismr̥taḥ
gaṅgāṃ
go-kula-saṃbādʰāṃ
dr̥ṣṭvā
svargo
_api
vismr̥taḥ
/58/
Verse: 59
Halfverse: a
na
sā
prītir
diviṣṭʰasya
sarvakāmān
upāśnataḥ
na
sā
prītir
diviṣṭʰasya
sarva-kāmān
upāśnataḥ
/
Halfverse: c
abʰavad
yā
parā
prītir
gaṅgāyāḥ
puline
nr̥ṇām
abʰavad
yā
parā
prītir
gaṅgāyāḥ
puline
nr̥ṇām
/59/
Verse: 60
Halfverse: a
vān
manaḥ
karmajair
grastaḥ
pāpair
api
pumān
iha
vān
manaḥ
karmajair
grastaḥ
pāpair
api
pumān
iha
/
Halfverse: c
vīkṣya
gaṅgāṃ
bʰavet
pūtas
tatra
me
nāsti
saṃśayaḥ
vīkṣya
gaṅgāṃ
bʰavet
pūtas
tatra
me
na
_asti
saṃśayaḥ
/60/
60
Verse: 61
Halfverse: a
saptāvarān
sapta
parān
pitr̥̄ṃs
tebʰyaś
ca
ye
pare
sapta
_avarān
sapta
parān
pitr̥̄ṃs
tebʰyaś
ca
ye
pare
/
Halfverse: c
pumāṃs
tārayate
gaṅgāṃ
vīkṣya
spr̥ṣṭvāvagāhya
ca
pumāṃs
tārayate
gaṅgāṃ
vīkṣya
spr̥ṣṭvā
_avagāhya
ca
/61/
Verse: 62
Halfverse: a
śrutābʰilaṣitā
dr̥ṣṭā
spr̥ṣṭā
pītāvagāhitā
śruta
_abʰilaṣitā
dr̥ṣṭā
spr̥ṣṭā
pīta
_avagāhitā
/
Halfverse: c
gaṅgā
tārayate
nr̥̄ṇām
ubʰau
vaṃśau
viśeṣataḥ
gaṅgā
tārayate
nr̥̄ṇām
ubʰau
vaṃśau
viśeṣataḥ
/62/
Verse: 63
Halfverse: a
darśanāt
sparśanāt
pānāt
tatʰā
gaṅgeti
kīrtanāt
darśanāt
sparśanāt
pānāt
tatʰā
gaṅgā
_iti
kīrtanāt
/
Halfverse: c
punāty
apuṇyān
puruṣāñ
śataśo
'tʰa
sahasraśaḥ
punāty
apuṇyān
puruṣān
śataśo
_atʰa
sahasraśaḥ
/63/
Verse: 64
Halfverse: a
ya
iccʰet
sapʰalaṃ
janma
jīvitaṃ
śrutam
eva
ca
ya\
iccʰet
sapʰalaṃ
janma
jīvitaṃ
śrutam
eva
ca
/
ՙ
Halfverse: c
sa
pitr̥̄ṃs
tarpayed
gaṅgām
abʰigamya
surāṃs
tatʰā
sa
pitr̥̄ṃs
tarpayed
gaṅgām
abʰigamya
surāṃs
tatʰā
/64/
Verse: 65
Halfverse: a
na
sutair
na
ca
vittena
karmaṇā
na
ca
tat
pʰalam
na
sutair
na
ca
vittena
karmaṇā
na
ca
tat
pʰalam
/
Halfverse: c
prāpnuyāt
puruṣo
'tyantaṃ
gaṅgāṃ
prāpya
yad
āpnuyāt
prāpnuyāt
puruṣo
_atyantaṃ
gaṅgāṃ
prāpya
yad
āpnuyāt
/65/
Verse: 66
Halfverse: a
jātyandʰair
iha
tulyās
te
mr̥taiḥ
paṅgubʰir
eva
ca
jāty-andʰair
iha
tulyās
te
mr̥taiḥ
paṅgubʰir
eva
ca
/
Halfverse: c
samartʰā
ye
na
paśyanti
gaṅgāṃ
puṇyajalāṃ
śivām
samartʰā
ye
na
paśyanti
gaṅgāṃ
puṇya-jalāṃ
śivām
/66/
Verse: 67
Halfverse: a
bʰūtabʰavya
bʰaviṣyajñair
maharṣibʰir
upastʰitām
bʰūta-bʰavya
bʰaviṣyajñair
maharṣibʰir
upastʰitām
/
Halfverse: c
devaiḥ
sendraiś
ca
ko
gaṅgāṃ
nopaseveta
mānavaḥ
devaiḥ
sa
_indraiś
ca
ko
gaṅgāṃ
na
_upaseveta
mānavaḥ
/67/
Verse: 68
Halfverse: a
vānaprastʰair
gr̥hastʰaiś
ca
yatibʰir
brahma
cāribʰiḥ
vānaprastʰair
gr̥hastʰaiś
ca
yatibʰir
brahma
cāribʰiḥ
/
Halfverse: c
vidyāvadbʰiḥ
śritāṃ
gaṅgāṃ
pumān
ko
nāma
nāśrayet
vidyāvadbʰiḥ
śritāṃ
gaṅgāṃ
pumān
ko
nāma
na
_āśrayet
/68/
Verse: 69
Halfverse: a
utkrāmadbʰiś
ca
yaḥ
prāṇaiḥ
prayataḥ
śiṣṭasaṃmataḥ
utkrāmadbʰiś
ca
yaḥ
prāṇaiḥ
prayataḥ
śiṣṭa-saṃmataḥ
/
Halfverse: c
cintayen
manasā
gaṅgāṃ
sa
gatiṃ
paramāṃ
labʰet
cintayen
manasā
gaṅgāṃ
sa
gatiṃ
paramāṃ
labʰet
/69/
Verse: 70
Halfverse: a
na
bʰayebʰyo
bʰayaṃ
tasya
na
pāpebʰyo
na
rājataḥ
na
bʰayebʰyo
bʰayaṃ
tasya
na
pāpebʰyo
na
rājataḥ
/
Halfverse: c
ā
dehapatanād
gaṅgām
upāste
yaḥ
pumān
iha
ā
deha-patanād
gaṅgām
upāste
yaḥ
pumān
iha
/70/
70
Verse: 71
Halfverse: a
gaganād
yāṃ
mahāpuṇyāṃ
patantīṃ
vai
maheśvaraḥ
gaganād
yāṃ
mahā-puṇyāṃ
patantīṃ
vai
mahā
_īśvaraḥ
/
Halfverse: c
dadʰāra
śirasā
devīṃ
tām
eva
divi
sevate
dadʰāra
śirasā
devīṃ
tām
eva
divi
sevate
/71/
Verse: 72
Halfverse: a
alaṃkr̥tās
trayo
lokāḥ
patʰibʰir
vimalais
tribʰiḥ
alaṃkr̥tās
trayo
lokāḥ
patʰibʰir
vimalais
tribʰiḥ
/
Halfverse: c
yas
tu
tasyā
jalaṃ
sevet
kr̥takr̥tyaḥ
pumān
bʰavet
yas
tu
tasyā
jalaṃ
sevet
kr̥ta-kr̥tyaḥ
pumān
bʰavet
/72/
Verse: 73
Halfverse: a
divi
jyotir
yatʰādityaḥ
pitr̥̄ṇāṃ
caiva
candramāḥ
divi
jyotir
yatʰā
_ādityaḥ
pitr̥̄ṇāṃ
caiva
candramāḥ
/
Halfverse: c
deveśaś
ca
yatʰā
nr̥̄ṇāṃ
gaṅgeha
saritāṃ
tatʰā
deva
_īśaś
ca
yatʰā
nr̥̄ṇāṃ
gaṅgā
_iha
saritāṃ
tatʰā
/73/
Verse: 74
Halfverse: a
mātrā
pitrā
sutair
dārair
viyuktasya
dʰanena
vā
mātrā
pitrā
sutair
dārair
viyuktasya
dʰanena
vā
/
Halfverse: c
na
bʰaved
dʰi
tatʰā
duḥkʰaṃ
yatʰā
gaṅgā
viyogajam
na
bʰavedd^hi
tatʰā
duḥkʰaṃ
yatʰā
gaṅgā
viyogajam
/74/
Verse: 75
Halfverse: a
nāraṇyair
neṣṭa
viṣayair
na
sutair
na
dʰanāgamaiḥ
na
_araṇyair
na
_iṣṭa
viṣayair
na
sutair
na
dʰana
_āgamaiḥ
/
Halfverse: c
tatʰā
prasādo
bʰavati
gaṅgāṃ
vīkṣya
yatʰā
nr̥ṇām
tatʰā
prasādo
bʰavati
gaṅgāṃ
vīkṣya
yatʰā
nr̥ṇām
/75/
Verse: 76
Halfverse: a
pūrṇam
induṃ
yatʰādr̥ṣṭvā
nr̥ṇāṃ
dr̥ṣṭiḥ
prasīdati
pūrṇam
induṃ
yatʰā-dr̥ṣṭvā
nr̥ṇāṃ
dr̥ṣṭiḥ
prasīdati
/
Halfverse: c
gaṅgāṃ
tripatʰagāṃ
dr̥ṣṭvā
tatʰā
dr̥ṣṭiḥ
prasīdati
gaṅgāṃ
tripatʰagāṃ
dr̥ṣṭvā
tatʰā
dr̥ṣṭiḥ
prasīdati
/76/
Verse: 77
Halfverse: a
tadbʰāvas
tadgatamanas
tanniṣṭʰas
tatparāyaṇaḥ
tad-bʰāvas
tad-gata-manas
tan-niṣṭʰas
tat-parāyaṇaḥ
/
Halfverse: c
gaṅgāṃ
yo
'nugato
bʰaktyā
sa
tasyāḥ
priyatāṃ
vrajet
gaṅgāṃ
yo
_anugato
bʰaktyā
sa
tasyāḥ
priyatāṃ
vrajet
/77/
Verse: 78
Halfverse: a
bʰūḥstʰaiḥ
kʰastʰair
diviṣṭʰaiś
ca
bʰūtair
uccāvacair
api
bʰūḥstʰaiḥ
kʰastʰair
diviṣṭʰaiś
ca
bʰūtair
ucca
_avacair
api
/
Halfverse: c
gaṅgā
vigāhyā
satatam
eta
kāryatamaṃ
satām
gaṅgā
vigāhyā
satatam
eta
kāryatamaṃ
satām
/78/
Verse: 79
Halfverse: a
triṣu
lokeṣu
puṇyatvād
gaṅgāyāḥ
pratʰitaṃ
yaśaḥ
triṣu
lokeṣu
puṇyatvād
gaṅgāyāḥ
pratʰitaṃ
yaśaḥ
/
Halfverse: c
yat
putrān
sagarasyaiṣā
bʰasmākʰyān
anayad
divam
yat
putrān
sagarasya
_eṣā
bʰasma
_ākʰyān
anayad
divam
/79/
Verse: 80
Halfverse: a
vāyvīritābʰiḥ
sumahāsvanābʰir
;
drutābʰir
atyartʰa
samuccʰritābʰiḥ
vāyv-īritābʰiḥ
sumahāsvanābʰir
drutābʰir
atyartʰa
samuccʰritābʰiḥ
/
Halfverse: c
gaṅgormibʰir
bʰānumatībʰir
iddʰaḥ
;
sahasraraśmi
pratimo
vibʰāti
gaṅgā
_ūrmibʰir
bʰānumatībʰir
iddʰaḥ
sahasra-raśmi
pratimo
vibʰāti
/80/
80
Verse: 81
Halfverse: a
payasvinīṃ
gʰr̥tinīm
atyudārāṃ
;
samr̥ddʰinīṃ
vegiṇīṃ
durvigāhyām
payasvinīṃ
gʰr̥tinīm
atyudārāṃ
samr̥ddʰinīṃ
vegiṇīṃ
durvigāhyām
/
Halfverse: c
gaṅgāṃ
gatvā
yaiḥ
śarīraṃ
visr̥ṣṭaṃ
;
gatā
dʰīrās
te
vibudʰaiḥ
samatvam
gaṅgāṃ
gatvā
yaiḥ
śarīraṃ
visr̥ṣṭaṃ
gatā
dʰīrās
te
vibudʰaiḥ
samatvam
/81/
Verse: 82
Halfverse: a
andʰāñ
jaḍān
dravyahīnāṃś
ca
gaṅgā
;
yaśasvinī
br̥hatī
viśvarūpā
andʰān
jaḍān
dravya-hīnāṃś
ca
gaṅgā
yaśasvinī
br̥hatī
viśva-rūpā
/
Halfverse: c
devaiḥ
sendrair
munibʰir
mānavaiś
ca
;
niṣevitā
sarvakāmair
yunakti
devaiḥ
sa
_indrair
munibʰir
mānavaiś
ca
niṣevitā
sarva-kāmair
yunakti
/82/
Verse: 83
Halfverse: a
ūrjāvatīṃ
madʰumatīṃ
mahāpuṇyāṃ
trivartmagām
ūrjāvatīṃ
madʰumatīṃ
mahā-puṇyāṃ
tri-vartmagām
/
Halfverse: c
trilokagoptrīṃ
ye
gaṅgāṃ
saṃśritās
te
divaṃ
gatāḥ
tri-loka-goptrīṃ
ye
gaṅgāṃ
saṃśritās
te
divaṃ
gatāḥ
/83/
Verse: 84
Halfverse: a
yo
vatsyati
drakṣyati
vāpi
martyas
;
tasmai
prayaccʰanti
sukʰāni
devāḥ
yo
vatsyati
drakṣyati
vā
_api
martyas
tasmai
prayaccʰanti
sukʰāni
devāḥ
/
Halfverse: c
tadbʰāvitāḥ
sparśane
darśane
yas
;
tasmai
devā
gatim
iṣṭāṃ
diśanti
tad-bʰāvitāḥ
sparśane
darśane
yas
tasmai
devā
gatim
iṣṭāṃ
diśanti
/84/
Verse: 85
Halfverse: a
dakṣāṃ
pr̥tʰvīṃ
br̥hatīṃ
viprakr̥ṣṭāṃ
;
śivām
r̥tāṃ
surasāṃ
suprasannām
dakṣāṃ
pr̥tʰvīṃ
br̥hatīṃ
viprakr̥ṣṭāṃ
śivām
r̥tāṃ
surasāṃ
suprasannām
/
Halfverse: c
vibʰāvarīṃ
sarvabʰūtapratiṣṭʰāṃ
;
gaṅgāṃ
gatā
ye
tridivaṃ
gatās
te
vibʰāvarīṃ
sarva-bʰūta-pratiṣṭʰāṃ
gaṅgāṃ
gatā
ye
tridivaṃ
gatās
te
/85/
Verse: 86
Halfverse: a
kʰyātir
yasyāḥ
kʰaṃ
divaṃ
gāṃ
ca
nityaṃ
;
purā
diśo
vidiśaś
cāvatastʰe
kʰyātir
yasyāḥ
kʰaṃ
divaṃ
gāṃ
ca
nityaṃ
purā
diśo
vidiśaś
ca
_avatastʰe
/
Halfverse: c
tasyā
jalaṃ
sevya
sarid
varāyā
;
martyāḥ
sarve
kr̥takr̥tyā
bʰavanti
tasyā
jalaṃ
sevya
sarid
varāyā
martyāḥ
sarve
kr̥ta-kr̥tyā
bʰavanti
/86/
Verse: 87
Halfverse: a
iyaṃ
gaṅgeti
niyataṃ
pratiṣṭʰā
;
guhasya
rukmasya
ca
garbʰayoṣā
iyaṃ
gaṅgā
_iti
niyataṃ
pratiṣṭʰā
guhasya
rukmasya
ca
garbʰa-yoṣā
/
Halfverse: c
prātas
trimārgā
gʰr̥tavahā
vipāpmā
;
gaṅgāvatīrṇā
viyato
viśvatoyā
prātas
trimārgā
gʰr̥ta-vahā
vipāpmā
gaṅgā
_avatīrṇā
viyato
viśva-toyā
/87/
q
Verse: 88
Halfverse: a
sutāvanīdʰrasya
harasya
bʰāryā
;
divo
bʰuvaś
cāpi
kakṣyānurūpā
sutā
_avanīdʰrasya
harasya
bʰāryā
divo
bʰuvaś
ca
_api
kakṣya
_anurūpā
/
Halfverse: c
bʰavyā
pr̥tʰivyā
bʰāvinī
bʰāti
rājan
;
gaṅgā
lokānāṃ
puṇyadā
vai
trayāṇām
bʰavyā
pr̥tʰivyā
bʰāvinī
bʰāti
rājan
gaṅgā
lokānāṃ
puṇyadā
vai
trayāṇām
/88/
q
Verse: 89
Halfverse: a
madʰu
pravāhā
gʰr̥tarāgoddʰr̥tābʰir
;
mahormibʰiḥ
śobʰitā
brāhmaṇaiś
ca
madʰu
pravāhā
gʰr̥ta-rāga
_uddʰr̥tābʰir
mahā
_ūrmibʰiḥ
śobʰitā
brāhmaṇaiś
ca
/
q
Halfverse: c
divaś
cyutā
śirasāttā
bʰavena
;
gaṅgāvanīdʰrās
tridivasya
mālā
divaś
cyutā
śirasā
_āttā
bʰavena
gaṅgā
_avanīdʰrās
tridivasya
mālā
/89/
Verse: 90
Halfverse: a
yonir
variṣṭʰā
virajā
vitanvī
;
śuṣmā
irā
vārivahā
yaśodā
yonir
variṣṭʰā
virajā
vitanvī
śuṣmā\
irā
vāri-vahā
yaśodā
/
ՙ
Halfverse: c
viśvāvatī
cākr̥tir
iṣṭir
iddʰā
;
gaṅgokṣitānāṃ
bʰuvanasya
pantʰāḥ
viśvāvatī
ca
_ākr̥tir
iṣṭir
iddʰā
gaṅgā
_ukṣitānāṃ
bʰuvanasya
pantʰāḥ
/90/
90
Verse: 91
Halfverse: a
kṣāntyā
mahyā
gopane
dʰāraṇe
ca
;
dīptyā
kr̥śānos
tapanasya
caiva
kṣāntyā
mahyā
gopane
dʰāraṇe
ca
dīptyā
kr̥śānos
tapanasya
caiva
/
Halfverse: c
tulyā
gaṅgā
saṃmatā
brāhmaṇānāṃ
;
guhasya
brahmaṇyatayā
ca
nityam
tulyā
gaṅgā
saṃmatā
brāhmaṇānāṃ
guhasya
brahmaṇyatayā
ca
nityam
/91/
Verse: 92
Halfverse: a
r̥ṣiṣṭutāṃ
viṣṇupadīṃ
purāṇīṃ
;
supuṇyatoyāṃ
manasāpi
loke
r̥ṣi-ṣṭutāṃ
viṣṇu-padīṃ
purāṇīṃ
su-puṇya-toyāṃ
manasā
_api
loke
/
Halfverse: c
sarvātmanā
jāhnavīṃ
ye
prapannās
;
te
brahmaṇaḥ
sadanaṃ
saṃprayātāḥ
sarva
_ātmanā
jāhnavīṃ
ye
prapannās
te
brahmaṇaḥ
sadanaṃ
saṃprayātāḥ
/92/
Verse: 93
Halfverse: a
lokān
imān
nayati
yā
jananīva
putrān
;
sarvātmanā
sarvaguṇopapannā
lokān
imān
nayati
yā
jananī
_iva
putrān
sarva
_ātmanā
sarva-guṇa
_upapannā
/
q
Halfverse: c
svastʰānam
iṣṭam
iha
brāhmam
abʰīpsamānair
;
gaṅgā
sadaivātma
vaśair
upāsyā
sva-stʰānam
iṣṭam
iha
brāhmam
abʰīpsamānair
gaṅgā
sadā
_eva
_ātma
vaśair
upāsyā
/93/
q
Verse: 94
Halfverse: a
usrāṃ
juṣṭāṃ
miṣatīṃ
viśvatoyām
;
irāṃ
vajrīṃ
revatīṃ
bʰūdʰarāṇām
usrāṃ
juṣṭāṃ
miṣatīṃ
viśva-toyām
irāṃ
vajrīṃ
revatīṃ
bʰū-dʰarāṇām
/
Halfverse: c
śiṣṭāśrayām
amr̥tāṃ
brahma
kāntāṃ
;
gaṅgāṃ
śrayed
ātmavān
siddʰikāmaḥ
śiṣṭa
_āśrayām
amr̥tāṃ
brahma
kāntāṃ
gaṅgāṃ
śrayed
ātmavān
siddʰi-kāmaḥ
/94/
[r̥̂]
Verse: 95
Halfverse: a
prasādya
devān
sa
vibʰūn
samastān
;
bʰagīratʰas
tapasogreṇa
gaṅgām
prasādya
devān
sa
vibʰūn
samastān
bʰagīratʰas
tapasā
_ugreṇa
gaṅgām
/
Halfverse: c
gām
ānayat
tām
abʰigamya
śaśvan
;
pumān
bʰayaṃ
neha
nāmutra
vidyāt
gām
ānayat
tām
abʰigamya
śaśvan
pumān
bʰayaṃ
na
_iha
na
_amutra
vidyāt
/95/
Verse: 96
Halfverse: a
udāhr̥taḥ
sarvatʰā
te
guṇānāṃ
;
mayaika
deśaḥ
prasamīkṣya
buddʰyā
udāhr̥taḥ
sarvatʰā
te
guṇānāṃ
mayā
_eka
deśaḥ
prasamīkṣya
buddʰyā
/
Halfverse: c
śaktir
na
me
kā
cid
ihāsti
vaktuṃ
;
guṇān
sarvān
parimātuṃ
tatʰaiva
śaktir
na
me
kācid
iha
_asti
vaktuṃ
guṇān
sarvān
parimātuṃ
tatʰaiva
/96/
Verse: 97
Halfverse: a
meroḥ
samudrasya
ca
sarvaratnaiḥ
;
saṃkʰyopalānām
udakasya
vāpi
meroḥ
samudrasya
ca
sarva-ratnaiḥ
saṃkʰyā
_upalānām
udakasya
vā
_api
/
Halfverse: c
vaktuṃ
śakyaṃ
neha
gaṅgā
jalānāṃ
;
guṇākʰyānaṃ
parimātuṃ
tatʰaiva
vaktuṃ
śakyaṃ
na
_iha
gaṅgā
jalānāṃ
guṇa
_ākʰyānaṃ
parimātuṃ
tatʰaiva
/97/
Verse: 98
Halfverse: a
tasmād
imān
parayā
śraddʰayoktān
;
guṇān
sarvāñ
jāhnavījāṃs
tatʰaiva
tasmād
imān
parayā
śraddʰayā
_uktān
guṇān
sarvān
jāhnavījāṃs
tatʰaiva
/
Halfverse: c
bʰaved
vācā
manasā
karmaṇā
ca
;
bʰaktyā
yuktaḥ
parayā
śraddadʰānaḥ
bʰaved
vācā
manasā
karmaṇā
ca
bʰaktyā
yuktaḥ
parayā
śraddadʰānaḥ
/98/
Verse: 99
Halfverse: a
lokān
imāṃs
trīn
yaśasā
vitatya
;
siddʰiṃ
prāpya
mahatīṃ
tāṃ
durāpām
lokān
imāṃs
trīn
yaśasā
vitatya
siddʰiṃ
prāpya
mahatīṃ
tāṃ
durāpām
/
Halfverse: c
gaṅgā
kr̥tān
acireṇaiva
lokān
;
yatʰeṣṭam
iṣṭān
vicariṣyasi
tvam
gaṅgā
kr̥tān
acireṇa
_eva
lokān
yatʰā
_iṣṭam
iṣṭān
vicariṣyasi
tvam
/99/
Verse: 100
Halfverse: a
tava
mama
ca
guṇair
mahānubʰāvā
;
juṣatu
matiṃ
satataṃ
svadʰarmayuktaiḥ
tava
mama
ca
guṇair
mahā
_anubʰāvā
juṣatu
matiṃ
satataṃ
sva-dʰarma-yuktaiḥ
/
q
Halfverse: c
abʰigata
janavatsalā
hi
gaṅgā
;
bʰajati
yunakti
sukʰaiś
ca
bʰaktimantam
abʰigata
jana-vatsalā
hi
gaṅgā
bʰajati
yunakti
sukʰaiś
ca
bʰaktimantam
/100/
100q
Verse: 101
{Bʰīṣma
uvāca}
Halfverse: a
iti
paramamatir
guṇān
anekāñ
;
śila
rataye
tripatʰānuyoga
rūpān
iti
parama-matir
guṇān
anekāñ
śila
rataye
tripatʰa
_anuyoga
rūpān
/
q
Halfverse: c
bahuvidʰam
anuśāsya
tatʰya
rūpān
;
gaganatalaṃ
dyutimān
viveśa
siddʰaḥ
bahu-vidʰam
anuśāsya
tatʰya
rūpān
gagana-talaṃ
dyutimān
viveśa
siddʰaḥ
/101/
q
Verse: 102
Halfverse: a
śilavr̥ttis
tu
siddʰasya
vākyaiḥ
saṃbodʰitas
tadā
śilavr̥ttis
tu
siddʰasya
vākyaiḥ
saṃbodʰitas
tadā
/
ՙ
Halfverse: c
gaṅgām
upāsya
vidʰivat
siddʰiṃ
prāptaḥ
sudurlabʰām
gaṅgām
upāsya
vidʰivat
siddʰiṃ
prāptaḥ
sudurlabʰām
/102/
Verse: 103
Halfverse: a
tasmāt
tvam
api
kaunteya
bʰaktyā
paramayā
yutaḥ
tasmāt
tvam
api
kaunteya
bʰaktyā
paramayā
yutaḥ
/
Halfverse: c
gaṅgām
abʰyehi
satataṃ
prāpsyase
siddʰim
uttamām
gaṅgām
abʰyehi
satataṃ
prāpsyase
siddʰim
uttamām
/103/
Verse: 104
{Vaiśaṃpāyana
uvāca}
Halfverse: a
śrutvetihāsaṃ
bʰīṣmoktaṃ
gaṅgāyāḥ
stavasaṃyutam
śrutvā
_itihāsaṃ
bʰīṣma
_uktaṃ
gaṅgāyāḥ
stava-saṃyutam
/
Halfverse: c
yudʰiṣṭʰiraḥ
parāṃ
prītim
agaccʰad
bʰrātr̥bʰiḥ
saha
yudʰiṣṭʰiraḥ
parāṃ
prītim
agaccʰad
bʰrātr̥bʰiḥ
saha
/104/
Verse: 105
Halfverse: a
itihāsam
imaṃ
puṇyaṃ
śr̥ṇuyād
yaḥ
paṭʰeta
vā
itihāsam
imaṃ
puṇyaṃ
śr̥ṇuyād
yaḥ
paṭʰeta
vā
/
Halfverse: c
gaṅgāyāḥ
stavasaṃyuktaṃ
sa
mucyet
sarvakilbiṣaiḥ
gaṅgāyāḥ
stava-saṃyuktaṃ
sa
mucyet
sarva-kilbiṣaiḥ
/105/
(E)105
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.