TITUS
Mahabharata
Part No. 1709
Previous part

Chapter: 28 
Adhyāya 28


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
prajñā śrutābʰyāṃ vr̥ttena   śīlena ca yatʰā bʰavān
   
prajñā śrutābʰyāṃ vr̥ttena   śīlena ca yatʰā bʰavān /
Halfverse: c    
guṇaiḥ samuditaḥ sarvair   vayasā ca samanvitaḥ
   
guṇaiḥ samuditaḥ sarvair   vayasā ca samanvitaḥ /
Halfverse: e    
tasmād bʰavantaṃ pr̥ccʰāmi   dʰarmaṃ dʰarmabʰr̥tāṃ vara
   
tasmād bʰavantaṃ pr̥ccʰāmi   dʰarmaṃ dʰarma-bʰr̥tāṃ vara /1/

Verse: 2 
Halfverse: a    
kṣatriyo yadi vaiśyaḥ   śūdro rājasattama
   
kṣatriyo yadi vaiśyaḥ   śūdro rāja-sattama /
Halfverse: c    
brāhmaṇyaṃ prāpnuyāt kena   tan me vyākʰyātum arhasi
   
brāhmaṇyaṃ prāpnuyāt kena   tan me vyākʰyātum arhasi /2/

Verse: 3 
Halfverse: a    
tapasā sumahatā   karmaṇā śrutena
   
tapasā su-mahatā   karmaṇā śrutena /
Halfverse: c    
brāhmaṇyam atʰa ced iccʰet   tan me brūhi pitāmaha
   
brāhmaṇyam atʰa ced iccʰet   tan me brūhi pitāmaha /3/

Verse: 4 
{Bʰīṣma uvāca}
Halfverse: a    
brāhmaṇyaṃ tāta duṣprāpaṃ   varṇaiḥ kṣatrādibʰis tribʰiḥ
   
brāhmaṇyaṃ tāta duṣprāpaṃ   varṇaiḥ kṣatra_ādibʰis tribʰiḥ /
Halfverse: c    
paraṃ hi sarvabʰūtānāṃ   stʰānam etad yudʰiṣṭʰira
   
paraṃ hi sarva-bʰūtānāṃ   stʰānam etad yudʰiṣṭʰira /4/

Verse: 5 
Halfverse: a    
bahvīs tu saṃsaran yonīr   jāyamānaḥ punaḥ punaḥ
   
bahvīs tu saṃsaran yonīr   jāyamānaḥ punaḥ punaḥ / ՙ
Halfverse: c    
paryāye tāta kasmiṃś cid   brāhmaṇo nāma jāyate
   
paryāye tāta kasmiṃścid   brāhmaṇo nāma jāyate /5/

Verse: 6 
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
mataṅgasya ca saṃvādma   gardabʰyāś ca yudʰiṣṭʰira
   
mataṅgasya ca saṃvādma   gardabʰyāś ca yudʰiṣṭʰira /6/

Verse: 7 
Halfverse: a    
dvijāteḥ kasya cit tāta   tulyavarṇaḥ sutaḥ prabʰuḥ
   
dvijāteḥ kasyacit tāta   tulya-varṇaḥ sutaḥ prabʰuḥ /
Halfverse: c    
mataṅgo nāma nāmnābʰūt   sarvaiḥ samudito guṇaiḥ
   
mataṅgo nāma nāmnā_abʰūt   sarvaiḥ samudito guṇaiḥ /7/

Verse: 8 
Halfverse: a    
sa yajñakāraḥ kaunteya   pitrā sr̥ṣṭaḥ paraṃtapa
   
sa yajña-kāraḥ kaunteya   pitrā sr̥ṣṭaḥ paraṃtapa /
Halfverse: c    
prāyād gardabʰa yuktena   ratʰenehāśu gāminā
   
prāyād gardabʰa yuktena   ratʰena_iha_āśu gāminā /8/

Verse: 9 
Halfverse: a    
sa bālaṃ gardabʰaṃ rājan   vahantaṃ mātur antike
   
sa bālaṃ gardabʰaṃ rājan   vahantaṃ mātur antike /
Halfverse: c    
niravidʰyat pratodena   nāsikāyāṃ punaḥ punaḥ
   
niravidʰyat pratodena   nāsikāyāṃ punaḥ punaḥ /9/

Verse: 10 
Halfverse: a    
taṃ tu tīvravraṇaṃ deṣṭvā   gardabʰī putra gr̥ddʰinī
   
taṃ tu tīvra-vraṇaṃ deṣṭvā   gardabʰī putra gr̥ddʰinī /
Halfverse: c    
uvāca śucaḥ putra   caṇḍālas tvādʰitiṣṭʰati
   
uvāca śucaḥ putra   caṇḍālas tvā_adʰitiṣṭʰati /10/ 10

Verse: 11 
Halfverse: a    
brāhmaṇe dāruṇaṃ nāsti   maitro brāhmaṇa ucyate
   
brāhmaṇe dāruṇaṃ na_asti   maitro brāhmaṇa\ ucyate / ՙ
Halfverse: c    
ācāryaḥ sarvabʰūtānāṃ   śātā kiṃ prahariṣyati
   
ācāryaḥ sarva-bʰūtānāṃ   śātā kiṃ prahariṣyati /11/

Verse: 12 
Halfverse: a    
ayaṃ tu pāpaprakr̥tir   bāle na kurute dayām
   
ayaṃ tu pāpa-prakr̥tir   bāle na kurute dayām / ՙ
Halfverse: c    
svayoniṃ mānayaty eṣa   bʰāvo bʰāvaṃ nigaccʰati
   
sva-yoniṃ mānayaty eṣa   bʰāvo bʰāvaṃ nigaccʰati /12/

Verse: 13 
Halfverse: a    
etac cʰrutvā mataṅgas tu   dāruṇaṃ rāsabʰī vacaḥ
   
etat śrutvā mataṅgas tu   dāruṇaṃ rāsabʰī vacaḥ /
Halfverse: c    
avatīrya ratʰāt tūrṇaṃ   rāsabʰīṃ pratyabʰāṣata
   
avatīrya ratʰāt tūrṇaṃ   rāsabʰīṃ pratyabʰāṣata /13/

Verse: 14 
Halfverse: a    
brūhi rāsabʰi kalyāṇi   mātā me yena dūṣitā
   
brūhi rāsabʰi kalyāṇi   mātā me yena dūṣitā /
Halfverse: c    
katʰaṃ māṃ vetsi caṇḍālaṃ   kṣipraṃ rāsabʰi śaṃsa me
   
katʰaṃ māṃ vetsi caṇḍālaṃ   kṣipraṃ rāsabʰi śaṃsa me /14/

Verse: 15 
Halfverse: a    
kena jāto 'smi caṇḍālo   brāhmaṇyaṃ yena me 'naśat
   
kena jāto_asmi caṇḍālo   brāhmaṇyaṃ yena me_anaśat /
Halfverse: c    
tattvenaitan mahāprājñe   brūhi sarvam aśeṣataḥ
   
tattvena_etan mahā-prājñe   brūhi sarvam aśeṣataḥ /15/

Verse: 16 
{Gardabʰy uvāca}
Halfverse: a    
brāhmaṇyāṃ vr̥ṣalena tvaṃ   mattāyāṃ nāpitena ha
   
brāhmaṇyāṃ vr̥ṣalena tvaṃ   mattāyāṃ nāpitena ha /
Halfverse: c    
jātas tvam asi caṇḍālo   brāhmaṇyaṃ tena te 'naśat
   
jātas tvam asi caṇḍālo   brāhmaṇyaṃ tena te_anaśat /16/

Verse: 17 
Halfverse: a    
evam ukto mataṅgas tu   pratyupāyād gr̥haṃ prati
   
evam ukto mataṅgas tu   pratyupāyād gr̥haṃ prati /
Halfverse: c    
tam āgatam abʰiprekṣya   pitā vākyam atʰābravīt
   
tam āgatam abʰiprekṣya   pitā vākyam atʰa_abravīt /17/

Verse: 18 
Halfverse: a    
mayā tvaṃ yajñasaṃsiddʰau   niyukto guru karmaṇi
   
mayā tvaṃ yajña-saṃsiddʰau   niyukto guru karmaṇi /
Halfverse: c    
kasmāt pratinivr̥tto 'si   kac cin na kuśalaṃ tava
   
kasmāt pratinivr̥tto_asi   kaccin na kuśalaṃ tava /18/

Verse: 19 
{Mārkaṇḍeya uvāca}
Halfverse: a    
ayonir agryayonir    yaḥ syāt sa kuśalī bʰavet
   
ayonir agrya-yonir    yaḥ syāt sa kuśalī bʰavet /
Halfverse: c    
kuśalaṃ tu kutas tasya   yasyeyaṃ jananī pitaḥ
   
kuśalaṃ tu kutas tasya   yasya_iyaṃ jananī pitaḥ /19/

Verse: 20 
Halfverse: a    
brāhmaṇyāṃ vr̥ṣalāj jātaṃ   pitar vedayatīha mām
   
brāhmaṇyāṃ vr̥ṣalāj jātaṃ   pitar vedayati_iha mām /
Halfverse: c    
amānuṣī gardabʰīyaṃ   tasmāt tapsye tapo mahat
   
amānuṣī gardabʰī_iyaṃ   tasmāt tapsye tapo mahat /20/ 20

Verse: 21 
Halfverse: a    
evam uktvā sa pitaraṃ   pratastʰe kr̥taniścayaḥ
   
evam uktvā sa pitaraṃ   pratastʰe kr̥ta-niścayaḥ /
Halfverse: c    
tato gatvā mahāraṇyam   atapyata mahat tapaḥ
   
tato gatvā mahā_araṇyam   atapyata mahat tapaḥ /21/

Verse: 22 
Halfverse: a    
tataḥ saṃtāpayām āsa   vibudʰāṃs tapasānvitaḥ
   
tataḥ saṃtāpayām āsa   vibudʰāṃs tapasā_anvitaḥ / [bibudʰāṃs]
Halfverse: c    
mataṅgaḥ susukʰaṃ prepsuḥ   stʰānaṃ sucaritād api
   
mataṅgaḥ susukʰaṃ prepsuḥ   stʰānaṃ sucaritād api /22/

Verse: 23 
Halfverse: a    
taṃ tatʰā tapasā yuktam   uvāca harivāhanaḥ
   
taṃ tatʰā tapasā yuktam   uvāca hari-vāhanaḥ /
Halfverse: c    
mataṅga tapyase kiṃ tvaṃ   bʰogān utsr̥jya mānuṣān
   
mataṅga tapyase kiṃ tvaṃ   bʰogān utsr̥jya mānuṣān /23/

Verse: 24 
Halfverse: a    
varaṃ dadāni te hanta   vr̥ṇīṣva tvaṃ yad iccʰati
   
varaṃ dadāni te hanta   vr̥ṇīṣva tvaṃ yad iccʰati /
Halfverse: c    
yac cāpy avāpyam anyat te   sarvaṃ prabrūhi māciram
   
yac ca_apy avāpyam anyat te   sarvaṃ prabrūhi mā-ciram /24/

Verse: 25 
{Mārkaṇḍeya uvāca}
Halfverse: a    
brāhmaṇyaṃ kāmayāno 'ham   idam ārabdʰavāṃs tapaḥ
   
brāhmaṇyaṃ kāmayāno_aham   idam ārabdʰavāṃs tapaḥ /
Halfverse: c    
gaccʰeyaṃ tad avāpyeha   vara eṣa vr̥to mayā
   
gaccʰeyaṃ tad avāpya_iha   vara\ eṣa vr̥to mayā /25/ ՙ

Verse: 26 
Halfverse: a    
etac cʰrutvā tu vacanaṃ   tam uvāca puraṃdaraḥ
   
etat śrutvā tu vacanaṃ   tam uvāca puraṃdaraḥ /
Halfverse: c    
brāhmaṇyaṃ prārtʰayānas tvam   aprāpyam akr̥tātmabʰiḥ
   
brāhmaṇyaṃ prārtʰayānas tvam   aprāpyam akr̥ta_ātmabʰiḥ /26/

Verse: 27 
Halfverse: a    
śreṣṭʰaṃ yat sarvabʰūteṣu   tapo yan nātivartate
   
śreṣṭʰaṃ yat sarva-bʰūteṣu   tapo yan na_ativartate /
Halfverse: c    
tadagryaṃ prārtʰayānas tvam   acirād vinaśiṣyasi
   
tad-agryaṃ prārtʰayānas tvam   acirād vinaśiṣyasi /27/

Verse: 28 
Halfverse: a    
devatāsuramartyeṣu   yat pavitraṃ paraṃ smr̥tam
   
devatā_asura-martyeṣu   yat pavitraṃ paraṃ smr̥tam /
Halfverse: c    
caṇḍāla yonau jātena   na ta prāpyaṃ katʰaṃ cana
   
caṇḍāla yonau jātena   na ta prāpyaṃ katʰaṃcana /28/ (E)28



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.