TITUS
Mahabharata
Part No. 1709
Chapter: 28
Adhyāya
28
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
prajñā
śrutābʰyāṃ
vr̥ttena
śīlena
ca
yatʰā
bʰavān
prajñā
śrutābʰyāṃ
vr̥ttena
śīlena
ca
yatʰā
bʰavān
/
Halfverse: c
guṇaiḥ
samuditaḥ
sarvair
vayasā
ca
samanvitaḥ
guṇaiḥ
samuditaḥ
sarvair
vayasā
ca
samanvitaḥ
/
Halfverse: e
tasmād
bʰavantaṃ
pr̥ccʰāmi
dʰarmaṃ
dʰarmabʰr̥tāṃ
vara
tasmād
bʰavantaṃ
pr̥ccʰāmi
dʰarmaṃ
dʰarma-bʰr̥tāṃ
vara
/1/
Verse: 2
Halfverse: a
kṣatriyo
yadi
vā
vaiśyaḥ
śūdro
vā
rājasattama
kṣatriyo
yadi
vā
vaiśyaḥ
śūdro
vā
rāja-sattama
/
Halfverse: c
brāhmaṇyaṃ
prāpnuyāt
kena
tan
me
vyākʰyātum
arhasi
brāhmaṇyaṃ
prāpnuyāt
kena
tan
me
vyākʰyātum
arhasi
/2/
Verse: 3
Halfverse: a
tapasā
vā
sumahatā
karmaṇā
vā
śrutena
vā
tapasā
vā
su-mahatā
karmaṇā
vā
śrutena
vā
/
Halfverse: c
brāhmaṇyam
atʰa
ced
iccʰet
tan
me
brūhi
pitāmaha
brāhmaṇyam
atʰa
ced
iccʰet
tan
me
brūhi
pitāmaha
/3/
Verse: 4
{Bʰīṣma
uvāca}
Halfverse: a
brāhmaṇyaṃ
tāta
duṣprāpaṃ
varṇaiḥ
kṣatrādibʰis
tribʰiḥ
brāhmaṇyaṃ
tāta
duṣprāpaṃ
varṇaiḥ
kṣatra
_ādibʰis
tribʰiḥ
/
Halfverse: c
paraṃ
hi
sarvabʰūtānāṃ
stʰānam
etad
yudʰiṣṭʰira
paraṃ
hi
sarva-bʰūtānāṃ
stʰānam
etad
yudʰiṣṭʰira
/4/
Verse: 5
Halfverse: a
bahvīs
tu
saṃsaran
yonīr
jāyamānaḥ
punaḥ
punaḥ
bahvīs
tu
saṃsaran
yonīr
jāyamānaḥ
punaḥ
punaḥ
/
ՙ
Halfverse: c
paryāye
tāta
kasmiṃś
cid
brāhmaṇo
nāma
jāyate
paryāye
tāta
kasmiṃścid
brāhmaṇo
nāma
jāyate
/5/
Verse: 6
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
mataṅgasya
ca
saṃvādma
gardabʰyāś
ca
yudʰiṣṭʰira
mataṅgasya
ca
saṃvādma
gardabʰyāś
ca
yudʰiṣṭʰira
/6/
Verse: 7
Halfverse: a
dvijāteḥ
kasya
cit
tāta
tulyavarṇaḥ
sutaḥ
prabʰuḥ
dvijāteḥ
kasyacit
tāta
tulya-varṇaḥ
sutaḥ
prabʰuḥ
/
Halfverse: c
mataṅgo
nāma
nāmnābʰūt
sarvaiḥ
samudito
guṇaiḥ
mataṅgo
nāma
nāmnā
_abʰūt
sarvaiḥ
samudito
guṇaiḥ
/7/
Verse: 8
Halfverse: a
sa
yajñakāraḥ
kaunteya
pitrā
sr̥ṣṭaḥ
paraṃtapa
sa
yajña-kāraḥ
kaunteya
pitrā
sr̥ṣṭaḥ
paraṃtapa
/
Halfverse: c
prāyād
gardabʰa
yuktena
ratʰenehāśu
gāminā
prāyād
gardabʰa
yuktena
ratʰena
_iha
_āśu
gāminā
/8/
Verse: 9
Halfverse: a
sa
bālaṃ
gardabʰaṃ
rājan
vahantaṃ
mātur
antike
sa
bālaṃ
gardabʰaṃ
rājan
vahantaṃ
mātur
antike
/
Halfverse: c
niravidʰyat
pratodena
nāsikāyāṃ
punaḥ
punaḥ
niravidʰyat
pratodena
nāsikāyāṃ
punaḥ
punaḥ
/9/
Verse: 10
Halfverse: a
taṃ
tu
tīvravraṇaṃ
deṣṭvā
gardabʰī
putra
gr̥ddʰinī
taṃ
tu
tīvra-vraṇaṃ
deṣṭvā
gardabʰī
putra
gr̥ddʰinī
/
Halfverse: c
uvāca
mā
śucaḥ
putra
caṇḍālas
tvādʰitiṣṭʰati
uvāca
mā
śucaḥ
putra
caṇḍālas
tvā
_adʰitiṣṭʰati
/10/
10
Verse: 11
Halfverse: a
brāhmaṇe
dāruṇaṃ
nāsti
maitro
brāhmaṇa
ucyate
brāhmaṇe
dāruṇaṃ
na
_asti
maitro
brāhmaṇa\
ucyate
/
ՙ
Halfverse: c
ācāryaḥ
sarvabʰūtānāṃ
śātā
kiṃ
prahariṣyati
ācāryaḥ
sarva-bʰūtānāṃ
śātā
kiṃ
prahariṣyati
/11/
Verse: 12
Halfverse: a
ayaṃ
tu
pāpaprakr̥tir
bāle
na
kurute
dayām
ayaṃ
tu
pāpa-prakr̥tir
bāle
na
kurute
dayām
/
ՙ
Halfverse: c
svayoniṃ
mānayaty
eṣa
bʰāvo
bʰāvaṃ
nigaccʰati
sva-yoniṃ
mānayaty
eṣa
bʰāvo
bʰāvaṃ
nigaccʰati
/12/
Verse: 13
Halfverse: a
etac
cʰrutvā
mataṅgas
tu
dāruṇaṃ
rāsabʰī
vacaḥ
etat
śrutvā
mataṅgas
tu
dāruṇaṃ
rāsabʰī
vacaḥ
/
Halfverse: c
avatīrya
ratʰāt
tūrṇaṃ
rāsabʰīṃ
pratyabʰāṣata
avatīrya
ratʰāt
tūrṇaṃ
rāsabʰīṃ
pratyabʰāṣata
/13/
Verse: 14
Halfverse: a
brūhi
rāsabʰi
kalyāṇi
mātā
me
yena
dūṣitā
brūhi
rāsabʰi
kalyāṇi
mātā
me
yena
dūṣitā
/
Halfverse: c
katʰaṃ
māṃ
vetsi
caṇḍālaṃ
kṣipraṃ
rāsabʰi
śaṃsa
me
katʰaṃ
māṃ
vetsi
caṇḍālaṃ
kṣipraṃ
rāsabʰi
śaṃsa
me
/14/
Verse: 15
Halfverse: a
kena
jāto
'smi
caṇḍālo
brāhmaṇyaṃ
yena
me
'naśat
kena
jāto
_asmi
caṇḍālo
brāhmaṇyaṃ
yena
me
_anaśat
/
Halfverse: c
tattvenaitan
mahāprājñe
brūhi
sarvam
aśeṣataḥ
tattvena
_etan
mahā-prājñe
brūhi
sarvam
aśeṣataḥ
/15/
Verse: 16
{Gardabʰy
uvāca}
Halfverse: a
brāhmaṇyāṃ
vr̥ṣalena
tvaṃ
mattāyāṃ
nāpitena
ha
brāhmaṇyāṃ
vr̥ṣalena
tvaṃ
mattāyāṃ
nāpitena
ha
/
Halfverse: c
jātas
tvam
asi
caṇḍālo
brāhmaṇyaṃ
tena
te
'naśat
jātas
tvam
asi
caṇḍālo
brāhmaṇyaṃ
tena
te
_anaśat
/16/
Verse: 17
Halfverse: a
evam
ukto
mataṅgas
tu
pratyupāyād
gr̥haṃ
prati
evam
ukto
mataṅgas
tu
pratyupāyād
gr̥haṃ
prati
/
Halfverse: c
tam
āgatam
abʰiprekṣya
pitā
vākyam
atʰābravīt
tam
āgatam
abʰiprekṣya
pitā
vākyam
atʰa
_abravīt
/17/
Verse: 18
Halfverse: a
mayā
tvaṃ
yajñasaṃsiddʰau
niyukto
guru
karmaṇi
mayā
tvaṃ
yajña-saṃsiddʰau
niyukto
guru
karmaṇi
/
Halfverse: c
kasmāt
pratinivr̥tto
'si
kac
cin
na
kuśalaṃ
tava
kasmāt
pratinivr̥tto
_asi
kaccin
na
kuśalaṃ
tava
/18/
Verse: 19
{Mārkaṇḍeya
uvāca}
Halfverse: a
ayonir
agryayonir
vā
yaḥ
syāt
sa
kuśalī
bʰavet
ayonir
agrya-yonir
vā
yaḥ
syāt
sa
kuśalī
bʰavet
/
Halfverse: c
kuśalaṃ
tu
kutas
tasya
yasyeyaṃ
jananī
pitaḥ
kuśalaṃ
tu
kutas
tasya
yasya
_iyaṃ
jananī
pitaḥ
/19/
Verse: 20
Halfverse: a
brāhmaṇyāṃ
vr̥ṣalāj
jātaṃ
pitar
vedayatīha
mām
brāhmaṇyāṃ
vr̥ṣalāj
jātaṃ
pitar
vedayati
_iha
mām
/
Halfverse: c
amānuṣī
gardabʰīyaṃ
tasmāt
tapsye
tapo
mahat
amānuṣī
gardabʰī
_iyaṃ
tasmāt
tapsye
tapo
mahat
/20/
20
Verse: 21
Halfverse: a
evam
uktvā
sa
pitaraṃ
pratastʰe
kr̥taniścayaḥ
evam
uktvā
sa
pitaraṃ
pratastʰe
kr̥ta-niścayaḥ
/
Halfverse: c
tato
gatvā
mahāraṇyam
atapyata
mahat
tapaḥ
tato
gatvā
mahā
_araṇyam
atapyata
mahat
tapaḥ
/21/
Verse: 22
Halfverse: a
tataḥ
saṃtāpayām
āsa
vibudʰāṃs
tapasānvitaḥ
tataḥ
saṃtāpayām
āsa
vibudʰāṃs
tapasā
_anvitaḥ
/
[bibudʰāṃs]
Halfverse: c
mataṅgaḥ
susukʰaṃ
prepsuḥ
stʰānaṃ
sucaritād
api
mataṅgaḥ
susukʰaṃ
prepsuḥ
stʰānaṃ
sucaritād
api
/22/
Verse: 23
Halfverse: a
taṃ
tatʰā
tapasā
yuktam
uvāca
harivāhanaḥ
taṃ
tatʰā
tapasā
yuktam
uvāca
hari-vāhanaḥ
/
Halfverse: c
mataṅga
tapyase
kiṃ
tvaṃ
bʰogān
utsr̥jya
mānuṣān
mataṅga
tapyase
kiṃ
tvaṃ
bʰogān
utsr̥jya
mānuṣān
/23/
Verse: 24
Halfverse: a
varaṃ
dadāni
te
hanta
vr̥ṇīṣva
tvaṃ
yad
iccʰati
varaṃ
dadāni
te
hanta
vr̥ṇīṣva
tvaṃ
yad
iccʰati
/
Halfverse: c
yac
cāpy
avāpyam
anyat
te
sarvaṃ
prabrūhi
māciram
yac
ca
_apy
avāpyam
anyat
te
sarvaṃ
prabrūhi
mā-ciram
/24/
Verse: 25
{Mārkaṇḍeya
uvāca}
Halfverse: a
brāhmaṇyaṃ
kāmayāno
'ham
idam
ārabdʰavāṃs
tapaḥ
brāhmaṇyaṃ
kāmayāno
_aham
idam
ārabdʰavāṃs
tapaḥ
/
Halfverse: c
gaccʰeyaṃ
tad
avāpyeha
vara
eṣa
vr̥to
mayā
gaccʰeyaṃ
tad
avāpya
_iha
vara\
eṣa
vr̥to
mayā
/25/
ՙ
Verse: 26
Halfverse: a
etac
cʰrutvā
tu
vacanaṃ
tam
uvāca
puraṃdaraḥ
etat
śrutvā
tu
vacanaṃ
tam
uvāca
puraṃdaraḥ
/
Halfverse: c
brāhmaṇyaṃ
prārtʰayānas
tvam
aprāpyam
akr̥tātmabʰiḥ
brāhmaṇyaṃ
prārtʰayānas
tvam
aprāpyam
akr̥ta
_ātmabʰiḥ
/26/
Verse: 27
Halfverse: a
śreṣṭʰaṃ
yat
sarvabʰūteṣu
tapo
yan
nātivartate
śreṣṭʰaṃ
yat
sarva-bʰūteṣu
tapo
yan
na
_ativartate
/
Halfverse: c
tadagryaṃ
prārtʰayānas
tvam
acirād
vinaśiṣyasi
tad-agryaṃ
prārtʰayānas
tvam
acirād
vinaśiṣyasi
/27/
Verse: 28
Halfverse: a
devatāsuramartyeṣu
yat
pavitraṃ
paraṃ
smr̥tam
devatā
_asura-martyeṣu
yat
pavitraṃ
paraṃ
smr̥tam
/
Halfverse: c
caṇḍāla
yonau
jātena
na
ta
prāpyaṃ
katʰaṃ
cana
caṇḍāla
yonau
jātena
na
ta
prāpyaṃ
katʰaṃcana
/28/
(E)28
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.