TITUS
Mahabharata
Part No. 1710
Chapter: 29
Adhyāya
29
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
evam
ukto
mataṅgas
tu
saṃśitātmā
yatavrataḥ
evam
ukto
mataṅgas
tu
saṃśita
_ātmā
yata-vrataḥ
/
Halfverse: c
atiṣṭʰad
ekapādena
varṣāṇāṃ
śatam
acyuta
atiṣṭʰad
eka-pādena
varṣāṇāṃ
śatam
acyuta
/1/
Verse: 2
Halfverse: a
tam
uvāca
tataḥ
śakraḥ
punar
eva
mahāyaśāḥ
tam
uvāca
tataḥ
śakraḥ
punar
eva
mahā-yaśāḥ
/
Halfverse: c
mataṅga
paramaṃ
stʰānaṃ
prārtʰayann
atidurlabʰam
mataṅga
paramaṃ
stʰānaṃ
prārtʰayann
atidurlabʰam
/2/
Verse: 3
Halfverse: a
mā
kr̥tʰāḥ
sāhasaṃ
putra
naiṣa
dʰarmapatʰas
tava
mā
kr̥tʰāḥ
sāhasaṃ
putra
na
_eṣa
dʰarma-patʰas
tava
/
Halfverse: c
aprāpyaṃ
prārtʰayāno
hi
nacirād
vinaśiṣyasi
aprāpyaṃ
prārtʰayāno
hi
nacirād
vinaśiṣyasi
/3/
Verse: 4
Halfverse: a
mataṅga
paramaṃ
stʰānaṃ
vāryamāṇo
mayā
sakr̥t
mataṅga
paramaṃ
stʰānaṃ
vāryamāṇo
mayā
sakr̥t
/
Halfverse: c
cikīrṣasy
eva
tapasā
sarvatʰā
na
bʰaviṣyasi
cikīrṣasy
eva
tapasā
sarvatʰā
na
bʰaviṣyasi
/4/
Verse: 5
Halfverse: a
tiryagyonigataḥ
sarvo
mānuṣyaṃ
yadi
gaccʰati
tiryag-yoni-gataḥ
sarvo
mānuṣyaṃ
yadi
gaccʰati
/
Halfverse: c
sa
jāyate
pulkaso
vā
caṇḍālo
vā
kadā
cana
sa
jāyate
pulkaso
vā
caṇḍālo
vā
kadācana
/5/
Verse: 6
Halfverse: a
puṃścalaḥ
pāpayonir
vā
yaḥ
kaś
cid
iha
lakṣyate
puṃścalaḥ
pāpa-yonir
vā
yaḥ
kaścid
iha
lakṣyate
/
Halfverse: c
sa
tasyām
eva
suciraṃ
mataṅga
parivartate
sa
tasyām
eva
suciraṃ
mataṅga
parivartate
/6/
Verse: 7
Halfverse: a
tato
daśaguṇe
kāle
labʰate
śūdratām
api
tato
daśa-guṇe
kāle
labʰate
śūdratām
api
/
Halfverse: c
śūdrayonāv
api
tato
bahuśaḥ
parivartate
śūdra-yonāv
api
tato
bahuśaḥ
parivartate
/7/
Verse: 8
Halfverse: a
tatas
triṃśad
guṇe
kāle
labʰate
vaiśyatām
api
tatas
triṃśad
guṇe
kāle
labʰate
vaiśyatām
api
/
Halfverse: c
vaiśyatāyāṃ
ciraṃ
kālaṃ
tatraiva
parivartate
vaiśyatāyāṃ
ciraṃ
kālaṃ
tatra
_eva
parivartate
/8/
Verse: 9
Halfverse: a
tataḥ
ṣaṣṭiguṇe
kāle
rājanyo
nāma
jāyate
tataḥ
ṣaṣṭi-guṇe
kāle
rājanyo
nāma
jāyate
/
Halfverse: c
rājanyatve
ciraṃ
kālaṃ
tatraiva
parivartate
rājanyatve
ciraṃ
kālaṃ
tatra
_eva
parivartate
/9/
Verse: 10
Halfverse: a
tataḥ
ṣaṣṭiguṇe
kāle
labʰate
brahma
bandʰutām
tataḥ
ṣaṣṭi-guṇe
kāle
labʰate
brahma
bandʰutām
/
Halfverse: c
brahma
bandʰuś
ciraṃ
kālaṃ
tatraiva
parivartate
brahma
bandʰuś
ciraṃ
kālaṃ
tatra
_eva
parivartate
/10/
10
Verse: 11
Halfverse: a
tatas
tu
dviśate
kāle
labʰate
kāṇḍapr̥ṣṭʰatām
tatas
tu
dviśate
kāle
labʰate
kāṇḍa-pr̥ṣṭʰatām
/
Halfverse: c
kāṇḍapr̥ṣṭʰaś
ciraṃ
kālaṃ
tatraiva
parivartate
kāṇḍa-pr̥ṣṭʰaś
ciraṃ
kālaṃ
tatra
_eva
parivartate
/11/
Verse: 12
Halfverse: a
tatas
tu
triśate
kāle
labʰate
dvijatām
api
tatas
tu
triśate
kāle
labʰate
dvijatām
api
/
Halfverse: c
tāṃ
ca
prāpya
ciraṃ
kālaṃ
tatraiva
parivartate
tāṃ
ca
prāpya
ciraṃ
kālaṃ
tatra
_eva
parivartate
/12/
Verse: 13
Halfverse: a
tataś
catuḥśate
kāle
śrotriyo
nāma
jāyate
tataś
catuḥ-śate
kāle
śrotriyo
nāma
jāyate
/
Halfverse: c
śrotriyatve
ciraṃ
kālaṃ
tatraiva
parivartate
śrotriyatve
ciraṃ
kālaṃ
tatra
_eva
parivartate
/13/
Verse: 14
Halfverse: a
tadaiva
krodʰaharṣau
ca
kāmadveṣau
ca
putraka
tadā
_eva
krodʰa-harṣau
ca
kāma-dveṣau
ca
putraka
/
Halfverse: c
atimānātivādau
tam
āviśanti
dvijādʰamam
atimāna
_ativādau
tam
āviśanti
dvija
_adʰamam
/14/
Verse: 15
Halfverse: a
tāṃś
cej
jayati
śatrūn
sa
tadā
prāpnoti
sad
gatim
tāṃś
cej
jayati
śatrūn
sa
tadā
prāpnoti
sad
gatim
/
Halfverse: c
atʰa
te
vai
jayanty
enaṃ
tālāgrād
iva
pātyate
atʰa
te
vai
jayanty
enaṃ
tālā
_agrād
iva
pātyate
/15/
Verse: 16
Halfverse: a
mataṅga
saṃpradʰāryaitad
yad
ahaṃ
tvām
acūdudam
mataṅga
saṃpradʰārya
_etad
yad
ahaṃ
tvām
acūdudam
/
Halfverse: c
vr̥ṇīṣva
kāmam
anyaṃ
tvaṃ
brāhmaṇyaṃ
hi
sudurlabʰam
vr̥ṇīṣva
kāmam
anyaṃ
tvaṃ
brāhmaṇyaṃ
hi
su-durlabʰam
/16/
(E)16
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.