TITUS
Mahabharata
Part No. 1710
Previous part

Chapter: 29 
Adhyāya 29


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
evam ukto mataṅgas tu   saṃśitātmā yatavrataḥ
   
evam ukto mataṅgas tu   saṃśita_ātmā yata-vrataḥ /
Halfverse: c    
atiṣṭʰad ekapādena   varṣāṇāṃ śatam acyuta
   
atiṣṭʰad eka-pādena   varṣāṇāṃ śatam acyuta /1/

Verse: 2 
Halfverse: a    
tam uvāca tataḥ śakraḥ   punar eva mahāyaśāḥ
   
tam uvāca tataḥ śakraḥ   punar eva mahā-yaśāḥ /
Halfverse: c    
mataṅga paramaṃ stʰānaṃ   prārtʰayann atidurlabʰam
   
mataṅga paramaṃ stʰānaṃ   prārtʰayann atidurlabʰam /2/

Verse: 3 
Halfverse: a    
kr̥tʰāḥ sāhasaṃ putra   naiṣa dʰarmapatʰas tava
   
kr̥tʰāḥ sāhasaṃ putra   na_eṣa dʰarma-patʰas tava /
Halfverse: c    
aprāpyaṃ prārtʰayāno hi   nacirād vinaśiṣyasi
   
aprāpyaṃ prārtʰayāno hi   nacirād vinaśiṣyasi /3/

Verse: 4 
Halfverse: a    
mataṅga paramaṃ stʰānaṃ   vāryamāṇo mayā sakr̥t
   
mataṅga paramaṃ stʰānaṃ   vāryamāṇo mayā sakr̥t /
Halfverse: c    
cikīrṣasy eva tapasā   sarvatʰā na bʰaviṣyasi
   
cikīrṣasy eva tapasā   sarvatʰā na bʰaviṣyasi /4/

Verse: 5 
Halfverse: a    
tiryagyonigataḥ sarvo   mānuṣyaṃ yadi gaccʰati
   
tiryag-yoni-gataḥ sarvo   mānuṣyaṃ yadi gaccʰati /
Halfverse: c    
sa jāyate pulkaso    caṇḍālo kadā cana
   
sa jāyate pulkaso    caṇḍālo kadācana /5/

Verse: 6 
Halfverse: a    
puṃścalaḥ pāpayonir    yaḥ kaś cid iha lakṣyate
   
puṃścalaḥ pāpa-yonir    yaḥ kaścid iha lakṣyate /
Halfverse: c    
sa tasyām eva suciraṃ   mataṅga parivartate
   
sa tasyām eva suciraṃ   mataṅga parivartate /6/

Verse: 7 
Halfverse: a    
tato daśaguṇe kāle   labʰate śūdratām api
   
tato daśa-guṇe kāle   labʰate śūdratām api /
Halfverse: c    
śūdrayonāv api tato   bahuśaḥ parivartate
   
śūdra-yonāv api tato   bahuśaḥ parivartate /7/

Verse: 8 
Halfverse: a    
tatas triṃśad guṇe kāle   labʰate vaiśyatām api
   
tatas triṃśad guṇe kāle   labʰate vaiśyatām api /
Halfverse: c    
vaiśyatāyāṃ ciraṃ kālaṃ   tatraiva parivartate
   
vaiśyatāyāṃ ciraṃ kālaṃ   tatra_eva parivartate /8/

Verse: 9 
Halfverse: a    
tataḥ ṣaṣṭiguṇe kāle   rājanyo nāma jāyate
   
tataḥ ṣaṣṭi-guṇe kāle   rājanyo nāma jāyate /
Halfverse: c    
rājanyatve ciraṃ kālaṃ   tatraiva parivartate
   
rājanyatve ciraṃ kālaṃ   tatra_eva parivartate /9/

Verse: 10 
Halfverse: a    
tataḥ ṣaṣṭiguṇe kāle   labʰate brahma bandʰutām
   
tataḥ ṣaṣṭi-guṇe kāle   labʰate brahma bandʰutām /
Halfverse: c    
brahma bandʰuś ciraṃ kālaṃ   tatraiva parivartate
   
brahma bandʰuś ciraṃ kālaṃ   tatra_eva parivartate /10/ 10

Verse: 11 
Halfverse: a    
tatas tu dviśate kāle   labʰate kāṇḍapr̥ṣṭʰatām
   
tatas tu dviśate kāle   labʰate kāṇḍa-pr̥ṣṭʰatām /
Halfverse: c    
kāṇḍapr̥ṣṭʰaś ciraṃ kālaṃ   tatraiva parivartate
   
kāṇḍa-pr̥ṣṭʰaś ciraṃ kālaṃ   tatra_eva parivartate /11/

Verse: 12 
Halfverse: a    
tatas tu triśate kāle   labʰate dvijatām api
   
tatas tu triśate kāle   labʰate dvijatām api /
Halfverse: c    
tāṃ ca prāpya ciraṃ kālaṃ   tatraiva parivartate
   
tāṃ ca prāpya ciraṃ kālaṃ   tatra_eva parivartate /12/

Verse: 13 
Halfverse: a    
tataś catuḥśate kāle   śrotriyo nāma jāyate
   
tataś catuḥ-śate kāle   śrotriyo nāma jāyate /
Halfverse: c    
śrotriyatve ciraṃ kālaṃ   tatraiva parivartate
   
śrotriyatve ciraṃ kālaṃ   tatra_eva parivartate /13/

Verse: 14 
Halfverse: a    
tadaiva krodʰaharṣau ca   kāmadveṣau ca putraka
   
tadā_eva krodʰa-harṣau ca   kāma-dveṣau ca putraka /
Halfverse: c    
atimānātivādau tam   āviśanti dvijādʰamam
   
atimāna_ativādau tam   āviśanti dvija_adʰamam /14/

Verse: 15 
Halfverse: a    
tāṃś cej jayati śatrūn sa   tadā prāpnoti sad gatim
   
tāṃś cej jayati śatrūn sa   tadā prāpnoti sad gatim /
Halfverse: c    
atʰa te vai jayanty enaṃ   tālāgrād iva pātyate
   
atʰa te vai jayanty enaṃ   tālā_agrād iva pātyate /15/

Verse: 16 
Halfverse: a    
mataṅga saṃpradʰāryaitad   yad ahaṃ tvām acūdudam
   
mataṅga saṃpradʰārya_etad   yad ahaṃ tvām acūdudam /
Halfverse: c    
vr̥ṇīṣva kāmam anyaṃ tvaṃ   brāhmaṇyaṃ hi sudurlabʰam
   
vr̥ṇīṣva kāmam anyaṃ tvaṃ   brāhmaṇyaṃ hi su-durlabʰam /16/ (E)16



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.