TITUS
Mahabharata
Part No. 1746
Previous part

Chapter: 65 
Adhyāya 65


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
dahyamānāya viprāya   yaḥ prayaccʰaty upānahau
   
dahyamānāya viprāya   yaḥ prayaccʰaty upānahau /
Halfverse: c    
yat pʰalaṃ tasya bʰavati   tan me brūhi pitāmaha
   
yat pʰalaṃ tasya bʰavati   tan me brūhi pitāmaha /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
upānahau prayaccʰed yo   brāhmaṇebʰyo samāhitaḥ
   
upānahau prayaccʰed yo   brāhmaṇebʰyo samāhitaḥ /
Halfverse: c    
mardate kanakān sarvān   viṣamān nistaraty api
   
mardate kanakān sarvān   viṣamān nistaraty api /
Halfverse: e    
sa śatrūṇām upari ca   saṃtiṣṭʰati yudʰiṣṭʰira
   
sa śatrūṇām upari ca   saṃtiṣṭʰati yudʰiṣṭʰira /2/

Verse: 3 
Halfverse: a    
yānaṃ cāśvatarī yuktaṃ   tasya śubʰraṃ viśāṃ pate
   
yānaṃ ca_aśvatarī yuktaṃ   tasya śubʰraṃ viśāṃ pate /
Halfverse: c    
upatiṣṭʰati kaunteya   rūpyakāñcanabʰūṣaṇam
   
upatiṣṭʰati kaunteya   rūpya-kāñcana-bʰūṣaṇam /
Halfverse: e    
śakaṭaṃ damya saṃyuktaṃ   dattaṃ bʰavati caiva hi
   
śakaṭaṃ damya saṃyuktaṃ   dattaṃ bʰavati caiva hi /3/

Verse: 4 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
yat pʰalaṃ tiladāne ca   bʰūmidāne ca kīrtitam
   
yat pʰalaṃ tila-dāne ca   bʰūmi-dāne ca kīrtitam /
Halfverse: c    
gopradāne 'nnadāne ca   bʰūyas tad brūhi kaurava
   
go-pradāne_anna-dāne ca   bʰūyas tad brūhi kaurava /4/

Verse: 5 
{Bʰīṣma uvāca}
Halfverse: a    
śr̥ṇuṣva mama kaunteya   tiladānasya yat pʰalam
   
śr̥ṇuṣva mama kaunteya   tila-dānasya yat pʰalam /
Halfverse: c    
niśamya ca yatʰānyāyaṃ   prayaccʰa kurusattama
   
niśamya ca yatʰā-nyāyaṃ   prayaccʰa kuru-sattama /5/

Verse: 6 
Halfverse: a    
pitr̥̄ṇāṃ pratʰamaṃ bʰojyaṃ   tilāḥ sr̥ṣṭāḥ svayambʰuvā
   
pitr̥̄ṇāṃ pratʰamaṃ bʰojyaṃ   tilāḥ sr̥ṣṭāḥ svayambʰuvā /
Halfverse: c    
tiladānena vai tasmāt   pitr̥pakṣaḥ pramodate
   
tila-dānena vai tasmāt   pitr̥-pakṣaḥ pramodate /6/

Verse: 7 
Halfverse: a    
māgʰa māse tilān yas tu   brāhmaṇebʰyaḥ prayaccʰati
   
māgʰa māse tilān yas tu   brāhmaṇebʰyaḥ prayaccʰati /
Halfverse: c    
sarvasattvasamākīrṇaṃ   narakaṃ sa na paśyati
   
sarva-sattva-samākīrṇaṃ   narakaṃ sa na paśyati /7/

Verse: 8 
Halfverse: a    
sarvakāmaiḥ sa yajate   yas tilair yajate pitr̥̄n
   
sarva-kāmaiḥ sa yajate   yas tilair yajate pitr̥̄n /
Halfverse: c    
na cākāmena dātavyaṃ   tilaśrāddʰaṃ katʰaṃ cana
   
na ca_akāmena dātavyaṃ   tila-śrāddʰaṃ katʰaṃ cana /8/

Verse: 9 
Halfverse: a    
maharṣeḥ kaśyapasyaite   gātrebʰyaḥ prasr̥tā tilāḥ
   
maharṣeḥ kaśyapasya_ete   gātrebʰyaḥ prasr̥tā tilāḥ /
Halfverse: c    
tato divyaṃ gatā bʰāvaṃ   pradāneṣu tilāḥ prabʰo
   
tato divyaṃ gatā bʰāvaṃ   pradāneṣu tilāḥ prabʰo /9/

Verse: 10 
Halfverse: a    
pauṣṭikā rūpadāś caiva   tatʰā pāpavināśanāḥ
   
pauṣṭikā rūpadāś caiva   tatʰā pāpa-vināśanāḥ /
Halfverse: c    
tasmāt sarvapradānebʰyas   tiladānaṃ viśiṣyate
   
tasmāt sarva-pradānebʰyas   tila-dānaṃ viśiṣyate /10/ 10

Verse: 11 
Halfverse: a    
āpastambaś ca medʰāvī   śaṅkʰaś ca likʰitas tatʰā
   
āpastambaś ca medʰāvī   śaṅkʰaś ca likʰitas tatʰā /
Halfverse: c    
maharṣir gautamaś cāpi   tiladānair divaṃ gatāḥ
   
maharṣir gautamaś ca_api   tila-dānair divaṃ gatāḥ /11/

Verse: 12 
Halfverse: a    
tilahomaparā viprāḥ   sarve saṃyata maitʰunāḥ
   
tila-homa-parā viprāḥ   sarve saṃyata maitʰunāḥ /
Halfverse: c    
samā gavyena haviṣā   pravr̥ttiṣu ca saṃstʰitāḥ
   
samā gavyena haviṣā   pravr̥ttiṣu ca saṃstʰitāḥ /12/

Verse: 13 
Halfverse: a    
sarveṣām eva dānānāṃ   tiladānaṃ paraṃ smr̥tam
   
sarveṣām eva dānānāṃ   tila-dānaṃ paraṃ smr̥tam /
Halfverse: c    
akṣayaṃ sarvadānānāṃ   tiladānam ihocyate
   
akṣayaṃ sarva-dānānāṃ   tila-dānam iha_ucyate /13/

Verse: 14 
Halfverse: a    
utpanne ca purā havye   kuśikarṣiḥ paraṃtapa
   
utpanne ca purā havye   kuśika-r̥ṣiḥ paraṃtapa /
Halfverse: c    
tilair agnitrayaṃ hutvā   prāptavān gatim uttamām
   
tilair agni-trayaṃ hutvā   prāptavān gatim uttamām /14/

Verse: 15 
Halfverse: a    
iti proktaṃ kuruśreṣṭʰa   tiladānam anuttamam
   
iti proktaṃ kuru-śreṣṭʰa   tila-dānam anuttamam /
Halfverse: c    
vidʰānaṃ yena vidʰinā   tilānām iha śasyate
   
vidʰānaṃ yena vidʰinā   tilānām iha śasyate /15/

Verse: 16 
Halfverse: a    
ata ūrdʰvaṃ nibodʰedaṃ   devānāṃ yaṣṭum iccʰatām
   
ata\ ūrdʰvaṃ nibodʰa_idaṃ   devānāṃ yaṣṭum iccʰatām / ՙ
Halfverse: c    
samāgamaṃ mahārāja   brahmaṇā vai svayambʰuvā
   
samāgamaṃ mahā-rāja   brahmaṇā vai svayambʰuvā /16/

Verse: 17 
Halfverse: a    
devāḥ sametya brahmāṇaṃ   bʰūmibʰāgaṃ yiyakṣavaḥ
   
devāḥ sametya brahmāṇaṃ   bʰūmi-bʰāgaṃ yiyakṣavaḥ /
Halfverse: c    
śubʰaṃ deśam ayācanta   yajema iti pārtʰiva
   
śubʰaṃ deśam ayācanta   yajema\ iti pārtʰiva /17/ [yajema_iti]ՙ

Verse: 18 
{Devā ūcuḥ}
Halfverse: a    
bʰagavaṃs tvaṃ prabʰur bʰūmeḥ   sarvasya tridivasya ca
   
bʰagavaṃs tvaṃ prabʰur bʰūmeḥ   sarvasya tri-divasya ca /
Halfverse: c    
yajemahi mahābʰāga   yajñaṃ bʰavad anujñayā
   
yajemahi mahā-bʰāga   yajñaṃ bʰavad anujñayā /
Halfverse: e    
nānanujñāta bʰūmir hi   yajñasya pʰalam aśnute
   
na_ananujñāta bʰūmir hi   yajñasya pʰalam aśnute /18/

Verse: 19 
Halfverse: a    
tvaṃ hi sarvasya jagataḥ   stʰāvarasya carasya ca
   
tvaṃ hi sarvasya jagataḥ   stʰāvarasya carasya ca /
Halfverse: c    
prabʰur bʰavasi tasmāt tvaṃ   samanujñātum arhasi
   
prabʰur bʰavasi tasmāt tvaṃ   samanujñātum arhasi /19/

Verse: 20 
{Brahmovāca}
Halfverse: a    
dadāmi medinī bʰāgaṃ   bʰavadbʰyo 'haṃ surarṣabʰāḥ
   
dadāmi medinī bʰāgaṃ   bʰavadbʰyo_ahaṃ sura-r̥ṣabʰāḥ /
Halfverse: c    
yasmin deśe kariṣyadʰvaṃ   yajñaṃ kāśyapanandanāḥ
   
yasmin deśe kariṣyadʰvaṃ   yajñaṃ kāśyapa-nandanāḥ /20/ 20

Verse: 21 
{Devā ūcuḥ}
Halfverse: a    
bʰagavan kr̥takāmāḥ smo   yakṣyāmas tv āptadakṣiṇaiḥ
   
bʰagavan kr̥ta-kāmāḥ smo   yakṣyāmas tv āpta-dakṣiṇaiḥ /
Halfverse: c    
imaṃ tu deśaṃ munayaḥ   paryupāsanta nityadā
   
imaṃ tu deśaṃ munayaḥ   paryupāsanta nityadā /21/

Verse: 22 
{Bʰīṣma uvāca}
Halfverse: a    
tato 'gasyaś ca kaṇvaś ca   bʰr̥gur atrir vr̥ṣā kapiḥ
   
tato_agasyaś ca kaṇvaś ca   bʰr̥gur atrir vr̥ṣā kapiḥ /
Halfverse: c    
asito devalaś caiva   devayajñam upāgaman
   
asito devalaś caiva   deva-yajñam upāgaman /22/

Verse: 23 
Halfverse: a    
tato devā mahātmāna   ījire yajñam acyuta
   
tato devā mahātmāna ījire yajñam acyuta / ՙ
Halfverse: c    
tatʰā samāpayām āsur   yatʰākālaṃ surarṣabʰāḥ
   
tatʰā samāpayām āsur   yatʰā-kālaṃ surarṣabʰāḥ /23/

Verse: 24 
Halfverse: a    
ta iṣṭayajñās tridaśā   himavaty acalottame
   
ta\ iṣṭa-yajñās tridaśā   himavaty acala_uttame / ՙ
Halfverse: c    
ṣaṣṭʰam aṃśaṃ kratos tasya   bʰūmidānaṃ pracakrire
   
ṣaṣṭʰam aṃśaṃ kratos tasya   bʰūmi-dānaṃ pracakrire /24/

Verse: 25 
Halfverse: a    
prādeśa mātraṃ bʰūmes tu   yo dadyād anupaskr̥tam
   
prādeśa mātraṃ bʰūmes tu   yo dadyād anupaskr̥tam /
Halfverse: c    
na sīdati sa kr̥ccʰreṣu   na ca durgāṇy avāpnute
   
na sīdati sa kr̥ccʰreṣu   na ca durgāṇy avāpnute /25/

Verse: 26 
Halfverse: a    
śītavātātapa sahāṃ   gr̥habʰūmiṃ susaṃskr̥tām
   
śīta-vāta_ātapa sahāṃ   gr̥ha-bʰūmiṃ su-saṃskr̥tām /
Halfverse: c    
pradāya suralokastʰaḥ   puṇyānte 'pi na cālyate
   
pradāya sura-lokastʰaḥ   puṇya_ante_api na cālyate /26/

Verse: 27 
Halfverse: a    
mudito vasate prājñaḥ   śakreṇa saha pārtʰiva
   
mudito vasate prājñaḥ   śakreṇa saha pārtʰiva /
Halfverse: c    
ratiśraya pradātā ca   so 'pi svarge mahīyate
   
ratiśraya pradātā ca   so_api svarge mahīyate /27/

Verse: 28 
Halfverse: a    
adʰyāpaka kule jātaḥ   śrotriyo niyatendriyaḥ
   
adʰyāpaka kule jātaḥ   śrotriyo niyata_indriyaḥ /
Halfverse: c    
gr̥he yasya vaset tuṣṭaḥ   pradʰānaṃ lokam aśnute
   
gr̥he yasya vaset tuṣṭaḥ   pradʰānaṃ lokam aśnute /28/

Verse: 29 
Halfverse: a    
tatʰā gavārtʰe śaraṇaṃ   śītavarṣasahaṃ mahat
   
tatʰā gava_artʰe śaraṇaṃ   śīta-varṣa-sahaṃ mahat /
Halfverse: c    
ā saptamaṃ tārayati   kulaṃ bʰaratasattama
   
ā saptamaṃ tārayati   kulaṃ bʰarata-sattama /29/

Verse: 30 
Halfverse: a    
kṣetrabʰūmiṃ dadal loke   putra śriyam avāpnuyāt
   
kṣetra-bʰūmiṃ dadal loke   putra śriyam avāpnuyāt /
Halfverse: c    
ratnabʰūmiṃ pradattvā tu   kulavaṃśaṃ vivardʰayet
   
ratna-bʰūmiṃ pradattvā tu   kula-vaṃśaṃ vivardʰayet /30/ 30

Verse: 31 
Halfverse: a    
na coṣarāṃ na nirdagdʰāṃ   mahīṃ dadyāt katʰaṃ cana
   
na ca_ūṣarāṃ na nirdagdʰāṃ   mahīṃ dadyāt katʰaṃcana /
Halfverse: c    
na śmaśānaparītāṃ ca   na ca pāpaniṣevitām
   
na śmaśāna-parītāṃ ca   na ca pāpa-niṣevitām /31/

Verse: 32 
Halfverse: a    
pārakye bʰūmideśe tu   pitr̥̄ṇāṃ nirpavet tu yaḥ
   
pārakye bʰūmi-deśe tu   pitr̥̄ṇāṃ nirpavet tu yaḥ /
Halfverse: c    
tad bʰūmisvāmi pitr̥bʰiḥ   śrādʰa karma vihanyate
   
tad bʰūmi-svāmi pitr̥bʰiḥ   śrādʰa karma vihanyate /32/

Verse: 33 
Halfverse: a    
tasmāt krīvā mahīṃ dadyāt   svalpām api vicakṣaṇaḥ
   
tasmāt krīvā mahīṃ dadyāt   svalpām api vicakṣaṇaḥ /
Halfverse: c    
piṃḍaḥ pitr̥bʰyo datto vai   tasyāṃ bʰavati śāśvataḥ
   
piṃḍaḥ pitr̥bʰyo datto vai   tasyāṃ bʰavati śāśvataḥ /33/

Verse: 34 
Halfverse: a    
aṭavī parvatāś caiva   nadītīrtʰāni yāni ca
   
aṭavī parvatāś caiva   nadī-tīrtʰāni yāni ca /
Halfverse: c    
sarāṇy asvāmikāny āhur   na hi tatra parigrahaḥ
   
sarāṇy asvāmikāny āhur   na hi tatra parigrahaḥ /34/

Verse: 35 
Halfverse: a    
ity etad bʰūmidānasya   pʰalam uktaṃ viśāṃ pate
   
ity etad bʰūmi-dānasya   pʰalam uktaṃ viśāṃ pate /
Halfverse: c    
ataḥ paraṃ tu godānaṃ   kīrtayiṣyāmi te 'nagʰa
   
ataḥ paraṃ tu go-dānaṃ   kīrtayiṣyāmi te_anagʰa /35/

Verse: 36 
Halfverse: a    
gāvo 'dʰikās tapasvibʰyo   yasmāt sarvebʰya eva ca
   
gāvo_adʰikās tapasvibʰyo   yasmāt sarvebʰya\ eva ca / ՙ
Halfverse: c    
tasmān maheśvaro devas   tapas tābʰiḥ samāstʰitaḥ
   
tasmān mahā_īśvaro devas   tapas tābʰiḥ samāstʰitaḥ /36/

Verse: 37 
Halfverse: a    
brahmaloke vasanty etāḥ   somena saha bʰārata
   
brahma-loke vasanty etāḥ   somena saha bʰārata /
Halfverse: c    
āsāṃ brahmarṣayaḥ siddʰāḥ   prārtʰayanti parāṃ gatim
   
āsāṃ brahma-r̥ṣayaḥ siddʰāḥ   prārtʰayanti parāṃ gatim /37/

Verse: 38 
Halfverse: a    
payasā haviṣā dadʰnā   śakr̥tāpy atʰa carmaṇā
   
payasā haviṣā dadʰnā   śakr̥tā_apy atʰa carmaṇā /
Halfverse: c    
astʰibʰiś copakurvanti   śr̥ṅgair vālaiś ca bʰārata
   
astʰibʰiś ca_upakurvanti   śr̥ṅgair vālaiś ca bʰārata /38/

Verse: 39 
Halfverse: a    
nāsāṃ śītātapau syātāṃ   sadaitāḥ karma kurvate
   
na_āsāṃ śīta_ātapau syātāṃ   sadā_etāḥ karma kurvate /
Halfverse: c    
na varṣaṃ viṣamaṃ vāpi   duḥkʰam āsāṃ bʰavaty uta
   
na varṣaṃ viṣamaṃ _api   duḥkʰam āsāṃ bʰavaty uta /39/

Verse: 40 
Halfverse: a    
brāhmaṇaiḥ sahitā yānti   tasmāt parataraṃ padam
   
brāhmaṇaiḥ sahitā yānti   tasmāt parataraṃ padam /
Halfverse: c    
ekaṃ gobrāhmaṇaṃ tasmāt   pravadanti manīṣiṇaḥ
   
ekaṃ go-brāhmaṇaṃ tasmāt   pravadanti manīṣiṇaḥ /40/ 40

Verse: 41 
Halfverse: a    
ranti devasya yajñe tāḥ   paśutvenopakalpitāḥ
   
ranti devasya yajñe tāḥ   paśutvena_upakalpitāḥ /
Halfverse: c    
tataś carmaṇvatī rājan   gocarmabʰyaḥ pravartitā
   
tataś carmaṇvatī rājan   go-carmabʰyaḥ pravartitā /41/

Verse: 42 
Halfverse: a    
paśutvāc ca vinirmuktāḥ   pradānāyopakalpitāḥ
   
paśutvāc ca vinirmuktāḥ   pradānāya_upakalpitāḥ /
Halfverse: c    
imā vipramukʰyebʰyo   yo dadāti mahīpate
   
tā\ imā vipramukʰyebʰyo   yo dadāti mahī-pate / ՙ
Halfverse: e    
nistared āpadaṃ kr̥ccʰrāṃ   viṣamastʰo 'pi pārtʰiva
   
nistared āpadaṃ kr̥ccʰrāṃ   viṣamastʰo_api pārtʰiva /42/

Verse: 43 
Halfverse: a    
gavāṃ sahasradaḥ pretya   narakaṃ na prapaśyati
   
gavāṃ sahasradaḥ pretya   narakaṃ na prapaśyati /
Halfverse: c    
sarvatra vijayaṃ cāpi   labʰate manujādʰipa
   
sarvatra vijayaṃ ca_api   labʰate manuja_adʰipa /43/

Verse: 44 
Halfverse: a    
amr̥taṃ vai gavāṃ kṣīram   ity āha tridaśādʰipaḥ
   
amr̥taṃ vai gavāṃ kṣīram   ity āha tridaśa_adʰipaḥ /
Halfverse: c    
tasmād dadāti yo dʰenum   amr̥taṃ sa prayaccʰati
   
tasmād dadāti yo dʰenum   amr̥taṃ sa prayaccʰati /44/

Verse: 45 
Halfverse: a    
agnīnām avyayaṃ hy etad   dʰaumyaṃ veda vido viduḥ
   
agnīnām avyayaṃ hy etadd   haumyaṃ veda vido viduḥ /
Halfverse: c    
tasmād dadāti yo dʰenuṃ   sa haumyaṃ saṃprayaccʰati
   
tasmād dadāti yo dʰenuṃ   sa haumyaṃ saṃprayaccʰati /45/

Verse: 46 
Halfverse: a    
svargo vai mūrtimān eṣa   vr̥ṣabʰaṃ yo gavāṃ patim
   
svargo vai mūrtimān eṣa   vr̥ṣabʰaṃ yo gavāṃ patim /
Halfverse: c    
vipre guṇayute dadyāt   sa vai svarge mahīyate
   
vipre guṇa-yute dadyāt   sa vai svarge mahīyate /46/

Verse: 47 
Halfverse: a    
prāṇā vai prāṇinām ete   procyante bʰaratarṣabʰa
   
prāṇā vai prāṇinām ete   procyante bʰarata-r̥ṣabʰa /
Halfverse: c    
tasmād dadāti yo dʰenuṃ   prāṇān vai sa prayaccʰati
   
tasmād dadāti yo dʰenuṃ   prāṇān vai sa prayaccʰati /47/

Verse: 48 
Halfverse: a    
gāvaḥ śaraṇyā bʰūtānām   iti veda vido viduḥ
   
gāvaḥ śaraṇyā bʰūtānām   iti veda vido viduḥ /
Halfverse: c    
tasmād dadāti yo dʰenuṃ   śaraṇaṃ saṃprayaccʰati
   
tasmād dadāti yo dʰenuṃ   śaraṇaṃ saṃprayaccʰati /48/

Verse: 49 
Halfverse: a    
na vadʰārtʰaṃ pradātavyā   na kīnāśe na nāstike
   
na vadʰa_artʰaṃ pradātavyā   na kīnāśe na nāstike /
Halfverse: c    
gojīvine na dātavyā   tatʰā gauḥ puruṣarṣabʰa
   
go-jīvine na dātavyā   tatʰā gauḥ puruṣa-r̥ṣabʰa /49/

Verse: 50 
Halfverse: a    
dadāti tādr̥śānāṃ vai   naro gāḥ pāpakarmaṇām
   
dadāti tādr̥śānāṃ vai   naro gāḥ pāpa-karmaṇām /
Halfverse: c    
akṣayaṃ narakaṃ yātīty   evam āhur manīṣiṇaḥ
   
akṣayaṃ narakaṃ yāti_ity   evam āhur manīṣiṇaḥ /50/ 50

Verse: 51 
Halfverse: a    
na kr̥śāṃ pāpavatsāṃ    vandʰyāṃ rogānvitāṃ tatʰā
   
na kr̥śāṃ pāpa-vatsāṃ    vandʰyāṃ roga_anvitāṃ tatʰā /
Halfverse: c    
na vyaṅgāṃ na pariśrāntāṃ   dadyād gāṃ brāhmaṇāya vai
   
na vyaṅgāṃ na pariśrāntāṃ   dadyād gāṃ brāhmaṇāya vai /51/

Verse: 52 
Halfverse: a    
daśa gosahasradaḥ samyak   śakreṇa saha modate
   
daśa go-sahasra-daḥ samyak   śakreṇa saha modate / q
Halfverse: c    
akṣayām̐l labʰate lokān   naraḥ śatasahasradaḥ
   
akṣayām̐l labʰate lokān   naraḥ śata-sahasradaḥ /52/

Verse: 53 
Halfverse: a    
ity etad gopradānaṃ ca   tiladānaṃ ca kīrtitam
   
ity etad go-pradānaṃ ca   tila-dānaṃ ca kīrtitam /
Halfverse: c    
tatʰā bʰūmipradānaṃ ca   śr̥ṇuṣvānne ca bʰārata
   
tatʰā bʰūmi-pradānaṃ ca   śr̥ṇuṣva_anne ca bʰārata /53/

Verse: 54 
Halfverse: a    
annadānaṃ pradʰānaṃ hi   kaunteya paricakṣate
   
anna-dānaṃ pradʰānaṃ hi   kaunteya paricakṣate /
Halfverse: c    
annasya hi pradanena   rantidevo divaṃ gataḥ // {!}
   
annasya hi pradanena   rantidevo divaṃ gataḥ /54/ {!}

Verse: 55 
Halfverse: a    
śrāntāya kṣudʰitāyānnaṃ   yaḥ prayaccʰati bʰūmipa
   
śrāntāya kṣudʰitāya_annaṃ   yaḥ prayaccʰati bʰūmipa /
Halfverse: c    
svāyambʰuvaṃ mahābʰāgaṃ   sa paśyati narādʰipa
   
svāyambʰuvaṃ mahā-bʰāgaṃ   sa paśyati nara_adʰipa /55/

Verse: 56 
Halfverse: a    
na hiraṇyair na vāsobʰir   nāśvadānena bʰārata
   
na hiraṇyair na vāsobʰir   na_aśva-dānena bʰārata /
Halfverse: c    
prāpnuvanti narāḥ śreyo   yatʰehānna pradāḥ prabʰo
   
prāpnuvanti narāḥ śreyo   yatʰā_iha_anna pradāḥ prabʰo /56/

Verse: 57 
Halfverse: a    
annaṃ vai paramaṃ dravyam   annaṃ śrīś ca parā matā
   
annaṃ vai paramaṃ dravyam   annaṃ śrīś ca parā matā /
Halfverse: c    
annāt prāṇaḥ prabʰavati   tejo vīryaṃ balaṃ tatʰā
   
annāt prāṇaḥ prabʰavati   tejo vīryaṃ balaṃ tatʰā /57/

Verse: 58 
Halfverse: a    
sadbʰyo dadāti yaś cānnaṃ   sadaikāgra manā naraḥ
   
sadbʰyo dadāti yaś ca_annaṃ   sadā_eka_agra manā naraḥ /
Halfverse: c    
na sa durgāṇy avāpnotīty   evam āha parāśaraḥ
   
na sa durgāṇy avāpnoti_ity   evam āha parāśaraḥ /58/

Verse: 59 
Halfverse: a    
arcayitvā yatʰānyāyaṃ   devebʰyo 'nnaṃ nivedayet
   
arcayitvā yatʰā-nyāyaṃ   devebʰyo_annaṃ nivedayet /
Halfverse: c    
yadanno hi naro rājaṃs   tadannās tasya devatāḥ
   
yad-anno hi naro rājaṃs   tad-annās tasya devatāḥ /59/

Verse: 60 
Halfverse: a    
kaumudyāṃ śuklapakṣe tu   yo 'nnadānaṃ karoty uta
   
kaumudyāṃ śukla-pakṣe tu   yo_anna-dānaṃ karoty uta /
Halfverse: c    
sa saṃtarati durgāṇi   pretya cānantyam aśnute
   
sa saṃtarati durgāṇi   pretya ca_ānantyam aśnute /60/ 60

Verse: 61 
Halfverse: a    
abʰuktvātitʰaye cānnaṃ   prayaccʰed yaḥ samāhitaḥ
   
abʰuktvā_atitʰaye ca_annaṃ   prayaccʰed yaḥ samāhitaḥ /
Halfverse: c    
sa vai brahma vidāṃ lokān   prāpnuyād bʰaratarṣabʰa
   
sa vai brahma vidāṃ lokān   prāpnuyād bʰarata-r̥ṣabʰa /61/

Verse: 62 
Halfverse: a    
sukr̥ccʰrām āpadaṃ prāptaś   cānnadaḥ puruṣas taret
   
su-kr̥ccʰrām āpadaṃ prāptaś   ca_annadaḥ puruṣas taret /
Halfverse: c    
pāpaṃ tarati caiveha   duṣkr̥taṃ cāpakarṣati
   
pāpaṃ tarati caiva_iha   duṣkr̥taṃ ca_apakarṣati /62/

Verse: 63 
Halfverse: a    
ity etad annadānasya   tiladānasya caiva ha
   
ity etad anna-dānasya   tila-dānasya caiva ha /
Halfverse: c    
bʰūmidānasya ca pʰalaṃ   godānasya ca kīrtitam
   
bʰūmi-dānasya ca pʰalaṃ   go-dānasya ca kīrtitam /63/ (E)63



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.