TITUS
Mahabharata
Part No. 1746
Chapter: 65
Adhyāya
65
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
dahyamānāya
viprāya
yaḥ
prayaccʰaty
upānahau
dahyamānāya
viprāya
yaḥ
prayaccʰaty
upānahau
/
Halfverse: c
yat
pʰalaṃ
tasya
bʰavati
tan
me
brūhi
pitāmaha
yat
pʰalaṃ
tasya
bʰavati
tan
me
brūhi
pitāmaha
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
upānahau
prayaccʰed
yo
brāhmaṇebʰyo
samāhitaḥ
upānahau
prayaccʰed
yo
brāhmaṇebʰyo
samāhitaḥ
/
Halfverse: c
mardate
kanakān
sarvān
viṣamān
nistaraty
api
mardate
kanakān
sarvān
viṣamān
nistaraty
api
/
Halfverse: e
sa
śatrūṇām
upari
ca
saṃtiṣṭʰati
yudʰiṣṭʰira
sa
śatrūṇām
upari
ca
saṃtiṣṭʰati
yudʰiṣṭʰira
/2/
Verse: 3
Halfverse: a
yānaṃ
cāśvatarī
yuktaṃ
tasya
śubʰraṃ
viśāṃ
pate
yānaṃ
ca
_aśvatarī
yuktaṃ
tasya
śubʰraṃ
viśāṃ
pate
/
Halfverse: c
upatiṣṭʰati
kaunteya
rūpyakāñcanabʰūṣaṇam
upatiṣṭʰati
kaunteya
rūpya-kāñcana-bʰūṣaṇam
/
Halfverse: e
śakaṭaṃ
damya
saṃyuktaṃ
dattaṃ
bʰavati
caiva
hi
śakaṭaṃ
damya
saṃyuktaṃ
dattaṃ
bʰavati
caiva
hi
/3/
Verse: 4
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
yat
pʰalaṃ
tiladāne
ca
bʰūmidāne
ca
kīrtitam
yat
pʰalaṃ
tila-dāne
ca
bʰūmi-dāne
ca
kīrtitam
/
Halfverse: c
gopradāne
'nnadāne
ca
bʰūyas
tad
brūhi
kaurava
go-pradāne
_anna-dāne
ca
bʰūyas
tad
brūhi
kaurava
/4/
Verse: 5
{Bʰīṣma
uvāca}
Halfverse: a
śr̥ṇuṣva
mama
kaunteya
tiladānasya
yat
pʰalam
śr̥ṇuṣva
mama
kaunteya
tila-dānasya
yat
pʰalam
/
Halfverse: c
niśamya
ca
yatʰānyāyaṃ
prayaccʰa
kurusattama
niśamya
ca
yatʰā-nyāyaṃ
prayaccʰa
kuru-sattama
/5/
Verse: 6
Halfverse: a
pitr̥̄ṇāṃ
pratʰamaṃ
bʰojyaṃ
tilāḥ
sr̥ṣṭāḥ
svayambʰuvā
pitr̥̄ṇāṃ
pratʰamaṃ
bʰojyaṃ
tilāḥ
sr̥ṣṭāḥ
svayambʰuvā
/
Halfverse: c
tiladānena
vai
tasmāt
pitr̥pakṣaḥ
pramodate
tila-dānena
vai
tasmāt
pitr̥-pakṣaḥ
pramodate
/6/
Verse: 7
Halfverse: a
māgʰa
māse
tilān
yas
tu
brāhmaṇebʰyaḥ
prayaccʰati
māgʰa
māse
tilān
yas
tu
brāhmaṇebʰyaḥ
prayaccʰati
/
Halfverse: c
sarvasattvasamākīrṇaṃ
narakaṃ
sa
na
paśyati
sarva-sattva-samākīrṇaṃ
narakaṃ
sa
na
paśyati
/7/
Verse: 8
Halfverse: a
sarvakāmaiḥ
sa
yajate
yas
tilair
yajate
pitr̥̄n
sarva-kāmaiḥ
sa
yajate
yas
tilair
yajate
pitr̥̄n
/
Halfverse: c
na
cākāmena
dātavyaṃ
tilaśrāddʰaṃ
katʰaṃ
cana
na
ca
_akāmena
dātavyaṃ
tila-śrāddʰaṃ
katʰaṃ
cana
/8/
Verse: 9
Halfverse: a
maharṣeḥ
kaśyapasyaite
gātrebʰyaḥ
prasr̥tā
tilāḥ
maharṣeḥ
kaśyapasya
_ete
gātrebʰyaḥ
prasr̥tā
tilāḥ
/
Halfverse: c
tato
divyaṃ
gatā
bʰāvaṃ
pradāneṣu
tilāḥ
prabʰo
tato
divyaṃ
gatā
bʰāvaṃ
pradāneṣu
tilāḥ
prabʰo
/9/
Verse: 10
Halfverse: a
pauṣṭikā
rūpadāś
caiva
tatʰā
pāpavināśanāḥ
pauṣṭikā
rūpadāś
caiva
tatʰā
pāpa-vināśanāḥ
/
Halfverse: c
tasmāt
sarvapradānebʰyas
tiladānaṃ
viśiṣyate
tasmāt
sarva-pradānebʰyas
tila-dānaṃ
viśiṣyate
/10/
10
Verse: 11
Halfverse: a
āpastambaś
ca
medʰāvī
śaṅkʰaś
ca
likʰitas
tatʰā
āpastambaś
ca
medʰāvī
śaṅkʰaś
ca
likʰitas
tatʰā
/
Halfverse: c
maharṣir
gautamaś
cāpi
tiladānair
divaṃ
gatāḥ
maharṣir
gautamaś
ca
_api
tila-dānair
divaṃ
gatāḥ
/11/
Verse: 12
Halfverse: a
tilahomaparā
viprāḥ
sarve
saṃyata
maitʰunāḥ
tila-homa-parā
viprāḥ
sarve
saṃyata
maitʰunāḥ
/
Halfverse: c
samā
gavyena
haviṣā
pravr̥ttiṣu
ca
saṃstʰitāḥ
samā
gavyena
haviṣā
pravr̥ttiṣu
ca
saṃstʰitāḥ
/12/
Verse: 13
Halfverse: a
sarveṣām
eva
dānānāṃ
tiladānaṃ
paraṃ
smr̥tam
sarveṣām
eva
dānānāṃ
tila-dānaṃ
paraṃ
smr̥tam
/
Halfverse: c
akṣayaṃ
sarvadānānāṃ
tiladānam
ihocyate
akṣayaṃ
sarva-dānānāṃ
tila-dānam
iha
_ucyate
/13/
Verse: 14
Halfverse: a
utpanne
ca
purā
havye
kuśikarṣiḥ
paraṃtapa
utpanne
ca
purā
havye
kuśika-r̥ṣiḥ
paraṃtapa
/
Halfverse: c
tilair
agnitrayaṃ
hutvā
prāptavān
gatim
uttamām
tilair
agni-trayaṃ
hutvā
prāptavān
gatim
uttamām
/14/
Verse: 15
Halfverse: a
iti
proktaṃ
kuruśreṣṭʰa
tiladānam
anuttamam
iti
proktaṃ
kuru-śreṣṭʰa
tila-dānam
anuttamam
/
Halfverse: c
vidʰānaṃ
yena
vidʰinā
tilānām
iha
śasyate
vidʰānaṃ
yena
vidʰinā
tilānām
iha
śasyate
/15/
Verse: 16
Halfverse: a
ata
ūrdʰvaṃ
nibodʰedaṃ
devānāṃ
yaṣṭum
iccʰatām
ata\
ūrdʰvaṃ
nibodʰa
_idaṃ
devānāṃ
yaṣṭum
iccʰatām
/
ՙ
Halfverse: c
samāgamaṃ
mahārāja
brahmaṇā
vai
svayambʰuvā
samāgamaṃ
mahā-rāja
brahmaṇā
vai
svayambʰuvā
/16/
Verse: 17
Halfverse: a
devāḥ
sametya
brahmāṇaṃ
bʰūmibʰāgaṃ
yiyakṣavaḥ
devāḥ
sametya
brahmāṇaṃ
bʰūmi-bʰāgaṃ
yiyakṣavaḥ
/
Halfverse: c
śubʰaṃ
deśam
ayācanta
yajema
iti
pārtʰiva
śubʰaṃ
deśam
ayācanta
yajema\
iti
pārtʰiva
/17/
[yajema
_iti]ՙ
Verse: 18
{Devā
ūcuḥ}
Halfverse: a
bʰagavaṃs
tvaṃ
prabʰur
bʰūmeḥ
sarvasya
tridivasya
ca
bʰagavaṃs
tvaṃ
prabʰur
bʰūmeḥ
sarvasya
tri-divasya
ca
/
Halfverse: c
yajemahi
mahābʰāga
yajñaṃ
bʰavad
anujñayā
yajemahi
mahā-bʰāga
yajñaṃ
bʰavad
anujñayā
/
Halfverse: e
nānanujñāta
bʰūmir
hi
yajñasya
pʰalam
aśnute
na
_ananujñāta
bʰūmir
hi
yajñasya
pʰalam
aśnute
/18/
Verse: 19
Halfverse: a
tvaṃ
hi
sarvasya
jagataḥ
stʰāvarasya
carasya
ca
tvaṃ
hi
sarvasya
jagataḥ
stʰāvarasya
carasya
ca
/
Halfverse: c
prabʰur
bʰavasi
tasmāt
tvaṃ
samanujñātum
arhasi
prabʰur
bʰavasi
tasmāt
tvaṃ
samanujñātum
arhasi
/19/
Verse: 20
{Brahmovāca}
Halfverse: a
dadāmi
medinī
bʰāgaṃ
bʰavadbʰyo
'haṃ
surarṣabʰāḥ
dadāmi
medinī
bʰāgaṃ
bʰavadbʰyo
_ahaṃ
sura-r̥ṣabʰāḥ
/
Halfverse: c
yasmin
deśe
kariṣyadʰvaṃ
yajñaṃ
kāśyapanandanāḥ
yasmin
deśe
kariṣyadʰvaṃ
yajñaṃ
kāśyapa-nandanāḥ
/20/
20
Verse: 21
{Devā
ūcuḥ}
Halfverse: a
bʰagavan
kr̥takāmāḥ
smo
yakṣyāmas
tv
āptadakṣiṇaiḥ
bʰagavan
kr̥ta-kāmāḥ
smo
yakṣyāmas
tv
āpta-dakṣiṇaiḥ
/
Halfverse: c
imaṃ
tu
deśaṃ
munayaḥ
paryupāsanta
nityadā
imaṃ
tu
deśaṃ
munayaḥ
paryupāsanta
nityadā
/21/
Verse: 22
{Bʰīṣma
uvāca}
Halfverse: a
tato
'gasyaś
ca
kaṇvaś
ca
bʰr̥gur
atrir
vr̥ṣā
kapiḥ
tato
_agasyaś
ca
kaṇvaś
ca
bʰr̥gur
atrir
vr̥ṣā
kapiḥ
/
Halfverse: c
asito
devalaś
caiva
devayajñam
upāgaman
asito
devalaś
caiva
deva-yajñam
upāgaman
/22/
Verse: 23
Halfverse: a
tato
devā
mahātmāna
ījire
yajñam
acyuta
tato
devā
mahātmāna
ījire
yajñam
acyuta
/
ՙ
Halfverse: c
tatʰā
samāpayām
āsur
yatʰākālaṃ
surarṣabʰāḥ
tatʰā
samāpayām
āsur
yatʰā-kālaṃ
surarṣabʰāḥ
/23/
Verse: 24
Halfverse: a
ta
iṣṭayajñās
tridaśā
himavaty
acalottame
ta\
iṣṭa-yajñās
tridaśā
himavaty
acala
_uttame
/
ՙ
Halfverse: c
ṣaṣṭʰam
aṃśaṃ
kratos
tasya
bʰūmidānaṃ
pracakrire
ṣaṣṭʰam
aṃśaṃ
kratos
tasya
bʰūmi-dānaṃ
pracakrire
/24/
Verse: 25
Halfverse: a
prādeśa
mātraṃ
bʰūmes
tu
yo
dadyād
anupaskr̥tam
prādeśa
mātraṃ
bʰūmes
tu
yo
dadyād
anupaskr̥tam
/
Halfverse: c
na
sīdati
sa
kr̥ccʰreṣu
na
ca
durgāṇy
avāpnute
na
sīdati
sa
kr̥ccʰreṣu
na
ca
durgāṇy
avāpnute
/25/
Verse: 26
Halfverse: a
śītavātātapa
sahāṃ
gr̥habʰūmiṃ
susaṃskr̥tām
śīta-vāta
_ātapa
sahāṃ
gr̥ha-bʰūmiṃ
su-saṃskr̥tām
/
Halfverse: c
pradāya
suralokastʰaḥ
puṇyānte
'pi
na
cālyate
pradāya
sura-lokastʰaḥ
puṇya
_ante
_api
na
cālyate
/26/
Verse: 27
Halfverse: a
mudito
vasate
prājñaḥ
śakreṇa
saha
pārtʰiva
mudito
vasate
prājñaḥ
śakreṇa
saha
pārtʰiva
/
Halfverse: c
ratiśraya
pradātā
ca
so
'pi
svarge
mahīyate
ratiśraya
pradātā
ca
so
_api
svarge
mahīyate
/27/
Verse: 28
Halfverse: a
adʰyāpaka
kule
jātaḥ
śrotriyo
niyatendriyaḥ
adʰyāpaka
kule
jātaḥ
śrotriyo
niyata
_indriyaḥ
/
Halfverse: c
gr̥he
yasya
vaset
tuṣṭaḥ
pradʰānaṃ
lokam
aśnute
gr̥he
yasya
vaset
tuṣṭaḥ
pradʰānaṃ
lokam
aśnute
/28/
Verse: 29
Halfverse: a
tatʰā
gavārtʰe
śaraṇaṃ
śītavarṣasahaṃ
mahat
tatʰā
gava
_artʰe
śaraṇaṃ
śīta-varṣa-sahaṃ
mahat
/
Halfverse: c
ā
saptamaṃ
tārayati
kulaṃ
bʰaratasattama
ā
saptamaṃ
tārayati
kulaṃ
bʰarata-sattama
/29/
Verse: 30
Halfverse: a
kṣetrabʰūmiṃ
dadal
loke
putra
śriyam
avāpnuyāt
kṣetra-bʰūmiṃ
dadal
loke
putra
śriyam
avāpnuyāt
/
Halfverse: c
ratnabʰūmiṃ
pradattvā
tu
kulavaṃśaṃ
vivardʰayet
ratna-bʰūmiṃ
pradattvā
tu
kula-vaṃśaṃ
vivardʰayet
/30/
30
Verse: 31
Halfverse: a
na
coṣarāṃ
na
nirdagdʰāṃ
mahīṃ
dadyāt
katʰaṃ
cana
na
ca
_ūṣarāṃ
na
nirdagdʰāṃ
mahīṃ
dadyāt
katʰaṃcana
/
Halfverse: c
na
śmaśānaparītāṃ
ca
na
ca
pāpaniṣevitām
na
śmaśāna-parītāṃ
ca
na
ca
pāpa-niṣevitām
/31/
Verse: 32
Halfverse: a
pārakye
bʰūmideśe
tu
pitr̥̄ṇāṃ
nirpavet
tu
yaḥ
pārakye
bʰūmi-deśe
tu
pitr̥̄ṇāṃ
nirpavet
tu
yaḥ
/
Halfverse: c
tad
bʰūmisvāmi
pitr̥bʰiḥ
śrādʰa
karma
vihanyate
tad
bʰūmi-svāmi
pitr̥bʰiḥ
śrādʰa
karma
vihanyate
/32/
Verse: 33
Halfverse: a
tasmāt
krīvā
mahīṃ
dadyāt
svalpām
api
vicakṣaṇaḥ
tasmāt
krīvā
mahīṃ
dadyāt
svalpām
api
vicakṣaṇaḥ
/
Halfverse: c
piṃḍaḥ
pitr̥bʰyo
datto
vai
tasyāṃ
bʰavati
śāśvataḥ
piṃḍaḥ
pitr̥bʰyo
datto
vai
tasyāṃ
bʰavati
śāśvataḥ
/33/
Verse: 34
Halfverse: a
aṭavī
parvatāś
caiva
nadītīrtʰāni
yāni
ca
aṭavī
parvatāś
caiva
nadī-tīrtʰāni
yāni
ca
/
Halfverse: c
sarāṇy
asvāmikāny
āhur
na
hi
tatra
parigrahaḥ
sarāṇy
asvāmikāny
āhur
na
hi
tatra
parigrahaḥ
/34/
Verse: 35
Halfverse: a
ity
etad
bʰūmidānasya
pʰalam
uktaṃ
viśāṃ
pate
ity
etad
bʰūmi-dānasya
pʰalam
uktaṃ
viśāṃ
pate
/
Halfverse: c
ataḥ
paraṃ
tu
godānaṃ
kīrtayiṣyāmi
te
'nagʰa
ataḥ
paraṃ
tu
go-dānaṃ
kīrtayiṣyāmi
te
_anagʰa
/35/
Verse: 36
Halfverse: a
gāvo
'dʰikās
tapasvibʰyo
yasmāt
sarvebʰya
eva
ca
gāvo
_adʰikās
tapasvibʰyo
yasmāt
sarvebʰya\
eva
ca
/
ՙ
Halfverse: c
tasmān
maheśvaro
devas
tapas
tābʰiḥ
samāstʰitaḥ
tasmān
mahā
_īśvaro
devas
tapas
tābʰiḥ
samāstʰitaḥ
/36/
Verse: 37
Halfverse: a
brahmaloke
vasanty
etāḥ
somena
saha
bʰārata
brahma-loke
vasanty
etāḥ
somena
saha
bʰārata
/
Halfverse: c
āsāṃ
brahmarṣayaḥ
siddʰāḥ
prārtʰayanti
parāṃ
gatim
āsāṃ
brahma-r̥ṣayaḥ
siddʰāḥ
prārtʰayanti
parāṃ
gatim
/37/
Verse: 38
Halfverse: a
payasā
haviṣā
dadʰnā
śakr̥tāpy
atʰa
carmaṇā
payasā
haviṣā
dadʰnā
śakr̥tā
_apy
atʰa
carmaṇā
/
Halfverse: c
astʰibʰiś
copakurvanti
śr̥ṅgair
vālaiś
ca
bʰārata
astʰibʰiś
ca
_upakurvanti
śr̥ṅgair
vālaiś
ca
bʰārata
/38/
Verse: 39
Halfverse: a
nāsāṃ
śītātapau
syātāṃ
sadaitāḥ
karma
kurvate
na
_āsāṃ
śīta
_ātapau
syātāṃ
sadā
_etāḥ
karma
kurvate
/
Halfverse: c
na
varṣaṃ
viṣamaṃ
vāpi
duḥkʰam
āsāṃ
bʰavaty
uta
na
varṣaṃ
viṣamaṃ
vā
_api
duḥkʰam
āsāṃ
bʰavaty
uta
/39/
Verse: 40
Halfverse: a
brāhmaṇaiḥ
sahitā
yānti
tasmāt
parataraṃ
padam
brāhmaṇaiḥ
sahitā
yānti
tasmāt
parataraṃ
padam
/
Halfverse: c
ekaṃ
gobrāhmaṇaṃ
tasmāt
pravadanti
manīṣiṇaḥ
ekaṃ
go-brāhmaṇaṃ
tasmāt
pravadanti
manīṣiṇaḥ
/40/
40
Verse: 41
Halfverse: a
ranti
devasya
yajñe
tāḥ
paśutvenopakalpitāḥ
ranti
devasya
yajñe
tāḥ
paśutvena
_upakalpitāḥ
/
Halfverse: c
tataś
carmaṇvatī
rājan
gocarmabʰyaḥ
pravartitā
tataś
carmaṇvatī
rājan
go-carmabʰyaḥ
pravartitā
/41/
Verse: 42
Halfverse: a
paśutvāc
ca
vinirmuktāḥ
pradānāyopakalpitāḥ
paśutvāc
ca
vinirmuktāḥ
pradānāya
_upakalpitāḥ
/
Halfverse: c
tā
imā
vipramukʰyebʰyo
yo
dadāti
mahīpate
tā\
imā
vipramukʰyebʰyo
yo
dadāti
mahī-pate
/
ՙ
Halfverse: e
nistared
āpadaṃ
kr̥ccʰrāṃ
viṣamastʰo
'pi
pārtʰiva
nistared
āpadaṃ
kr̥ccʰrāṃ
viṣamastʰo
_api
pārtʰiva
/42/
Verse: 43
Halfverse: a
gavāṃ
sahasradaḥ
pretya
narakaṃ
na
prapaśyati
gavāṃ
sahasradaḥ
pretya
narakaṃ
na
prapaśyati
/
Halfverse: c
sarvatra
vijayaṃ
cāpi
labʰate
manujādʰipa
sarvatra
vijayaṃ
ca
_api
labʰate
manuja
_adʰipa
/43/
Verse: 44
Halfverse: a
amr̥taṃ
vai
gavāṃ
kṣīram
ity
āha
tridaśādʰipaḥ
amr̥taṃ
vai
gavāṃ
kṣīram
ity
āha
tridaśa
_adʰipaḥ
/
Halfverse: c
tasmād
dadāti
yo
dʰenum
amr̥taṃ
sa
prayaccʰati
tasmād
dadāti
yo
dʰenum
amr̥taṃ
sa
prayaccʰati
/44/
Verse: 45
Halfverse: a
agnīnām
avyayaṃ
hy
etad
dʰaumyaṃ
veda
vido
viduḥ
agnīnām
avyayaṃ
hy
etadd
haumyaṃ
veda
vido
viduḥ
/
Halfverse: c
tasmād
dadāti
yo
dʰenuṃ
sa
haumyaṃ
saṃprayaccʰati
tasmād
dadāti
yo
dʰenuṃ
sa
haumyaṃ
saṃprayaccʰati
/45/
Verse: 46
Halfverse: a
svargo
vai
mūrtimān
eṣa
vr̥ṣabʰaṃ
yo
gavāṃ
patim
svargo
vai
mūrtimān
eṣa
vr̥ṣabʰaṃ
yo
gavāṃ
patim
/
Halfverse: c
vipre
guṇayute
dadyāt
sa
vai
svarge
mahīyate
vipre
guṇa-yute
dadyāt
sa
vai
svarge
mahīyate
/46/
Verse: 47
Halfverse: a
prāṇā
vai
prāṇinām
ete
procyante
bʰaratarṣabʰa
prāṇā
vai
prāṇinām
ete
procyante
bʰarata-r̥ṣabʰa
/
Halfverse: c
tasmād
dadāti
yo
dʰenuṃ
prāṇān
vai
sa
prayaccʰati
tasmād
dadāti
yo
dʰenuṃ
prāṇān
vai
sa
prayaccʰati
/47/
Verse: 48
Halfverse: a
gāvaḥ
śaraṇyā
bʰūtānām
iti
veda
vido
viduḥ
gāvaḥ
śaraṇyā
bʰūtānām
iti
veda
vido
viduḥ
/
Halfverse: c
tasmād
dadāti
yo
dʰenuṃ
śaraṇaṃ
saṃprayaccʰati
tasmād
dadāti
yo
dʰenuṃ
śaraṇaṃ
saṃprayaccʰati
/48/
Verse: 49
Halfverse: a
na
vadʰārtʰaṃ
pradātavyā
na
kīnāśe
na
nāstike
na
vadʰa
_artʰaṃ
pradātavyā
na
kīnāśe
na
nāstike
/
Halfverse: c
gojīvine
na
dātavyā
tatʰā
gauḥ
puruṣarṣabʰa
go-jīvine
na
dātavyā
tatʰā
gauḥ
puruṣa-r̥ṣabʰa
/49/
Verse: 50
Halfverse: a
dadāti
tādr̥śānāṃ
vai
naro
gāḥ
pāpakarmaṇām
dadāti
tādr̥śānāṃ
vai
naro
gāḥ
pāpa-karmaṇām
/
Halfverse: c
akṣayaṃ
narakaṃ
yātīty
evam
āhur
manīṣiṇaḥ
akṣayaṃ
narakaṃ
yāti
_ity
evam
āhur
manīṣiṇaḥ
/50/
50
Verse: 51
Halfverse: a
na
kr̥śāṃ
pāpavatsāṃ
vā
vandʰyāṃ
rogānvitāṃ
tatʰā
na
kr̥śāṃ
pāpa-vatsāṃ
vā
vandʰyāṃ
roga
_anvitāṃ
tatʰā
/
Halfverse: c
na
vyaṅgāṃ
na
pariśrāntāṃ
dadyād
gāṃ
brāhmaṇāya
vai
na
vyaṅgāṃ
na
pariśrāntāṃ
dadyād
gāṃ
brāhmaṇāya
vai
/51/
Verse: 52
Halfverse: a
daśa
gosahasradaḥ
samyak
śakreṇa
saha
modate
daśa
go-sahasra-daḥ
samyak
śakreṇa
saha
modate
/
q
Halfverse: c
akṣayām̐l
labʰate
lokān
naraḥ
śatasahasradaḥ
akṣayām̐l
labʰate
lokān
naraḥ
śata-sahasradaḥ
/52/
Verse: 53
Halfverse: a
ity
etad
gopradānaṃ
ca
tiladānaṃ
ca
kīrtitam
ity
etad
go-pradānaṃ
ca
tila-dānaṃ
ca
kīrtitam
/
Halfverse: c
tatʰā
bʰūmipradānaṃ
ca
śr̥ṇuṣvānne
ca
bʰārata
tatʰā
bʰūmi-pradānaṃ
ca
śr̥ṇuṣva
_anne
ca
bʰārata
/53/
Verse: 54
Halfverse: a
annadānaṃ
pradʰānaṃ
hi
kaunteya
paricakṣate
anna-dānaṃ
pradʰānaṃ
hi
kaunteya
paricakṣate
/
Halfverse: c
annasya
hi
pradanena
rantidevo
divaṃ
gataḥ
// {!}
annasya
hi
pradanena
rantidevo
divaṃ
gataḥ
/54/
{!}
Verse: 55
Halfverse: a
śrāntāya
kṣudʰitāyānnaṃ
yaḥ
prayaccʰati
bʰūmipa
śrāntāya
kṣudʰitāya
_annaṃ
yaḥ
prayaccʰati
bʰūmipa
/
Halfverse: c
svāyambʰuvaṃ
mahābʰāgaṃ
sa
paśyati
narādʰipa
svāyambʰuvaṃ
mahā-bʰāgaṃ
sa
paśyati
nara
_adʰipa
/55/
Verse: 56
Halfverse: a
na
hiraṇyair
na
vāsobʰir
nāśvadānena
bʰārata
na
hiraṇyair
na
vāsobʰir
na
_aśva-dānena
bʰārata
/
Halfverse: c
prāpnuvanti
narāḥ
śreyo
yatʰehānna
pradāḥ
prabʰo
prāpnuvanti
narāḥ
śreyo
yatʰā
_iha
_anna
pradāḥ
prabʰo
/56/
Verse: 57
Halfverse: a
annaṃ
vai
paramaṃ
dravyam
annaṃ
śrīś
ca
parā
matā
annaṃ
vai
paramaṃ
dravyam
annaṃ
śrīś
ca
parā
matā
/
Halfverse: c
annāt
prāṇaḥ
prabʰavati
tejo
vīryaṃ
balaṃ
tatʰā
annāt
prāṇaḥ
prabʰavati
tejo
vīryaṃ
balaṃ
tatʰā
/57/
Verse: 58
Halfverse: a
sadbʰyo
dadāti
yaś
cānnaṃ
sadaikāgra
manā
naraḥ
sadbʰyo
dadāti
yaś
ca
_annaṃ
sadā
_eka
_agra
manā
naraḥ
/
Halfverse: c
na
sa
durgāṇy
avāpnotīty
evam
āha
parāśaraḥ
na
sa
durgāṇy
avāpnoti
_ity
evam
āha
parāśaraḥ
/58/
Verse: 59
Halfverse: a
arcayitvā
yatʰānyāyaṃ
devebʰyo
'nnaṃ
nivedayet
arcayitvā
yatʰā-nyāyaṃ
devebʰyo
_annaṃ
nivedayet
/
Halfverse: c
yadanno
hi
naro
rājaṃs
tadannās
tasya
devatāḥ
yad-anno
hi
naro
rājaṃs
tad-annās
tasya
devatāḥ
/59/
Verse: 60
Halfverse: a
kaumudyāṃ
śuklapakṣe
tu
yo
'nnadānaṃ
karoty
uta
kaumudyāṃ
śukla-pakṣe
tu
yo
_anna-dānaṃ
karoty
uta
/
Halfverse: c
sa
saṃtarati
durgāṇi
pretya
cānantyam
aśnute
sa
saṃtarati
durgāṇi
pretya
ca
_ānantyam
aśnute
/60/
60
Verse: 61
Halfverse: a
abʰuktvātitʰaye
cānnaṃ
prayaccʰed
yaḥ
samāhitaḥ
abʰuktvā
_atitʰaye
ca
_annaṃ
prayaccʰed
yaḥ
samāhitaḥ
/
Halfverse: c
sa
vai
brahma
vidāṃ
lokān
prāpnuyād
bʰaratarṣabʰa
sa
vai
brahma
vidāṃ
lokān
prāpnuyād
bʰarata-r̥ṣabʰa
/61/
Verse: 62
Halfverse: a
sukr̥ccʰrām
āpadaṃ
prāptaś
cānnadaḥ
puruṣas
taret
su-kr̥ccʰrām
āpadaṃ
prāptaś
ca
_annadaḥ
puruṣas
taret
/
Halfverse: c
pāpaṃ
tarati
caiveha
duṣkr̥taṃ
cāpakarṣati
pāpaṃ
tarati
caiva
_iha
duṣkr̥taṃ
ca
_apakarṣati
/62/
Verse: 63
Halfverse: a
ity
etad
annadānasya
tiladānasya
caiva
ha
ity
etad
anna-dānasya
tila-dānasya
caiva
ha
/
Halfverse: c
bʰūmidānasya
ca
pʰalaṃ
godānasya
ca
kīrtitam
bʰūmi-dānasya
ca
pʰalaṃ
go-dānasya
ca
kīrtitam
/63/
(E)63
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.