TITUS
Mahabharata
Part No. 1747
Previous part

Chapter: 66 
Adhyāya 66


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
śrutaṃ dānapʰalaṃ tāta   yat tvayā parikīrtitam
   
śrutaṃ dāna-pʰalaṃ tāta   yat tvayā parikīrtitam /
Halfverse: c    
annaṃ tu te viśeṣeṇa   praśastam iha bʰārata
   
annaṃ tu te viśeṣeṇa   praśastam iha bʰārata /1/

Verse: 2 
Halfverse: a    
pānīya dānaṃ paramaṃ   katʰaṃ ceha mahāpʰalam
   
pānīya dānaṃ paramaṃ   katʰaṃ ca_iha mahā-pʰalam /
Halfverse: c    
ity etac cʰrotum iccʰāmi   vistareṇa pitāmaha
   
ity etat śrotum iccʰāmi   vistareṇa pitāmaha /2/

Verse: 3 
{Bʰīṣma uvāca}
Halfverse: a    
hanta te vartayiṣyāmi   yatʰāvad bʰaratarṣabʰa
   
hanta te vartayiṣyāmi   yatʰāvad bʰarata-r̥ṣabʰa /
Halfverse: c    
gadatas tan mamādʰyeha   śr̥ṇu satyaparākrama
   
gadatas tan mama_adʰya_iha   śr̥ṇu satya-parākrama /
Halfverse: e    
pānīya dānāt prabʰr̥ti   sarvaṃ vakṣyāmi te 'nagʰa
   
pānīya dānāt prabʰr̥ti   sarvaṃ vakṣyāmi te_anagʰa /3/

Verse: 4 
Halfverse: a    
yadannaṃ yac ca pānīyaṃ   saṃpradāyāśnute naraḥ
   
yad-annaṃ yac ca pānīyaṃ   saṃpradāya_aśnute naraḥ /
Halfverse: c    
na tasmāt paramaṃ dānaṃ   kiṃ cid astīti me matiḥ
   
na tasmāt paramaṃ dānaṃ   kiṃcid asti_iti me matiḥ /4/

Verse: 5 
Halfverse: a    
annāt prāṇabʰr̥tas tāta   pravartante hi sarvaśaḥ
   
annāt prāṇa-bʰr̥tas tāta   pravartante hi sarvaśaḥ /
Halfverse: c    
tasmād annaṃ paraṃ loke   sarvadāneṣu katʰyate
   
tasmād annaṃ paraṃ loke   sarva-dāneṣu katʰyate /5/

Verse: 6 
Halfverse: a    
annād balaṃ ca tejaś ca   prāṇināṃ vardʰate sadā
   
annād balaṃ ca tejaś ca   prāṇināṃ vardʰate sadā /
Halfverse: c    
annadānam atas tasmāc   cʰreṣṭʰam āha prajāpatiḥ
   
anna-dānam atas tasmāt   śreṣṭʰam āha prajāpatiḥ /6/

Verse: 7 
Halfverse: a    
sāvitryā hy api kaunteya   śrutaṃ te vacanaṃ śubʰam
   
sāvitryā hy api kaunteya   śrutaṃ te vacanaṃ śubʰam /
Halfverse: c    
yataś caitad yatʰā caitad   deva satre mahāmate
   
yataś ca_etad yatʰā ca_etad   deva satre mahā-mate /7/

Verse: 8 
Halfverse: a    
anne datte nareṇeha   prāṇā dattā bʰavanty uta
   
anne datte nareṇa_iha   prāṇā dattā bʰavanty uta /
Halfverse: c    
prāṇadānād dʰi paramaṃ   na dānam iha vidyate
   
prāṇa-dānādd^hi paramaṃ   na dānam iha vidyate /8/

Verse: 9 
Halfverse: a    
śrutaṃ hi te mahābāho   lomaśasyāpi tad vacaḥ
   
śrutaṃ hi te mahā-bāho   lomaśasya_api tad vacaḥ /
Halfverse: c    
prāṇān dattvā kapotāya   yat prāptaṃ śivinā purā
   
prāṇān dattvā kapotāya   yat prāptaṃ śivinā purā /9/

Verse: 10 
Halfverse: a    
tāṃ gatiṃ labʰate dattvā   dvijasyānnaṃ viśāṃ pate
   
tāṃ gatiṃ labʰate dattvā   dvijasya_annaṃ viśāṃ pate /
Halfverse: c    
gatiṃ viśiṣṭāṃ gaccʰanti   prāṇadā iti naḥ śrutam
   
gatiṃ viśiṣṭāṃ gaccʰanti   prāṇadā\ iti naḥ śrutam /10/ 10ՙ

Verse: 11 
Halfverse: a    
annaṃ cāpi prabʰavati   pānīyāt kurusattama
   
annaṃ ca_api prabʰavati   pānīyāt kuru-sattama /
Halfverse: c    
nīra jātena hi vinā   na kiṃ cit saṃpravartate
   
nīra jātena hi vinā   na kiṃcit saṃpravartate /11/

Verse: 12 
Halfverse: a    
nīra jātaś ca bʰagavān   somo grahagaṇeśvaraḥ
   
nīra jātaś ca bʰagavān   somo graha-gaṇa_īśvaraḥ /
Halfverse: c    
amr̥taṃ ca sudʰā caiva   svāhā caiva vaṣaṭ tatʰā
   
amr̥taṃ ca sudʰā caiva   svāhā caiva vaṣaṭ tatʰā /12/

Verse: 13 
Halfverse: a    
annauṣadʰyo mahārāja   vīrudʰaś ca jalodbʰavāḥ
   
anna_oṣadʰyo mahā-rāja   vīrudʰaś ca jala_udbʰavāḥ /
Halfverse: c    
yataḥ prāṇabʰr̥tāṃ prāṇāḥ   saṃbʰavanti viśāṃ pate
   
yataḥ prāṇa-bʰr̥tāṃ prāṇāḥ   saṃbʰavanti viśāṃ pate /13/

Verse: 14 
Halfverse: a    
devānām amr̥taṃ cānnaṃ   nāgānāṃ ca sudʰā tatʰā
   
devānām amr̥taṃ ca_annaṃ   nāgānāṃ ca sudʰā tatʰā /
Halfverse: c    
pitr̥̄ṇāṃ ca svadʰā proktā   paśūnāṃ cāpi vīrudʰaḥ
   
pitr̥̄ṇāṃ ca svadʰā proktā   paśūnāṃ ca_api vīrudʰaḥ /14/

Verse: 15 
Halfverse: a    
annam eva manuṣyāṇāṃ   prāṇān āhur manīṣiṇaḥ
   
annam eva manuṣyāṇāṃ   prāṇān āhur manīṣiṇaḥ /
Halfverse: c    
tac ca sarvaṃ naravyāgʰra   pānīyāt saṃpravartate
   
tac ca sarvaṃ nara-vyāgʰra   pānīyāt saṃpravartate /15/

Verse: 16 
Halfverse: a    
tasmāt pāṇīya dānād vai   na paraṃ vidyate kva cit
   
tasmāt pāṇīya dānād vai   na paraṃ vidyate kvacit /
Halfverse: c    
tacca dadyān naro nityaṃ   ya iccʰed bʰūtim ātmanaḥ
   
tacca dadyān naro nityaṃ   ya\ iccʰed bʰūtim ātmanaḥ /16/ ՙ

Verse: 17 
Halfverse: a    
dʰanyaṃ yaśasyam āyuṣyaṃ   jaladānaṃ viśāṃ pate
   
dʰanyaṃ yaśasyam āyuṣyaṃ   jala-dānaṃ viśāṃ pate /
Halfverse: c    
śatrūṃś cāpy adʰi kaunteya   sadā tiṣṭʰati toyadaḥ
   
śatrūṃś ca_apy adʰi kaunteya   sadā tiṣṭʰati toyadaḥ /17/

Verse: 18 
Halfverse: a    
sarvakāmān avāpnoti   kīrtiṃ caiveha śāśvatīm
   
sarva-kāmān avāpnoti   kīrtiṃ caiva_iha śāśvatīm /
Halfverse: c    
pretya cānantyam āpnoti   pāpebʰyaś ca pramucyate
   
pretya ca_ānantyam āpnoti   pāpebʰyaś ca pramucyate /18/

Verse: 19 
Halfverse: a    
toyado manujavyāgʰrasvargaṃ   gatvā mahādyute
   
toyado manuja-vyāgʰra-svargaṃ   gatvā mahā-dyute /
Halfverse: c    
akṣayān samavāpnoti   lokān ity abravīn manuḥ
   
akṣayān samavāpnoti   lokān ity abravīn manuḥ /19/ (E)19



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.