TITUS
Mahabharata
Part No. 1747
Chapter: 66
Adhyāya
66
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
śrutaṃ
dānapʰalaṃ
tāta
yat
tvayā
parikīrtitam
śrutaṃ
dāna-pʰalaṃ
tāta
yat
tvayā
parikīrtitam
/
Halfverse: c
annaṃ
tu
te
viśeṣeṇa
praśastam
iha
bʰārata
annaṃ
tu
te
viśeṣeṇa
praśastam
iha
bʰārata
/1/
Verse: 2
Halfverse: a
pānīya
dānaṃ
paramaṃ
katʰaṃ
ceha
mahāpʰalam
pānīya
dānaṃ
paramaṃ
katʰaṃ
ca
_iha
mahā-pʰalam
/
Halfverse: c
ity
etac
cʰrotum
iccʰāmi
vistareṇa
pitāmaha
ity
etat
śrotum
iccʰāmi
vistareṇa
pitāmaha
/2/
Verse: 3
{Bʰīṣma
uvāca}
Halfverse: a
hanta
te
vartayiṣyāmi
yatʰāvad
bʰaratarṣabʰa
hanta
te
vartayiṣyāmi
yatʰāvad
bʰarata-r̥ṣabʰa
/
Halfverse: c
gadatas
tan
mamādʰyeha
śr̥ṇu
satyaparākrama
gadatas
tan
mama
_adʰya
_iha
śr̥ṇu
satya-parākrama
/
Halfverse: e
pānīya
dānāt
prabʰr̥ti
sarvaṃ
vakṣyāmi
te
'nagʰa
pānīya
dānāt
prabʰr̥ti
sarvaṃ
vakṣyāmi
te
_anagʰa
/3/
Verse: 4
Halfverse: a
yadannaṃ
yac
ca
pānīyaṃ
saṃpradāyāśnute
naraḥ
yad-annaṃ
yac
ca
pānīyaṃ
saṃpradāya
_aśnute
naraḥ
/
Halfverse: c
na
tasmāt
paramaṃ
dānaṃ
kiṃ
cid
astīti
me
matiḥ
na
tasmāt
paramaṃ
dānaṃ
kiṃcid
asti
_iti
me
matiḥ
/4/
Verse: 5
Halfverse: a
annāt
prāṇabʰr̥tas
tāta
pravartante
hi
sarvaśaḥ
annāt
prāṇa-bʰr̥tas
tāta
pravartante
hi
sarvaśaḥ
/
Halfverse: c
tasmād
annaṃ
paraṃ
loke
sarvadāneṣu
katʰyate
tasmād
annaṃ
paraṃ
loke
sarva-dāneṣu
katʰyate
/5/
Verse: 6
Halfverse: a
annād
balaṃ
ca
tejaś
ca
prāṇināṃ
vardʰate
sadā
annād
balaṃ
ca
tejaś
ca
prāṇināṃ
vardʰate
sadā
/
Halfverse: c
annadānam
atas
tasmāc
cʰreṣṭʰam
āha
prajāpatiḥ
anna-dānam
atas
tasmāt
śreṣṭʰam
āha
prajāpatiḥ
/6/
Verse: 7
Halfverse: a
sāvitryā
hy
api
kaunteya
śrutaṃ
te
vacanaṃ
śubʰam
sāvitryā
hy
api
kaunteya
śrutaṃ
te
vacanaṃ
śubʰam
/
Halfverse: c
yataś
caitad
yatʰā
caitad
deva
satre
mahāmate
yataś
ca
_etad
yatʰā
ca
_etad
deva
satre
mahā-mate
/7/
Verse: 8
Halfverse: a
anne
datte
nareṇeha
prāṇā
dattā
bʰavanty
uta
anne
datte
nareṇa
_iha
prāṇā
dattā
bʰavanty
uta
/
Halfverse: c
prāṇadānād
dʰi
paramaṃ
na
dānam
iha
vidyate
prāṇa-dānādd^hi
paramaṃ
na
dānam
iha
vidyate
/8/
Verse: 9
Halfverse: a
śrutaṃ
hi
te
mahābāho
lomaśasyāpi
tad
vacaḥ
śrutaṃ
hi
te
mahā-bāho
lomaśasya
_api
tad
vacaḥ
/
Halfverse: c
prāṇān
dattvā
kapotāya
yat
prāptaṃ
śivinā
purā
prāṇān
dattvā
kapotāya
yat
prāptaṃ
śivinā
purā
/9/
Verse: 10
Halfverse: a
tāṃ
gatiṃ
labʰate
dattvā
dvijasyānnaṃ
viśāṃ
pate
tāṃ
gatiṃ
labʰate
dattvā
dvijasya
_annaṃ
viśāṃ
pate
/
Halfverse: c
gatiṃ
viśiṣṭāṃ
gaccʰanti
prāṇadā
iti
naḥ
śrutam
gatiṃ
viśiṣṭāṃ
gaccʰanti
prāṇadā\
iti
naḥ
śrutam
/10/
10ՙ
Verse: 11
Halfverse: a
annaṃ
cāpi
prabʰavati
pānīyāt
kurusattama
annaṃ
ca
_api
prabʰavati
pānīyāt
kuru-sattama
/
Halfverse: c
nīra
jātena
hi
vinā
na
kiṃ
cit
saṃpravartate
nīra
jātena
hi
vinā
na
kiṃcit
saṃpravartate
/11/
Verse: 12
Halfverse: a
nīra
jātaś
ca
bʰagavān
somo
grahagaṇeśvaraḥ
nīra
jātaś
ca
bʰagavān
somo
graha-gaṇa
_īśvaraḥ
/
Halfverse: c
amr̥taṃ
ca
sudʰā
caiva
svāhā
caiva
vaṣaṭ
tatʰā
amr̥taṃ
ca
sudʰā
caiva
svāhā
caiva
vaṣaṭ
tatʰā
/12/
Verse: 13
Halfverse: a
annauṣadʰyo
mahārāja
vīrudʰaś
ca
jalodbʰavāḥ
anna
_oṣadʰyo
mahā-rāja
vīrudʰaś
ca
jala
_udbʰavāḥ
/
Halfverse: c
yataḥ
prāṇabʰr̥tāṃ
prāṇāḥ
saṃbʰavanti
viśāṃ
pate
yataḥ
prāṇa-bʰr̥tāṃ
prāṇāḥ
saṃbʰavanti
viśāṃ
pate
/13/
Verse: 14
Halfverse: a
devānām
amr̥taṃ
cānnaṃ
nāgānāṃ
ca
sudʰā
tatʰā
devānām
amr̥taṃ
ca
_annaṃ
nāgānāṃ
ca
sudʰā
tatʰā
/
Halfverse: c
pitr̥̄ṇāṃ
ca
svadʰā
proktā
paśūnāṃ
cāpi
vīrudʰaḥ
pitr̥̄ṇāṃ
ca
svadʰā
proktā
paśūnāṃ
ca
_api
vīrudʰaḥ
/14/
Verse: 15
Halfverse: a
annam
eva
manuṣyāṇāṃ
prāṇān
āhur
manīṣiṇaḥ
annam
eva
manuṣyāṇāṃ
prāṇān
āhur
manīṣiṇaḥ
/
Halfverse: c
tac
ca
sarvaṃ
naravyāgʰra
pānīyāt
saṃpravartate
tac
ca
sarvaṃ
nara-vyāgʰra
pānīyāt
saṃpravartate
/15/
Verse: 16
Halfverse: a
tasmāt
pāṇīya
dānād
vai
na
paraṃ
vidyate
kva
cit
tasmāt
pāṇīya
dānād
vai
na
paraṃ
vidyate
kvacit
/
Halfverse: c
tacca
dadyān
naro
nityaṃ
ya
iccʰed
bʰūtim
ātmanaḥ
tacca
dadyān
naro
nityaṃ
ya\
iccʰed
bʰūtim
ātmanaḥ
/16/
ՙ
Verse: 17
Halfverse: a
dʰanyaṃ
yaśasyam
āyuṣyaṃ
jaladānaṃ
viśāṃ
pate
dʰanyaṃ
yaśasyam
āyuṣyaṃ
jala-dānaṃ
viśāṃ
pate
/
Halfverse: c
śatrūṃś
cāpy
adʰi
kaunteya
sadā
tiṣṭʰati
toyadaḥ
śatrūṃś
ca
_apy
adʰi
kaunteya
sadā
tiṣṭʰati
toyadaḥ
/17/
Verse: 18
Halfverse: a
sarvakāmān
avāpnoti
kīrtiṃ
caiveha
śāśvatīm
sarva-kāmān
avāpnoti
kīrtiṃ
caiva
_iha
śāśvatīm
/
Halfverse: c
pretya
cānantyam
āpnoti
pāpebʰyaś
ca
pramucyate
pretya
ca
_ānantyam
āpnoti
pāpebʰyaś
ca
pramucyate
/18/
Verse: 19
Halfverse: a
toyado
manujavyāgʰrasvargaṃ
gatvā
mahādyute
toyado
manuja-vyāgʰra-svargaṃ
gatvā
mahā-dyute
/
Halfverse: c
akṣayān
samavāpnoti
lokān
ity
abravīn
manuḥ
akṣayān
samavāpnoti
lokān
ity
abravīn
manuḥ
/19/
(E)19
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.