TITUS
Mahabharata
Part No. 1748
Previous part

Chapter: 67 
Adhyāya 67


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
tilānāṃ kīdr̥śaṃ dānam   atʰa dīpasya caiva ha
   
tilānāṃ kīdr̥śaṃ dānam   atʰa dīpasya caiva ha /
Halfverse: c    
annānāṃ vāsasāṃ caiva   bʰūya eva bravīhi me
   
annānāṃ vāsasāṃ caiva   bʰūya\ eva bravīhi me /1/ ՙ

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
brāhmaṇasya ca saṃvādaṃ   yamasya ca yudʰiṣṭʰira
   
brāhmaṇasya ca saṃvādaṃ   yamasya ca yudʰiṣṭʰira /2/

Verse: 3 
Halfverse: a    
madʰyadeśe mahān grāmo   brāhmaṇānāṃ babʰūva ha
   
madʰya-deśe mahān grāmo   brāhmaṇānāṃ babʰūva ha /
Halfverse: c    
gaṅgāyamunayor madʰye   yāmunasya girer adʰaḥ
   
gaṅgā-yamunayor madʰye   yāmunasya girer adʰaḥ /3/

Verse: 4 
Halfverse: a    
parṇaśāleti vikʰyāto   ramaṇīyo narādʰipa
   
parṇa-śāla_iti vikʰyāto   ramaṇīyo nara_adʰipa / [saṃdʰi]
Halfverse: c    
vidvāṃsas tatra bʰūyiṣṭʰā   brāhmaṇāś cāvasaṃs tadā
   
vidvāṃsas tatra bʰūyiṣṭʰā   brāhmaṇāś ca_avasaṃs tadā /4/

Verse: 5 
Halfverse: a    
atʰa prāha yamaḥ kaṃ cit   puruṣaṃ kr̥ṣṇavāsasam
   
atʰa prāha yamaḥ kaṃcit   puruṣaṃ kr̥ṣṇa-vāsasam /
Halfverse: c    
raktākṣam ūrdʰvaromāṇaṃ   kākajaṅgʰākṣi nāsikam
   
rakta_akṣam ūrdʰva-romāṇaṃ   kāka-jaṅgʰa_akṣi nāsikam /5/

Verse: 6 
Halfverse: a    
gaccʰa tvaṃ brāhmaṇa grāmaṃ   tato gatvā tam ānaya
   
gaccʰa tvaṃ brāhmaṇa grāmaṃ   tato gatvā tam ānaya /
Halfverse: c    
agastyaṃ gotrataś cāpi   nāmataś cāpi śarmiṇam
   
agastyaṃ gotrataś ca_api   nāmataś ca_api śarmiṇam /6/

Verse: 7 
Halfverse: a    
śame niviṣṭaṃ vidvāṃsam   adʰyāpakam anādr̥tam
   
śame niviṣṭaṃ vidvāṃsam   adʰyāpakam anādr̥tam /
Halfverse: c    
cānyam ānayetʰās tvaṃ   sa gotraṃ tasya pārśvataḥ
   
ca_anyam ānayetʰās tvaṃ   sa gotraṃ tasya pārśvataḥ /7/

Verse: 8 
Halfverse: a    
sa hi tādr̥g guṇas tena   tulyo 'dʰyayana janmanā
   
sa hi tādr̥g guṇas tena   tulyo_adʰyayana janmanā /
Halfverse: c    
apatyeṣu tatʰā vr̥tte   samastenaiva dʰīmatā
   
apatyeṣu tatʰā vr̥tte   samastena_eva dʰīmatā /
Halfverse: e    
tam ānaya yatʰoddiṣṭaṃ   pūjā kāryā hi tasya me
   
tam ānaya yatʰā_uddiṣṭaṃ   pūjā kāryā hi tasya me /8/

Verse: 9 
Halfverse: a    
sa gatvā pratikūlaṃ tac   cakāra yama śāsanam
   
sa gatvā pratikūlaṃ tac   cakāra yama śāsanam /
Halfverse: c    
tam ākramyānayām āsa   pratiṣiddʰo yamena yaḥ
   
tam ākramya_ānayām āsa   pratiṣiddʰo yamena yaḥ /9/

Verse: 10 
Halfverse: a    
tasmai yamaḥ samuttʰāya   pūjāṃ kr̥tvā ca vīryavān
   
tasmai yamaḥ samuttʰāya   pūjāṃ kr̥tvā ca vīryavān /
Halfverse: c    
provāca nīyatām eṣa   so 'nya ānīyatām iti
   
provāca nīyatām eṣa   so_anya\ ānīyatām iti /10/ 10ՙ

Verse: 11 
Halfverse: a    
evam ukte tu vacane   dʰarmarājena sa dvijaḥ
   
evam ukte tu vacane   dʰarma-rājena sa dvijaḥ /
Halfverse: c    
uvāca dʰarmarājānaṃ   nirviṇṇo 'dʰyayanena vai
   
uvāca dʰarma-rājānaṃ   nirviṇṇo_adʰyayanena vai /
Halfverse: e    
yo me kālo bʰavec cʰeṣas   taṃ vaseyam ihācyuta
   
yo me kālo bʰavet śeṣas   taṃ vaseyam iha_acyuta /11/

Verse: 12 
{Yama uvāca}
Halfverse: a    
nāhaṃ kālasya vihitaṃ   prāpnomīha katʰaṃ cana
   
na_ahaṃ kālasya vihitaṃ   prāpnomi_iha katʰaṃcana /
Halfverse: c    
yo hi dʰarmaṃ carati vai   taṃ tu jānāmi kevalam
   
yo hi dʰarmaṃ carati vai   taṃ tu jānāmi kevalam /12/ ՙ

Verse: 13 
Halfverse: a    
gaccʰa vipra tvam adyaiva   ālayaṃ svaṃ mahādyute
   
gaccʰa vipra tvam adya_eva ālayaṃ svaṃ mahā-dyute / ՙ
Halfverse: c    
brūhi tvaṃ yatʰā svairaṃ   karavāṇi kim ity uta
   
brūhi tvaṃ yatʰā svairaṃ   karavāṇi kim ity uta /13/

Verse: 14 
{Brāhmaṇa uvāca}
Halfverse: a    
yat tatra kr̥tvā sumahat   puṇyaṃ syāt tad bravīhi me
   
yat tatra kr̥tvā sumahat   puṇyaṃ syāt tad bravīhi me /
Halfverse: c    
sarvasya hi pramāṇaṃ tvaṃ   trailokyasyāpi sattama
   
sarvasya hi pramāṇaṃ tvaṃ   trailokyasya_api sattama /14/

Verse: 15 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
śr̥ṇu tattvena viprarṣe   pradānavidʰim uttamam
   
śr̥ṇu tattvena viprarṣe   pradāna-vidʰim uttamam /
Halfverse: c    
tilāḥ paramakaṃ dānaṃ   puṇyaṃ caiveha śāśvatam
   
tilāḥ paramakaṃ dānaṃ   puṇyaṃ caiva_iha śāśvatam /15/

Verse: 16 
Halfverse: a    
tilāś ca saṃpradātavyā   yatʰāśakti dvijarṣabʰa
   
tilāś ca saṃpradātavyā   yatʰā-śakti dvija-r̥ṣabʰa /
Halfverse: c    
nityadānāt sarvakāmāṃs   tilā nirvartayanty uta
   
nitya-dānāt sarva-kāmāṃs   tilā nirvartayanty uta /16/

Verse: 17 
Halfverse: a    
tilāñ śrāddʰe praśaṃsanti   dānam etad dʰyanuttamam
   
tilān śrāddʰe praśaṃsanti   dānam etadd^hy-anuttamam /
Halfverse: c    
tān prayaccʰasva viprebʰyo   vidʰidr̥ṣṭena karmaṇā
   
tān prayaccʰasva viprebʰyo   vidʰi-dr̥ṣṭena karmaṇā /17/

Verse: 18 
Halfverse: a    
tilā bʰakṣayitavyāś ca   sadā tv ālabʰanaṃ ca taiḥ
   
tilā bʰakṣayitavyāś ca   sadā tv ālabʰanaṃ ca taiḥ /
Halfverse: c    
kāryaṃ satatam iccʰadbʰiḥ   śreyaḥ sarvātmanā gr̥he
   
kāryaṃ satatam iccʰadbʰiḥ   śreyaḥ sarva_ātmanā gr̥he /18/

Verse: 19 
Halfverse: a    
tatʰāpaḥ sarvadā deyāḥ   peyāś caiva na saṃśayaḥ
   
tatʰā_āpaḥ sarvadā deyāḥ   peyāś caiva na saṃśayaḥ /
Halfverse: c    
puṣkariṇyas taḍāgāni   kūpāṃś caivātra kʰānayet
   
puṣkariṇyas taḍāgāni   kūpāṃś caiva_atra kʰānayet /19/

Verse: 20 
Halfverse: a    
etat sudurlabʰataram   iha loke dvijottama
   
etat su-durlabʰataram   iha loke dvija_uttama /
Halfverse: c    
āpo nityaṃ pradeyās te   puṇyaṃ hy etad anuttamam
   
āpo nityaṃ pradeyās te   puṇyaṃ hy etad anuttamam /20/ 20

Verse: 21 
Halfverse: a    
prapāś ca kāryāḥ pānārtʰaṃ   nityaṃ te dvijasattama
   
prapāś ca kāryāḥ pāna_artʰaṃ   nityaṃ te dvija-sattama /
Halfverse: c    
bʰukte 'py atʰa pradeyaṃ te   pānīyaṃ vai viśeṣataḥ
   
bʰukte_apy atʰa pradeyaṃ te   pānīyaṃ vai viśeṣataḥ /21/

Verse: 22 
Halfverse: a    
ity ukte sa tadā tena   yamadūtena vai gr̥hān
   
ity ukte sa tadā tena   yama-dūtena vai gr̥hān /
Halfverse: c    
nītaś cakāra ca tatʰā   sarvaṃ tad yama śāsanam
   
nītaś cakāra ca tatʰā   sarvaṃ tad yama śāsanam /22/

Verse: 23 
Halfverse: a    
nītvā taṃ yamadūto 'pi   gr̥hītvā śarmiṇaṃ tadā
   
nītvā taṃ yama-dūto_api   gr̥hītvā śarmiṇaṃ tadā /
Halfverse: c    
yayau sa dʰarmarājāya   nyavedayata cāpi tam
   
yayau sa dʰarma-rājāya   nyavedayata ca_api tam /23/

Verse: 24 
Halfverse: a    
taṃ dʰarmarājo dʰarmajñaṃ   pūjayitvā pratāpavān
   
taṃ dʰarma-rājo dʰarmajñaṃ   pūjayitvā pratāpavān /
Halfverse: c    
kr̥tvā ca saṃvidaṃ tena   visasarja yatʰāgatam
   
kr̥tvā ca saṃvidaṃ tena   visasarja yatʰā-gatam /24/

Verse: 25 
Halfverse: a    
tasyāpi ca yamaḥ sarvam   upadeśaṃ cakāra ha
   
tasya_api ca yamaḥ sarvam   upadeśaṃ cakāra ha /
Halfverse: c    
pratyetya ca sa tat sarvaṃ   cakāroktaṃ yamena tat
   
pratyetya ca sa tat sarvaṃ   cakāra_uktaṃ yamena tat /25/

Verse: 26 
Halfverse: a    
tatʰā praśaṃsate dīpān   yamaḥ pitr̥hitepsayā
   
tatʰā praśaṃsate dīpān   yamaḥ pitr̥-hita_īpsayā /
Halfverse: c    
tasmād dīpaprado nityaṃ   saṃtārayati vai pitr̥̄n
   
tasmād dīpa-prado nityaṃ   saṃtārayati vai pitr̥̄n /26/

Verse: 27 
Halfverse: a    
dātavyāḥ satataṃ dīpās   tasmād bʰaratasattama
   
dātavyāḥ satataṃ dīpās   tasmād bʰarata-sattama /
Halfverse: c    
devānāṃ ca pitr̥̄ṇāṃ ca   cakṣuṣy āste matāḥ prabʰo
   
devānāṃ ca pitr̥̄ṇāṃ ca   cakṣuṣy āste matāḥ prabʰo /27/

Verse: 28 
Halfverse: a    
ratnadānaṃ ca sumahat   puṇyam uktaṃ janādʰipa
   
ratna-dānaṃ ca su-mahat   puṇyam uktaṃ jana_adʰipa /
Halfverse: c    
tāni vikrīya yajate   brāhmaṇo hy abʰayaṃkaraḥ
   
tāni vikrīya yajate   brāhmaṇo hy abʰayaṃ-karaḥ /28/

Verse: 29 
Halfverse: a    
yad vai dadāti viprebʰyo   brāhmaṇaḥ pratigr̥hya vai
   
yad vai dadāti viprebʰyo   brāhmaṇaḥ pratigr̥hya vai /
Halfverse: c    
ubʰayoḥ syāt tad akṣayyaṃ   dātur ādātur eva ca
   
ubʰayoḥ syāt tad akṣayyaṃ   dātur ādātur eva ca /29/

Verse: 30 
Halfverse: a    
yo dadāti stʰitaḥ stʰityāṃ   tādr̥śāya pratigraham
   
yo dadāti stʰitaḥ stʰityāṃ   tādr̥śāya pratigraham /
Halfverse: c    
ubʰayor akṣayaṃ dʰarmaṃ   taṃ manuḥ prāha dʰarmavit
   
ubʰayor akṣayaṃ dʰarmaṃ   taṃ manuḥ prāha dʰarmavit /30/ 30

Verse: 31 
Halfverse: a    
vāsasāṃ tu pradānena   svadāranirato naraḥ
   
vāsasāṃ tu pradānena   sva-dāra-nirato naraḥ /
Halfverse: c    
suvastraś ca suveṣaś ca   bʰavatīty anuśuśruma
   
su-vastraś ca su-veṣaś ca   bʰavati_ity anuśuśruma /31/

Verse: 32 
Halfverse: a    
gāvaḥ suvarṇaṃ ca tatʰā   tilāś caivānuvarṇitāḥ
   
gāvaḥ suvarṇaṃ ca tatʰā   tilāś caiva_anuvarṇitāḥ /
Halfverse: c    
bahuśaḥ puruṣavyāgʰra   veda prāmāṇya darśanāt
   
bahuśaḥ puruṣa-vyāgʰra   veda prāmāṇya darśanāt /32/

Verse: 33 
Halfverse: a    
vivāhāṃś caiva kurvīta   putrān utpādayeta ca
   
vivāhāṃś caiva kurvīta   putrān utpādayeta ca /
Halfverse: c    
putralābʰo hi kauravya   sarvalābʰād viśiṣyate
   
putra-lābʰo hi kauravya   sarva-lābʰād viśiṣyate /33/ (E)33



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.