TITUS
Mahabharata
Part No. 1748
Chapter: 67
Adhyāya
67
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
tilānāṃ
kīdr̥śaṃ
dānam
atʰa
dīpasya
caiva
ha
tilānāṃ
kīdr̥śaṃ
dānam
atʰa
dīpasya
caiva
ha
/
Halfverse: c
annānāṃ
vāsasāṃ
caiva
bʰūya
eva
bravīhi
me
annānāṃ
vāsasāṃ
caiva
bʰūya\
eva
bravīhi
me
/1/
ՙ
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
brāhmaṇasya
ca
saṃvādaṃ
yamasya
ca
yudʰiṣṭʰira
brāhmaṇasya
ca
saṃvādaṃ
yamasya
ca
yudʰiṣṭʰira
/2/
Verse: 3
Halfverse: a
madʰyadeśe
mahān
grāmo
brāhmaṇānāṃ
babʰūva
ha
madʰya-deśe
mahān
grāmo
brāhmaṇānāṃ
babʰūva
ha
/
Halfverse: c
gaṅgāyamunayor
madʰye
yāmunasya
girer
adʰaḥ
gaṅgā-yamunayor
madʰye
yāmunasya
girer
adʰaḥ
/3/
Verse: 4
Halfverse: a
parṇaśāleti
vikʰyāto
ramaṇīyo
narādʰipa
parṇa-śāla
_iti
vikʰyāto
ramaṇīyo
nara
_adʰipa
/
[saṃdʰi]
Halfverse: c
vidvāṃsas
tatra
bʰūyiṣṭʰā
brāhmaṇāś
cāvasaṃs
tadā
vidvāṃsas
tatra
bʰūyiṣṭʰā
brāhmaṇāś
ca
_avasaṃs
tadā
/4/
Verse: 5
Halfverse: a
atʰa
prāha
yamaḥ
kaṃ
cit
puruṣaṃ
kr̥ṣṇavāsasam
atʰa
prāha
yamaḥ
kaṃcit
puruṣaṃ
kr̥ṣṇa-vāsasam
/
Halfverse: c
raktākṣam
ūrdʰvaromāṇaṃ
kākajaṅgʰākṣi
nāsikam
rakta
_akṣam
ūrdʰva-romāṇaṃ
kāka-jaṅgʰa
_akṣi
nāsikam
/5/
Verse: 6
Halfverse: a
gaccʰa
tvaṃ
brāhmaṇa
grāmaṃ
tato
gatvā
tam
ānaya
gaccʰa
tvaṃ
brāhmaṇa
grāmaṃ
tato
gatvā
tam
ānaya
/
Halfverse: c
agastyaṃ
gotrataś
cāpi
nāmataś
cāpi
śarmiṇam
agastyaṃ
gotrataś
ca
_api
nāmataś
ca
_api
śarmiṇam
/6/
Verse: 7
Halfverse: a
śame
niviṣṭaṃ
vidvāṃsam
adʰyāpakam
anādr̥tam
śame
niviṣṭaṃ
vidvāṃsam
adʰyāpakam
anādr̥tam
/
Halfverse: c
mā
cānyam
ānayetʰās
tvaṃ
sa
gotraṃ
tasya
pārśvataḥ
mā
ca
_anyam
ānayetʰās
tvaṃ
sa
gotraṃ
tasya
pārśvataḥ
/7/
Verse: 8
Halfverse: a
sa
hi
tādr̥g
guṇas
tena
tulyo
'dʰyayana
janmanā
sa
hi
tādr̥g
guṇas
tena
tulyo
_adʰyayana
janmanā
/
Halfverse: c
apatyeṣu
tatʰā
vr̥tte
samastenaiva
dʰīmatā
apatyeṣu
tatʰā
vr̥tte
samastena
_eva
dʰīmatā
/
Halfverse: e
tam
ānaya
yatʰoddiṣṭaṃ
pūjā
kāryā
hi
tasya
me
tam
ānaya
yatʰā
_uddiṣṭaṃ
pūjā
kāryā
hi
tasya
me
/8/
Verse: 9
Halfverse: a
sa
gatvā
pratikūlaṃ
tac
cakāra
yama
śāsanam
sa
gatvā
pratikūlaṃ
tac
cakāra
yama
śāsanam
/
Halfverse: c
tam
ākramyānayām
āsa
pratiṣiddʰo
yamena
yaḥ
tam
ākramya
_ānayām
āsa
pratiṣiddʰo
yamena
yaḥ
/9/
Verse: 10
Halfverse: a
tasmai
yamaḥ
samuttʰāya
pūjāṃ
kr̥tvā
ca
vīryavān
tasmai
yamaḥ
samuttʰāya
pūjāṃ
kr̥tvā
ca
vīryavān
/
Halfverse: c
provāca
nīyatām
eṣa
so
'nya
ānīyatām
iti
provāca
nīyatām
eṣa
so
_anya\
ānīyatām
iti
/10/
10ՙ
Verse: 11
Halfverse: a
evam
ukte
tu
vacane
dʰarmarājena
sa
dvijaḥ
evam
ukte
tu
vacane
dʰarma-rājena
sa
dvijaḥ
/
Halfverse: c
uvāca
dʰarmarājānaṃ
nirviṇṇo
'dʰyayanena
vai
uvāca
dʰarma-rājānaṃ
nirviṇṇo
_adʰyayanena
vai
/
Halfverse: e
yo
me
kālo
bʰavec
cʰeṣas
taṃ
vaseyam
ihācyuta
yo
me
kālo
bʰavet
śeṣas
taṃ
vaseyam
iha
_acyuta
/11/
Verse: 12
{Yama
uvāca}
Halfverse: a
nāhaṃ
kālasya
vihitaṃ
prāpnomīha
katʰaṃ
cana
na
_ahaṃ
kālasya
vihitaṃ
prāpnomi
_iha
katʰaṃcana
/
Halfverse: c
yo
hi
dʰarmaṃ
carati
vai
taṃ
tu
jānāmi
kevalam
yo
hi
dʰarmaṃ
carati
vai
taṃ
tu
jānāmi
kevalam
/12/
ՙ
Verse: 13
Halfverse: a
gaccʰa
vipra
tvam
adyaiva
ālayaṃ
svaṃ
mahādyute
gaccʰa
vipra
tvam
adya
_eva
ālayaṃ
svaṃ
mahā-dyute
/
ՙ
Halfverse: c
brūhi
vā
tvaṃ
yatʰā
svairaṃ
karavāṇi
kim
ity
uta
brūhi
vā
tvaṃ
yatʰā
svairaṃ
karavāṇi
kim
ity
uta
/13/
Verse: 14
{Brāhmaṇa
uvāca}
Halfverse: a
yat
tatra
kr̥tvā
sumahat
puṇyaṃ
syāt
tad
bravīhi
me
yat
tatra
kr̥tvā
sumahat
puṇyaṃ
syāt
tad
bravīhi
me
/
Halfverse: c
sarvasya
hi
pramāṇaṃ
tvaṃ
trailokyasyāpi
sattama
sarvasya
hi
pramāṇaṃ
tvaṃ
trailokyasya
_api
sattama
/14/
Verse: 15
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
śr̥ṇu
tattvena
viprarṣe
pradānavidʰim
uttamam
śr̥ṇu
tattvena
viprarṣe
pradāna-vidʰim
uttamam
/
Halfverse: c
tilāḥ
paramakaṃ
dānaṃ
puṇyaṃ
caiveha
śāśvatam
tilāḥ
paramakaṃ
dānaṃ
puṇyaṃ
caiva
_iha
śāśvatam
/15/
Verse: 16
Halfverse: a
tilāś
ca
saṃpradātavyā
yatʰāśakti
dvijarṣabʰa
tilāś
ca
saṃpradātavyā
yatʰā-śakti
dvija-r̥ṣabʰa
/
Halfverse: c
nityadānāt
sarvakāmāṃs
tilā
nirvartayanty
uta
nitya-dānāt
sarva-kāmāṃs
tilā
nirvartayanty
uta
/16/
Verse: 17
Halfverse: a
tilāñ
śrāddʰe
praśaṃsanti
dānam
etad
dʰyanuttamam
tilān
śrāddʰe
praśaṃsanti
dānam
etadd^hy-anuttamam
/
Halfverse: c
tān
prayaccʰasva
viprebʰyo
vidʰidr̥ṣṭena
karmaṇā
tān
prayaccʰasva
viprebʰyo
vidʰi-dr̥ṣṭena
karmaṇā
/17/
Verse: 18
Halfverse: a
tilā
bʰakṣayitavyāś
ca
sadā
tv
ālabʰanaṃ
ca
taiḥ
tilā
bʰakṣayitavyāś
ca
sadā
tv
ālabʰanaṃ
ca
taiḥ
/
Halfverse: c
kāryaṃ
satatam
iccʰadbʰiḥ
śreyaḥ
sarvātmanā
gr̥he
kāryaṃ
satatam
iccʰadbʰiḥ
śreyaḥ
sarva
_ātmanā
gr̥he
/18/
Verse: 19
Halfverse: a
tatʰāpaḥ
sarvadā
deyāḥ
peyāś
caiva
na
saṃśayaḥ
tatʰā
_āpaḥ
sarvadā
deyāḥ
peyāś
caiva
na
saṃśayaḥ
/
Halfverse: c
puṣkariṇyas
taḍāgāni
kūpāṃś
caivātra
kʰānayet
puṣkariṇyas
taḍāgāni
kūpāṃś
caiva
_atra
kʰānayet
/19/
Verse: 20
Halfverse: a
etat
sudurlabʰataram
iha
loke
dvijottama
etat
su-durlabʰataram
iha
loke
dvija
_uttama
/
Halfverse: c
āpo
nityaṃ
pradeyās
te
puṇyaṃ
hy
etad
anuttamam
āpo
nityaṃ
pradeyās
te
puṇyaṃ
hy
etad
anuttamam
/20/
20
Verse: 21
Halfverse: a
prapāś
ca
kāryāḥ
pānārtʰaṃ
nityaṃ
te
dvijasattama
prapāś
ca
kāryāḥ
pāna
_artʰaṃ
nityaṃ
te
dvija-sattama
/
Halfverse: c
bʰukte
'py
atʰa
pradeyaṃ
te
pānīyaṃ
vai
viśeṣataḥ
bʰukte
_apy
atʰa
pradeyaṃ
te
pānīyaṃ
vai
viśeṣataḥ
/21/
Verse: 22
Halfverse: a
ity
ukte
sa
tadā
tena
yamadūtena
vai
gr̥hān
ity
ukte
sa
tadā
tena
yama-dūtena
vai
gr̥hān
/
Halfverse: c
nītaś
cakāra
ca
tatʰā
sarvaṃ
tad
yama
śāsanam
nītaś
cakāra
ca
tatʰā
sarvaṃ
tad
yama
śāsanam
/22/
Verse: 23
Halfverse: a
nītvā
taṃ
yamadūto
'pi
gr̥hītvā
śarmiṇaṃ
tadā
nītvā
taṃ
yama-dūto
_api
gr̥hītvā
śarmiṇaṃ
tadā
/
Halfverse: c
yayau
sa
dʰarmarājāya
nyavedayata
cāpi
tam
yayau
sa
dʰarma-rājāya
nyavedayata
ca
_api
tam
/23/
Verse: 24
Halfverse: a
taṃ
dʰarmarājo
dʰarmajñaṃ
pūjayitvā
pratāpavān
taṃ
dʰarma-rājo
dʰarmajñaṃ
pūjayitvā
pratāpavān
/
Halfverse: c
kr̥tvā
ca
saṃvidaṃ
tena
visasarja
yatʰāgatam
kr̥tvā
ca
saṃvidaṃ
tena
visasarja
yatʰā-gatam
/24/
Verse: 25
Halfverse: a
tasyāpi
ca
yamaḥ
sarvam
upadeśaṃ
cakāra
ha
tasya
_api
ca
yamaḥ
sarvam
upadeśaṃ
cakāra
ha
/
Halfverse: c
pratyetya
ca
sa
tat
sarvaṃ
cakāroktaṃ
yamena
tat
pratyetya
ca
sa
tat
sarvaṃ
cakāra
_uktaṃ
yamena
tat
/25/
Verse: 26
Halfverse: a
tatʰā
praśaṃsate
dīpān
yamaḥ
pitr̥hitepsayā
tatʰā
praśaṃsate
dīpān
yamaḥ
pitr̥-hita
_īpsayā
/
Halfverse: c
tasmād
dīpaprado
nityaṃ
saṃtārayati
vai
pitr̥̄n
tasmād
dīpa-prado
nityaṃ
saṃtārayati
vai
pitr̥̄n
/26/
Verse: 27
Halfverse: a
dātavyāḥ
satataṃ
dīpās
tasmād
bʰaratasattama
dātavyāḥ
satataṃ
dīpās
tasmād
bʰarata-sattama
/
Halfverse: c
devānāṃ
ca
pitr̥̄ṇāṃ
ca
cakṣuṣy
āste
matāḥ
prabʰo
devānāṃ
ca
pitr̥̄ṇāṃ
ca
cakṣuṣy
āste
matāḥ
prabʰo
/27/
Verse: 28
Halfverse: a
ratnadānaṃ
ca
sumahat
puṇyam
uktaṃ
janādʰipa
ratna-dānaṃ
ca
su-mahat
puṇyam
uktaṃ
jana
_adʰipa
/
Halfverse: c
tāni
vikrīya
yajate
brāhmaṇo
hy
abʰayaṃkaraḥ
tāni
vikrīya
yajate
brāhmaṇo
hy
abʰayaṃ-karaḥ
/28/
Verse: 29
Halfverse: a
yad
vai
dadāti
viprebʰyo
brāhmaṇaḥ
pratigr̥hya
vai
yad
vai
dadāti
viprebʰyo
brāhmaṇaḥ
pratigr̥hya
vai
/
Halfverse: c
ubʰayoḥ
syāt
tad
akṣayyaṃ
dātur
ādātur
eva
ca
ubʰayoḥ
syāt
tad
akṣayyaṃ
dātur
ādātur
eva
ca
/29/
Verse: 30
Halfverse: a
yo
dadāti
stʰitaḥ
stʰityāṃ
tādr̥śāya
pratigraham
yo
dadāti
stʰitaḥ
stʰityāṃ
tādr̥śāya
pratigraham
/
Halfverse: c
ubʰayor
akṣayaṃ
dʰarmaṃ
taṃ
manuḥ
prāha
dʰarmavit
ubʰayor
akṣayaṃ
dʰarmaṃ
taṃ
manuḥ
prāha
dʰarmavit
/30/
30
Verse: 31
Halfverse: a
vāsasāṃ
tu
pradānena
svadāranirato
naraḥ
vāsasāṃ
tu
pradānena
sva-dāra-nirato
naraḥ
/
Halfverse: c
suvastraś
ca
suveṣaś
ca
bʰavatīty
anuśuśruma
su-vastraś
ca
su-veṣaś
ca
bʰavati
_ity
anuśuśruma
/31/
Verse: 32
Halfverse: a
gāvaḥ
suvarṇaṃ
ca
tatʰā
tilāś
caivānuvarṇitāḥ
gāvaḥ
suvarṇaṃ
ca
tatʰā
tilāś
caiva
_anuvarṇitāḥ
/
Halfverse: c
bahuśaḥ
puruṣavyāgʰra
veda
prāmāṇya
darśanāt
bahuśaḥ
puruṣa-vyāgʰra
veda
prāmāṇya
darśanāt
/32/
Verse: 33
Halfverse: a
vivāhāṃś
caiva
kurvīta
putrān
utpādayeta
ca
vivāhāṃś
caiva
kurvīta
putrān
utpādayeta
ca
/
Halfverse: c
putralābʰo
hi
kauravya
sarvalābʰād
viśiṣyate
putra-lābʰo
hi
kauravya
sarva-lābʰād
viśiṣyate
/33/
(E)33
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.