TITUS
Mahabharata
Part No. 1923
Previous part

Chapter: 88 
Adhyāya 88


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
samāgatān veda vido   rājñaś ca pr̥tʰivīśvarān
   
samāgatān veda vido   rājñaś ca pr̥tʰivī_īśvarān /
Halfverse: c    
dr̥ṣṭvā yudʰiṣṭʰiro rājā   bʰīmasenam atʰābravīt
   
dr̥ṣṭvā yudʰiṣṭʰiro rājā   bʰīmasenam atʰa_abravīt /1/

Verse: 2 
Halfverse: a    
upayātā naravyāgʰrā   ya ime jagad īśvarāḥ
   
upayātā nara-vyāgʰrā   ya\ ime jagad īśvarāḥ / ՙ
Halfverse: c    
eteṣāṃ kriyatāṃ pūjā   pūjārhā hi nareśvarāḥ
   
eteṣāṃ kriyatāṃ pūjā   pūjā_arhā hi nara_īśvarāḥ /2/

Verse: 3 
Halfverse: a    
ity uktaḥ sa tatʰā cakre   narendreṇa yaśasvinā
   
ity uktaḥ sa tatʰā cakre   nara_indreṇa yaśasvinā /
Halfverse: c    
bʰīmaseno mahātejā   yamābʰyāṃ saha bʰārata
   
bʰīmaseno mahā-tejā   yamābʰyāṃ saha bʰārata /3/

Verse: 4 
Halfverse: a    
atʰābʰyagaccʰad govindo   vr̥ṣṇibʰiḥ sahadʰarmajam
   
atʰa_abʰyagaccʰad govindo   vr̥ṣṇibʰiḥ saha-dʰarmajam /
Halfverse: c    
baladevaṃ puraskr̥tya   sarvaprāṇabʰr̥tāṃ varaḥ
   
bala-devaṃ puras-kr̥tya   sarva-prāṇa-bʰr̥tāṃ varaḥ /4/

Verse: 5 
Halfverse: a    
yuyudʰānena sahitaḥ   pradyumnena gadena ca
   
yuyudʰānena sahitaḥ   pradyumnena gadena ca /
Halfverse: c    
niśaṭʰenātʰa sāmbena   tatʰaiva kr̥tavarmaṇā
   
niśaṭʰena_atʰa sāmbena   tatʰaiva kr̥ta-varmaṇā /5/

Verse: 6 
Halfverse: a    
teṣām api parāṃ pūjāṃ   cakre bʰīmo mahābʰujaḥ
   
teṣām api parāṃ pūjāṃ   cakre bʰīmo mahā-bʰujaḥ /
Halfverse: c    
viviśus te ca veśmāni   ratnavanti nararṣabʰāḥ
   
viviśus te ca veśmāni   ratnavanti nara-r̥ṣabʰāḥ /6/

Verse: 7 
Halfverse: a    
yudʰiṣṭʰira samīpe tu   katʰānte madʰusūdanaḥ
   
yudʰiṣṭʰira samīpe tu   katʰā_ante madʰu-sūdanaḥ /
Halfverse: c    
arjunaṃ katʰayām āsa   bahu saṃgrāmakarśitam
   
arjunaṃ katʰayām āsa   bahu saṃgrāma-karśitam /7/

Verse: 8 
Halfverse: a    
sa taṃ papraccʰa kaunteyaḥ   punaḥ punar ariṃdamam
   
sa taṃ papraccʰa kaunteyaḥ   punaḥ punar ariṃ-damam /
Halfverse: c    
dʰarmarāḍ bʰrātaraṃ jiṣṇuṃ   samācaṣṭa jagatpatiḥ
   
dʰarma-rāḍ bʰrātaraṃ jiṣṇuṃ   samācaṣṭa jagat-patiḥ /8/

Verse: 9 
Halfverse: a    
āgamad dvārakāvāsī   mamāptaḥ puruṣo nr̥pa
   
āgamad dvārakā-vāsī   mama_āptaḥ puruṣo nr̥pa /
Halfverse: c    
yo 'drākṣīt pāṇḍavaśreṣṭʰaṃ   bahu saṃgrāmakarśitam
   
yo_adrākṣīt pāṇḍava-śreṣṭʰaṃ   bahu saṃgrāma-karśitam /9/

Verse: 10 
Halfverse: a    
samīpe ca mahābāhum   ācaṣṭa ca mama prabʰo
   
samīpe ca mahā-bāhum   ācaṣṭa ca mama prabʰo /
Halfverse: c    
kuru kāryāṇi kaunteya   hayamedʰārtʰa siddʰaye
   
kuru kāryāṇi kaunteya   haya-medʰa_artʰa siddʰaye /10/ 10

Verse: 11 
Halfverse: a    
ity uktaḥ pratyuvācainaṃ   dʰarmarājo yudʰiṣṭʰiraḥ
   
ity uktaḥ pratyuvāca_enaṃ   dʰarma-rājo yudʰiṣṭʰiraḥ /
Halfverse: c    
diṣṭyā sa kuśalī jiṣṇur   upayāti ca mādʰava
   
diṣṭyā sa kuśalī jiṣṇur   upayāti ca mādʰava /11/

Verse: 12 
Halfverse: a    
tava yat saṃdideśāsau   pāṇḍavānāṃ balāgraṇīḥ
   
tava yat saṃdideśa_asau   pāṇḍavānāṃ bala_agraṇīḥ /
Halfverse: c    
tad ākʰyātum iheccʰāmi   bʰavatā yadunandana
   
tad ākʰyātum iha_iccʰāmi   bʰavatā yadu-nandana /12/

Verse: 13 
Halfverse: a    
ity ukte rājaśārdūla   vr̥ṣṇyandʰakapatis tadā
   
ity ukte rāja-śārdūla   vr̥ṣṇy-andʰaka-patis tadā /
Halfverse: c    
provācedaṃ vaco vāgmī   dʰarmātmānaṃ yudʰiṣṭʰiram
   
provāca_idaṃ vaco vāgmī   dʰarma_ātmānaṃ yudʰiṣṭʰiram /13/

Verse: 14 
Halfverse: a    
idam āha mahārāja   pārtʰa vākyaṃ naraḥ sa mām
   
idam āha mahā-rāja   pārtʰa vākyaṃ naraḥ sa mām /
Halfverse: c    
vācyo yudʰiṣṭʰiraḥ kr̥ṣṇa   kāle vākyam idaṃ mama
   
vācyo yudʰiṣṭʰiraḥ kr̥ṣṇa   kāle vākyam idaṃ mama /14/ 14

Verse: 15 
Halfverse: a    
āgamiṣyanti rājānaḥ   sarvataḥ kauravān prati
   
āgamiṣyanti rājānaḥ   sarvataḥ kauravān prati /
Halfverse: c    
teṣām ekaikaśaḥ pūjā   kāryety etat kṣamaṃ hi naḥ
   
teṣām eka_ekaśaḥ pūjā   kāryā_ity etat kṣamaṃ hi naḥ /15/

Verse: 16 
Halfverse: a    
ity etad vacanād rājā   vijñāpyo mama mānada
   
ity etad vacanād rājā   vijñāpyo mama mānada /
Halfverse: c    
na tadātyayikam hi syād   yad argʰyānayane bʰavet
   
na tadātyayikam[?] hi syād   yad argʰya_ānayane bʰavet /16/

Verse: 17 
Halfverse: a    
kartum arhati tad rājā   bʰavāṃś cāpy anumanyatām
   
kartum arhati tad rājā   bʰavāṃś ca_apy anumanyatām /
Halfverse: c    
rājadveṣād vinaśyeyur   nemā rājan prajāḥ punaḥ
   
rāja-dveṣād vinaśyeyur   na_imā rājan prajāḥ punaḥ /17/

Verse: 18 
Halfverse: a    
idam anyac ca kaunteya   vacaḥ sa puruṣo 'bravīt
   
idam anyac ca kaunteya   vacaḥ sa puruṣo_abravīt /
Halfverse: c    
dʰanaṃjayasya nr̥pate   tan me nigadataḥ śr̥ṇu
   
dʰanaṃjayasya nr̥pate   tan me nigadataḥ śr̥ṇu /18/

Verse: 19 
Halfverse: a    
upayāsyati yajñaṃ no   maṇipūra patir nr̥paḥ
   
upayāsyati yajñaṃ no   maṇi-pūra patir nr̥paḥ /
Halfverse: c    
putro mama mahātejā   dayito babʰru vāhanaḥ
   
putro mama mahā-tejā   dayito babʰru vāhanaḥ /19/

Verse: 20 
Halfverse: a    
taṃ bʰavān mad apekṣārtʰaṃ   vidʰivat pratipūjayet
   
taṃ bʰavān mad apekṣā_artʰaṃ   vidʰivat pratipūjayet /
Halfverse: c    
sa hi bʰakto 'nuraktaś ca   mama nityam iti prabʰo
   
sa hi bʰakto_anuraktaś ca   mama nityam iti prabʰo /20/ 20

Verse: 21 
Halfverse: a    
ity etad vacanaṃ śrutvā   dʰarmarājo yudʰiṣṭʰiraḥ
   
ity etad vacanaṃ śrutvā   dʰarma-rājo yudʰiṣṭʰiraḥ /
Halfverse: c    
abʰinandyāsya tad vākyam   idaṃ vacanam abravīt
   
abʰinandya_asya tad vākyam   idaṃ vacanam abravīt /21/ (E)21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.