TITUS
Mahabharata
Part No. 1923
Chapter: 88
Adhyāya
88
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
samāgatān
veda
vido
rājñaś
ca
pr̥tʰivīśvarān
samāgatān
veda
vido
rājñaś
ca
pr̥tʰivī
_īśvarān
/
Halfverse: c
dr̥ṣṭvā
yudʰiṣṭʰiro
rājā
bʰīmasenam
atʰābravīt
dr̥ṣṭvā
yudʰiṣṭʰiro
rājā
bʰīmasenam
atʰa
_abravīt
/1/
Verse: 2
Halfverse: a
upayātā
naravyāgʰrā
ya
ime
jagad
īśvarāḥ
upayātā
nara-vyāgʰrā
ya\
ime
jagad
īśvarāḥ
/
ՙ
Halfverse: c
eteṣāṃ
kriyatāṃ
pūjā
pūjārhā
hi
nareśvarāḥ
eteṣāṃ
kriyatāṃ
pūjā
pūjā
_arhā
hi
nara
_īśvarāḥ
/2/
Verse: 3
Halfverse: a
ity
uktaḥ
sa
tatʰā
cakre
narendreṇa
yaśasvinā
ity
uktaḥ
sa
tatʰā
cakre
nara
_indreṇa
yaśasvinā
/
Halfverse: c
bʰīmaseno
mahātejā
yamābʰyāṃ
saha
bʰārata
bʰīmaseno
mahā-tejā
yamābʰyāṃ
saha
bʰārata
/3/
Verse: 4
Halfverse: a
atʰābʰyagaccʰad
govindo
vr̥ṣṇibʰiḥ
sahadʰarmajam
atʰa
_abʰyagaccʰad
govindo
vr̥ṣṇibʰiḥ
saha-dʰarmajam
/
Halfverse: c
baladevaṃ
puraskr̥tya
sarvaprāṇabʰr̥tāṃ
varaḥ
bala-devaṃ
puras-kr̥tya
sarva-prāṇa-bʰr̥tāṃ
varaḥ
/4/
Verse: 5
Halfverse: a
yuyudʰānena
sahitaḥ
pradyumnena
gadena
ca
yuyudʰānena
sahitaḥ
pradyumnena
gadena
ca
/
Halfverse: c
niśaṭʰenātʰa
sāmbena
tatʰaiva
kr̥tavarmaṇā
niśaṭʰena
_atʰa
sāmbena
tatʰaiva
kr̥ta-varmaṇā
/5/
Verse: 6
Halfverse: a
teṣām
api
parāṃ
pūjāṃ
cakre
bʰīmo
mahābʰujaḥ
teṣām
api
parāṃ
pūjāṃ
cakre
bʰīmo
mahā-bʰujaḥ
/
Halfverse: c
viviśus
te
ca
veśmāni
ratnavanti
nararṣabʰāḥ
viviśus
te
ca
veśmāni
ratnavanti
nara-r̥ṣabʰāḥ
/6/
Verse: 7
Halfverse: a
yudʰiṣṭʰira
samīpe
tu
katʰānte
madʰusūdanaḥ
yudʰiṣṭʰira
samīpe
tu
katʰā
_ante
madʰu-sūdanaḥ
/
Halfverse: c
arjunaṃ
katʰayām
āsa
bahu
saṃgrāmakarśitam
arjunaṃ
katʰayām
āsa
bahu
saṃgrāma-karśitam
/7/
Verse: 8
Halfverse: a
sa
taṃ
papraccʰa
kaunteyaḥ
punaḥ
punar
ariṃdamam
sa
taṃ
papraccʰa
kaunteyaḥ
punaḥ
punar
ariṃ-damam
/
Halfverse: c
dʰarmarāḍ
bʰrātaraṃ
jiṣṇuṃ
samācaṣṭa
jagatpatiḥ
dʰarma-rāḍ
bʰrātaraṃ
jiṣṇuṃ
samācaṣṭa
jagat-patiḥ
/8/
Verse: 9
Halfverse: a
āgamad
dvārakāvāsī
mamāptaḥ
puruṣo
nr̥pa
āgamad
dvārakā-vāsī
mama
_āptaḥ
puruṣo
nr̥pa
/
Halfverse: c
yo
'drākṣīt
pāṇḍavaśreṣṭʰaṃ
bahu
saṃgrāmakarśitam
yo
_adrākṣīt
pāṇḍava-śreṣṭʰaṃ
bahu
saṃgrāma-karśitam
/9/
Verse: 10
Halfverse: a
samīpe
ca
mahābāhum
ācaṣṭa
ca
mama
prabʰo
samīpe
ca
mahā-bāhum
ācaṣṭa
ca
mama
prabʰo
/
Halfverse: c
kuru
kāryāṇi
kaunteya
hayamedʰārtʰa
siddʰaye
kuru
kāryāṇi
kaunteya
haya-medʰa
_artʰa
siddʰaye
/10/
10
Verse: 11
Halfverse: a
ity
uktaḥ
pratyuvācainaṃ
dʰarmarājo
yudʰiṣṭʰiraḥ
ity
uktaḥ
pratyuvāca
_enaṃ
dʰarma-rājo
yudʰiṣṭʰiraḥ
/
Halfverse: c
diṣṭyā
sa
kuśalī
jiṣṇur
upayāti
ca
mādʰava
diṣṭyā
sa
kuśalī
jiṣṇur
upayāti
ca
mādʰava
/11/
Verse: 12
Halfverse: a
tava
yat
saṃdideśāsau
pāṇḍavānāṃ
balāgraṇīḥ
tava
yat
saṃdideśa
_asau
pāṇḍavānāṃ
bala
_agraṇīḥ
/
Halfverse: c
tad
ākʰyātum
iheccʰāmi
bʰavatā
yadunandana
tad
ākʰyātum
iha
_iccʰāmi
bʰavatā
yadu-nandana
/12/
Verse: 13
Halfverse: a
ity
ukte
rājaśārdūla
vr̥ṣṇyandʰakapatis
tadā
ity
ukte
rāja-śārdūla
vr̥ṣṇy-andʰaka-patis
tadā
/
Halfverse: c
provācedaṃ
vaco
vāgmī
dʰarmātmānaṃ
yudʰiṣṭʰiram
provāca
_idaṃ
vaco
vāgmī
dʰarma
_ātmānaṃ
yudʰiṣṭʰiram
/13/
Verse: 14
Halfverse: a
idam
āha
mahārāja
pārtʰa
vākyaṃ
naraḥ
sa
mām
idam
āha
mahā-rāja
pārtʰa
vākyaṃ
naraḥ
sa
mām
/
Halfverse: c
vācyo
yudʰiṣṭʰiraḥ
kr̥ṣṇa
kāle
vākyam
idaṃ
mama
vācyo
yudʰiṣṭʰiraḥ
kr̥ṣṇa
kāle
vākyam
idaṃ
mama
/14/
14
Verse: 15
Halfverse: a
āgamiṣyanti
rājānaḥ
sarvataḥ
kauravān
prati
āgamiṣyanti
rājānaḥ
sarvataḥ
kauravān
prati
/
Halfverse: c
teṣām
ekaikaśaḥ
pūjā
kāryety
etat
kṣamaṃ
hi
naḥ
teṣām
eka
_ekaśaḥ
pūjā
kāryā
_ity
etat
kṣamaṃ
hi
naḥ
/15/
Verse: 16
Halfverse: a
ity
etad
vacanād
rājā
vijñāpyo
mama
mānada
ity
etad
vacanād
rājā
vijñāpyo
mama
mānada
/
Halfverse: c
na
tadātyayikam
hi
syād
yad
argʰyānayane
bʰavet
na
tadātyayikam[
?]
hi
syād
yad
argʰya
_ānayane
bʰavet
/16/
Verse: 17
Halfverse: a
kartum
arhati
tad
rājā
bʰavāṃś
cāpy
anumanyatām
kartum
arhati
tad
rājā
bʰavāṃś
ca
_apy
anumanyatām
/
Halfverse: c
rājadveṣād
vinaśyeyur
nemā
rājan
prajāḥ
punaḥ
rāja-dveṣād
vinaśyeyur
na
_imā
rājan
prajāḥ
punaḥ
/17/
Verse: 18
Halfverse: a
idam
anyac
ca
kaunteya
vacaḥ
sa
puruṣo
'bravīt
idam
anyac
ca
kaunteya
vacaḥ
sa
puruṣo
_abravīt
/
Halfverse: c
dʰanaṃjayasya
nr̥pate
tan
me
nigadataḥ
śr̥ṇu
dʰanaṃjayasya
nr̥pate
tan
me
nigadataḥ
śr̥ṇu
/18/
Verse: 19
Halfverse: a
upayāsyati
yajñaṃ
no
maṇipūra
patir
nr̥paḥ
upayāsyati
yajñaṃ
no
maṇi-pūra
patir
nr̥paḥ
/
Halfverse: c
putro
mama
mahātejā
dayito
babʰru
vāhanaḥ
putro
mama
mahā-tejā
dayito
babʰru
vāhanaḥ
/19/
Verse: 20
Halfverse: a
taṃ
bʰavān
mad
apekṣārtʰaṃ
vidʰivat
pratipūjayet
taṃ
bʰavān
mad
apekṣā
_artʰaṃ
vidʰivat
pratipūjayet
/
Halfverse: c
sa
hi
bʰakto
'nuraktaś
ca
mama
nityam
iti
prabʰo
sa
hi
bʰakto
_anuraktaś
ca
mama
nityam
iti
prabʰo
/20/
20
Verse: 21
Halfverse: a
ity
etad
vacanaṃ
śrutvā
dʰarmarājo
yudʰiṣṭʰiraḥ
ity
etad
vacanaṃ
śrutvā
dʰarma-rājo
yudʰiṣṭʰiraḥ
/
Halfverse: c
abʰinandyāsya
tad
vākyam
idaṃ
vacanam
abravīt
abʰinandya
_asya
tad
vākyam
idaṃ
vacanam
abravīt
/21/
(E)21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.