TITUS
Mahabharata
Part No. 1924
Previous part

Chapter: 89 
Adhyāya 89


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
śrutaṃ priyam idaṃ kr̥ṣṇa   yat tvam arhasi bʰāṣitum
   
śrutaṃ priyam idaṃ kr̥ṣṇa   yat tvam arhasi bʰāṣitum /
Halfverse: c    
tan me 'mr̥tarasaprakʰyaṃ   manohlādayate vibʰo
   
tan me_amr̥ta-rasa-prakʰyaṃ   mano-hlādayate vibʰo /1/

Verse: 2 
Halfverse: a    
bahūni kila yuddʰāni   vijayasya narādʰipaiḥ
   
bahūni kila yuddʰāni   vijayasya nara_adʰipaiḥ /
Halfverse: c    
punar āsan hr̥ṣīkeśa   tatra tatreti me śrutam
   
punar āsan hr̥ṣīkeśa   tatra tatra_iti me śrutam /2/

Verse: 3 
Halfverse: a    
mannimittaṃ hi sa sadā   pārtʰaḥ sukʰavivarjitaḥ
   
man-nimittaṃ hi sa sadā   pārtʰaḥ sukʰa-vivarjitaḥ /
Halfverse: c    
atīva vijayo dʰīmān   iti me dūyate manaḥ
   
atīva vijayo dʰīmān   iti me dūyate manaḥ /3/

Verse: 4 
Halfverse: a    
saṃcintayāmi vārṣṇeya   sadā kuntīsutaṃ rahaḥ
   
saṃcintayāmi vārṣṇeya   sadā kuntī-sutaṃ rahaḥ /
Halfverse: c    
kiṃ nu tasya śarīre 'sti   sarvalakṣaṇapūjite
   
kiṃ nu tasya śarīre_asti   sarva-lakṣaṇa-pūjite /
Halfverse: e    
aniṣṭaṃ lakṣaṇaṃ kr̥ṣṇa   yena duḥkʰāny upāśnute
   
aniṣṭaṃ lakṣaṇaṃ kr̥ṣṇa   yena duḥkʰāny upāśnute /4/

Verse: 5 
Halfverse: a    
atīva duḥkʰabʰāgī sa   satataṃ kuntinandanaḥ
   
atīva duḥkʰa-bʰāgī sa   satataṃ kunti-nandanaḥ /
Halfverse: c    
na ca paśyāmi bībʰatsor   nindyaṃ gātreṣu kiṃ cana
   
na ca paśyāmi bībʰatsor   nindyaṃ gātreṣu kiṃcana /
Halfverse: e    
śrotavyaṃ cen mayaitad vai   tan me vyākʰyātum arhasi
   
śrotavyaṃ cen mayā_etad vai   tan me vyākʰyātum arhasi /5/

Verse: 6 
Halfverse: a    
ity uktaḥ sa hr̥ṣīkeśo   dʰyātvā sumahad antaram
   
ity uktaḥ sa hr̥ṣīkeśo   dʰyātvā su-mahad antaram /
Halfverse: c    
rājānaṃ bʰojarājanyavardʰano   viṣṇur abravīt
   
rājānaṃ bʰoja-rājanya-vardʰano   viṣṇur abravīt /6/

Verse: 7 
Halfverse: a    
na hy asya nr̥pate kiṃ cid   aniṣṭam upalakṣaye
   
na hy asya nr̥pate kiṃcid   aniṣṭam upalakṣaye /
Halfverse: c    
r̥te puruṣasiṃhasya   piṇḍike 'syātikāyataḥ
   
r̥te puruṣa-siṃhasya   piṇḍike_asya_atikāyataḥ /7/

Verse: 8 
Halfverse: a    
tābʰyāṃ sa puruṣavyāgʰro   nityam adʰvasu yujyate
   
tābʰyāṃ sa puruṣa-vyāgʰro   nityam adʰvasu yujyate /
Halfverse: c    
na hy anyad anupaśyāmi   yenāsau duḥkʰabʰāg jayaḥ
   
na hy anyad anupaśyāmi   yena_asau duḥkʰa-bʰāg jayaḥ /8/

Verse: 9 
Halfverse: a    
ity uktaḥ sa kuruśreṣṭʰas   tatʰyaṃ kr̥ṣṇena dʰīmatā
   
ity uktaḥ sa kuru-śreṣṭʰas   tatʰyaṃ kr̥ṣṇena dʰīmatā /
Halfverse: c    
provāca vr̥ṣṇiśārdūlam   evam etad iti prabʰo
   
provāca vr̥ṣṇi-śārdūlam   evam etad iti prabʰo /9/

Verse: 10 
Halfverse: a    
kr̥ṣṇā tu draupadī kr̥ṣṇaṃ   tiryak sāsūyam aikṣata
   
kr̥ṣṇā tu draupadī kr̥ṣṇaṃ   tiryak sa_asūyam aikṣata /
Halfverse: c    
pratijagrāha tasyās taṃ   praṇayaṃ cāpi keśihā
   
pratijagrāha tasyās taṃ   praṇayaṃ ca_api keśihā /
Halfverse: e    
sakʰyuḥ sakʰā hr̥ṣīkeśaḥ   sākṣād iva dʰanaṃjayaḥ
   
sakʰyuḥ sakʰā hr̥ṣīkeśaḥ   sākṣād iva dʰanaṃjayaḥ /10/ 10

Verse: 11 
Halfverse: a    
tatra bʰīmādayas te tu   kuravo yādavās tatʰā
   
tatra bʰīma_ādayas te tu   kuravo yādavās tatʰā /
Halfverse: c    
remuḥ śrutvā vicitrārtʰā   dʰanaṃjaya katʰā vibʰo
   
remuḥ śrutvā vicitra_artʰā   dʰanaṃjaya katʰā vibʰo /11/

Verse: 12 
Halfverse: a    
tatʰā katʰayatām eva   teṣām arjuna saṃkatʰāḥ
   
tatʰā katʰayatām eva   teṣām arjuna saṃkatʰāḥ /
Halfverse: c    
upāyād vacanān martyo   vijayasya mahātmanaḥ
   
upāyād vacanān martyo   vijayasya mahātmanaḥ /12/

Verse: 13 
Halfverse: a    
so 'bʰigamya kuruśreṣṭʰaṃ   namaskr̥tya ca buddʰimān
   
so_abʰigamya kuru-śreṣṭʰaṃ   namas-kr̥tya ca buddʰimān /
Halfverse: c    
upāyātaṃ naravyāgʰram   arjunaṃ pratyavedayat
   
upāyātaṃ nara-vyāgʰram   arjunaṃ pratyavedayat /13/

Verse: 14 
Halfverse: a    
tac cʰrutvā nr̥patis tasya   harṣabāṣpākulekṣaṇaḥ
   
tat śrutvā nr̥patis tasya   harṣa-bāṣpa_ākula_īkṣaṇaḥ /
Halfverse: c    
priyākʰyāna nimittaṃ vai   dadau bahudʰanaṃ tadā
   
priya_ākʰyāna nimittaṃ vai   dadau bahu-dʰanaṃ tadā /14/

Verse: 15 
Halfverse: a    
tato dvitīye divase   mahāñ śabdo vyavardʰata
   
tato dvitīye divase   mahān śabdo vyavardʰata /
Halfverse: c    
āyāti puruṣavyāgʰre   pāṇḍavānāṃ duraṃdʰare
   
āyāti puruṣa-vyāgʰre   pāṇḍavānāṃ duraṃdʰare /15/

Verse: 16 
Halfverse: a    
tato reṇuḥ samudbʰūto   vibabʰau tasya vājinaḥ
   
tato reṇuḥ samudbʰūto   vibabʰau tasya vājinaḥ /
Halfverse: c    
abʰito vartamānasya   yatʰoccaiḥ śravasas tatʰā
   
abʰito vartamānasya   yatʰā_uccaiḥ śravasas tatʰā /16/

Verse: 17 
Halfverse: a    
tatra harṣakalā vāco   narāṇāṃ śuśruve 'rjunaḥ
   
tatra harṣa-kalā vāco   narāṇāṃ śuśruve_arjunaḥ /
Halfverse: c    
diṣṭyāsi pārtʰa kuśalī   dʰanyo rājā yudʰiṣṭʰiraḥ
   
diṣṭyā_asi pārtʰa kuśalī   dʰanyo rājā yudʰiṣṭʰiraḥ /17/

Verse: 18 
Halfverse: a    
ko 'nyo hi pr̥tʰivīṃ kr̥tsnām   avajitya sa pārtʰivām
   
ko_anyo hi pr̥tʰivīṃ kr̥tsnām   avajitya sa pārtʰivām /
Halfverse: c    
cārayitvā hayaśreṣṭʰam   upāyāyād r̥te 'rjunam
   
cārayitvā haya-śreṣṭʰam   upāyāyād r̥te_arjunam /18/

Verse: 19 
Halfverse: a    
ye vyatītā mahātmāno   rājānaḥ sa gadādayaḥ
   
ye vyatītā mahātmāno   rājānaḥ sa gadā_ādayaḥ /
Halfverse: c    
teṣām apīdr̥śaṃ karma   na kiṃ cid anuśuśruma
   
teṣām api_īdr̥śaṃ karma   na kiṃcid anuśuśruma /19/

Verse: 20 
Halfverse: a    
naitad anye kariṣyanti   bʰaviṣyāḥ pr̥tʰivīkṣitaḥ
   
na_etad anye kariṣyanti   bʰaviṣyāḥ pr̥tʰivī-kṣitaḥ /
Halfverse: c    
yat tvaṃ kuru kulaśreṣṭʰa   duṣkaraṃ kr̥tavān iha
   
yat tvaṃ kuru kula-śreṣṭʰa   duṣkaraṃ kr̥tavān iha /20/ 20

Verse: 21 
Halfverse: a    
ity evaṃ vadatāṃ teṣāṃ   nr̥̄ṇāṃ śrutisukʰā giraḥ
   
ity evaṃ vadatāṃ teṣāṃ   nr̥̄ṇāṃ śruti-sukʰā giraḥ /
Halfverse: c    
śr̥ṇvan viveśa dʰarmātmā   pʰalguno yajñasaṃstaram
   
śr̥ṇvan viveśa dʰarma_ātmā   pʰalguno yajña-saṃstaram /21/

Verse: 22 
Halfverse: a    
tato rājā sahāmātyaḥ   kr̥ṣṇaś ca yadunandanaḥ
   
tato rājā saha_amātyaḥ   kr̥ṣṇaś ca yadu-nandanaḥ /
Halfverse: c    
dʰr̥tarāṣṭraṃ puraskr̥tya   te taṃ pratyudyayus tadā
   
dʰr̥ta-rāṣṭraṃ puras-kr̥tya   te taṃ pratyudyayus tadā /22/

Verse: 23 
Halfverse: a    
so 'bʰivādya pituḥ pādau   dʰarmarājasya dʰīmataḥ
   
so_abʰivādya pituḥ pādau   dʰarma-rājasya dʰīmataḥ /
Halfverse: c    
bʰīmādīṃś cāpi saṃpūjya   paryaṣvajata keśavam
   
bʰīma_ādīṃś ca_api saṃpūjya   paryaṣvajata keśavam /23/

Verse: 24 
Halfverse: a    
taiḥ sametyārcitas tān sa   pratyarcya ca yatʰāvidʰi
   
taiḥ sametya_arcitas tān sa   pratyarcya ca yatʰā-vidʰi /
Halfverse: c    
viśaśrāmātʰa dʰarmātmā   tīraṃ labdʰveva pāragaḥ
   
viśaśrāma_atʰa dʰarma_ātmā   tīraṃ labdʰvā_iva pāragaḥ /24/ 24

Verse: 25 
Halfverse: a    
etasminn eva kāle tu   sa rājā babʰru vāhanaḥ
   
etasminn eva kāle tu   sa rājā babʰru vāhanaḥ /
Halfverse: c    
mātr̥bʰyāṃ sahito dʰīmān   kurūn abʰyājagāma ha
   
mātr̥bʰyāṃ sahito dʰīmān   kurūn abʰyājagāma ha /25/

Verse: 26 
Halfverse: a    
sa sametya kurūn sarvān   sarvair tair abʰinanditaḥ
   
sa sametya kurūn sarvān   sarvair tair abʰinanditaḥ /
Halfverse: c    
praviveśa pitāmahyāḥ   kuntyā bʰavanam uttamam
   
praviveśa pitāmahyāḥ   kuntyā bʰavanam uttamam /26/ (E)26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.