TITUS
Mahabharata
Part No. 1924
Chapter: 89
Adhyāya
89
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
śrutaṃ
priyam
idaṃ
kr̥ṣṇa
yat
tvam
arhasi
bʰāṣitum
śrutaṃ
priyam
idaṃ
kr̥ṣṇa
yat
tvam
arhasi
bʰāṣitum
/
Halfverse: c
tan
me
'mr̥tarasaprakʰyaṃ
manohlādayate
vibʰo
tan
me
_amr̥ta-rasa-prakʰyaṃ
mano-hlādayate
vibʰo
/1/
Verse: 2
Halfverse: a
bahūni
kila
yuddʰāni
vijayasya
narādʰipaiḥ
bahūni
kila
yuddʰāni
vijayasya
nara
_adʰipaiḥ
/
Halfverse: c
punar
āsan
hr̥ṣīkeśa
tatra
tatreti
me
śrutam
punar
āsan
hr̥ṣīkeśa
tatra
tatra
_iti
me
śrutam
/2/
Verse: 3
Halfverse: a
mannimittaṃ
hi
sa
sadā
pārtʰaḥ
sukʰavivarjitaḥ
man-nimittaṃ
hi
sa
sadā
pārtʰaḥ
sukʰa-vivarjitaḥ
/
Halfverse: c
atīva
vijayo
dʰīmān
iti
me
dūyate
manaḥ
atīva
vijayo
dʰīmān
iti
me
dūyate
manaḥ
/3/
Verse: 4
Halfverse: a
saṃcintayāmi
vārṣṇeya
sadā
kuntīsutaṃ
rahaḥ
saṃcintayāmi
vārṣṇeya
sadā
kuntī-sutaṃ
rahaḥ
/
Halfverse: c
kiṃ
nu
tasya
śarīre
'sti
sarvalakṣaṇapūjite
kiṃ
nu
tasya
śarīre
_asti
sarva-lakṣaṇa-pūjite
/
Halfverse: e
aniṣṭaṃ
lakṣaṇaṃ
kr̥ṣṇa
yena
duḥkʰāny
upāśnute
aniṣṭaṃ
lakṣaṇaṃ
kr̥ṣṇa
yena
duḥkʰāny
upāśnute
/4/
Verse: 5
Halfverse: a
atīva
duḥkʰabʰāgī
sa
satataṃ
kuntinandanaḥ
atīva
duḥkʰa-bʰāgī
sa
satataṃ
kunti-nandanaḥ
/
Halfverse: c
na
ca
paśyāmi
bībʰatsor
nindyaṃ
gātreṣu
kiṃ
cana
na
ca
paśyāmi
bībʰatsor
nindyaṃ
gātreṣu
kiṃcana
/
Halfverse: e
śrotavyaṃ
cen
mayaitad
vai
tan
me
vyākʰyātum
arhasi
śrotavyaṃ
cen
mayā
_etad
vai
tan
me
vyākʰyātum
arhasi
/5/
Verse: 6
Halfverse: a
ity
uktaḥ
sa
hr̥ṣīkeśo
dʰyātvā
sumahad
antaram
ity
uktaḥ
sa
hr̥ṣīkeśo
dʰyātvā
su-mahad
antaram
/
Halfverse: c
rājānaṃ
bʰojarājanyavardʰano
viṣṇur
abravīt
rājānaṃ
bʰoja-rājanya-vardʰano
viṣṇur
abravīt
/6/
Verse: 7
Halfverse: a
na
hy
asya
nr̥pate
kiṃ
cid
aniṣṭam
upalakṣaye
na
hy
asya
nr̥pate
kiṃcid
aniṣṭam
upalakṣaye
/
Halfverse: c
r̥te
puruṣasiṃhasya
piṇḍike
'syātikāyataḥ
r̥te
puruṣa-siṃhasya
piṇḍike
_asya
_atikāyataḥ
/7/
Verse: 8
Halfverse: a
tābʰyāṃ
sa
puruṣavyāgʰro
nityam
adʰvasu
yujyate
tābʰyāṃ
sa
puruṣa-vyāgʰro
nityam
adʰvasu
yujyate
/
Halfverse: c
na
hy
anyad
anupaśyāmi
yenāsau
duḥkʰabʰāg
jayaḥ
na
hy
anyad
anupaśyāmi
yena
_asau
duḥkʰa-bʰāg
jayaḥ
/8/
Verse: 9
Halfverse: a
ity
uktaḥ
sa
kuruśreṣṭʰas
tatʰyaṃ
kr̥ṣṇena
dʰīmatā
ity
uktaḥ
sa
kuru-śreṣṭʰas
tatʰyaṃ
kr̥ṣṇena
dʰīmatā
/
Halfverse: c
provāca
vr̥ṣṇiśārdūlam
evam
etad
iti
prabʰo
provāca
vr̥ṣṇi-śārdūlam
evam
etad
iti
prabʰo
/9/
Verse: 10
Halfverse: a
kr̥ṣṇā
tu
draupadī
kr̥ṣṇaṃ
tiryak
sāsūyam
aikṣata
kr̥ṣṇā
tu
draupadī
kr̥ṣṇaṃ
tiryak
sa
_asūyam
aikṣata
/
Halfverse: c
pratijagrāha
tasyās
taṃ
praṇayaṃ
cāpi
keśihā
pratijagrāha
tasyās
taṃ
praṇayaṃ
ca
_api
keśihā
/
Halfverse: e
sakʰyuḥ
sakʰā
hr̥ṣīkeśaḥ
sākṣād
iva
dʰanaṃjayaḥ
sakʰyuḥ
sakʰā
hr̥ṣīkeśaḥ
sākṣād
iva
dʰanaṃjayaḥ
/10/
10
Verse: 11
Halfverse: a
tatra
bʰīmādayas
te
tu
kuravo
yādavās
tatʰā
tatra
bʰīma
_ādayas
te
tu
kuravo
yādavās
tatʰā
/
Halfverse: c
remuḥ
śrutvā
vicitrārtʰā
dʰanaṃjaya
katʰā
vibʰo
remuḥ
śrutvā
vicitra
_artʰā
dʰanaṃjaya
katʰā
vibʰo
/11/
Verse: 12
Halfverse: a
tatʰā
katʰayatām
eva
teṣām
arjuna
saṃkatʰāḥ
tatʰā
katʰayatām
eva
teṣām
arjuna
saṃkatʰāḥ
/
Halfverse: c
upāyād
vacanān
martyo
vijayasya
mahātmanaḥ
upāyād
vacanān
martyo
vijayasya
mahātmanaḥ
/12/
Verse: 13
Halfverse: a
so
'bʰigamya
kuruśreṣṭʰaṃ
namaskr̥tya
ca
buddʰimān
so
_abʰigamya
kuru-śreṣṭʰaṃ
namas-kr̥tya
ca
buddʰimān
/
Halfverse: c
upāyātaṃ
naravyāgʰram
arjunaṃ
pratyavedayat
upāyātaṃ
nara-vyāgʰram
arjunaṃ
pratyavedayat
/13/
Verse: 14
Halfverse: a
tac
cʰrutvā
nr̥patis
tasya
harṣabāṣpākulekṣaṇaḥ
tat
śrutvā
nr̥patis
tasya
harṣa-bāṣpa
_ākula
_īkṣaṇaḥ
/
Halfverse: c
priyākʰyāna
nimittaṃ
vai
dadau
bahudʰanaṃ
tadā
priya
_ākʰyāna
nimittaṃ
vai
dadau
bahu-dʰanaṃ
tadā
/14/
Verse: 15
Halfverse: a
tato
dvitīye
divase
mahāñ
śabdo
vyavardʰata
tato
dvitīye
divase
mahān
śabdo
vyavardʰata
/
Halfverse: c
āyāti
puruṣavyāgʰre
pāṇḍavānāṃ
duraṃdʰare
āyāti
puruṣa-vyāgʰre
pāṇḍavānāṃ
duraṃdʰare
/15/
Verse: 16
Halfverse: a
tato
reṇuḥ
samudbʰūto
vibabʰau
tasya
vājinaḥ
tato
reṇuḥ
samudbʰūto
vibabʰau
tasya
vājinaḥ
/
Halfverse: c
abʰito
vartamānasya
yatʰoccaiḥ
śravasas
tatʰā
abʰito
vartamānasya
yatʰā
_uccaiḥ
śravasas
tatʰā
/16/
Verse: 17
Halfverse: a
tatra
harṣakalā
vāco
narāṇāṃ
śuśruve
'rjunaḥ
tatra
harṣa-kalā
vāco
narāṇāṃ
śuśruve
_arjunaḥ
/
Halfverse: c
diṣṭyāsi
pārtʰa
kuśalī
dʰanyo
rājā
yudʰiṣṭʰiraḥ
diṣṭyā
_asi
pārtʰa
kuśalī
dʰanyo
rājā
yudʰiṣṭʰiraḥ
/17/
Verse: 18
Halfverse: a
ko
'nyo
hi
pr̥tʰivīṃ
kr̥tsnām
avajitya
sa
pārtʰivām
ko
_anyo
hi
pr̥tʰivīṃ
kr̥tsnām
avajitya
sa
pārtʰivām
/
Halfverse: c
cārayitvā
hayaśreṣṭʰam
upāyāyād
r̥te
'rjunam
cārayitvā
haya-śreṣṭʰam
upāyāyād
r̥te
_arjunam
/18/
Verse: 19
Halfverse: a
ye
vyatītā
mahātmāno
rājānaḥ
sa
gadādayaḥ
ye
vyatītā
mahātmāno
rājānaḥ
sa
gadā
_ādayaḥ
/
Halfverse: c
teṣām
apīdr̥śaṃ
karma
na
kiṃ
cid
anuśuśruma
teṣām
api
_īdr̥śaṃ
karma
na
kiṃcid
anuśuśruma
/19/
Verse: 20
Halfverse: a
naitad
anye
kariṣyanti
bʰaviṣyāḥ
pr̥tʰivīkṣitaḥ
na
_etad
anye
kariṣyanti
bʰaviṣyāḥ
pr̥tʰivī-kṣitaḥ
/
Halfverse: c
yat
tvaṃ
kuru
kulaśreṣṭʰa
duṣkaraṃ
kr̥tavān
iha
yat
tvaṃ
kuru
kula-śreṣṭʰa
duṣkaraṃ
kr̥tavān
iha
/20/
20
Verse: 21
Halfverse: a
ity
evaṃ
vadatāṃ
teṣāṃ
nr̥̄ṇāṃ
śrutisukʰā
giraḥ
ity
evaṃ
vadatāṃ
teṣāṃ
nr̥̄ṇāṃ
śruti-sukʰā
giraḥ
/
Halfverse: c
śr̥ṇvan
viveśa
dʰarmātmā
pʰalguno
yajñasaṃstaram
śr̥ṇvan
viveśa
dʰarma
_ātmā
pʰalguno
yajña-saṃstaram
/21/
Verse: 22
Halfverse: a
tato
rājā
sahāmātyaḥ
kr̥ṣṇaś
ca
yadunandanaḥ
tato
rājā
saha
_amātyaḥ
kr̥ṣṇaś
ca
yadu-nandanaḥ
/
Halfverse: c
dʰr̥tarāṣṭraṃ
puraskr̥tya
te
taṃ
pratyudyayus
tadā
dʰr̥ta-rāṣṭraṃ
puras-kr̥tya
te
taṃ
pratyudyayus
tadā
/22/
Verse: 23
Halfverse: a
so
'bʰivādya
pituḥ
pādau
dʰarmarājasya
dʰīmataḥ
so
_abʰivādya
pituḥ
pādau
dʰarma-rājasya
dʰīmataḥ
/
Halfverse: c
bʰīmādīṃś
cāpi
saṃpūjya
paryaṣvajata
keśavam
bʰīma
_ādīṃś
ca
_api
saṃpūjya
paryaṣvajata
keśavam
/23/
Verse: 24
Halfverse: a
taiḥ
sametyārcitas
tān
sa
pratyarcya
ca
yatʰāvidʰi
taiḥ
sametya
_arcitas
tān
sa
pratyarcya
ca
yatʰā-vidʰi
/
Halfverse: c
viśaśrāmātʰa
dʰarmātmā
tīraṃ
labdʰveva
pāragaḥ
viśaśrāma
_atʰa
dʰarma
_ātmā
tīraṃ
labdʰvā
_iva
pāragaḥ
/24/
24
Verse: 25
Halfverse: a
etasminn
eva
kāle
tu
sa
rājā
babʰru
vāhanaḥ
etasminn
eva
kāle
tu
sa
rājā
babʰru
vāhanaḥ
/
Halfverse: c
mātr̥bʰyāṃ
sahito
dʰīmān
kurūn
abʰyājagāma
ha
mātr̥bʰyāṃ
sahito
dʰīmān
kurūn
abʰyājagāma
ha
/25/
Verse: 26
Halfverse: a
sa
sametya
kurūn
sarvān
sarvair
tair
abʰinanditaḥ
sa
sametya
kurūn
sarvān
sarvair
tair
abʰinanditaḥ
/
Halfverse: c
praviveśa
pitāmahyāḥ
kuntyā
bʰavanam
uttamam
praviveśa
pitāmahyāḥ
kuntyā
bʰavanam
uttamam
/26/
(E)26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.