TITUS
Mahabharata
Part No. 1925
Chapter: 90
Adhyāya
90
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sa
praviśya
yatʰānyāyaṃ
pāṇḍavānāṃ
niveśanam
sa
praviśya
yatʰā-nyāyaṃ
pāṇḍavānāṃ
niveśanam
/
Halfverse: c
pitāmahīm
abʰyavadat
sāmnā
paramavalgunā
pitāmahīm
abʰyavadat
sāmnā
parama-valgunā
/1/
Verse: 2
Halfverse: a
tatʰā
citrāṅgadā
devī
kauravyasyātmajāpi
ca
tatʰā
citra
_aṅgadā
devī
kauravyasya
_ātmajā
_api
ca
/
Halfverse: c
pr̥tʰāṃ
kr̥ṣṇāṃ
ca
sahite
vinayenābʰijagmatuḥ
pr̥tʰāṃ
kr̥ṣṇāṃ
ca
sahite
vinayena
_abʰijagmatuḥ
/
Halfverse: e
subʰadrāṃ
ca
yatʰānyāyaṃ
yāś
cānyāḥ
kuru
yoṣitaḥ
subʰadrāṃ
ca
yatʰā-nyāyaṃ
yāś
ca
_anyāḥ
kuru
yoṣitaḥ
/2/
Verse: 3
Halfverse: a
dadau
kuntī
tatas
tābʰyāṃ
ratnāni
vividʰāni
ca
dadau
kuntī
tatas
tābʰyāṃ
ratnāni
vividʰāni
ca
/
Halfverse: c
draupadī
ca
subʰadrā
ca
yāś
cāpy
anyā
daduḥ
striyaḥ
draupadī
ca
subʰadrā
ca
yāś
ca
_apy
anyā
daduḥ
striyaḥ
/3/
Verse: 4
Halfverse: a
ūṣatus
tatra
te
devyau
mahārhaśayanāsane
ūṣatus
tatra
te
devyau
mahā
_arha-śayana
_āsane
/
Halfverse: c
supūjite
svayaṃ
kuntyā
pārtʰasya
priyakāmyayā
su-pūjite
svayaṃ
kuntyā
pārtʰasya
priya-kāmyayā
/4/
Verse: 5
Halfverse: a
sa
ca
rājā
mahāvīryaḥ
pūjito
babʰru
vāhanaḥ
sa
ca
rājā
mahā-vīryaḥ
pūjito
babʰru
vāhanaḥ
/
Halfverse: c
dʰr̥tarāṣṭraṃ
mahīpālam
upatastʰe
yatʰāvidʰi
dʰr̥ta-rāṣṭraṃ
mahī-pālam
upatastʰe
yatʰā-vidʰi
/5/
Verse: 6
Halfverse: a
yudʰiṣṭʰiraṃ
ca
rājānaṃ
bʰīmādīṃś
cāpi
pāṇḍavān
yudʰiṣṭʰiraṃ
ca
rājānaṃ
bʰīma
_ādīṃś
ca
_api
pāṇḍavān
/
Halfverse: c
upagamya
mahātejā
vinayenābʰyavādayat
upagamya
mahā-tejā
vinayena
_abʰyavādayat
/6/
Verse: 7
Halfverse: a
sa
taiḥ
premṇā
pariṣvaktaḥ
pūjitaś
ca
yatʰāvidʰi
{!}
sa
taiḥ
premṇā
pariṣvaktaḥ
pūjitaś
ca
yatʰā-vidʰi
/
{!}
Halfverse: c
dʰanaṃ
cāsmai
dadur
bʰūri
prīyamāṇā
mahāratʰāḥ
dʰanaṃ
ca
_asmai
dadur
bʰūri
prīyamāṇā
mahā-ratʰāḥ
/7/
Verse: 8
Halfverse: a
tatʰaiva
sa
mahīpālaḥ
kr̥ṣṇaṃ
cakragadādʰaram
tatʰaiva
sa
mahī-pālaḥ
kr̥ṣṇaṃ
cakra-gadā-dʰaram
/
Halfverse: c
pradyumna
iva
govindaṃ
vinayenopatastʰivān
pradyumna\
iva
govindaṃ
vinayena
_upatastʰivān
/8/
ՙ
Verse: 9
Halfverse: a
tasmai
kr̥ṣṇo
dadau
rājñe
mahārham
abʰipūjitam
tasmai
kr̥ṣṇo
dadau
rājñe
mahā
_arham
abʰipūjitam
/
Halfverse: c
ratʰaṃ
hemapariṣkāraṃ
divyāśvayujam
uttamam
ratʰaṃ
hema-pariṣkāraṃ
divya
_aśva-yujam
uttamam
/9/
Verse: 10
Halfverse: a
dʰarmarājaś
ca
bʰīmaś
ca
yamajau
pʰalgunas
tatʰā
dʰarma-rājaś
ca
bʰīmaś
ca
yamajau
pʰalgunas
tatʰā
/
Halfverse: c
pr̥tʰakpr̥tʰag
atīvainaṃ
mānārhaṃ
samapūjayan
pr̥tʰak-pr̥tʰag
atīva
_enaṃ
māna
_arhaṃ
samapūjayan
/10/
10
Verse: 11
Halfverse: a
tatas
tr̥tīye
divase
satyavatyāḥ
suto
muniḥ
tatas
tr̥tīye
divase
satyavatyāḥ
suto
muniḥ
/
Halfverse: c
yudʰiṣṭʰiraṃ
samabʰyetya
vāgmī
vacanam
abravīt
yudʰiṣṭʰiraṃ
samabʰyetya
vāgmī
vacanam
abravīt
/11/
Verse: 12
Halfverse: a
adya
prabʰr̥ti
kaunteya
yajasva
samayo
hi
te
adya
prabʰr̥ti
kaunteya
yajasva
samayo
hi
te
/
Halfverse: c
muhūrto
yajñiyaḥ
prāptaś
codayanti
ca
yājakāḥ
muhūrto
yajñiyaḥ
prāptaś
ca
_udayanti
ca
yājakāḥ
/12/
Verse: 13
Halfverse: a
ahīno
nāma
rājendra
kratus
te
'yaṃ
vikalpavān
ahīno
nāma
rāja
_indra
kratus
te
_ayaṃ
vikalpavān
/
Halfverse: c
bahutvāt
kāñcanasyāsya
kʰyāto
bahusuvarṇakaḥ
bahutvāt
kāñcanasya
_asya
kʰyāto
bahu-suvarṇakaḥ
/13/
Verse: 14
Halfverse: a
evam
eva
mahārāja
dakṣiṇāṃ
triguṇāṃ
kuru
evam
eva
mahā-rāja
dakṣiṇāṃ
tri-guṇāṃ
kuru
/
Halfverse: c
tritvaṃ
vrajatu
te
rājan
brāhmaṇā
hy
atra
kāraṇam
tritvaṃ
vrajatu
te
rājan
brāhmaṇā
hy
atra
kāraṇam
/14/
Verse: 15
Halfverse: a
trīn
aśvamedʰān
atra
tvaṃ
saṃprāpya
bahu
dakṣiṇān
trīn
aśva-medʰān
atra
tvaṃ
saṃprāpya
bahu
dakṣiṇān
/
ՙ
Halfverse: c
jñātivadʰyā
kr̥taṃ
pāpaṃ
prahāsyasi
narādʰipa
jñāti-vadʰyā
kr̥taṃ
pāpaṃ
prahāsyasi
nara
_adʰipa
/15/
Verse: 16
Halfverse: a
pavitraṃ
paramaṃ
hy
etat
pāvanānāṃ
ca
pāvanam
pavitraṃ
paramaṃ
hy
etat
pāvanānāṃ
ca
pāvanam
/
Halfverse: c
yad
aśvamedʰāvabʰr̥tʰaṃ
prāpsyase
kurunandana
yad
aśva-medʰa
_avabʰr̥tʰaṃ
prāpsyase
kuru-nandana
/16/
Verse: 17
Halfverse: a
ity
uktaḥ
sa
tu
tejasvī
vyāsenāmita
tejasā
ity
uktaḥ
sa
tu
tejasvī
vyāsena
_amita
tejasā
/
Halfverse: c
dīkṣāṃ
viveśa
dʰarmātmā
vājimedʰāptaye
tadā
dīkṣāṃ
viveśa
dʰarma
_ātmā
vāji-medʰa
_āptaye
tadā
/
Halfverse: e
narādʰipaḥ
prāyajata
vājimedʰaṃ
mahākratum
nara
_adʰipaḥ
prāyajata
vāji-medʰaṃ
mahā-kratum
/17/
17
Verse: 18
Halfverse: a
tatra
veda
vido
rājaṃś
cakruḥ
karmāṇi
yājakāḥ
tatra
veda
vido
rājaṃś
cakruḥ
karmāṇi
yājakāḥ
/
Halfverse: c
parikramantaḥ
śāstrajñā
vidʰivat
sādʰu
śikṣitāḥ
parikramantaḥ
śāstrajñā
vidʰivat
sādʰu
śikṣitāḥ
/18/
Verse: 19
Halfverse: a
na
teṣāṃ
skʰalitaṃ
tatra
nāsīd
apahutaṃ
tatʰā
na
teṣāṃ
skʰalitaṃ
tatra
na
_āsīd
apahutaṃ
tatʰā
/
Halfverse: c
kramayuktaṃ
ca
yuktaṃ
ca
cakrus
tatra
dvijarṣabʰāḥ
krama-yuktaṃ
ca
yuktaṃ
ca
cakrus
tatra
dvija-r̥ṣabʰāḥ
/19/
Verse: 20
Halfverse: a
kr̥tvā
pravargyaṃ
dʰarmajñā
yatʰāvad
dvijasattamāḥ
kr̥tvā
pravargyaṃ
dʰarmajñā
yatʰāvad
dvija-sattamāḥ
/
Halfverse: c
cakrus
te
vidʰivad
rājaṃs
tatʰaivābʰiṣavaṃ
dvijāḥ
cakrus
te
vidʰivad
rājaṃs
tatʰaiva
_abʰiṣavaṃ
dvijāḥ
/20/
20
Verse: 21
Halfverse: a
abʰiṣūya
tato
rājan
somaṃ
somapa
sattamāḥ
abʰiṣūya
tato
rājan
somaṃ
somapa
sattamāḥ
/
Halfverse: c
savanāny
ānupūrvyeṇa
cakruḥ
śāstrānusāriṇaḥ
savanāny
ānupūrvyeṇa
cakruḥ
śāstra
_anusāriṇaḥ
/21/
Verse: 22
Halfverse: a
na
tatra
kr̥paṇaḥ
kaś
cin
na
daridro
babʰūva
ha
na
tatra
kr̥paṇaḥ
kaścin
na
daridro
babʰūva
ha
/
Halfverse: c
kṣudʰito
duḥkʰito
vāpi
prākr̥to
vāpi
mānavaḥ
kṣudʰito
duḥkʰito
vā
_api
prākr̥to
vā
_api
mānavaḥ
/22/
Verse: 23
Halfverse: a
bʰojanaṃ
bʰojanārtʰibʰyo
dāpayām
āsa
nityadā
bʰojanaṃ
bʰojana
_artʰibʰyo
dāpayām
āsa
nityadā
/
Halfverse: c
bʰīmaseno
mahātejāḥ
satataṃ
rājaśāsanāt
bʰīmaseno
mahā-tejāḥ
satataṃ
rāja-śāsanāt
/23/
Verse: 24
Halfverse: a
saṃstare
kuśalāś
cāpi
sarvakarmāṇi
yājakāḥ
saṃstare
kuśalāś
ca
_api
sarva-karmāṇi
yājakāḥ
/
Halfverse: c
divase
divase
cakrur
yatʰāśāstrārtʰacakṣuṣaḥ
divase
divase
cakrur
yatʰā-śāstra
_artʰa-cakṣuṣaḥ
/24/
Verse: 25
Halfverse: a
nāṣad
aṅgavid
atrāsīt
sadasyas
tasya
dʰīmataḥ
na
_aṣad
aṅga-vid
atra
_āsīt
sadasyas
tasya
dʰīmataḥ
/
Halfverse: c
nāvrato
nānupādʰyāyo
na
ca
vādākṣamo
dvijaḥ
na
_avrato
na
_anupādʰyāyo
na
ca
vāda
_akṣamo
dvijaḥ
/25/
Verse: 26
Halfverse: a
tato
yūpoccʰraye
prāpte
ṣad
bailvān
bʰaratarṣabʰa
tato
yūpa
_uccʰraye
prāpte
ṣad
bailvān
bʰarata-r̥ṣabʰa
/
ՙ
Halfverse: c
kʰādirān
bilvasamitāṃs
tāvataḥ
sarvavarṇinaḥ
kʰādirān
bilva-samitāṃs
tāvataḥ
sarva-varṇinaḥ
/26/
Verse: 27
Halfverse: a
devadāru
mayau
dvau
tu
yūpau
kurupateḥ
kratau
deva-dāru
mayau
dvau
tu
yūpau
kuru-pateḥ
kratau
/
Halfverse: c
śleṣmātakamayaṃ
caikaṃ
yājakāḥ
samakārayan
śleṣmātaka-mayaṃ
ca
_ekaṃ
yājakāḥ
samakārayan
/27/
Verse: 28
Halfverse: a
śobʰārtʰaṃ
cāparān
yūpān
kāñcanān
puruṣarṣabʰa
śobʰā
_artʰaṃ
ca
_aparān
yūpān
kāñcanān
puruṣa-r̥ṣabʰa
/
Halfverse: c
sa
bʰīmaḥ
kārayām
āsa
dʰarmarājasya
śāsanāt
sa
bʰīmaḥ
kārayām
āsa
dʰarma-rājasya
śāsanāt
/28/
Verse: 29
Halfverse: a
te
vyarājanta
rājarṣe
vāsobʰir
upaśobʰitāḥ
te
vyarājanta
rāja-r̥ṣe
vāsobʰir
upaśobʰitāḥ
/
Halfverse: c
narendrābʰigatā
devān
yatʰā
saptarṣayo
divi
nara
_indra
_abʰigatā
devān
yatʰā
sapta-r̥ṣayo
divi
/29/
Verse: 30
Halfverse: a
iṣṭakāḥ
kāñcanīś
cātra
cayanārtʰaṃ
kr̥tābʰavan
iṣṭakāḥ
kāñcanīś
ca
_atra
cayana
_artʰaṃ
kr̥tā
_abʰavan
/
[saṃdʰi]
Halfverse: c
śuśubʰe
cayanaṃ
tatra
dakṣasyeva
prajāpateḥ
śuśubʰe
cayanaṃ
tatra
dakṣasya
_iva
prajā-pateḥ
/30/
30
Verse: 31
Halfverse: a
catuś
cityaḥ
sa
tasyāsīd
aṣṭādaśa
karātmakaḥ
catuś
cityaḥ
sa
tasya
_āsīd
aṣṭādaśa
kara
_ātmakaḥ
/
Halfverse: c
sa
rukmapakṣo
nicitas
triguṇo
garuḍākr̥tiḥ
sa
rukma-pakṣo
nicitas
tri-guṇo
garuḍa
_ākr̥tiḥ
/31/
Verse: 32
Halfverse: a
tato
niyuktāḥ
paśavo
yatʰāśāstraṃ
manīṣibʰiḥ
tato
niyuktāḥ
paśavo
yatʰā-śāstraṃ
manīṣibʰiḥ
/
Halfverse: c
taṃ
taṃ
devaṃ
samuddiśya
pakṣiṇaḥ
paśavaś
ca
ye
taṃ
taṃ
devaṃ
samuddiśya
pakṣiṇaḥ
paśavaś
ca
ye
/32/
Verse: 33
Halfverse: a
r̥ṣabʰāḥ
śāstrapaṭʰitās
tatʰā
jalacarāś
ca
ye
r̥ṣabʰāḥ
śāstra-paṭʰitās
tatʰā
jala-carāś
ca
ye
/
Halfverse: c
sarvāṃs
tān
abʰyajuñjaṃs
te
tatrāgnicayakarmaṇi
sarvāṃs
tān
abʰyajuñjaṃs
te
tatra
_agni-caya-karmaṇi
/33/
Verse: 34
Halfverse: a
yūpeṣu
niyataṃ
cāsīt
paśūnāṃ
triśataṃ
tatʰā
yūpeṣu
niyataṃ
ca
_āsīt
paśūnāṃ
triśataṃ
tatʰā
/
Halfverse: c
aśvaratnottaraṃ
rājñaḥ
kaunteyasya
mahātmanaḥ
aśva-ratna
_uttaraṃ
rājñaḥ
kaunteyasya
mahātmanaḥ
/34/
Verse: 35
Halfverse: a
sa
yajñaḥ
śuśubʰe
tasya
sākṣād
devarṣisaṃkulaḥ
sa
yajñaḥ
śuśubʰe
tasya
sākṣād
deva-r̥ṣi-saṃkulaḥ
/
Halfverse: c
gandʰarvagaṇasaṃkīrṇaḥ
śobʰito
'psarasāṃ
gaṇaiḥ
gandʰarva-gaṇa-saṃkīrṇaḥ
śobʰito
_apsarasāṃ
gaṇaiḥ
/35/
Verse: 36
Halfverse: a
sa
kiṃ
puruṣagītaiś
ca
kiṃnarair
upaśobʰitaḥ
sa
kiṃ
puruṣa-gītaiś
ca
kiṃnarair
upaśobʰitaḥ
/
Halfverse: c
siddʰavipra
nivāsaiś
ca
samantād
abʰisaṃvr̥taḥ
siddʰa-vipra
nivāsaiś
ca
samantād
abʰisaṃvr̥taḥ
/36/
Verse: 37
Halfverse: a
tasmin
sadasi
nityās
tu
vyāsa
śiṣyā
dvijottamāḥ
tasmin
sadasi
nityās
tu
vyāsa
śiṣyā
dvija
_uttamāḥ
/
Halfverse: c
sarvaśāstrapraṇetāraḥ
kuśalā
yajñakarmasu
sarva-śāstra-praṇetāraḥ
kuśalā
yajña-karmasu
/37/
q
Verse: 38
Halfverse: a
nāradaś
ca
babʰūvātra
tumburuś
ca
mahādyutiḥ
nāradaś
ca
babʰūva
_atra
tumburuś
ca
mahā-dyutiḥ
/
Halfverse: c
viśvāvasuś
citrasenas
tatʰānye
gītakovidāḥ
viśvāvasuś
citra-senas
tatʰā
_anye
gīta-kovidāḥ
/38/
Verse: 39
Halfverse: a
gandʰarvā
gītakuśalā
nr̥tteṣu
ca
viśāradāḥ
gandʰarvā
gīta-kuśalā
nr̥tteṣu
ca
viśāradāḥ
/
Halfverse: c
ramayanti
sma
tān
viprān
yajñakarmāntareṣv
atʰa
ramayanti
sma
tān
viprān
yajña-karma
_antareṣv
atʰa
/39/
(E)39
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.