TITUS
Mahabharata
Part No. 1925
Previous part

Chapter: 90 
Adhyāya 90


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
sa praviśya yatʰānyāyaṃ   pāṇḍavānāṃ niveśanam
   
sa praviśya yatʰā-nyāyaṃ   pāṇḍavānāṃ niveśanam /
Halfverse: c    
pitāmahīm abʰyavadat   sāmnā paramavalgunā
   
pitāmahīm abʰyavadat   sāmnā parama-valgunā /1/

Verse: 2 
Halfverse: a    
tatʰā citrāṅgadā devī   kauravyasyātmajāpi ca
   
tatʰā citra_aṅgadā devī   kauravyasya_ātmajā_api ca /
Halfverse: c    
pr̥tʰāṃ kr̥ṣṇāṃ ca sahite   vinayenābʰijagmatuḥ
   
pr̥tʰāṃ kr̥ṣṇāṃ ca sahite   vinayena_abʰijagmatuḥ /
Halfverse: e    
subʰadrāṃ ca yatʰānyāyaṃ   yāś cānyāḥ kuru yoṣitaḥ
   
subʰadrāṃ ca yatʰā-nyāyaṃ   yāś ca_anyāḥ kuru yoṣitaḥ /2/

Verse: 3 
Halfverse: a    
dadau kuntī tatas tābʰyāṃ   ratnāni vividʰāni ca
   
dadau kuntī tatas tābʰyāṃ   ratnāni vividʰāni ca /
Halfverse: c    
draupadī ca subʰadrā ca   yāś cāpy anyā daduḥ striyaḥ
   
draupadī ca subʰadrā ca   yāś ca_apy anyā daduḥ striyaḥ /3/

Verse: 4 
Halfverse: a    
ūṣatus tatra te devyau   mahārhaśayanāsane
   
ūṣatus tatra te devyau   mahā_arha-śayana_āsane /
Halfverse: c    
supūjite svayaṃ kuntyā   pārtʰasya priyakāmyayā
   
su-pūjite svayaṃ kuntyā   pārtʰasya priya-kāmyayā /4/

Verse: 5 
Halfverse: a    
sa ca rājā mahāvīryaḥ   pūjito babʰru vāhanaḥ
   
sa ca rājā mahā-vīryaḥ   pūjito babʰru vāhanaḥ /
Halfverse: c    
dʰr̥tarāṣṭraṃ mahīpālam   upatastʰe yatʰāvidʰi
   
dʰr̥ta-rāṣṭraṃ mahī-pālam   upatastʰe yatʰā-vidʰi /5/

Verse: 6 
Halfverse: a    
yudʰiṣṭʰiraṃ ca rājānaṃ   bʰīmādīṃś cāpi pāṇḍavān
   
yudʰiṣṭʰiraṃ ca rājānaṃ   bʰīma_ādīṃś ca_api pāṇḍavān /
Halfverse: c    
upagamya mahātejā   vinayenābʰyavādayat
   
upagamya mahā-tejā   vinayena_abʰyavādayat /6/

Verse: 7 
Halfverse: a    
sa taiḥ premṇā pariṣvaktaḥ   pūjitaś ca yatʰāvidʰi {!}
   
sa taiḥ premṇā pariṣvaktaḥ   pūjitaś ca yatʰā-vidʰi / {!}
Halfverse: c    
dʰanaṃ cāsmai dadur bʰūri   prīyamāṇā mahāratʰāḥ
   
dʰanaṃ ca_asmai dadur bʰūri   prīyamāṇā mahā-ratʰāḥ /7/

Verse: 8 
Halfverse: a    
tatʰaiva sa mahīpālaḥ   kr̥ṣṇaṃ cakragadādʰaram
   
tatʰaiva sa mahī-pālaḥ   kr̥ṣṇaṃ cakra-gadā-dʰaram /
Halfverse: c    
pradyumna iva govindaṃ   vinayenopatastʰivān
   
pradyumna\ iva govindaṃ   vinayena_upatastʰivān /8/ ՙ

Verse: 9 
Halfverse: a    
tasmai kr̥ṣṇo dadau rājñe   mahārham abʰipūjitam
   
tasmai kr̥ṣṇo dadau rājñe   mahā_arham abʰipūjitam /
Halfverse: c    
ratʰaṃ hemapariṣkāraṃ   divyāśvayujam uttamam
   
ratʰaṃ hema-pariṣkāraṃ   divya_aśva-yujam uttamam /9/

Verse: 10 
Halfverse: a    
dʰarmarājaś ca bʰīmaś ca   yamajau pʰalgunas tatʰā
   
dʰarma-rājaś ca bʰīmaś ca   yamajau pʰalgunas tatʰā /
Halfverse: c    
pr̥tʰakpr̥tʰag atīvainaṃ   mānārhaṃ samapūjayan
   
pr̥tʰak-pr̥tʰag atīva_enaṃ   māna_arhaṃ samapūjayan /10/ 10

Verse: 11 
Halfverse: a    
tatas tr̥tīye divase   satyavatyāḥ suto muniḥ
   
tatas tr̥tīye divase   satyavatyāḥ suto muniḥ /
Halfverse: c    
yudʰiṣṭʰiraṃ samabʰyetya   vāgmī vacanam abravīt
   
yudʰiṣṭʰiraṃ samabʰyetya   vāgmī vacanam abravīt /11/

Verse: 12 
Halfverse: a    
adya prabʰr̥ti kaunteya   yajasva samayo hi te
   
adya prabʰr̥ti kaunteya   yajasva samayo hi te /
Halfverse: c    
muhūrto yajñiyaḥ prāptaś   codayanti ca yājakāḥ
   
muhūrto yajñiyaḥ prāptaś   ca_udayanti ca yājakāḥ /12/

Verse: 13 
Halfverse: a    
ahīno nāma rājendra   kratus te 'yaṃ vikalpavān
   
ahīno nāma rāja_indra   kratus te_ayaṃ vikalpavān /
Halfverse: c    
bahutvāt kāñcanasyāsya   kʰyāto bahusuvarṇakaḥ
   
bahutvāt kāñcanasya_asya   kʰyāto bahu-suvarṇakaḥ /13/

Verse: 14 
Halfverse: a    
evam eva mahārāja   dakṣiṇāṃ triguṇāṃ kuru
   
evam eva mahā-rāja   dakṣiṇāṃ tri-guṇāṃ kuru /
Halfverse: c    
tritvaṃ vrajatu te rājan   brāhmaṇā hy atra kāraṇam
   
tritvaṃ vrajatu te rājan   brāhmaṇā hy atra kāraṇam /14/

Verse: 15 
Halfverse: a    
trīn aśvamedʰān atra tvaṃ   saṃprāpya bahu dakṣiṇān
   
trīn aśva-medʰān atra tvaṃ   saṃprāpya bahu dakṣiṇān / ՙ
Halfverse: c    
jñātivadʰyā kr̥taṃ pāpaṃ   prahāsyasi narādʰipa
   
jñāti-vadʰyā kr̥taṃ pāpaṃ   prahāsyasi nara_adʰipa /15/

Verse: 16 
Halfverse: a    
pavitraṃ paramaṃ hy etat   pāvanānāṃ ca pāvanam
   
pavitraṃ paramaṃ hy etat   pāvanānāṃ ca pāvanam /
Halfverse: c    
yad aśvamedʰāvabʰr̥tʰaṃ   prāpsyase kurunandana
   
yad aśva-medʰa_avabʰr̥tʰaṃ   prāpsyase kuru-nandana /16/

Verse: 17 
Halfverse: a    
ity uktaḥ sa tu tejasvī   vyāsenāmita tejasā
   
ity uktaḥ sa tu tejasvī   vyāsena_amita tejasā /
Halfverse: c    
dīkṣāṃ viveśa dʰarmātmā   vājimedʰāptaye tadā
   
dīkṣāṃ viveśa dʰarma_ātmā   vāji-medʰa_āptaye tadā /
Halfverse: e    
narādʰipaḥ prāyajata   vājimedʰaṃ mahākratum
   
nara_adʰipaḥ prāyajata   vāji-medʰaṃ mahā-kratum /17/ 17

Verse: 18 
Halfverse: a    
tatra veda vido rājaṃś   cakruḥ karmāṇi yājakāḥ
   
tatra veda vido rājaṃś   cakruḥ karmāṇi yājakāḥ /
Halfverse: c    
parikramantaḥ śāstrajñā   vidʰivat sādʰu śikṣitāḥ
   
parikramantaḥ śāstrajñā   vidʰivat sādʰu śikṣitāḥ /18/

Verse: 19 
Halfverse: a    
na teṣāṃ skʰalitaṃ tatra   nāsīd apahutaṃ tatʰā
   
na teṣāṃ skʰalitaṃ tatra   na_āsīd apahutaṃ tatʰā /
Halfverse: c    
kramayuktaṃ ca yuktaṃ ca   cakrus tatra dvijarṣabʰāḥ
   
krama-yuktaṃ ca yuktaṃ ca   cakrus tatra dvija-r̥ṣabʰāḥ /19/

Verse: 20 
Halfverse: a    
kr̥tvā pravargyaṃ dʰarmajñā   yatʰāvad dvijasattamāḥ
   
kr̥tvā pravargyaṃ dʰarmajñā   yatʰāvad dvija-sattamāḥ /
Halfverse: c    
cakrus te vidʰivad rājaṃs   tatʰaivābʰiṣavaṃ dvijāḥ
   
cakrus te vidʰivad rājaṃs   tatʰaiva_abʰiṣavaṃ dvijāḥ /20/ 20

Verse: 21 
Halfverse: a    
abʰiṣūya tato rājan   somaṃ somapa sattamāḥ
   
abʰiṣūya tato rājan   somaṃ somapa sattamāḥ /
Halfverse: c    
savanāny ānupūrvyeṇa   cakruḥ śāstrānusāriṇaḥ
   
savanāny ānupūrvyeṇa   cakruḥ śāstra_anusāriṇaḥ /21/

Verse: 22 
Halfverse: a    
na tatra kr̥paṇaḥ kaś cin   na daridro babʰūva ha
   
na tatra kr̥paṇaḥ kaścin   na daridro babʰūva ha /
Halfverse: c    
kṣudʰito duḥkʰito vāpi   prākr̥to vāpi mānavaḥ
   
kṣudʰito duḥkʰito _api   prākr̥to _api mānavaḥ /22/

Verse: 23 
Halfverse: a    
bʰojanaṃ bʰojanārtʰibʰyo   dāpayām āsa nityadā
   
bʰojanaṃ bʰojana_artʰibʰyo   dāpayām āsa nityadā /
Halfverse: c    
bʰīmaseno mahātejāḥ   satataṃ rājaśāsanāt
   
bʰīmaseno mahā-tejāḥ   satataṃ rāja-śāsanāt /23/

Verse: 24 
Halfverse: a    
saṃstare kuśalāś cāpi   sarvakarmāṇi yājakāḥ
   
saṃstare kuśalāś ca_api   sarva-karmāṇi yājakāḥ /
Halfverse: c    
divase divase cakrur   yatʰāśāstrārtʰacakṣuṣaḥ
   
divase divase cakrur   yatʰā-śāstra_artʰa-cakṣuṣaḥ /24/

Verse: 25 
Halfverse: a    
nāṣad aṅgavid atrāsīt   sadasyas tasya dʰīmataḥ
   
na_aṣad aṅga-vid atra_āsīt   sadasyas tasya dʰīmataḥ /
Halfverse: c    
nāvrato nānupādʰyāyo   na ca vādākṣamo dvijaḥ
   
na_avrato na_anupādʰyāyo   na ca vāda_akṣamo dvijaḥ /25/

Verse: 26 
Halfverse: a    
tato yūpoccʰraye prāpte   ṣad bailvān bʰaratarṣabʰa
   
tato yūpa_uccʰraye prāpte   ṣad bailvān bʰarata-r̥ṣabʰa / ՙ
Halfverse: c    
kʰādirān bilvasamitāṃs   tāvataḥ sarvavarṇinaḥ
   
kʰādirān bilva-samitāṃs   tāvataḥ sarva-varṇinaḥ /26/

Verse: 27 
Halfverse: a    
devadāru mayau dvau tu   yūpau kurupateḥ kratau
   
deva-dāru mayau dvau tu   yūpau kuru-pateḥ kratau /
Halfverse: c    
śleṣmātakamayaṃ caikaṃ   yājakāḥ samakārayan
   
śleṣmātaka-mayaṃ ca_ekaṃ   yājakāḥ samakārayan /27/

Verse: 28 
Halfverse: a    
śobʰārtʰaṃ cāparān yūpān   kāñcanān puruṣarṣabʰa
   
śobʰā_artʰaṃ ca_aparān yūpān   kāñcanān puruṣa-r̥ṣabʰa /
Halfverse: c    
sa bʰīmaḥ kārayām āsa   dʰarmarājasya śāsanāt
   
sa bʰīmaḥ kārayām āsa   dʰarma-rājasya śāsanāt /28/

Verse: 29 
Halfverse: a    
te vyarājanta rājarṣe   vāsobʰir upaśobʰitāḥ
   
te vyarājanta rāja-r̥ṣe   vāsobʰir upaśobʰitāḥ /
Halfverse: c    
narendrābʰigatā devān   yatʰā saptarṣayo divi
   
nara_indra_abʰigatā devān   yatʰā sapta-r̥ṣayo divi /29/

Verse: 30 
Halfverse: a    
iṣṭakāḥ kāñcanīś cātra   cayanārtʰaṃ kr̥tābʰavan
   
iṣṭakāḥ kāñcanīś ca_atra   cayana_artʰaṃ kr̥tā_abʰavan / [saṃdʰi]
Halfverse: c    
śuśubʰe cayanaṃ tatra   dakṣasyeva prajāpateḥ
   
śuśubʰe cayanaṃ tatra   dakṣasya_iva prajā-pateḥ /30/ 30

Verse: 31 
Halfverse: a    
catuś cityaḥ sa tasyāsīd   aṣṭādaśa karātmakaḥ
   
catuś cityaḥ sa tasya_āsīd   aṣṭādaśa kara_ātmakaḥ /
Halfverse: c    
sa rukmapakṣo nicitas   triguṇo garuḍākr̥tiḥ
   
sa rukma-pakṣo nicitas   tri-guṇo garuḍa_ākr̥tiḥ /31/

Verse: 32 
Halfverse: a    
tato niyuktāḥ paśavo   yatʰāśāstraṃ manīṣibʰiḥ
   
tato niyuktāḥ paśavo   yatʰā-śāstraṃ manīṣibʰiḥ /
Halfverse: c    
taṃ taṃ devaṃ samuddiśya   pakṣiṇaḥ paśavaś ca ye
   
taṃ taṃ devaṃ samuddiśya   pakṣiṇaḥ paśavaś ca ye /32/

Verse: 33 
Halfverse: a    
r̥ṣabʰāḥ śāstrapaṭʰitās   tatʰā jalacarāś ca ye
   
r̥ṣabʰāḥ śāstra-paṭʰitās   tatʰā jala-carāś ca ye /
Halfverse: c    
sarvāṃs tān abʰyajuñjaṃs te   tatrāgnicayakarmaṇi
   
sarvāṃs tān abʰyajuñjaṃs te   tatra_agni-caya-karmaṇi /33/

Verse: 34 
Halfverse: a    
yūpeṣu niyataṃ cāsīt   paśūnāṃ triśataṃ tatʰā
   
yūpeṣu niyataṃ ca_āsīt   paśūnāṃ triśataṃ tatʰā /
Halfverse: c    
aśvaratnottaraṃ rājñaḥ   kaunteyasya mahātmanaḥ
   
aśva-ratna_uttaraṃ rājñaḥ   kaunteyasya mahātmanaḥ /34/

Verse: 35 
Halfverse: a    
sa yajñaḥ śuśubʰe tasya   sākṣād devarṣisaṃkulaḥ
   
sa yajñaḥ śuśubʰe tasya   sākṣād deva-r̥ṣi-saṃkulaḥ /
Halfverse: c    
gandʰarvagaṇasaṃkīrṇaḥ   śobʰito 'psarasāṃ gaṇaiḥ
   
gandʰarva-gaṇa-saṃkīrṇaḥ   śobʰito_apsarasāṃ gaṇaiḥ /35/

Verse: 36 
Halfverse: a    
sa kiṃ puruṣagītaiś ca   kiṃnarair upaśobʰitaḥ
   
sa kiṃ puruṣa-gītaiś ca   kiṃnarair upaśobʰitaḥ /
Halfverse: c    
siddʰavipra nivāsaiś ca   samantād abʰisaṃvr̥taḥ
   
siddʰa-vipra nivāsaiś ca   samantād abʰisaṃvr̥taḥ /36/

Verse: 37 
Halfverse: a    
tasmin sadasi nityās tu   vyāsa śiṣyā dvijottamāḥ
   
tasmin sadasi nityās tu   vyāsa śiṣyā dvija_uttamāḥ /
Halfverse: c    
sarvaśāstrapraṇetāraḥ   kuśalā yajñakarmasu
   
sarva-śāstra-praṇetāraḥ   kuśalā yajña-karmasu /37/ q

Verse: 38 
Halfverse: a    
nāradaś ca babʰūvātra   tumburuś ca mahādyutiḥ
   
nāradaś ca babʰūva_atra   tumburuś ca mahā-dyutiḥ /
Halfverse: c    
viśvāvasuś citrasenas   tatʰānye gītakovidāḥ
   
viśvāvasuś citra-senas   tatʰā_anye gīta-kovidāḥ /38/

Verse: 39 
Halfverse: a    
gandʰarvā gītakuśalā   nr̥tteṣu ca viśāradāḥ
   
gandʰarvā gīta-kuśalā   nr̥tteṣu ca viśāradāḥ /
Halfverse: c    
ramayanti sma tān viprān   yajñakarmāntareṣv atʰa
   
ramayanti sma tān viprān   yajña-karma_antareṣv atʰa /39/ (E)39



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.