TITUS
Mahabharata
Part No. 268
Previous part

Chapter: 43 
Adhyāya 43


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
vasan duryodʰanas tasyāṃ   sabʰāyāṃ bʰaratarṣabʰa
   
vasan duryodʰanas tasyāṃ   sabʰāyāṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
śanair dadarśa tāṃ sarvāṃ   sabʰāṃ śakuninā saha
   
śanair dadarśa tāṃ sarvāṃ   sabʰāṃ śakuninā saha /1/

Verse: 2 
Halfverse: a    
tasyāṃ divyān abʰiprāyān   dadarśa kurunandanaḥ
   
tasyāṃ divyān abʰiprāyān   dadarśa kuru-nandanaḥ /
Halfverse: c    
na dr̥ṣṭapūrvā ye tena   nagare nāgasāhvaye
   
na dr̥ṣṭa-pūrvā ye tena   nagare nāga-sāhvaye /2/

Verse: 3 
Halfverse: a    
sa kadā cit sabʰāmadʰye   dʰārtarāṣṭro mahīpatiḥ
   
sa kadācit sabʰā-madʰye   dʰārtarāṣṭro mahī-patiḥ /
Halfverse: c    
spʰāṭikaṃ talam āsādya   jalam ity abʰiśaṅkayā
   
spʰāṭikaṃ talam āsādya   jalam ity abʰiśaṅkayā /3/

Verse: 4 
Halfverse: a    
svavastrotkarṣaṇaṃ rājā   kr̥tavān buddʰimohitaḥ
   
sva-vastra_utkarṣaṇaṃ rājā   kr̥tavān buddʰi-mohitaḥ /
Halfverse: c    
durmanā vimukʰaś caiva   paricakrāma tāṃ sabʰām
   
durmanā vimukʰaś caiva   paricakrāma tāṃ sabʰām /4/

Verse: 5 
Halfverse: a    
tataḥ spʰāṭikatoyāṃ vai   spʰāṭikāmbuja śobʰitām
   
tataḥ spʰāṭika-toyāṃ vai   spʰāṭika_ambuja śobʰitām /
Halfverse: c    
vāpīṃ matvā stʰalam iti   sa vāsāḥ prāpataj jale
   
vāpīṃ matvā stʰalam iti   sa vāsāḥ prāpatat jale /5/

Verse: 6 
Halfverse: a    
jale nipatitaṃ dr̥ṣṭvā   kiṃ karā jahasur bʰr̥śam
   
jale nipatitaṃ dr̥ṣṭvā   kiṃ karā jahasur bʰr̥śam /
Halfverse: c    
vāsāṃsi ca śubʰāny asmai   pradadū rājaśāsanāt
   
vāsāṃsi ca śubʰāny asmai   pradadū rāja-śāsanāt /6/

Verse: 7 
Halfverse: a    
tatʰāgataṃ tu taṃ dr̥ṣṭvā   bʰīmaseno mahābalaḥ
   
tatʰā-gataṃ tu taṃ dr̥ṣṭvā   bʰīma-seno mahā-balaḥ /
Halfverse: c    
arjunaś ca yamau cobʰau   sarve te prāhasaṃs tadā
   
arjunaś ca yamau ca_ubʰau   sarve te prāhasaṃs tadā /7/

Verse: 8 
Halfverse: a    
nāmarṣayat tatas teṣām   avahāsam amarṣaṇaḥ
   
na_amarṣayat tatas teṣām   avahāsam amarṣaṇaḥ /
Halfverse: c    
ākāraṃ rakṣamāṇas tu   na sa tān samudaikṣata
   
ākāraṃ rakṣamāṇas tu   na sa tān samudaikṣata /8/

Verse: 9 
Halfverse: a    
punar vasanam utkṣipya   pratariṣyann iva stʰalam
   
punar vasanam utkṣipya   pratariṣyann iva stʰalam /
Halfverse: c    
āruroha tataḥ sarve   jahasus te punar janāḥ
   
āruroha tataḥ sarve   jahasus te punar janāḥ /9/

Verse: 10 
Halfverse: a    
dvāraṃ ca vivr̥tākāraṃ   lalāṭena samāhanat
   
dvāraṃ ca vivr̥ta_ākāraṃ   lalāṭena samāhanat /
Halfverse: c    
saṃvr̥taṃ ceti manvāno   dvāradeśād upāramat
   
saṃvr̥taṃ ca_iti manvāno   dvāra-deśād upāramat /10/

Verse: 11 
Halfverse: a    
evaṃ pralambʰān vividʰān   prāpya tatra viśāṃ pate
   
evaṃ pralambʰān vividʰān   prāpya tatra viśāṃ pate /
Halfverse: c    
pāṇḍaveyābʰyanujñātas   tato duryodʰano nr̥paḥ
   
pāṇḍaveya_abʰyanujñātas   tato duryodʰano nr̥paḥ /11/

Verse: 12 
Halfverse: a    
aprahr̥ṣṭena manasā   rājasūye mahākratau
   
aprahr̥ṣṭena manasā   rāja-sūye mahā-kratau /
Halfverse: c    
prekṣyatām adbʰutām r̥ddʰiṃ   jagāma gajasāhvayam
   
prekṣyatām adbʰutām r̥ddʰiṃ   jagāma gaja-sāhvayam /12/

Verse: 13 
Halfverse: a    
pāṇḍava śrīprataptasya   dʰyānaglānasya gaccʰataḥ
   
pāṇḍava śrī-prataptasya   dʰyāna-glānasya gaccʰataḥ /
Halfverse: c    
duryodʰanasya nr̥pateḥ   pāpā matir ajāyata
   
duryodʰanasya nr̥-pateḥ   pāpā matir ajāyata /13/

Verse: 14 
Halfverse: a    
pārtʰān sumanaso dr̥ṣṭvā   pārtʰivāṃś ca vaśānugān
   
pārtʰān sumanaso dr̥ṣṭvā   pārtʰivāṃś ca vaśa_anugān /
Halfverse: c    
kr̥tsnaṃ cāpihitaṃ lokam   ā kumāraṃ kurūdvaha
   
kr̥tsnaṃ ca_apihitaṃ lokam   ā kumāraṃ kuru_udvaha /14/

Verse: 15 
Halfverse: a    
mahimānaṃ paraṃ cāpi   pāṇḍavānāṃ mahātmanām
   
mahimānaṃ paraṃ ca_api   pāṇḍavānāṃ mahātmanām /
Halfverse: c    
duryodʰano dʰārtarāṣṭro   vivarṇaḥ samapadyata
   
duryodʰano dʰārtarāṣṭro   vivarṇaḥ samapadyata /15/

Verse: 16 
Halfverse: a    
sa tu gaccʰann anekāgraḥ   sabʰām evānucintayan
   
sa tu gaccʰann aneka_agraḥ   sabʰām eva_anucintayan /
Halfverse: c    
śriyaṃ ca tām anupamāṃ   dʰarmarājasya dʰīmataḥ
   
śriyaṃ ca tām anupamāṃ   dʰarma-rājasya dʰīmataḥ /16/

Verse: 17 
Halfverse: a    
pramatto dʰr̥tarāṣṭrasya   putro duryodʰanas tadā
   
pramatto dʰr̥ta-rāṣṭrasya   putro duryodʰanas tadā /
Halfverse: c    
nābʰyabʰāṣat subalajaṃ   bʰāṣamāṇaṃ punaḥ punaḥ
   
na_abʰyabʰāṣat subalajaṃ   bʰāṣamāṇaṃ punaḥ punaḥ /17/

Verse: 18 
Halfverse: a    
anekāgraṃ tu taṃ dr̥ṣṭvā   śakuniḥ pratyabʰāṣata
   
aneka_agraṃ tu taṃ dr̥ṣṭvā   śakuniḥ pratyabʰāṣata /
Halfverse: c    
duryodʰana kuto mūlaṃ   niḥśvasann iva gaccʰasi
   
duryodʰana kuto mūlaṃ   niḥśvasann iva gaccʰasi /18/

Verse: 19 
{Duryodʰana uvāca}
Halfverse: a    
dr̥ṣṭvemāṃ pr̥tʰivīṃ kr̥tsnāṃ   yudʰiṣṭʰira vaśānugām
   
dr̥ṣṭvā_imāṃ pr̥tʰivīṃ kr̥tsnāṃ   yudʰiṣṭʰira vaśa_anugām /
Halfverse: c    
jitām astrapratāpena   śvetāśvasya mahātmanaḥ
   
jitām astra-pratāpena   śveta_aśvasya mahātmanaḥ /19/

Verse: 20 
Halfverse: a    
taṃ ca yajñaṃ tatʰā bʰūtaṃ   dr̥ṣṭvā pārtʰasya mātula
   
taṃ ca yajñaṃ tatʰā bʰūtaṃ   dr̥ṣṭvā pārtʰasya mātula /
Halfverse: c    
yatʰā śakrasya deveṣu   tatʰā bʰūtaṃ mahādyute
   
yatʰā śakrasya deveṣu   tatʰā bʰūtaṃ mahā-dyute /20/

Verse: 21 
Halfverse: a    
amarṣeṇa susaṃpūrṇo   dahyamāno divāniśam
   
amarṣeṇa susaṃpūrṇo   dahyamāno divā-niśam /
Halfverse: c    
śuci śukrāgame kāle   śuṣye toyam ivālpakam
   
śuci śukra_āgame kāle   śuṣye toyam iva_alpakam /21/

Verse: 22 
Halfverse: a    
paśya sātvata mukʰyena   śiśupālaṃ nipātitam
   
paśya sātvata mukʰyena   śiśu-pālaṃ nipātitam /
Halfverse: c    
na ca tatra pumān āsīt   kaś cit tasya padānugaḥ
   
na ca tatra pumān āsīt   kaścit tasya pada_anugaḥ /22/

Verse: 23 
Halfverse: a    
dahyamānā hi rājānaḥ   pāṇḍavottʰena vahninā
   
dahyamānā hi rājānaḥ   pāṇḍava_uttʰena vahninā /
Halfverse: c    
kṣāntavanto 'parādʰaṃ taṃ   ko hi taṃ kṣantum arhati
   
kṣāntavanto_aparādʰaṃ taṃ   ko hi taṃ kṣantum arhati /23/

Verse: 24 
Halfverse: a    
vāsudevena tat karma   tatʰāyuktaṃ mahat kr̥tam
   
vāsudevena tat karma   tatʰā-yuktaṃ mahat kr̥tam /
Halfverse: c    
siddʰaṃ ca pāṇḍaveyānāṃ   pratāpena mahātmanām
   
siddʰaṃ ca pāṇḍaveyānāṃ   pratāpena mahātmanām /24/

Verse: 25 
Halfverse: a    
tatʰā hi ratnāny ādāya   vividʰāni nr̥pā nr̥pam
   
tatʰā hi ratnāny ādāya   vividʰāni nr̥pā nr̥pam /
Halfverse: c    
upatiṣṭʰanti kaunteyaṃ   vaiśyā iva karapradāḥ
   
upatiṣṭʰanti kaunteyaṃ   vaiśyā\ iva kara-pradāḥ /25/

Verse: 26 
Halfverse: a    
śriyaṃ tatʰāvidʰāṃ dr̥ṣṭvā   jvalantīm iva pāṇḍave
   
śriyaṃ tatʰā-vidʰāṃ dr̥ṣṭvā   jvalantīm iva pāṇḍave /
Halfverse: c    
amarṣavaśam āpanno   dahye 'ham atatʰocitaḥ
   
amarṣa-vaśam āpanno   dahye_aham atatʰā_ucitaḥ /26/

Verse: 27 
Halfverse: a    
vahnim eva pravekṣyāmi   bʰakṣayiṣyāmi viṣam
   
vahnim eva pravekṣyāmi   bʰakṣayiṣyāmi viṣam /
Halfverse: c    
apo vāpi pravekṣyāmi   na hi śakṣyāmi jīvitum
   
apo _api pravekṣyāmi   na hi śakṣyāmi jīvitum /27/

Verse: 28 
Halfverse: a    
ko hi nāma pumām̐l loke   marṣayiṣyati sattvavān
   
ko hi nāma pumām̐l loke   marṣayiṣyati sattvavān /
Halfverse: c    
sapatnān r̥dʰyato dr̥ṣṭvā   hānim ātmana eva ca
   
sapatnān r̥dʰyato dr̥ṣṭvā   hānim ātmana\ eva ca /28/

Verse: 29 
Halfverse: a    
so 'haṃ na strī na cāpy astrī   na pumān nāpumān api
   
so_ahaṃ na strī na ca_apy astrī   na pumān na_apumān api /
Halfverse: c    
yo 'haṃ tāṃ marṣayāmy adya   tādr̥śīṃ śriyam āgatām
   
yo_ahaṃ tāṃ marṣayāmy adya   tādr̥śīṃ śriyam āgatām /29/

Verse: 30 
Halfverse: a    
īśvaratvaṃ pr̥tʰivyāś ca   vasumattāṃ ca tādr̥śīm
   
īśvaratvaṃ pr̥tʰivyāś ca   vasumattāṃ ca tādr̥śīm /
Halfverse: c    
yajñaṃ ca tādr̥śaṃ dr̥ṣṭvā   mādr̥śaḥ ko na saṃjvaret
   
yajñaṃ ca tādr̥śaṃ dr̥ṣṭvā   mādr̥śaḥ ko na saṃjvaret /30/

Verse: 31 
Halfverse: a    
aśaktaś caika evāhaṃ   tām āhartuṃ nr̥pa śriyam
   
aśaktaś ca_eka\ eva_ahaṃ   tām āhartuṃ nr̥pa śriyam /
Halfverse: c    
sahāyāṃś ca na paśyāmi   tena mr̥tyuṃ vicintaye
   
sahāyāṃś ca na paśyāmi   tena mr̥tyuṃ vicintaye /31/

Verse: 32 
Halfverse: a    
daivam eva paraṃ manye   pauruṣaṃ tu nirartʰakam
   
daivam eva paraṃ manye   pauruṣaṃ tu nirartʰakam /
Halfverse: c    
dr̥ṣṭvā kuntīsute śubʰrāṃ   śriyaṃ tām āhr̥tāṃ tatʰā
   
dr̥ṣṭvā kuntī-sute śubʰrāṃ   śriyaṃ tām āhr̥tāṃ tatʰā /32/

Verse: 33 
Halfverse: a    
kr̥to yatno mayā pūrvaṃ   vināśe tasya saubala
   
kr̥to yatno mayā pūrvaṃ   vināśe tasya saubala /
Halfverse: c    
tac ca sarvam atikramya   savr̥ddʰo 'psv iva paṅkajam
   
tac ca sarvam atikramya   savr̥ddʰo_apsv iva paṅkajam /33/

Verse: 34 
Halfverse: a    
tena daivaṃ paraṃ manye   pauruṣaṃ tu nirartʰakam
   
tena daivaṃ paraṃ manye   pauruṣaṃ tu nirartʰakam /
Halfverse: c    
dʰārtarāṣṭrā hi hīyante   pārtʰā vardʰanti nityaśaḥ
   
dʰārtarāṣṭrā hi hīyante   pārtʰā vardʰanti nityaśaḥ /34/

Verse: 35 
Halfverse: a    
so 'haṃ śriyaṃ ca tāṃ dr̥ṣṭvā   sabʰāṃ tāṃ ca tatʰāvidʰām
   
so_ahaṃ śriyaṃ ca tāṃ dr̥ṣṭvā   sabʰāṃ tāṃ ca tatʰā-vidʰām /
Halfverse: c    
rakṣibʰiś cāvahāsaṃ taṃ   paritapye yatʰāgninā
   
rakṣibʰiś ca_avahāsaṃ taṃ   paritapye yatʰā_agninā /35/

Verse: 36 
Halfverse: a    
sa mām abʰyanujānīhi   mātulādya suduḥkʰitam
   
sa mām abʰyanujānīhi   mātula_adya suduḥkʰitam /
Halfverse: c    
amarṣaṃ ca samāviṣṭaṃ   dʰr̥tarāṣṭre nivedaya
   
amarṣaṃ ca samāviṣṭaṃ   dʰr̥ta-rāṣṭre nivedaya /36/ (E)36



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.