TITUS
Mahabharata
Part No. 268
Chapter: 43
Adhyāya
43
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
vasan
duryodʰanas
tasyāṃ
sabʰāyāṃ
bʰaratarṣabʰa
vasan
duryodʰanas
tasyāṃ
sabʰāyāṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
śanair
dadarśa
tāṃ
sarvāṃ
sabʰāṃ
śakuninā
saha
śanair
dadarśa
tāṃ
sarvāṃ
sabʰāṃ
śakuninā
saha
/1/
Verse: 2
Halfverse: a
tasyāṃ
divyān
abʰiprāyān
dadarśa
kurunandanaḥ
tasyāṃ
divyān
abʰiprāyān
dadarśa
kuru-nandanaḥ
/
Halfverse: c
na
dr̥ṣṭapūrvā
ye
tena
nagare
nāgasāhvaye
na
dr̥ṣṭa-pūrvā
ye
tena
nagare
nāga-sāhvaye
/2/
Verse: 3
Halfverse: a
sa
kadā
cit
sabʰāmadʰye
dʰārtarāṣṭro
mahīpatiḥ
sa
kadācit
sabʰā-madʰye
dʰārtarāṣṭro
mahī-patiḥ
/
Halfverse: c
spʰāṭikaṃ
talam
āsādya
jalam
ity
abʰiśaṅkayā
spʰāṭikaṃ
talam
āsādya
jalam
ity
abʰiśaṅkayā
/3/
Verse: 4
Halfverse: a
svavastrotkarṣaṇaṃ
rājā
kr̥tavān
buddʰimohitaḥ
sva-vastra
_utkarṣaṇaṃ
rājā
kr̥tavān
buddʰi-mohitaḥ
/
Halfverse: c
durmanā
vimukʰaś
caiva
paricakrāma
tāṃ
sabʰām
durmanā
vimukʰaś
caiva
paricakrāma
tāṃ
sabʰām
/4/
Verse: 5
Halfverse: a
tataḥ
spʰāṭikatoyāṃ
vai
spʰāṭikāmbuja
śobʰitām
tataḥ
spʰāṭika-toyāṃ
vai
spʰāṭika
_ambuja
śobʰitām
/
Halfverse: c
vāpīṃ
matvā
stʰalam
iti
sa
vāsāḥ
prāpataj
jale
vāpīṃ
matvā
stʰalam
iti
sa
vāsāḥ
prāpatat
jale
/5/
Verse: 6
Halfverse: a
jale
nipatitaṃ
dr̥ṣṭvā
kiṃ
karā
jahasur
bʰr̥śam
jale
nipatitaṃ
dr̥ṣṭvā
kiṃ
karā
jahasur
bʰr̥śam
/
Halfverse: c
vāsāṃsi
ca
śubʰāny
asmai
pradadū
rājaśāsanāt
vāsāṃsi
ca
śubʰāny
asmai
pradadū
rāja-śāsanāt
/6/
Verse: 7
Halfverse: a
tatʰāgataṃ
tu
taṃ
dr̥ṣṭvā
bʰīmaseno
mahābalaḥ
tatʰā-gataṃ
tu
taṃ
dr̥ṣṭvā
bʰīma-seno
mahā-balaḥ
/
Halfverse: c
arjunaś
ca
yamau
cobʰau
sarve
te
prāhasaṃs
tadā
arjunaś
ca
yamau
ca
_ubʰau
sarve
te
prāhasaṃs
tadā
/7/
Verse: 8
Halfverse: a
nāmarṣayat
tatas
teṣām
avahāsam
amarṣaṇaḥ
na
_amarṣayat
tatas
teṣām
avahāsam
amarṣaṇaḥ
/
Halfverse: c
ākāraṃ
rakṣamāṇas
tu
na
sa
tān
samudaikṣata
ākāraṃ
rakṣamāṇas
tu
na
sa
tān
samudaikṣata
/8/
Verse: 9
Halfverse: a
punar
vasanam
utkṣipya
pratariṣyann
iva
stʰalam
punar
vasanam
utkṣipya
pratariṣyann
iva
stʰalam
/
Halfverse: c
āruroha
tataḥ
sarve
jahasus
te
punar
janāḥ
āruroha
tataḥ
sarve
jahasus
te
punar
janāḥ
/9/
Verse: 10
Halfverse: a
dvāraṃ
ca
vivr̥tākāraṃ
lalāṭena
samāhanat
dvāraṃ
ca
vivr̥ta
_ākāraṃ
lalāṭena
samāhanat
/
Halfverse: c
saṃvr̥taṃ
ceti
manvāno
dvāradeśād
upāramat
saṃvr̥taṃ
ca
_iti
manvāno
dvāra-deśād
upāramat
/10/
Verse: 11
Halfverse: a
evaṃ
pralambʰān
vividʰān
prāpya
tatra
viśāṃ
pate
evaṃ
pralambʰān
vividʰān
prāpya
tatra
viśāṃ
pate
/
Halfverse: c
pāṇḍaveyābʰyanujñātas
tato
duryodʰano
nr̥paḥ
pāṇḍaveya
_abʰyanujñātas
tato
duryodʰano
nr̥paḥ
/11/
Verse: 12
Halfverse: a
aprahr̥ṣṭena
manasā
rājasūye
mahākratau
aprahr̥ṣṭena
manasā
rāja-sūye
mahā-kratau
/
Halfverse: c
prekṣyatām
adbʰutām
r̥ddʰiṃ
jagāma
gajasāhvayam
prekṣyatām
adbʰutām
r̥ddʰiṃ
jagāma
gaja-sāhvayam
/12/
Verse: 13
Halfverse: a
pāṇḍava
śrīprataptasya
dʰyānaglānasya
gaccʰataḥ
pāṇḍava
śrī-prataptasya
dʰyāna-glānasya
gaccʰataḥ
/
Halfverse: c
duryodʰanasya
nr̥pateḥ
pāpā
matir
ajāyata
duryodʰanasya
nr̥-pateḥ
pāpā
matir
ajāyata
/13/
Verse: 14
Halfverse: a
pārtʰān
sumanaso
dr̥ṣṭvā
pārtʰivāṃś
ca
vaśānugān
pārtʰān
sumanaso
dr̥ṣṭvā
pārtʰivāṃś
ca
vaśa
_anugān
/
Halfverse: c
kr̥tsnaṃ
cāpihitaṃ
lokam
ā
kumāraṃ
kurūdvaha
kr̥tsnaṃ
ca
_apihitaṃ
lokam
ā
kumāraṃ
kuru
_udvaha
/14/
Verse: 15
Halfverse: a
mahimānaṃ
paraṃ
cāpi
pāṇḍavānāṃ
mahātmanām
mahimānaṃ
paraṃ
ca
_api
pāṇḍavānāṃ
mahātmanām
/
Halfverse: c
duryodʰano
dʰārtarāṣṭro
vivarṇaḥ
samapadyata
duryodʰano
dʰārtarāṣṭro
vivarṇaḥ
samapadyata
/15/
Verse: 16
Halfverse: a
sa
tu
gaccʰann
anekāgraḥ
sabʰām
evānucintayan
sa
tu
gaccʰann
aneka
_agraḥ
sabʰām
eva
_anucintayan
/
Halfverse: c
śriyaṃ
ca
tām
anupamāṃ
dʰarmarājasya
dʰīmataḥ
śriyaṃ
ca
tām
anupamāṃ
dʰarma-rājasya
dʰīmataḥ
/16/
Verse: 17
Halfverse: a
pramatto
dʰr̥tarāṣṭrasya
putro
duryodʰanas
tadā
pramatto
dʰr̥ta-rāṣṭrasya
putro
duryodʰanas
tadā
/
Halfverse: c
nābʰyabʰāṣat
subalajaṃ
bʰāṣamāṇaṃ
punaḥ
punaḥ
na
_abʰyabʰāṣat
subalajaṃ
bʰāṣamāṇaṃ
punaḥ
punaḥ
/17/
Verse: 18
Halfverse: a
anekāgraṃ
tu
taṃ
dr̥ṣṭvā
śakuniḥ
pratyabʰāṣata
aneka
_agraṃ
tu
taṃ
dr̥ṣṭvā
śakuniḥ
pratyabʰāṣata
/
Halfverse: c
duryodʰana
kuto
mūlaṃ
niḥśvasann
iva
gaccʰasi
duryodʰana
kuto
mūlaṃ
niḥśvasann
iva
gaccʰasi
/18/
Verse: 19
{Duryodʰana
uvāca}
Halfverse: a
dr̥ṣṭvemāṃ
pr̥tʰivīṃ
kr̥tsnāṃ
yudʰiṣṭʰira
vaśānugām
dr̥ṣṭvā
_imāṃ
pr̥tʰivīṃ
kr̥tsnāṃ
yudʰiṣṭʰira
vaśa
_anugām
/
Halfverse: c
jitām
astrapratāpena
śvetāśvasya
mahātmanaḥ
jitām
astra-pratāpena
śveta
_aśvasya
mahātmanaḥ
/19/
Verse: 20
Halfverse: a
taṃ
ca
yajñaṃ
tatʰā
bʰūtaṃ
dr̥ṣṭvā
pārtʰasya
mātula
taṃ
ca
yajñaṃ
tatʰā
bʰūtaṃ
dr̥ṣṭvā
pārtʰasya
mātula
/
Halfverse: c
yatʰā
śakrasya
deveṣu
tatʰā
bʰūtaṃ
mahādyute
yatʰā
śakrasya
deveṣu
tatʰā
bʰūtaṃ
mahā-dyute
/20/
Verse: 21
Halfverse: a
amarṣeṇa
susaṃpūrṇo
dahyamāno
divāniśam
amarṣeṇa
susaṃpūrṇo
dahyamāno
divā-niśam
/
Halfverse: c
śuci
śukrāgame
kāle
śuṣye
toyam
ivālpakam
śuci
śukra
_āgame
kāle
śuṣye
toyam
iva
_alpakam
/21/
Verse: 22
Halfverse: a
paśya
sātvata
mukʰyena
śiśupālaṃ
nipātitam
paśya
sātvata
mukʰyena
śiśu-pālaṃ
nipātitam
/
Halfverse: c
na
ca
tatra
pumān
āsīt
kaś
cit
tasya
padānugaḥ
na
ca
tatra
pumān
āsīt
kaścit
tasya
pada
_anugaḥ
/22/
Verse: 23
Halfverse: a
dahyamānā
hi
rājānaḥ
pāṇḍavottʰena
vahninā
dahyamānā
hi
rājānaḥ
pāṇḍava
_uttʰena
vahninā
/
Halfverse: c
kṣāntavanto
'parādʰaṃ
taṃ
ko
hi
taṃ
kṣantum
arhati
kṣāntavanto
_aparādʰaṃ
taṃ
ko
hi
taṃ
kṣantum
arhati
/23/
Verse: 24
Halfverse: a
vāsudevena
tat
karma
tatʰāyuktaṃ
mahat
kr̥tam
vāsudevena
tat
karma
tatʰā-yuktaṃ
mahat
kr̥tam
/
Halfverse: c
siddʰaṃ
ca
pāṇḍaveyānāṃ
pratāpena
mahātmanām
siddʰaṃ
ca
pāṇḍaveyānāṃ
pratāpena
mahātmanām
/24/
Verse: 25
Halfverse: a
tatʰā
hi
ratnāny
ādāya
vividʰāni
nr̥pā
nr̥pam
tatʰā
hi
ratnāny
ādāya
vividʰāni
nr̥pā
nr̥pam
/
Halfverse: c
upatiṣṭʰanti
kaunteyaṃ
vaiśyā
iva
karapradāḥ
upatiṣṭʰanti
kaunteyaṃ
vaiśyā\
iva
kara-pradāḥ
/25/
Verse: 26
Halfverse: a
śriyaṃ
tatʰāvidʰāṃ
dr̥ṣṭvā
jvalantīm
iva
pāṇḍave
śriyaṃ
tatʰā-vidʰāṃ
dr̥ṣṭvā
jvalantīm
iva
pāṇḍave
/
Halfverse: c
amarṣavaśam
āpanno
dahye
'ham
atatʰocitaḥ
amarṣa-vaśam
āpanno
dahye
_aham
atatʰā
_ucitaḥ
/26/
Verse: 27
Halfverse: a
vahnim
eva
pravekṣyāmi
bʰakṣayiṣyāmi
vā
viṣam
vahnim
eva
pravekṣyāmi
bʰakṣayiṣyāmi
vā
viṣam
/
Halfverse: c
apo
vāpi
pravekṣyāmi
na
hi
śakṣyāmi
jīvitum
apo
vā
_api
pravekṣyāmi
na
hi
śakṣyāmi
jīvitum
/27/
Verse: 28
Halfverse: a
ko
hi
nāma
pumām̐l
loke
marṣayiṣyati
sattvavān
ko
hi
nāma
pumām̐l
loke
marṣayiṣyati
sattvavān
/
Halfverse: c
sapatnān
r̥dʰyato
dr̥ṣṭvā
hānim
ātmana
eva
ca
sapatnān
r̥dʰyato
dr̥ṣṭvā
hānim
ātmana\
eva
ca
/28/
Verse: 29
Halfverse: a
so
'haṃ
na
strī
na
cāpy
astrī
na
pumān
nāpumān
api
so
_ahaṃ
na
strī
na
ca
_apy
astrī
na
pumān
na
_apumān
api
/
Halfverse: c
yo
'haṃ
tāṃ
marṣayāmy
adya
tādr̥śīṃ
śriyam
āgatām
yo
_ahaṃ
tāṃ
marṣayāmy
adya
tādr̥śīṃ
śriyam
āgatām
/29/
Verse: 30
Halfverse: a
īśvaratvaṃ
pr̥tʰivyāś
ca
vasumattāṃ
ca
tādr̥śīm
īśvaratvaṃ
pr̥tʰivyāś
ca
vasumattāṃ
ca
tādr̥śīm
/
Halfverse: c
yajñaṃ
ca
tādr̥śaṃ
dr̥ṣṭvā
mādr̥śaḥ
ko
na
saṃjvaret
yajñaṃ
ca
tādr̥śaṃ
dr̥ṣṭvā
mādr̥śaḥ
ko
na
saṃjvaret
/30/
Verse: 31
Halfverse: a
aśaktaś
caika
evāhaṃ
tām
āhartuṃ
nr̥pa
śriyam
aśaktaś
ca
_eka\
eva
_ahaṃ
tām
āhartuṃ
nr̥pa
śriyam
/
Halfverse: c
sahāyāṃś
ca
na
paśyāmi
tena
mr̥tyuṃ
vicintaye
sahāyāṃś
ca
na
paśyāmi
tena
mr̥tyuṃ
vicintaye
/31/
Verse: 32
Halfverse: a
daivam
eva
paraṃ
manye
pauruṣaṃ
tu
nirartʰakam
daivam
eva
paraṃ
manye
pauruṣaṃ
tu
nirartʰakam
/
Halfverse: c
dr̥ṣṭvā
kuntīsute
śubʰrāṃ
śriyaṃ
tām
āhr̥tāṃ
tatʰā
dr̥ṣṭvā
kuntī-sute
śubʰrāṃ
śriyaṃ
tām
āhr̥tāṃ
tatʰā
/32/
Verse: 33
Halfverse: a
kr̥to
yatno
mayā
pūrvaṃ
vināśe
tasya
saubala
kr̥to
yatno
mayā
pūrvaṃ
vināśe
tasya
saubala
/
Halfverse: c
tac
ca
sarvam
atikramya
savr̥ddʰo
'psv
iva
paṅkajam
tac
ca
sarvam
atikramya
savr̥ddʰo
_apsv
iva
paṅkajam
/33/
Verse: 34
Halfverse: a
tena
daivaṃ
paraṃ
manye
pauruṣaṃ
tu
nirartʰakam
tena
daivaṃ
paraṃ
manye
pauruṣaṃ
tu
nirartʰakam
/
Halfverse: c
dʰārtarāṣṭrā
hi
hīyante
pārtʰā
vardʰanti
nityaśaḥ
dʰārtarāṣṭrā
hi
hīyante
pārtʰā
vardʰanti
nityaśaḥ
/34/
Verse: 35
Halfverse: a
so
'haṃ
śriyaṃ
ca
tāṃ
dr̥ṣṭvā
sabʰāṃ
tāṃ
ca
tatʰāvidʰām
so
_ahaṃ
śriyaṃ
ca
tāṃ
dr̥ṣṭvā
sabʰāṃ
tāṃ
ca
tatʰā-vidʰām
/
Halfverse: c
rakṣibʰiś
cāvahāsaṃ
taṃ
paritapye
yatʰāgninā
rakṣibʰiś
ca
_avahāsaṃ
taṃ
paritapye
yatʰā
_agninā
/35/
Verse: 36
Halfverse: a
sa
mām
abʰyanujānīhi
mātulādya
suduḥkʰitam
sa
mām
abʰyanujānīhi
mātula
_adya
suduḥkʰitam
/
Halfverse: c
amarṣaṃ
ca
samāviṣṭaṃ
dʰr̥tarāṣṭre
nivedaya
amarṣaṃ
ca
samāviṣṭaṃ
dʰr̥ta-rāṣṭre
nivedaya
/36/
(E)36
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.