TITUS
Mahabharata
Part No. 269
Previous part

Chapter: 44 
Adhyāya 44


Verse: 1  {Śiśupāla uvāca}
Halfverse: a    
duryodʰana na te 'marṣaḥ   kāryaḥ prati yudʰiṣṭʰiram
   
duryodʰana na te_amarṣaḥ   kāryaḥ prati yudʰiṣṭʰiram /
Halfverse: c    
bʰāgadʰeyāni hi svāni   pāṇḍavā bʰuñjate sadā
   
bʰāga-dʰeyāni hi svāni   pāṇḍavā bʰuñjate sadā /1/

Verse: 2 
Halfverse: a    
anekair abʰyupāyaiś ca   tvayārabdʰāḥ purāsakr̥t
   
anekair abʰyupāyaiś ca   tvayā_ārabdʰāḥ purā_asakr̥t /
Halfverse: c    
vimuktāś ca naravyāgʰrā   bʰāgadʰeya puraskr̥tāḥ
   
vimuktāś ca nara-vyāgʰrā   bʰāga-dʰeya puras-kr̥tāḥ /2/

Verse: 3 
Halfverse: a    
tair labdʰā draupadī bʰāryā   drupadaś ca sutaiḥ saha
   
tair labdʰā draupadī bʰāryā   drupadaś ca sutaiḥ saha /
Halfverse: c    
sahāyaḥ pr̥tʰivī lābʰe   vāsudevaś ca vīryavān
   
sahāyaḥ pr̥tʰivī lābʰe   vāsudevaś ca vīryavān /3/

Verse: 4 
Halfverse: a    
labdʰaś ca nābʰibʰūto 'rtʰaḥ   pitryo 'ṃśaḥ pr̥tʰivīpate
   
labdʰaś ca na_abʰibʰūto_artʰaḥ   pitryo_aṃśaḥ pr̥tʰivī-pate /
Halfverse: c    
vivr̥ddʰas tejasā teṣāṃ   tatra paridevanā
   
vivr̥ddʰas tejasā teṣāṃ   tatra paridevanā /4/

Verse: 5 
Halfverse: a    
dʰanaṃjayena gāṇḍīvam   akṣayyau ca maheṣudʰī
   
dʰanaṃ-jayena gāṇḍīvam   akṣayyau ca mahā_iṣudʰī /
Halfverse: c    
labdʰāny astrāṇi divyāni   tarpayitvā hutāśanam
   
labdʰāny astrāṇi divyāni   tarpayitvā huta_aśanam /5/

Verse: 6 
Halfverse: a    
tena kārmukamukʰyena   bāhuvīryeṇa cātmanaḥ
   
tena kārmuka-mukʰyena   bāhu-vīryeṇa ca_ātmanaḥ /
Halfverse: c    
kr̥tā vaśe mahīpālās   tatra paridevanā
   
kr̥tā vaśe mahī-pālās   tatra paridevanā /6/

Verse: 7 
Halfverse: a    
agnidāhān mayaṃ cāpi   mokṣayitvā sadānavam
   
agni-dāhān mayaṃ ca_api   mokṣayitvā sadānavam /
Halfverse: c    
sabʰāṃ tāṃ kārayām āsa   savyasācī paraṃtapaḥ
   
sabʰāṃ tāṃ kārayām āsa   savya-sācī paraṃ-tapaḥ /7/

Verse: 8 
Halfverse: a    
tena caiva mayenoktāḥ   kiṃ karā nāma rākṣasāḥ
   
tena ca_eva mayena_uktāḥ   kiṃ karā nāma rākṣasāḥ /
Halfverse: c    
vahanti tāṃ sabʰāṃ bʰīmās   tatra paridevanā
   
vahanti tāṃ sabʰāṃ bʰīmās   tatra paridevanā /8/

Verse: 9 
Halfverse: a    
yac cāsahāyatāṃ rājann   uktavān asi bʰārata
   
yac ca_asahāyatāṃ rājann   uktavān asi bʰārata /
Halfverse: c    
tan mitʰyā bʰrātaro hīme   sahāyās te mahāratʰāḥ
   
tan mitʰyā bʰrātaro hi_ime   sahāyās te mahā-ratʰāḥ /9/

Verse: 10 
Halfverse: a    
droṇas tava maheṣvāsaḥ   saha putreṇa dʰīmatā
   
droṇas tava mahā_iṣvāsaḥ   saha putreṇa dʰīmatā /
Halfverse: c    
sūtaputraś ca rādʰeyo   gautamaś ca mahāratʰaḥ
   
sūta-putraś ca rādʰeyo   gautamaś ca mahā-ratʰaḥ /10/

Verse: 11 
Halfverse: a    
ahaṃ ca saha sodaryaiḥ   saumadattiś ca vīryavān
   
ahaṃ ca saha sodaryaiḥ   saumadattiś ca vīryavān /
Halfverse: c    
etais tvaṃ sahitaḥ sarvair   jaya kr̥tsnāṃ vasuṃdʰarām
   
etais tvaṃ sahitaḥ sarvair   jaya kr̥tsnāṃ vasuṃ-dʰarām /11/

Verse: 12 
{Duryodʰana uvāca}
Halfverse: a    
tvayā ca sahito rājann   etaiś cānyair mahāratʰaiḥ
   
tvayā ca sahito rājann   etaiś ca_anyair mahā-ratʰaiḥ /
Halfverse: c    
etān eva vijeṣyāmi   yadi tvam anumanyase
   
etān eva vijeṣyāmi   yadi tvam anumanyase /12/

Verse: 13 
Halfverse: a    
eteṣu vijiteṣv adya   bʰaviṣyati mahī mama
   
eteṣu vijiteṣv adya   bʰaviṣyati mahī mama /
Halfverse: c    
sarve ca pr̥tʰivīpālāḥ   sabʰā ca mahādʰanā
   
sarve ca pr̥tʰivī-pālāḥ   sabʰā ca mahā-dʰanā /13/

Verse: 14 
{Śiśupāla uvāca}
Halfverse: a    
dʰanaṃjayo vāsudevo   bʰīmaseno yudʰiṣṭʰiraḥ
   
dʰanaṃ-jayo vāsudevo   bʰīma-seno yudʰiṣṭʰiraḥ /
Halfverse: c    
nakulaḥ sahadevaś ca   drupadaś ca sahātma jaiḥ
   
nakulaḥ sahadevaś ca   drupadaś ca saha_ātma jaiḥ /14/

Verse: 15 
Halfverse: a    
naite yudʰi balāj jetuṃ   śakyāḥ suragaṇair api
   
na_ete yudʰi balāj jetuṃ   śakyāḥ sura-gaṇair api /
Halfverse: c    
mahāratʰā maheṣvāsāḥ   kr̥tāstrā yuddʰadurmadāḥ
   
mahā-ratʰā mahā_iṣvāsāḥ   kr̥ta_astrā yuddʰa-durmadāḥ /15/

Verse: 16 
Halfverse: a    
ahaṃ tu tad vijānāmi   vijetuṃ yena śakyate
   
ahaṃ tu tad vijānāmi   vijetuṃ yena śakyate /
Halfverse: c    
yudʰiṣṭʰiraṃ svayaṃ rājaṃs   tan nibodʰa juṣasva ca
   
yudʰiṣṭʰiraṃ svayaṃ rājaṃs   tan nibodʰa juṣasva ca /16/

Verse: 17 
{Duryodʰana uvāca}
Halfverse: a    
apramādena suhr̥dām   anyeṣāṃ ca mahātmanām
   
apramādena suhr̥dām   anyeṣāṃ ca mahātmanām /
Halfverse: c    
yadi śakyā vijetuṃ te   tan mamācakṣva mātula
   
yadi śakyā vijetuṃ te   tan mama_ācakṣva mātula /17/

Verse: 18 
{Śiśupāla uvāca}
Halfverse: a    
dyūtapriyaś ca kaunteyo   na ca jānāti devitum
   
dyūta-priyaś ca kaunteyo   na ca jānāti devitum /
Halfverse: c    
samāhūtaś ca rājendro   na śakṣyati nivartitum
   
samāhūtaś ca rāja_indro   na śakṣyati nivartitum /18/

Verse: 19 
Halfverse: a    
devane kuśalaś cāhaṃ   na me 'sti sadr̥śo bʰuvi
   
devane kuśalaś ca_ahaṃ   na me_asti sadr̥śo bʰuvi /
Halfverse: c    
triṣu lokeṣu kaunteyaṃ   taṃ tvaṃ dyūte samāhvaya
   
triṣu lokeṣu kaunteyaṃ   taṃ tvaṃ dyūte samāhvaya /19/

Verse: 20 
Halfverse: a    
tasyākṣakuśalo rājann   ādāsye 'ham asaṃśayam
   
tasya_akṣa-kuśalo rājann   ādāsye_aham asaṃśayam /
Halfverse: c    
rājyaṃ śriyaṃ ca tāṃ dīptāṃ   tvadartʰaṃ puruṣarṣabʰa
   
rājyaṃ śriyaṃ ca tāṃ dīptāṃ   tvat-artʰaṃ puruṣa-r̥ṣabʰa /20/

Verse: 21 
Halfverse: a    
idaṃ tu sarvaṃ tvaṃ rājñe   duryodʰana nivedaya
   
idaṃ tu sarvaṃ tvaṃ rājñe   duryodʰana nivedaya /
Halfverse: c    
anujñātas tu te pitrā   vijeṣye taṃ na saṃśayaḥ
   
anujñātas tu te pitrā   vijeṣye taṃ na saṃśayaḥ /21/

Verse: 22 
{Duryodʰana uvāca}
Halfverse: a    
tvam eva kurumukʰyāya   dʰr̥tarāṣṭrāya saubala
   
tvam eva kuru-mukʰyāya   dʰr̥ta-rāṣṭrāya saubala /
Halfverse: c    
nivedaya yatʰānyāyaṃ   nāhaṃ śakṣye niśaṃsitum
   
nivedaya yatʰā-nyāyaṃ   na_ahaṃ śakṣye niśaṃsitum /22/ (E)22



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.