TITUS
Mahabharata
Part No. 269
Chapter: 44
Adhyāya
44
Verse: 1
{Śiśupāla
uvāca}
Halfverse: a
duryodʰana
na
te
'marṣaḥ
kāryaḥ
prati
yudʰiṣṭʰiram
duryodʰana
na
te
_amarṣaḥ
kāryaḥ
prati
yudʰiṣṭʰiram
/
Halfverse: c
bʰāgadʰeyāni
hi
svāni
pāṇḍavā
bʰuñjate
sadā
bʰāga-dʰeyāni
hi
svāni
pāṇḍavā
bʰuñjate
sadā
/1/
Verse: 2
Halfverse: a
anekair
abʰyupāyaiś
ca
tvayārabdʰāḥ
purāsakr̥t
anekair
abʰyupāyaiś
ca
tvayā
_ārabdʰāḥ
purā
_asakr̥t
/
Halfverse: c
vimuktāś
ca
naravyāgʰrā
bʰāgadʰeya
puraskr̥tāḥ
vimuktāś
ca
nara-vyāgʰrā
bʰāga-dʰeya
puras-kr̥tāḥ
/2/
Verse: 3
Halfverse: a
tair
labdʰā
draupadī
bʰāryā
drupadaś
ca
sutaiḥ
saha
tair
labdʰā
draupadī
bʰāryā
drupadaś
ca
sutaiḥ
saha
/
Halfverse: c
sahāyaḥ
pr̥tʰivī
lābʰe
vāsudevaś
ca
vīryavān
sahāyaḥ
pr̥tʰivī
lābʰe
vāsudevaś
ca
vīryavān
/3/
Verse: 4
Halfverse: a
labdʰaś
ca
nābʰibʰūto
'rtʰaḥ
pitryo
'ṃśaḥ
pr̥tʰivīpate
labdʰaś
ca
na
_abʰibʰūto
_artʰaḥ
pitryo
_aṃśaḥ
pr̥tʰivī-pate
/
Halfverse: c
vivr̥ddʰas
tejasā
teṣāṃ
tatra
kā
paridevanā
vivr̥ddʰas
tejasā
teṣāṃ
tatra
kā
paridevanā
/4/
Verse: 5
Halfverse: a
dʰanaṃjayena
gāṇḍīvam
akṣayyau
ca
maheṣudʰī
dʰanaṃ-jayena
gāṇḍīvam
akṣayyau
ca
mahā
_iṣudʰī
/
Halfverse: c
labdʰāny
astrāṇi
divyāni
tarpayitvā
hutāśanam
labdʰāny
astrāṇi
divyāni
tarpayitvā
huta
_aśanam
/5/
Verse: 6
Halfverse: a
tena
kārmukamukʰyena
bāhuvīryeṇa
cātmanaḥ
tena
kārmuka-mukʰyena
bāhu-vīryeṇa
ca
_ātmanaḥ
/
Halfverse: c
kr̥tā
vaśe
mahīpālās
tatra
kā
paridevanā
kr̥tā
vaśe
mahī-pālās
tatra
kā
paridevanā
/6/
Verse: 7
Halfverse: a
agnidāhān
mayaṃ
cāpi
mokṣayitvā
sadānavam
agni-dāhān
mayaṃ
ca
_api
mokṣayitvā
sadānavam
/
Halfverse: c
sabʰāṃ
tāṃ
kārayām
āsa
savyasācī
paraṃtapaḥ
sabʰāṃ
tāṃ
kārayām
āsa
savya-sācī
paraṃ-tapaḥ
/7/
Verse: 8
Halfverse: a
tena
caiva
mayenoktāḥ
kiṃ
karā
nāma
rākṣasāḥ
tena
ca
_eva
mayena
_uktāḥ
kiṃ
karā
nāma
rākṣasāḥ
/
Halfverse: c
vahanti
tāṃ
sabʰāṃ
bʰīmās
tatra
kā
paridevanā
vahanti
tāṃ
sabʰāṃ
bʰīmās
tatra
kā
paridevanā
/8/
Verse: 9
Halfverse: a
yac
cāsahāyatāṃ
rājann
uktavān
asi
bʰārata
yac
ca
_asahāyatāṃ
rājann
uktavān
asi
bʰārata
/
Halfverse: c
tan
mitʰyā
bʰrātaro
hīme
sahāyās
te
mahāratʰāḥ
tan
mitʰyā
bʰrātaro
hi
_ime
sahāyās
te
mahā-ratʰāḥ
/9/
Verse: 10
Halfverse: a
droṇas
tava
maheṣvāsaḥ
saha
putreṇa
dʰīmatā
droṇas
tava
mahā
_iṣvāsaḥ
saha
putreṇa
dʰīmatā
/
Halfverse: c
sūtaputraś
ca
rādʰeyo
gautamaś
ca
mahāratʰaḥ
sūta-putraś
ca
rādʰeyo
gautamaś
ca
mahā-ratʰaḥ
/10/
Verse: 11
Halfverse: a
ahaṃ
ca
saha
sodaryaiḥ
saumadattiś
ca
vīryavān
ahaṃ
ca
saha
sodaryaiḥ
saumadattiś
ca
vīryavān
/
Halfverse: c
etais
tvaṃ
sahitaḥ
sarvair
jaya
kr̥tsnāṃ
vasuṃdʰarām
etais
tvaṃ
sahitaḥ
sarvair
jaya
kr̥tsnāṃ
vasuṃ-dʰarām
/11/
Verse: 12
{Duryodʰana
uvāca}
Halfverse: a
tvayā
ca
sahito
rājann
etaiś
cānyair
mahāratʰaiḥ
tvayā
ca
sahito
rājann
etaiś
ca
_anyair
mahā-ratʰaiḥ
/
Halfverse: c
etān
eva
vijeṣyāmi
yadi
tvam
anumanyase
etān
eva
vijeṣyāmi
yadi
tvam
anumanyase
/12/
Verse: 13
Halfverse: a
eteṣu
vijiteṣv
adya
bʰaviṣyati
mahī
mama
eteṣu
vijiteṣv
adya
bʰaviṣyati
mahī
mama
/
Halfverse: c
sarve
ca
pr̥tʰivīpālāḥ
sabʰā
sā
ca
mahādʰanā
sarve
ca
pr̥tʰivī-pālāḥ
sabʰā
sā
ca
mahā-dʰanā
/13/
Verse: 14
{Śiśupāla
uvāca}
Halfverse: a
dʰanaṃjayo
vāsudevo
bʰīmaseno
yudʰiṣṭʰiraḥ
dʰanaṃ-jayo
vāsudevo
bʰīma-seno
yudʰiṣṭʰiraḥ
/
Halfverse: c
nakulaḥ
sahadevaś
ca
drupadaś
ca
sahātma
jaiḥ
nakulaḥ
sahadevaś
ca
drupadaś
ca
saha
_ātma
jaiḥ
/14/
Verse: 15
Halfverse: a
naite
yudʰi
balāj
jetuṃ
śakyāḥ
suragaṇair
api
na
_ete
yudʰi
balāj
jetuṃ
śakyāḥ
sura-gaṇair
api
/
Halfverse: c
mahāratʰā
maheṣvāsāḥ
kr̥tāstrā
yuddʰadurmadāḥ
mahā-ratʰā
mahā
_iṣvāsāḥ
kr̥ta
_astrā
yuddʰa-durmadāḥ
/15/
Verse: 16
Halfverse: a
ahaṃ
tu
tad
vijānāmi
vijetuṃ
yena
śakyate
ahaṃ
tu
tad
vijānāmi
vijetuṃ
yena
śakyate
/
Halfverse: c
yudʰiṣṭʰiraṃ
svayaṃ
rājaṃs
tan
nibodʰa
juṣasva
ca
yudʰiṣṭʰiraṃ
svayaṃ
rājaṃs
tan
nibodʰa
juṣasva
ca
/16/
Verse: 17
{Duryodʰana
uvāca}
Halfverse: a
apramādena
suhr̥dām
anyeṣāṃ
ca
mahātmanām
apramādena
suhr̥dām
anyeṣāṃ
ca
mahātmanām
/
Halfverse: c
yadi
śakyā
vijetuṃ
te
tan
mamācakṣva
mātula
yadi
śakyā
vijetuṃ
te
tan
mama
_ācakṣva
mātula
/17/
Verse: 18
{Śiśupāla
uvāca}
Halfverse: a
dyūtapriyaś
ca
kaunteyo
na
ca
jānāti
devitum
dyūta-priyaś
ca
kaunteyo
na
ca
jānāti
devitum
/
Halfverse: c
samāhūtaś
ca
rājendro
na
śakṣyati
nivartitum
samāhūtaś
ca
rāja
_indro
na
śakṣyati
nivartitum
/18/
Verse: 19
Halfverse: a
devane
kuśalaś
cāhaṃ
na
me
'sti
sadr̥śo
bʰuvi
devane
kuśalaś
ca
_ahaṃ
na
me
_asti
sadr̥śo
bʰuvi
/
Halfverse: c
triṣu
lokeṣu
kaunteyaṃ
taṃ
tvaṃ
dyūte
samāhvaya
triṣu
lokeṣu
kaunteyaṃ
taṃ
tvaṃ
dyūte
samāhvaya
/19/
Verse: 20
Halfverse: a
tasyākṣakuśalo
rājann
ādāsye
'ham
asaṃśayam
tasya
_akṣa-kuśalo
rājann
ādāsye
_aham
asaṃśayam
/
Halfverse: c
rājyaṃ
śriyaṃ
ca
tāṃ
dīptāṃ
tvadartʰaṃ
puruṣarṣabʰa
rājyaṃ
śriyaṃ
ca
tāṃ
dīptāṃ
tvat-artʰaṃ
puruṣa-r̥ṣabʰa
/20/
Verse: 21
Halfverse: a
idaṃ
tu
sarvaṃ
tvaṃ
rājñe
duryodʰana
nivedaya
idaṃ
tu
sarvaṃ
tvaṃ
rājñe
duryodʰana
nivedaya
/
Halfverse: c
anujñātas
tu
te
pitrā
vijeṣye
taṃ
na
saṃśayaḥ
anujñātas
tu
te
pitrā
vijeṣye
taṃ
na
saṃśayaḥ
/21/
Verse: 22
{Duryodʰana
uvāca}
Halfverse: a
tvam
eva
kurumukʰyāya
dʰr̥tarāṣṭrāya
saubala
tvam
eva
kuru-mukʰyāya
dʰr̥ta-rāṣṭrāya
saubala
/
Halfverse: c
nivedaya
yatʰānyāyaṃ
nāhaṃ
śakṣye
niśaṃsitum
nivedaya
yatʰā-nyāyaṃ
na
_ahaṃ
śakṣye
niśaṃsitum
/22/
(E)22
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.