TITUS
Mahabharata
Part No. 270
Chapter: 45
Adhyāya
45
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
anubʰūya
tu
rājñas
taṃ
rājasūyaṃ
mahākratum
anubʰūya
tu
rājñas
taṃ
rāja-sūyaṃ
mahā-kratum
/
Halfverse: c
yudʰiṣṭʰirasya
nr̥pater
gāndʰārī
putra
saṃyutaḥ
yudʰiṣṭʰirasya
nr̥-pater
gāndʰārī
putra
saṃyutaḥ
/1/
Verse: 2
Halfverse: a
priyakr̥n
matam
ājñāya
pūrvaṃ
duryodʰanasya
tat
priyakr̥n
matam
ājñāya
pūrvaṃ
duryodʰanasya
tat
/
Halfverse: c
prajñā
cakṣuṣam
āsīnaṃ
śakuniḥ
saubalas
tadā
prajñā
cakṣuṣam
āsīnaṃ
śakuniḥ
saubalas
tadā
/2/
Verse: 3
Halfverse: a
duryodʰana
vaco
śrutvā
dʰr̥tarāṣṭraṃ
janādʰipam
duryodʰana
vaco
śrutvā
dʰr̥ta-rāṣṭraṃ
jana
_adʰipam
/
Halfverse: c
upagamya
mahāprājñaṃ
śakunir
vākyam
abravīt
upagamya
mahā-prājñaṃ
śakunir
vākyam
abravīt
/3/
Verse: 4
Halfverse: a
duryodʰano
mahārāja
vivarṇo
hariṇaḥ
kr̥śaḥ
duryodʰano
mahā-rāja
vivarṇo
hariṇaḥ
kr̥śaḥ
/
Halfverse: c
dīnaś
cintāparaś
caiva
tad
viddʰi
bʰaratarṣabʰa
dīnaś
cintā-paraś
caiva
tad
viddʰi
bʰarata-r̥ṣabʰa
/4/
Verse: 5
Halfverse: a
na
vai
parīkṣase
samyag
asahyaṃ
śatrusaṃbʰavam
na
vai
parīkṣase
samyag
asahyaṃ
śatru-saṃbʰavam
/
Halfverse: c
jyeṣṭʰaputrasya
śokaṃ
tvaṃ
kimartʰaṃ
nāvabudʰyase
jyeṣṭʰa-putrasya
śokaṃ
tvaṃ
kim-artʰaṃ
na
_avabudʰyase
/5/
Verse: 6
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
duryodʰana
kuto
mūlaṃ
bʰr̥śam
ārto
'si
putraka
duryodʰana
kuto
mūlaṃ
bʰr̥śam
ārto
_asi
putraka
/
Halfverse: c
śrotavyaś
cen
mayā
so
'rtʰo
brūhi
me
kurunandana
śrotavyaś
cen
mayā
so
_artʰo
brūhi
me
kuru-nandana
/6/
Verse: 7
Halfverse: a
ayaṃ
tvāṃ
śakuniḥ
prāha
vivarṇaṃ
hariṇaṃ
kr̥śam
ayaṃ
tvāṃ
śakuniḥ
prāha
vivarṇaṃ
hariṇaṃ
kr̥śam
/
Halfverse: c
cintayaṃś
ca
na
paśyāmi
śokasya
tava
saṃbʰavam
cintayaṃś
ca
na
paśyāmi
śokasya
tava
saṃbʰavam
/7/
ՙ
Verse: 8
Halfverse: a
aiśvaryaṃ
hi
mahat
putra
tvayi
sarvaṃ
samarpitam
aiśvaryaṃ
hi
mahat
putra
tvayi
sarvaṃ
samarpitam
/
Halfverse: c
bʰrātaraḥ
suhr̥daś
caiva
nācaranti
tavāpriyam
bʰrātaraḥ
suhr̥daś
caiva
na
_ācaranti
tava
_apriyam
/8/
Verse: 9
Halfverse: a
āccʰādayasi
prāvārān
aśnāsi
piśitaudanam
āccʰādayasi
prāvārān
aśnāsi
piśita
_odanam
/
Halfverse: c
ājāneyā
vahanti
tvāṃ
kenāsi
hariṇaḥ
kr̥śaḥ
ājāneyā
vahanti
tvāṃ
kena
_asi
hariṇaḥ
kr̥śaḥ
/9/
Verse: 10
Halfverse: a
śayanāni
mahārhāṇi
yoṣitaś
ca
manoramāḥ
śayanāni
mahā
_arhāṇi
yoṣitaś
ca
mano-ramāḥ
/
Halfverse: c
guṇavanti
ca
veśmāni
vihārāś
ca
yatʰāsukʰam
guṇavanti
ca
veśmāni
vihārāś
ca
yatʰā-sukʰam
/10/
Verse: 11
Halfverse: a
devānām
iva
te
sarvaṃ
vāci
baddʰaṃ
na
saṃśayaḥ
devānām
iva
te
sarvaṃ
vāci
baddʰaṃ
na
saṃśayaḥ
/
Halfverse: c
sadīna
iva
durdʰarṣaḥ
kasmāc
cʰocasi
putraka
sadīna\
iva
durdʰarṣaḥ
kasmāt
śocasi
putraka
/11/
Verse: 12
{Duryodʰana
uvāca}
Halfverse: a
aśnāmy
āccʰādaye
cāhaṃ
yatʰā
kupuruṣas
tatʰā
aśnāmy
āccʰādaye
ca
_ahaṃ
yatʰā
kupuruṣas
tatʰā
/
Halfverse: c
amarṣaṃ
dʰāraye
cograṃ
titikṣan
kālaparyayam
amarṣaṃ
dʰāraye
ca
_ugraṃ
titikṣan
kāla-paryayam
/12/
Verse: 13
Halfverse: a
amarṣaṇaḥ
svāḥ
prakr̥tīr
abʰibʰūya
pare
stʰitāḥ
amarṣaṇaḥ
svāḥ
prakr̥tīr
abʰibʰūya
pare
stʰitāḥ
/
Halfverse: c
kleśān
mumukṣuḥ
parajān
sa
vai
puruṣa
ucyate
kleśān
mumukṣuḥ
parajān
sa
vai
puruṣa\
ucyate
/13/
Verse: 14
Halfverse: a
saṃtoṣo
vai
śriyaṃ
hanti
abʰimānaś
ca
bʰārata
saṃtoṣo
vai
śriyaṃ
hanti
abʰimānaś
ca
bʰārata
/
ՙ
Halfverse: c
anukrośa
bʰaye
cobʰe
yair
vr̥to
nāśnute
mahat
anukrośa
bʰaye
ca
_ubʰe
yair
vr̥to
na
_aśnute
mahat
/14/
Verse: 15
Halfverse: a
na
mām
avati
tad
bʰuktaṃ
śriyaṃ
dr̥ṣṭvā
yudʰiṣṭʰire
na
mām
avati
tad
bʰuktaṃ
śriyaṃ
dr̥ṣṭvā
yudʰiṣṭʰire
/
Halfverse: c
jvalantīm
iva
kaunteye
vivarṇakaraṇīṃ
mama
jvalantīm
iva
kaunteye
vivarṇa-karaṇīṃ
mama
/15/
Verse: 16
Halfverse: a
sapatnān
r̥dʰyato
''tmānaṃ
hīyamānaṃ
niśāmya
ca
sapatnān
r̥dʰyato
_ātmānaṃ
īyamānaṃ
niśāmya
ca
/
ՙ
Halfverse: c
adr̥śyām
api
kaunteye
stʰitāṃ
paśyann
ivodyatām
adr̥śyām
api
kaunteye
stʰitāṃ
paśyann
iva
_udyatām
/
Halfverse: e
tasmād
ahaṃ
vivarṇaś
ca
dīnaś
ca
hariṇaḥ
kr̥śaḥ
tasmād
ahaṃ
vivarṇaś
ca
dīnaś
ca
hariṇaḥ
kr̥śaḥ
/16/
Verse: 17
Halfverse: a
aṣṭāśīti
sahasrāṇi
snātakā
gr̥hamedʰinaḥ
aṣṭa
_aśīti
sahasrāṇi
snātakā
gr̥ha-medʰinaḥ
/
Halfverse: c
triṃśad
dāsīka
ekaiko
yān
bibʰarti
yudʰiṣṭʰiraḥ
triṃśat
dāsīka\
eka
_eko
yān
bibʰarti
yudʰiṣṭʰiraḥ
/17/
Verse: 18
Halfverse: a
daśānyāni
sahasrāṇi
nityaṃ
tatrānnam
uttamam
daśa
_anyāni
sahasrāṇi
nityaṃ
tatra
_annam
uttamam
/
Halfverse: c
bʰuñjate
rukmapātrībʰir
yudʰiṣṭʰira
niveśane
bʰuñjate
rukma-pātrībʰir
yudʰiṣṭʰira
niveśane
/18/
Verse: 19
Halfverse: a
kadalī
mr̥gamokāni
kr̥ṣṇa
śyāmāruṇāni
ca
kadalī
mr̥ga-mokāni
kr̥ṣṇa
śyāma
_aruṇāni
ca
/
Halfverse: c
kāmbojaḥ
prāhiṇot
tasmai
parārdʰyān
api
kambalān
kāmbojaḥ
prāhiṇot
tasmai
para
_ardʰyān
api
kambalān
/19/
Verse: 20
Halfverse: a
ratʰayoṣid
gavāśvasya
śataśo
'tʰa
sahasraśaḥ
ratʰa-yoṣid
gava
_aśvasya
śataśo
_atʰa
sahasraśaḥ
/
Halfverse: c
triṃśataṃ
coṣṭra
vāmīnāṃ
śatāni
vicaranty
uta
triṃśataṃ
ca
_uṣṭra
vāmīnāṃ
śatāni
vicaranty
uta
/20/
Verse: 21
Halfverse: a
pr̥tʰagvidʰāni
ratnāni
pārtʰivāḥ
pr̥tʰivīpate
pr̥tʰag-vidʰāni
ratnāni
pārtʰivāḥ
pr̥tʰivī-pate
/
Halfverse: c
āharan
kratumukʰye
'smin
kuntīputrāya
bʰūriśaḥ
āharan
kratu-mukʰye
_asmin
kuntī-putrāya
bʰūriśaḥ
/21/
Verse: 22
Halfverse: a
na
kvacid
dʰi
mayā
dr̥ṣṭas
tādr̥śo
naiva
ca
śrutaḥ
na
kvacidd^hi
mayā
dr̥ṣṭas
tādr̥śo
na
_eva
ca
śrutaḥ
/
Halfverse: c
yādr̥g
dʰanāgamo
yajñe
pāṇḍuputrasya
dʰīmataḥ
yādr̥g
dʰana
_āgamo
yajñe
pāṇḍu-putrasya
dʰīmataḥ
/22/
Verse: 23
Halfverse: a
aparyantaṃ
dʰanaugʰaṃ
taṃ
dr̥ṣṭvā
śatror
ahaṃ
nr̥pa
aparyantaṃ
dʰana
_ogʰaṃ
taṃ
dr̥ṣṭvā
śatror
ahaṃ
nr̥pa
/
Halfverse: c
śarma
naivādʰigaccʰāmi
cintayāno
'niśaṃ
vibʰo
śarma
na
_eva
_adʰigaccʰāmi
cintayāno
_aniśaṃ
vibʰo
/23/
Verse: 24
Halfverse: a
brāhmaṇā
vāṭadʰānāś
ca
gomantaḥ
śatasaṃgʰaśaḥ
brāhmaṇā
vāṭa-dʰānāś
ca
gomantaḥ
śata-saṃgʰaśaḥ
/
Halfverse: c
traikʰarvaṃ
balim
ādāya
dvāri
tiṣṭʰanti
vāritāḥ
traikʰarvaṃ
balim
ādāya
dvāri
tiṣṭʰanti
vāritāḥ
/24/
Verse: 25
Halfverse: a
kamaṇḍalūn
upādāya
jātarūpamayāñ
śubʰān
kamaṇḍalūn
upādāya
jāta-rūpa-mayān
śubʰān
/
Halfverse: c
evaṃ
baliṃ
samādāya
praveśaṃ
lebʰire
tataḥ
evaṃ
baliṃ
samādāya
praveśaṃ
lebʰire
tataḥ
/25/
Verse: 26
Halfverse: a
yan
naiva
madʰu
śakrāya
dʰārayanty
amara
striyaḥ
yan
na
_eva
madʰu
śakrāya
dʰārayanty
amara
striyaḥ
/
Halfverse: c
tad
asmai
kāṃsyam
āhārṣīd
vāruṇaṃ
kalaśodadʰiḥ
tad
asmai
kāṃsyam
āhārṣīd
vāruṇaṃ
kalaśa
_udadʰiḥ
/26/
Verse: 27
Halfverse: a
śaikyaṃ
rukmasahasrasya
bahuratnavibʰūṣitam
śaikyaṃ
rukma-sahasrasya
bahu-ratna-vibʰūṣitam
/
Halfverse: c
dr̥ṣṭvā
ca
mama
tat
sarvaṃ
jvara
rūpam
ivābʰavat
dr̥ṣṭvā
ca
mama
tat
sarvaṃ
jvara
rūpam
iva
_abʰavat
/27/
Verse: 28
Halfverse: a
gr̥hītvā
tat
tu
gaccʰanti
samudrau
pūrvadakṣiṇau
gr̥hītvā
tat
tu
gaccʰanti
samudrau
pūrva-dakṣiṇau
/
Halfverse: c
tatʰaiva
paścimaṃ
yānti
gr̥hītvā
bʰaratarṣabʰa
tatʰaiva
paścimaṃ
yānti
gr̥hītvā
bʰarata-r̥ṣabʰa
/28/
Verse: 29
Halfverse: a
uttaraṃ
tu
na
gaccʰanti
vinā
tāta
patatribʰiḥ
uttaraṃ
tu
na
gaccʰanti
vinā
tāta
patatribʰiḥ
/
Halfverse: c
idaṃ
cādbʰutam
atrāsīt
tan
me
nigadataḥ
śr̥ṇu
idaṃ
ca
_adbʰutam
atra
_āsīt
tan
me
nigadataḥ
śr̥ṇu
/29/
Verse: 30
Halfverse: a
pūrṇe
śatasahasre
tu
viprāṇāṃ
pariviṣyatām
pūrṇe
śata-sahasre
tu
viprāṇāṃ
pariviṣyatām
/
Halfverse: c
stʰāpitā
tatra
saṃjñābʰūc
cʰaṅkʰo
dʰmāyati
nityaśaḥ
stʰāpitā
tatra
saṃjñā
_abʰūt
śaṅkʰo
dʰmāyati
nityaśaḥ
/30/
Verse: 31
Halfverse: a
muhur
muhuḥ
pranadatas
tasya
śaṅkʰasya
bʰārata
muhur
muhuḥ
pranadatas
tasya
śaṅkʰasya
bʰārata
/
Halfverse: c
uttamaṃ
śabdam
aśrauṣaṃ
tato
romāṇi
me
'hr̥ṣan
uttamaṃ
śabdam
aśrauṣaṃ
tato
romāṇi
me
_ahr̥ṣan
/31/
Verse: 32
Halfverse: a
pārtʰivair
bahubʰiḥ
kīrṇam
upastʰānaṃ
didr̥kṣubʰiḥ
pārtʰivair
bahubʰiḥ
kīrṇam
upastʰānaṃ
didr̥kṣubʰiḥ
/
Halfverse: c
sarvaratnāny
upādāya
pārtʰivā
vai
janeśvara
sarva-ratnāny
upādāya
pārtʰivā
vai
jana
_īśvara
/32/
Verse: 33
Halfverse: a
yajñe
tasya
mahārāja
pāṇḍuputrasya
dʰīmataḥ
yajñe
tasya
mahā-rāja
pāṇḍu-putrasya
dʰīmataḥ
/
Halfverse: c
vaiśyā
iva
mahīpālā
dvijātipariveṣakāḥ
vaiśyā\
iva
mahī-pālā
dvijāti-pariveṣakāḥ
/33/
Verse: 34
Halfverse: a
na
sā
śrīr
devarājasya
yamasya
varuṇasya
vā
na
sā
śrīr
deva-rājasya
yamasya
varuṇasya
vā
/
Halfverse: c
guhyakādʰipater
vāpi
yā
śrīrājan
yudʰiṣṭʰire
guhyaka
_adʰipater
vā
_api
yā
śrī-rājan
yudʰiṣṭʰire
/34/
Verse: 35
Halfverse: a
tāṃ
dr̥ṣṭvā
pāṇḍuputrasya
śriyaṃ
paramikām
aham
tāṃ
dr̥ṣṭvā
pāṇḍu-putrasya
śriyaṃ
paramikām
aham
/
Halfverse: c
śāntiṃ
na
parigaccʰāmi
dahyamānena
cetasā
śāntiṃ
na
parigaccʰāmi
dahyamānena
cetasā
/35/
Verse: 36
{Śiśupāla
uvāca}
Halfverse: a
yām
etām
uttamāṃ
lakṣmīṃ
dr̥ṣṭavān
asi
pāṇḍave
yām
etām
uttamāṃ
lakṣmīṃ
dr̥ṣṭavān
asi
pāṇḍave
/
Halfverse: c
tasyāḥ
prāptāv
upāyaṃ
me
śr̥ṇu
satyaparākrama
tasyāḥ
prāptāv
upāyaṃ
me
śr̥ṇu
satya-parākrama
/36/
Verse: 37
Halfverse: a
aham
akṣeṣv
abʰijñātaḥ
pr̥tʰivyām
api
bʰārata
aham
akṣeṣv
abʰijñātaḥ
pr̥tʰivyām
api
bʰārata
/
Halfverse: c
hr̥dayajñaḥ
paṇajñaś
ca
viśeṣajñaś
ca
devane
hr̥dayajñaḥ
paṇajñaś
ca
viśeṣajñaś
ca
devane
/37/
Verse: 38
Halfverse: a
dyūtapriyaś
ca
kaunteyo
na
ca
jānāti
devitum
dyūta-priyaś
ca
kaunteyo
na
ca
jānāti
devitum
/
Halfverse: c
āhūtaś
caiṣyati
vyaktaṃ
dīvyāvety
āhvayasva
tam
āhūtaś
ca
_eṣyati
vyaktaṃ
dīvyāva
_ity
āhvayasva
tam
/38/
Verse: 39
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktaḥ
śakuninā
rājā
duryodʰanas
tadā
evam
uktaḥ
śakuninā
rājā
duryodʰanas
tadā
/
Halfverse: c
dʰr̥tarāṣṭram
idaṃ
vākyam
apadāntaram
abravīt
dʰr̥ta-rāṣṭram
idaṃ
vākyam
apada
_antaram
abravīt
/39/
Verse: 40
Halfverse: a
ayam
utsahate
rājañ
śriyam
āhartum
akṣavit
ayam
utsahate
rājan
śriyam
āhartum
akṣavit
/
Halfverse: c
dyūtena
pāṇḍuputrasya
tadanujñātum
arhasi
dyūtena
pāṇḍu-putrasya
tad-anujñātum
arhasi
/40/
Verse: 41
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
kṣattā
mantrī
mahāprājñaḥ
stʰito
yasyāsmi
śāsane
kṣattā
mantrī
mahā-prājñaḥ
stʰito
yasya
_asmi
śāsane
/
Halfverse: c
tena
saṃgamya
vetsyāmi
kāryasyāsya
viniścayam
tena
saṃgamya
vetsyāmi
kāryasya
_asya
viniścayam
/41/
Verse: 42
Halfverse: a
sa
hi
dʰarmaṃ
puraskr̥tya
dīrgʰadarśī
paraṃ
hitam
sa
hi
dʰarmaṃ
puras-kr̥tya
dīrgʰa-darśī
paraṃ
hitam
/
Halfverse: c
ubʰayoḥ
pakṣayor
yuktaṃ
vakṣyaty
artʰaviniścayam
ubʰayoḥ
pakṣayor
yuktaṃ
vakṣyaty
artʰa-viniścayam
/42/
Verse: 43
{Duryodʰana
uvāca}
Halfverse: a
nivartayiṣyati
tvāsau
yadi
kṣattā
sameṣyati
nivartayiṣyati
tvā
_asau
yadi
kṣattā
sameṣyati
/43/
Halfverse: c
nivr̥tte
tvayi
rājendra
mariṣye
'ham
asaṃśayam
nivr̥tte
tvayi
rāja
_indra
mariṣye
_aham
asaṃśayam
/43/
Verse: 44
Halfverse: a
sa
mayi
tvaṃ
mr̥te
rājan
vidureṇa
sukʰī
bʰava
sa
mayi
tvaṃ
mr̥te
rājan
vidureṇa
sukʰī
bʰava
/
Halfverse: c
bʰokṣyase
pr̥tʰivīṃ
kr̥tsnāṃ
kiṃ
mayā
tvaṃ
kariṣyasi
bʰokṣyase
pr̥tʰivīṃ
kr̥tsnāṃ
kiṃ
mayā
tvaṃ
kariṣyasi
/44/
Verse: 45
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ārtavākyaṃ
tu
tat
tasya
praṇayoktaṃ
niśamya
saḥ
ārta-vākyaṃ
tu
tat
tasya
praṇaya
_uktaṃ
niśamya
saḥ
/
Halfverse: c
dʰr̥tarāṣṭro
'bravīt
preṣyān
duryodʰana
mate
stʰitaḥ
dʰr̥ta-rāṣṭro
_abravīt
preṣyān
duryodʰana
mate
stʰitaḥ
/45/
Verse: 46
Halfverse: a
stʰūṇā
sahasrair
br̥hatīṃ
śatadvārāṃ
sabʰāṃ
mama
stʰūṇā
sahasrair
br̥hatīṃ
śata-dvārāṃ
sabʰāṃ
mama
/
Halfverse: c
manoramāṃ
darśanīyām
āśu
kurvantu
śilpinaḥ
mano-ramāṃ
darśanīyām
āśu
kurvantu
śilpinaḥ
/46/
Verse: 47
Halfverse: a
tataḥ
saṃstīrya
ratnais
tām
akṣān
āvāpya
sarvaśaḥ
tataḥ
saṃstīrya
ratnais
tām
akṣān
āvāpya
sarvaśaḥ
/
Halfverse: c
sukr̥tāṃ
supraveśāṃ
ca
nivedayata
me
śanaiḥ
sukr̥tāṃ
supraveśāṃ
ca
nivedayata
me
śanaiḥ
/47/
Verse: 48
Halfverse: a
duryodʰanasya
śānty
artʰam
iti
niścitya
bʰūmipaḥ
duryodʰanasya
śānty
artʰam
iti
niścitya
bʰūmipaḥ
/
Halfverse: c
dʰr̥tarāṣṭro
mahārāja
prāhiṇod
vidurāya
vai
dʰr̥ta-rāṣṭro
mahā-rāja
prāhiṇot
vidurāya
vai
/48/
Verse: 49
Halfverse: a
apr̥ṣṭvā
viduraṃ
hy
asya
nāsīt
kaś
cid
viniścayaḥ
apr̥ṣṭvā
viduraṃ
hy
asya
na
_āsīt
kaścid
viniścayaḥ
/
Halfverse: c
dyūtadoṣāṃś
ca
jānan
saputrasnehād
akr̥ṣyata
dyūta-doṣāṃś
ca
jānan
sa-putra-snehād
akr̥ṣyata
/49/
Verse: 50
Halfverse: a
tac
cʰrutvā
viduro
dʰīmān
kalidvāram
upastʰitam
tat
śrutvā
viduro
dʰīmān
kali-dvāram
upastʰitam
/
Halfverse: c
vināśamukʰam
utpannaṃ
dʰr̥tarāṣṭram
upādravat
vināśa-mukʰam
utpannaṃ
dʰr̥tara
_aṣṭram
upādravat
/50/
Verse: 51
Halfverse: a
so
'bʰigamya
mahātmānaṃ
bʰrātā
bʰrātaram
agrajam
so
_abʰigamya
mahātmānaṃ
bʰrātā
bʰrātaram
agrajam
/
Halfverse: c
mūrdʰnā
praṇamya
caraṇāv
idaṃ
vacanam
abravīt
mūrdʰnā
praṇamya
caraṇāv
idaṃ
vacanam
abravīt
/51/
Verse: 52
Halfverse: a
nābʰinandāmi
te
rājan
vyavasāyam
imaṃ
prabʰo
na
_abʰinandāmi
te
rājan
vyavasāyam
imaṃ
prabʰo
/
Halfverse: c
putrair
bʰedo
yatʰā
na
syād
dyūtahetos
tatʰā
kuru
putrair
bʰedo
yatʰā
na
syāt
dyūta-hetos
tatʰā
kuru
/52/
Verse: 53
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
kṣattaḥ
putreṣu
putrair
me
kalaho
na
bʰaviṣyati
kṣattaḥ
putreṣu
putrair
me
kalaho
na
bʰaviṣyati
/
Halfverse: c
divi
devāḥ
prasādaṃ
naḥ
kariṣyanti
na
saṃśayaḥ
divi
devāḥ
prasādaṃ
naḥ
kariṣyanti
na
saṃśayaḥ
/53/
Verse: 54
Halfverse: a
aśubʰaṃ
vā
śubʰaṃ
vāpihitaṃ
vā
yadi
vāhitam
aśubʰaṃ
vā
śubʰaṃ
vā
_apihitaṃ
vā
yadi
vā
_ahitam
/
Halfverse: c
pravartatāṃ
suhr̥d
dyūtaṃ
diṣṭam
etan
na
saṃśayaḥ
pravartatāṃ
suhr̥d
dyūtaṃ
diṣṭam
etan
na
saṃśayaḥ
/54/
Verse: 55
Halfverse: a
mayi
saṃnihite
caiva
bʰīṣme
ca
bʰaratarṣabʰe
mayi
saṃnihite
caiva
bʰīṣme
ca
bʰarata-r̥ṣabʰe
/
Halfverse: c
anayo
daivavihito
na
katʰaṃ
cid
bʰaviṣyati
anayo
daiva-vihito
na
katʰaṃcid
bʰaviṣyati
/55/
Verse: 56
Halfverse: a
gaccʰa
tvaṃ
ratʰam
āstʰāya
hayair
vātasamair
jave
gaccʰa
tvaṃ
ratʰam
āstʰāya
hayair
vāta-samair
jave
/
Halfverse: c
kʰāṇḍava
prastʰam
adyaiva
samānaya
yudʰiṣṭʰiram
kʰāṇḍava
prastʰam
adya
_eva
samānaya
yudʰiṣṭʰiram
/56/
Verse: 57
Halfverse: a
na
vāryo
vyavasāyo
me
viduraitad
bravīmi
te
na
vāryo
vyavasāyo
me
vidura
_etad
bravīmi
te
/
Halfverse: c
daivam
eva
paraṃ
manye
yenaitad
upapadyate
daivam
eva
paraṃ
manye
yena
_etad
upapadyate
/57/
Verse: 58
Halfverse: a
ity
ukto
viduro
dʰīmān
naitad
astīti
cintayan
ity
ukto
viduro
dʰīmān
na
_etad
asti
_iti
cintayan
/
Halfverse: c
āpageyaṃ
mahāprājñam
abʰyagaccʰat
suduḥkʰitaḥ
āpageyaṃ
mahā-prājñam
abʰyagaccʰat
suduḥkʰitaḥ
/58/
(E)58
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.