TITUS
Mahabharata
Part No. 270
Previous part

Chapter: 45 
Adhyāya 45


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
anubʰūya tu rājñas taṃ   rājasūyaṃ mahākratum
   
anubʰūya tu rājñas taṃ   rāja-sūyaṃ mahā-kratum /
Halfverse: c    
yudʰiṣṭʰirasya nr̥pater   gāndʰārī putra saṃyutaḥ
   
yudʰiṣṭʰirasya nr̥-pater   gāndʰārī putra saṃyutaḥ /1/

Verse: 2 
Halfverse: a    
priyakr̥n matam ājñāya   pūrvaṃ duryodʰanasya tat
   
priyakr̥n matam ājñāya   pūrvaṃ duryodʰanasya tat /
Halfverse: c    
prajñā cakṣuṣam āsīnaṃ   śakuniḥ saubalas tadā
   
prajñā cakṣuṣam āsīnaṃ   śakuniḥ saubalas tadā /2/

Verse: 3 
Halfverse: a    
duryodʰana vaco śrutvā   dʰr̥tarāṣṭraṃ janādʰipam
   
duryodʰana vaco śrutvā   dʰr̥ta-rāṣṭraṃ jana_adʰipam /
Halfverse: c    
upagamya mahāprājñaṃ   śakunir vākyam abravīt
   
upagamya mahā-prājñaṃ   śakunir vākyam abravīt /3/

Verse: 4 
Halfverse: a    
duryodʰano mahārāja   vivarṇo hariṇaḥ kr̥śaḥ
   
duryodʰano mahā-rāja   vivarṇo hariṇaḥ kr̥śaḥ /
Halfverse: c    
dīnaś cintāparaś caiva   tad viddʰi bʰaratarṣabʰa
   
dīnaś cintā-paraś caiva   tad viddʰi bʰarata-r̥ṣabʰa /4/

Verse: 5 
Halfverse: a    
na vai parīkṣase samyag   asahyaṃ śatrusaṃbʰavam
   
na vai parīkṣase samyag   asahyaṃ śatru-saṃbʰavam /
Halfverse: c    
jyeṣṭʰaputrasya śokaṃ tvaṃ   kimartʰaṃ nāvabudʰyase
   
jyeṣṭʰa-putrasya śokaṃ tvaṃ   kim-artʰaṃ na_avabudʰyase /5/

Verse: 6 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
duryodʰana kuto mūlaṃ   bʰr̥śam ārto 'si putraka
   
duryodʰana kuto mūlaṃ   bʰr̥śam ārto_asi putraka /
Halfverse: c    
śrotavyaś cen mayā so 'rtʰo   brūhi me kurunandana
   
śrotavyaś cen mayā so_artʰo   brūhi me kuru-nandana /6/

Verse: 7 
Halfverse: a    
ayaṃ tvāṃ śakuniḥ prāha   vivarṇaṃ hariṇaṃ kr̥śam
   
ayaṃ tvāṃ śakuniḥ prāha   vivarṇaṃ hariṇaṃ kr̥śam /
Halfverse: c    
cintayaṃś ca na paśyāmi   śokasya tava saṃbʰavam
   
cintayaṃś ca na paśyāmi   śokasya tava saṃbʰavam /7/ ՙ

Verse: 8 
Halfverse: a    
aiśvaryaṃ hi mahat putra   tvayi sarvaṃ samarpitam
   
aiśvaryaṃ hi mahat putra   tvayi sarvaṃ samarpitam /
Halfverse: c    
bʰrātaraḥ suhr̥daś caiva   nācaranti tavāpriyam
   
bʰrātaraḥ suhr̥daś caiva   na_ācaranti tava_apriyam /8/

Verse: 9 
Halfverse: a    
āccʰādayasi prāvārān   aśnāsi piśitaudanam
   
āccʰādayasi prāvārān   aśnāsi piśita_odanam /
Halfverse: c    
ājāneyā vahanti tvāṃ   kenāsi hariṇaḥ kr̥śaḥ
   
ājāneyā vahanti tvāṃ   kena_asi hariṇaḥ kr̥śaḥ /9/

Verse: 10 
Halfverse: a    
śayanāni mahārhāṇi   yoṣitaś ca manoramāḥ
   
śayanāni mahā_arhāṇi   yoṣitaś ca mano-ramāḥ /
Halfverse: c    
guṇavanti ca veśmāni   vihārāś ca yatʰāsukʰam
   
guṇavanti ca veśmāni   vihārāś ca yatʰā-sukʰam /10/

Verse: 11 
Halfverse: a    
devānām iva te sarvaṃ   vāci baddʰaṃ na saṃśayaḥ
   
devānām iva te sarvaṃ   vāci baddʰaṃ na saṃśayaḥ /
Halfverse: c    
sadīna iva durdʰarṣaḥ   kasmāc cʰocasi putraka
   
sadīna\ iva durdʰarṣaḥ   kasmāt śocasi putraka /11/

Verse: 12 
{Duryodʰana uvāca}
Halfverse: a    
aśnāmy āccʰādaye cāhaṃ   yatʰā kupuruṣas tatʰā
   
aśnāmy āccʰādaye ca_ahaṃ   yatʰā kupuruṣas tatʰā /
Halfverse: c    
amarṣaṃ dʰāraye cograṃ   titikṣan kālaparyayam
   
amarṣaṃ dʰāraye ca_ugraṃ   titikṣan kāla-paryayam /12/

Verse: 13 
Halfverse: a    
amarṣaṇaḥ svāḥ prakr̥tīr   abʰibʰūya pare stʰitāḥ
   
amarṣaṇaḥ svāḥ prakr̥tīr   abʰibʰūya pare stʰitāḥ /
Halfverse: c    
kleśān mumukṣuḥ parajān   sa vai puruṣa ucyate
   
kleśān mumukṣuḥ parajān   sa vai puruṣa\ ucyate /13/

Verse: 14 
Halfverse: a    
saṃtoṣo vai śriyaṃ hanti   abʰimānaś ca bʰārata
   
saṃtoṣo vai śriyaṃ hanti abʰimānaś ca bʰārata / ՙ
Halfverse: c    
anukrośa bʰaye cobʰe   yair vr̥to nāśnute mahat
   
anukrośa bʰaye ca_ubʰe   yair vr̥to na_aśnute mahat /14/

Verse: 15 
Halfverse: a    
na mām avati tad bʰuktaṃ   śriyaṃ dr̥ṣṭvā yudʰiṣṭʰire
   
na mām avati tad bʰuktaṃ   śriyaṃ dr̥ṣṭvā yudʰiṣṭʰire /
Halfverse: c    
jvalantīm iva kaunteye   vivarṇakaraṇīṃ mama
   
jvalantīm iva kaunteye   vivarṇa-karaṇīṃ mama /15/

Verse: 16 
Halfverse: a    
sapatnān r̥dʰyato ''tmānaṃ   hīyamānaṃ niśāmya ca
   
sapatnān r̥dʰyato_ātmānaṃ    īyamānaṃ niśāmya ca / ՙ
Halfverse: c    
adr̥śyām api kaunteye   stʰitāṃ paśyann ivodyatām
   
adr̥śyām api kaunteye   stʰitāṃ paśyann iva_udyatām /
Halfverse: e    
tasmād ahaṃ vivarṇaś ca   dīnaś ca hariṇaḥ kr̥śaḥ
   
tasmād ahaṃ vivarṇaś ca   dīnaś ca hariṇaḥ kr̥śaḥ /16/

Verse: 17 
Halfverse: a    
aṣṭāśīti sahasrāṇi   snātakā gr̥hamedʰinaḥ
   
aṣṭa_aśīti sahasrāṇi   snātakā gr̥ha-medʰinaḥ /
Halfverse: c    
triṃśad dāsīka ekaiko   yān bibʰarti yudʰiṣṭʰiraḥ
   
triṃśat dāsīka\ eka_eko   yān bibʰarti yudʰiṣṭʰiraḥ /17/

Verse: 18 
Halfverse: a    
daśānyāni sahasrāṇi   nityaṃ tatrānnam uttamam
   
daśa_anyāni sahasrāṇi   nityaṃ tatra_annam uttamam /
Halfverse: c    
bʰuñjate rukmapātrībʰir   yudʰiṣṭʰira niveśane
   
bʰuñjate rukma-pātrībʰir   yudʰiṣṭʰira niveśane /18/

Verse: 19 
Halfverse: a    
kadalī mr̥gamokāni   kr̥ṣṇa śyāmāruṇāni ca
   
kadalī mr̥ga-mokāni   kr̥ṣṇa śyāma_aruṇāni ca /
Halfverse: c    
kāmbojaḥ prāhiṇot tasmai   parārdʰyān api kambalān
   
kāmbojaḥ prāhiṇot tasmai   para_ardʰyān api kambalān /19/

Verse: 20 
Halfverse: a    
ratʰayoṣid gavāśvasya   śataśo 'tʰa sahasraśaḥ
   
ratʰa-yoṣid gava_aśvasya   śataśo_atʰa sahasraśaḥ /
Halfverse: c    
triṃśataṃ coṣṭra vāmīnāṃ   śatāni vicaranty uta
   
triṃśataṃ ca_uṣṭra vāmīnāṃ   śatāni vicaranty uta /20/

Verse: 21 
Halfverse: a    
pr̥tʰagvidʰāni ratnāni   pārtʰivāḥ pr̥tʰivīpate
   
pr̥tʰag-vidʰāni ratnāni   pārtʰivāḥ pr̥tʰivī-pate /
Halfverse: c    
āharan kratumukʰye 'smin   kuntīputrāya bʰūriśaḥ
   
āharan kratu-mukʰye_asmin   kuntī-putrāya bʰūriśaḥ /21/

Verse: 22 
Halfverse: a    
na kvacid dʰi mayā dr̥ṣṭas   tādr̥śo naiva ca śrutaḥ
   
na kvacidd^hi mayā dr̥ṣṭas   tādr̥śo na_eva ca śrutaḥ /
Halfverse: c    
yādr̥g dʰanāgamo yajñe   pāṇḍuputrasya dʰīmataḥ
   
yādr̥g dʰana_āgamo yajñe   pāṇḍu-putrasya dʰīmataḥ /22/

Verse: 23 
Halfverse: a    
aparyantaṃ dʰanaugʰaṃ taṃ   dr̥ṣṭvā śatror ahaṃ nr̥pa
   
aparyantaṃ dʰana_ogʰaṃ taṃ   dr̥ṣṭvā śatror ahaṃ nr̥pa /
Halfverse: c    
śarma naivādʰigaccʰāmi   cintayāno 'niśaṃ vibʰo
   
śarma na_eva_adʰigaccʰāmi   cintayāno_aniśaṃ vibʰo /23/

Verse: 24 
Halfverse: a    
brāhmaṇā vāṭadʰānāś ca   gomantaḥ śatasaṃgʰaśaḥ
   
brāhmaṇā vāṭa-dʰānāś ca   gomantaḥ śata-saṃgʰaśaḥ /
Halfverse: c    
traikʰarvaṃ balim ādāya   dvāri tiṣṭʰanti vāritāḥ
   
traikʰarvaṃ balim ādāya   dvāri tiṣṭʰanti vāritāḥ /24/

Verse: 25 
Halfverse: a    
kamaṇḍalūn upādāya   jātarūpamayāñ śubʰān
   
kamaṇḍalūn upādāya   jāta-rūpa-mayān śubʰān /
Halfverse: c    
evaṃ baliṃ samādāya   praveśaṃ lebʰire tataḥ
   
evaṃ baliṃ samādāya   praveśaṃ lebʰire tataḥ /25/

Verse: 26 
Halfverse: a    
yan naiva madʰu śakrāya   dʰārayanty amara striyaḥ
   
yan na_eva madʰu śakrāya   dʰārayanty amara striyaḥ /
Halfverse: c    
tad asmai kāṃsyam āhārṣīd   vāruṇaṃ kalaśodadʰiḥ
   
tad asmai kāṃsyam āhārṣīd   vāruṇaṃ kalaśa_udadʰiḥ /26/

Verse: 27 
Halfverse: a    
śaikyaṃ rukmasahasrasya   bahuratnavibʰūṣitam
   
śaikyaṃ rukma-sahasrasya   bahu-ratna-vibʰūṣitam /
Halfverse: c    
dr̥ṣṭvā ca mama tat sarvaṃ   jvara rūpam ivābʰavat
   
dr̥ṣṭvā ca mama tat sarvaṃ   jvara rūpam iva_abʰavat /27/

Verse: 28 
Halfverse: a    
gr̥hītvā tat tu gaccʰanti   samudrau pūrvadakṣiṇau
   
gr̥hītvā tat tu gaccʰanti   samudrau pūrva-dakṣiṇau /
Halfverse: c    
tatʰaiva paścimaṃ yānti   gr̥hītvā bʰaratarṣabʰa
   
tatʰaiva paścimaṃ yānti   gr̥hītvā bʰarata-r̥ṣabʰa /28/

Verse: 29 
Halfverse: a    
uttaraṃ tu na gaccʰanti   vinā tāta patatribʰiḥ
   
uttaraṃ tu na gaccʰanti   vinā tāta patatribʰiḥ /
Halfverse: c    
idaṃ cādbʰutam atrāsīt   tan me nigadataḥ śr̥ṇu
   
idaṃ ca_adbʰutam atra_āsīt   tan me nigadataḥ śr̥ṇu /29/

Verse: 30 
Halfverse: a    
pūrṇe śatasahasre tu   viprāṇāṃ pariviṣyatām
   
pūrṇe śata-sahasre tu   viprāṇāṃ pariviṣyatām /
Halfverse: c    
stʰāpitā tatra saṃjñābʰūc   cʰaṅkʰo dʰmāyati nityaśaḥ
   
stʰāpitā tatra saṃjñā_abʰūt   śaṅkʰo dʰmāyati nityaśaḥ /30/

Verse: 31 
Halfverse: a    
muhur muhuḥ pranadatas   tasya śaṅkʰasya bʰārata
   
muhur muhuḥ pranadatas   tasya śaṅkʰasya bʰārata /
Halfverse: c    
uttamaṃ śabdam aśrauṣaṃ   tato romāṇi me 'hr̥ṣan
   
uttamaṃ śabdam aśrauṣaṃ   tato romāṇi me_ahr̥ṣan /31/

Verse: 32 
Halfverse: a    
pārtʰivair bahubʰiḥ kīrṇam   upastʰānaṃ didr̥kṣubʰiḥ
   
pārtʰivair bahubʰiḥ kīrṇam   upastʰānaṃ didr̥kṣubʰiḥ /
Halfverse: c    
sarvaratnāny upādāya   pārtʰivā vai janeśvara
   
sarva-ratnāny upādāya   pārtʰivā vai jana_īśvara /32/

Verse: 33 
Halfverse: a    
yajñe tasya mahārāja   pāṇḍuputrasya dʰīmataḥ
   
yajñe tasya mahā-rāja   pāṇḍu-putrasya dʰīmataḥ /
Halfverse: c    
vaiśyā iva mahīpālā   dvijātipariveṣakāḥ
   
vaiśyā\ iva mahī-pālā   dvijāti-pariveṣakāḥ /33/

Verse: 34 
Halfverse: a    
na śrīr devarājasya   yamasya varuṇasya
   
na śrīr deva-rājasya   yamasya varuṇasya /
Halfverse: c    
guhyakādʰipater vāpi    śrīrājan yudʰiṣṭʰire
   
guhyaka_adʰipater _api    śrī-rājan yudʰiṣṭʰire /34/

Verse: 35 
Halfverse: a    
tāṃ dr̥ṣṭvā pāṇḍuputrasya   śriyaṃ paramikām aham
   
tāṃ dr̥ṣṭvā pāṇḍu-putrasya   śriyaṃ paramikām aham /
Halfverse: c    
śāntiṃ na parigaccʰāmi   dahyamānena cetasā
   
śāntiṃ na parigaccʰāmi   dahyamānena cetasā /35/

Verse: 36 
{Śiśupāla uvāca}
Halfverse: a    
yām etām uttamāṃ lakṣmīṃ   dr̥ṣṭavān asi pāṇḍave
   
yām etām uttamāṃ lakṣmīṃ   dr̥ṣṭavān asi pāṇḍave /
Halfverse: c    
tasyāḥ prāptāv upāyaṃ me   śr̥ṇu satyaparākrama
   
tasyāḥ prāptāv upāyaṃ me   śr̥ṇu satya-parākrama /36/

Verse: 37 
Halfverse: a    
aham akṣeṣv abʰijñātaḥ   pr̥tʰivyām api bʰārata
   
aham akṣeṣv abʰijñātaḥ   pr̥tʰivyām api bʰārata /
Halfverse: c    
hr̥dayajñaḥ paṇajñaś ca   viśeṣajñaś ca devane
   
hr̥dayajñaḥ paṇajñaś ca   viśeṣajñaś ca devane /37/

Verse: 38 
Halfverse: a    
dyūtapriyaś ca kaunteyo   na ca jānāti devitum
   
dyūta-priyaś ca kaunteyo   na ca jānāti devitum /
Halfverse: c    
āhūtaś caiṣyati vyaktaṃ   dīvyāvety āhvayasva tam
   
āhūtaś ca_eṣyati vyaktaṃ   dīvyāva_ity āhvayasva tam /38/

Verse: 39 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktaḥ śakuninā   rājā duryodʰanas tadā
   
evam uktaḥ śakuninā   rājā duryodʰanas tadā /
Halfverse: c    
dʰr̥tarāṣṭram idaṃ vākyam   apadāntaram abravīt
   
dʰr̥ta-rāṣṭram idaṃ vākyam   apada_antaram abravīt /39/

Verse: 40 
Halfverse: a    
ayam utsahate rājañ   śriyam āhartum akṣavit
   
ayam utsahate rājan   śriyam āhartum akṣavit /
Halfverse: c    
dyūtena pāṇḍuputrasya   tadanujñātum arhasi
   
dyūtena pāṇḍu-putrasya   tad-anujñātum arhasi /40/

Verse: 41 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
kṣattā mantrī mahāprājñaḥ   stʰito yasyāsmi śāsane
   
kṣattā mantrī mahā-prājñaḥ   stʰito yasya_asmi śāsane /
Halfverse: c    
tena saṃgamya vetsyāmi   kāryasyāsya viniścayam
   
tena saṃgamya vetsyāmi   kāryasya_asya viniścayam /41/

Verse: 42 
Halfverse: a    
sa hi dʰarmaṃ puraskr̥tya   dīrgʰadarśī paraṃ hitam
   
sa hi dʰarmaṃ puras-kr̥tya   dīrgʰa-darśī paraṃ hitam /
Halfverse: c    
ubʰayoḥ pakṣayor yuktaṃ   vakṣyaty artʰaviniścayam
   
ubʰayoḥ pakṣayor yuktaṃ   vakṣyaty artʰa-viniścayam /42/

Verse: 43 
{Duryodʰana uvāca}
Halfverse: a    
nivartayiṣyati tvāsau   yadi kṣattā sameṣyati
   
nivartayiṣyati tvā_asau   yadi kṣattā sameṣyati /43/
Halfverse: c    
nivr̥tte tvayi rājendra   mariṣye 'ham asaṃśayam
   
nivr̥tte tvayi rāja_indra   mariṣye_aham asaṃśayam /43/

Verse: 44 
Halfverse: a    
sa mayi tvaṃ mr̥te rājan   vidureṇa sukʰī bʰava
   
sa mayi tvaṃ mr̥te rājan   vidureṇa sukʰī bʰava /
Halfverse: c    
bʰokṣyase pr̥tʰivīṃ kr̥tsnāṃ   kiṃ mayā tvaṃ kariṣyasi
   
bʰokṣyase pr̥tʰivīṃ kr̥tsnāṃ   kiṃ mayā tvaṃ kariṣyasi /44/

Verse: 45 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ārtavākyaṃ tu tat tasya   praṇayoktaṃ niśamya saḥ
   
ārta-vākyaṃ tu tat tasya   praṇaya_uktaṃ niśamya saḥ /
Halfverse: c    
dʰr̥tarāṣṭro 'bravīt preṣyān   duryodʰana mate stʰitaḥ
   
dʰr̥ta-rāṣṭro_abravīt preṣyān   duryodʰana mate stʰitaḥ /45/

Verse: 46 
Halfverse: a    
stʰūṇā sahasrair br̥hatīṃ   śatadvārāṃ sabʰāṃ mama
   
stʰūṇā sahasrair br̥hatīṃ   śata-dvārāṃ sabʰāṃ mama /
Halfverse: c    
manoramāṃ darśanīyām   āśu kurvantu śilpinaḥ
   
mano-ramāṃ darśanīyām   āśu kurvantu śilpinaḥ /46/

Verse: 47 
Halfverse: a    
tataḥ saṃstīrya ratnais tām   akṣān āvāpya sarvaśaḥ
   
tataḥ saṃstīrya ratnais tām   akṣān āvāpya sarvaśaḥ /
Halfverse: c    
sukr̥tāṃ supraveśāṃ ca   nivedayata me śanaiḥ
   
sukr̥tāṃ supraveśāṃ ca   nivedayata me śanaiḥ /47/

Verse: 48 
Halfverse: a    
duryodʰanasya śānty artʰam   iti niścitya bʰūmipaḥ
   
duryodʰanasya śānty artʰam   iti niścitya bʰūmipaḥ /
Halfverse: c    
dʰr̥tarāṣṭro mahārāja   prāhiṇod vidurāya vai
   
dʰr̥ta-rāṣṭro mahā-rāja   prāhiṇot vidurāya vai /48/

Verse: 49 
Halfverse: a    
apr̥ṣṭvā viduraṃ hy asya   nāsīt kaś cid viniścayaḥ
   
apr̥ṣṭvā viduraṃ hy asya   na_āsīt kaścid viniścayaḥ /
Halfverse: c    
dyūtadoṣāṃś ca jānan saputrasnehād   akr̥ṣyata
   
dyūta-doṣāṃś ca jānan sa-putra-snehād   akr̥ṣyata /49/

Verse: 50 
Halfverse: a    
tac cʰrutvā viduro dʰīmān   kalidvāram upastʰitam
   
tat śrutvā viduro dʰīmān   kali-dvāram upastʰitam /
Halfverse: c    
vināśamukʰam utpannaṃ   dʰr̥tarāṣṭram upādravat
   
vināśa-mukʰam utpannaṃ   dʰr̥tara_aṣṭram upādravat /50/

Verse: 51 
Halfverse: a    
so 'bʰigamya mahātmānaṃ   bʰrātā bʰrātaram agrajam
   
so_abʰigamya mahātmānaṃ   bʰrātā bʰrātaram agrajam /
Halfverse: c    
mūrdʰnā praṇamya caraṇāv   idaṃ vacanam abravīt
   
mūrdʰnā praṇamya caraṇāv   idaṃ vacanam abravīt /51/

Verse: 52 
Halfverse: a    
nābʰinandāmi te rājan   vyavasāyam imaṃ prabʰo
   
na_abʰinandāmi te rājan   vyavasāyam imaṃ prabʰo /
Halfverse: c    
putrair bʰedo yatʰā na syād   dyūtahetos tatʰā kuru
   
putrair bʰedo yatʰā na syāt   dyūta-hetos tatʰā kuru /52/

Verse: 53 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
kṣattaḥ putreṣu putrair me   kalaho na bʰaviṣyati
   
kṣattaḥ putreṣu putrair me   kalaho na bʰaviṣyati /
Halfverse: c    
divi devāḥ prasādaṃ naḥ   kariṣyanti na saṃśayaḥ
   
divi devāḥ prasādaṃ naḥ   kariṣyanti na saṃśayaḥ /53/

Verse: 54 
Halfverse: a    
aśubʰaṃ śubʰaṃ vāpihitaṃ    yadi vāhitam
   
aśubʰaṃ śubʰaṃ _apihitaṃ    yadi _ahitam /
Halfverse: c    
pravartatāṃ suhr̥d dyūtaṃ   diṣṭam etan na saṃśayaḥ
   
pravartatāṃ suhr̥d dyūtaṃ   diṣṭam etan na saṃśayaḥ /54/

Verse: 55 
Halfverse: a    
mayi saṃnihite caiva   bʰīṣme ca bʰaratarṣabʰe
   
mayi saṃnihite caiva   bʰīṣme ca bʰarata-r̥ṣabʰe /
Halfverse: c    
anayo daivavihito   na katʰaṃ cid bʰaviṣyati
   
anayo daiva-vihito   na katʰaṃcid bʰaviṣyati /55/

Verse: 56 
Halfverse: a    
gaccʰa tvaṃ ratʰam āstʰāya   hayair vātasamair jave
   
gaccʰa tvaṃ ratʰam āstʰāya   hayair vāta-samair jave /
Halfverse: c    
kʰāṇḍava prastʰam adyaiva   samānaya yudʰiṣṭʰiram
   
kʰāṇḍava prastʰam adya_eva   samānaya yudʰiṣṭʰiram /56/

Verse: 57 
Halfverse: a    
na vāryo vyavasāyo me   viduraitad bravīmi te
   
na vāryo vyavasāyo me   vidura_etad bravīmi te /
Halfverse: c    
daivam eva paraṃ manye   yenaitad upapadyate
   
daivam eva paraṃ manye   yena_etad upapadyate /57/

Verse: 58 
Halfverse: a    
ity ukto viduro dʰīmān   naitad astīti cintayan
   
ity ukto viduro dʰīmān   na_etad asti_iti cintayan /
Halfverse: c    
āpageyaṃ mahāprājñam   abʰyagaccʰat suduḥkʰitaḥ
   
āpageyaṃ mahā-prājñam   abʰyagaccʰat suduḥkʰitaḥ /58/ (E)58



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.