TITUS
Mahabharata
Part No. 271
Chapter: 46
Adhyāya
46
Verse: 1
{Jarāsaṃdʰa
uvāca}
Halfverse: a
katʰaṃ
samabʰavad
dyūtaṃ
bʰrātr̥̄ṇāṃ
tan
mahātyayam
katʰaṃ
samabʰavad
dyūtaṃ
bʰrātr̥̄ṇāṃ
tan
mahā
_atyayam
/
Halfverse: c
yatra
tad
vyasanaṃ
prāptaṃ
pāṇḍavair
me
pitāmahaiḥ
yatra
tad
vyasanaṃ
prāptaṃ
pāṇḍavair
me
pitāmahaiḥ
/1/
Verse: 2
Halfverse: a
ke
ca
tatra
sabʰāstārā
rājāno
brahmavittama
ke
ca
tatra
sabʰā
_āstārā
rājāno
brahmavittama
/
Halfverse: c
ke
cainam
anvamodanta
ke
cainaṃ
pratyaṣedʰayan
ke
ca
_enam
anvamodanta
ke
ca
_enaṃ
pratyaṣedʰayan
/2/
Verse: 3
Halfverse: a
vistareṇaitad
iccʰāmi
katʰyamānaṃ
tvayā
dvija
vistareṇa
_etad
iccʰāmi
katʰyamānaṃ
tvayā
dvija
/
Halfverse: c
mūlaṃ
hy
etad
vināśasya
pr̥tʰivyā
dvijasattama
mūlaṃ
hy
etad
vināśasya
pr̥tʰivyā
dvija-sattama
/3/
Verse: 4
{Sūta
uvāca}
Halfverse: a
evam
uktas
tadā
rājñā
vyāsa
śiṣyaḥ
pratāpavān
evam
uktas
tadā
rājñā
vyāsa
śiṣyaḥ
pratāpavān
/
Halfverse: c
ācacakṣe
yatʰāvr̥ttaṃ
tat
sarvaṃ
sarvavedavit
ācacakṣe
yatʰā-vr̥ttaṃ
tat
sarvaṃ
sarva-vedavit
/4/
Verse: 5
{Vaiśaṃpāyana
uvāca}
Halfverse: a
śr̥ṇu
me
vistareṇemāṃ
katʰāṃ
bʰaratasattama
śr̥ṇu
me
vistareṇa
_imāṃ
katʰāṃ
bʰarata-sattama
/
Halfverse: c
bʰūya
eva
mahārāja
yadi
te
śravaṇe
matiḥ
bʰūya\
eva
mahā-rāja
yadi
te
śravaṇe
matiḥ
/5/
Verse: 6
Halfverse: a
vidurasya
mataṃ
jñātvā
dʰr̥tarāṣṭro
'mbikā
sutaḥ
vidurasya
mataṃ
jñātvā
dʰr̥ta-rāṣṭro
_ambikā
sutaḥ
/
Halfverse: c
duryodʰanam
idaṃ
vākyam
uvāca
vijane
punaḥ
duryodʰanam
idaṃ
vākyam
uvāca
vijane
punaḥ
/6/
Verse: 7
Halfverse: a
alaṃ
dyūtena
gāndʰāre
viduro
na
praśaṃsati
alaṃ
dyūtena
gāndʰāre
viduro
na
praśaṃsati
/
Halfverse: c
na
hy
asau
sumahābuddʰir
ahitaṃ
no
vadiṣyati
na
hy
asau
sumahā-buddʰir
ahitaṃ
no
vadiṣyati
/7/
ՙ
Verse: 8
Halfverse: a
hitaṃ
hi
paramaṃ
manye
viduro
yat
prabʰāṣate
hitaṃ
hi
paramaṃ
manye
viduro
yat
prabʰāṣate
/
Halfverse: c
kriyatāṃ
putra
tat
sarvam
etan
manye
hitaṃ
tava
kriyatāṃ
putra
tat
sarvam
etan
manye
hitaṃ
tava
/8/
Verse: 9
Halfverse: a
devarṣir
vāsava
gurur
devarājāya
dʰīmate
deva-r̥ṣir
vāsava
gurur
deva-rājāya
dʰīmate
/
Halfverse: c
yat
prāha
śāstraṃ
bʰagavān
br̥haspatir
udāradʰīḥ
yat
prāha
śāstraṃ
bʰagavān
br̥haspatir
udāra-dʰīḥ
/9/
Verse: 10
Halfverse: a
tad
veda
viduraḥ
sarvaṃ
sarahasyaṃ
mahākaviḥ
tad
veda
viduraḥ
sarvaṃ
sarahasyaṃ
mahā-kaviḥ
/
Halfverse: c
stʰitaś
ca
vacane
tasya
sadāham
api
putraka
stʰitaś
ca
vacane
tasya
sadā
_aham
api
putraka
/10/
Verse: 11
Halfverse: a
viduro
vāpi
medʰāvī
kurūṇāṃ
pravaro
mataḥ
viduro
vā
_api
medʰāvī
kurūṇāṃ
pravaro
mataḥ
/
Halfverse: c
uddʰavo
vā
mahābuddʰir
vr̥ṣṇīṇām
arcito
nr̥pa
uddʰavo
vā
mahā-buddʰir
vr̥ṣṇīṇām
arcito
nr̥pa
/11/
Verse: 12
Halfverse: a
dyūtena
tad
alaṃ
putra
dyūte
bʰedo
hi
dr̥śyate
dyūtena
tad
alaṃ
putra
dyūte
bʰedo
hi
dr̥śyate
/
Halfverse: c
bʰede
vināśo
rājyasya
tat
putra
parivarjaya
bʰede
vināśo
rājyasya
tat
putra
parivarjaya
/12/
Verse: 13
Halfverse: a
pitrā
mātrā
ca
putrasya
yad
vai
kāryaṃ
paraṃ
smr̥tam
pitrā
mātrā
ca
putrasya
yad
vai
kāryaṃ
paraṃ
smr̥tam
/
Halfverse: c
prāptas
tvam
asi
tat
tāta
pitr̥paitāmahaṃ
padam
prāptas
tvam
asi
tat
tāta
pitr̥-paitāmahaṃ
padam
/13/
Verse: 14
Halfverse: a
adʰītavān
kr̥tī
śāstre
lālitaḥ
satataṃ
gr̥he
adʰītavān
kr̥tī
śāstre
lālitaḥ
satataṃ
gr̥he
/
Halfverse: c
bʰrātr̥jyeṣṭʰaḥ
stʰito
rājye
vindase
kiṃ
na
śobʰanam
bʰrātr̥-jyeṣṭʰaḥ
stʰito
rājye
vindase
kiṃ
na
śobʰanam
/14/
Verse: 15
Halfverse: a
pr̥tʰagjanair
alabʰyaṃ
yad
bʰojanāccʰādanaṃ
param
pr̥tʰag-janair
alabʰyaṃ
yad
bʰojana
_āccʰādanaṃ
param
/
Halfverse: c
tat
prāpto
'si
mahābāho
kasmāc
cʰocasi
putraka
tat
prāpto
_asi
mahā-bāho
kasmāt
śocasi
putraka
/15/
Verse: 16
Halfverse: a
spʰītaṃ
rāṣṭraṃ
mahābāho
pitr̥paitāmahaṃ
mahat
spʰītaṃ
rāṣṭraṃ
mahā-bāho
pitr̥-paitāmahaṃ
mahat
/
Halfverse: c
nityam
ājñāpayan
bʰāsi
divi
deveśvaro
yatʰā
nityam
ājñāpayan
bʰāsi
divi
deva
_īśvaro
yatʰā
/16/
Verse: 17
Halfverse: a
tasya
te
viditaprajña
śokamūlam
idaṃ
katʰam
tasya
te
vidita-prajña
śoka-mūlam
idaṃ
katʰam
/
Halfverse: c
samuttʰitaṃ
duḥkʰataraṃ
tan
me
śaṃsitum
arhasi
samuttʰitaṃ
duḥkʰataraṃ
tan
me
śaṃsitum
arhasi
/17/
Verse: 18
{Duryodʰana
uvāca}
Halfverse: a
aśnāmy
āccʰādayāmīti
prapaśyan
pāpapūruṣaḥ
aśnāmy
āccʰādayāmi
_iti
prapaśyan
pāpa-pūruṣaḥ
/
Halfverse: c
nāmarṣaṃ
kurute
yas
tu
puruṣaḥ
so
'dʰamaḥ
smr̥taḥ
na
_amarṣaṃ
kurute
yas
tu
puruṣaḥ
so
_adʰamaḥ
smr̥taḥ
/18/
Verse: 19
Halfverse: a
na
māṃ
prīṇāti
rājendra
lakṣmīḥ
sādʰāraṇā
vibʰo
na
māṃ
prīṇāti
rāja
_indra
lakṣmīḥ
sādʰāraṇā
vibʰo
/
Halfverse: c
jvalitām
iva
kaunteye
śriyaṃ
dr̥ṣṭvā
ca
vivyatʰe
jvalitām
iva
kaunteye
śriyaṃ
dr̥ṣṭvā
ca
vivyatʰe
/19/
Verse: 20
Halfverse: a
sarvāṃ
hi
pr̥tʰivīṃ
dr̥ṣṭvā
yudʰiṣṭʰira
vaśānugām
sarvāṃ
hi
pr̥tʰivīṃ
dr̥ṣṭvā
yudʰiṣṭʰira
vaśa
_anugām
/
Halfverse: c
stʰiro
'smi
yo
'haṃ
jīvāmi
duḥkʰād
etad
bravīmi
te
stʰiro
_asmi
yo
_ahaṃ
jīvāmi
duḥkʰād
etad
bravīmi
te
/20/
Verse: 21
Halfverse: a
āvarjitā
ivābʰānti
nigʰnāś
caitraki
kaukurāḥ
āvarjitā\
iva
_ābʰānti
nigʰnāś
caitraki
kaukurāḥ
/21/
ՙ
Halfverse: c
kāraḥ
karā
lohajaṅgʰā
yudʰiṣṭʰira
niveśane
kāraḥ
karā
loha-jaṅgʰā
yudʰiṣṭʰira
niveśane
/21/
Verse: 22
Halfverse: a
himavatsāgarānūpāḥ
sarvaratnākarās
tatʰā
himavat-sāgara
_anūpāḥ
sarva-ratna
_ākarās
tatʰā
/
Halfverse: c
antyāḥ
sarve
paryudastā
yudʰiṣṭʰira
niveśane
antyāḥ
sarve
paryudastā
yudʰiṣṭʰira
niveśane
/22/
Verse: 23
Halfverse: a
jyeṣṭʰo
'yam
iti
māṃ
matvā
śreṣṭʰaś
ceti
viśāṃ
pate
jyeṣṭʰo
_ayam
iti
māṃ
matvā
śreṣṭʰaś
ca
_iti
viśāṃ
pate
/
Halfverse: c
yudʰiṣṭʰireṇa
satkr̥tya
yukto
ratnaparigrahe
yudʰiṣṭʰireṇa
sat-kr̥tya
yukto
ratna-parigrahe
/23/
Verse: 24
Halfverse: a
upastʰitānāṃ
ratnānāṃ
śreṣṭʰānām
argʰa
hāriṇām
upastʰitānāṃ
ratnānāṃ
śreṣṭʰānām
argʰa
hāriṇām
/
Halfverse: c
nādr̥śyata
paraḥ
prānto
nāparas
tatra
bʰārata
na
_adr̥śyata
paraḥ
prānto
na
_aparas
tatra
bʰārata
/24/
Verse: 25
Halfverse: a
na
me
hastaḥ
samabʰavad
vasu
tat
pratigr̥hṇataḥ
na
me
hastaḥ
samabʰavad
vasu
tat
pratigr̥hṇataḥ
/
Halfverse: c
prātiṣṭʰanta
mayi
śrānte
gr̥hya
dūrāhr̥taṃ
vasu
prātiṣṭʰanta
mayi
śrānte
gr̥hya
dūra
_āhr̥taṃ
vasu
/25/
Verse: 26
Halfverse: a
kr̥tāṃ
bindusaro
ratnair
mayena
spʰāṭikac
cʰadām
kr̥tāṃ
bindu-saro
ratnair
mayena
spʰāṭikac
cʰadām
/
Halfverse: c
apaśyaṃ
nalinīṃ
pūrṇām
udakasyeva
bʰārata
apaśyaṃ
nalinīṃ
pūrṇām
udakasya
_iva
bʰārata
/26/
Verse: 27
Halfverse: a
vastram
utkarṣati
mayi
prāhasat
sa
vr̥kodaraḥ
vastram
utkarṣati
mayi
prāhasat
sa
vr̥kodaraḥ
/
Halfverse: c
śatror
r̥ddʰiviśeṣeṇa
vimūḍʰaṃ
ratnavarjitam
śatror
r̥ddʰi-viśeṣeṇa
vimūḍʰaṃ
ratna-varjitam
/27/
Verse: 28
Halfverse: a
tatra
sma
yadi
śaktaḥ
syāṃ
pātayeyaṃ
vr̥kodaram
tatra
sma
yadi
śaktaḥ
syāṃ
pātayeyaṃ
vr̥kodaram
/
Halfverse: c
sapatnenāvahāso
hi
sa
māṃ
dahati
bʰārata
sapatnena
_avahāso
hi
sa
māṃ
dahati
bʰārata
/28/
Verse: 29
Halfverse: a
punaś
ca
tādr̥śīm
eva
vāpīṃ
jalaja
śālinīm
punaś
ca
tādr̥śīm
eva
vāpīṃ
jalaja
śālinīm
/
Halfverse: c
matvā
śilā
samāṃ
toye
patito
'smi
narādʰipa
matvā
śilā
samāṃ
toye
patito
_asmi
nara
_adʰipa
/29/
Verse: 30
Halfverse: a
tatra
māṃ
prāhasat
kr̥ṣṇaḥ
pārtʰena
saha
sasvanam
tatra
māṃ
prāhasat
kr̥ṣṇaḥ
pārtʰena
saha
sasvanam
/
Halfverse: c
draupadī
ca
saha
strībʰir
vyatʰayantī
mano
mama
draupadī
ca
saha
strībʰir
vyatʰayantī
mano
mama
/30/
Verse: 31
Halfverse: a
klinnavastrasya
ca
jale
kiṃ
karā
rājacoditāḥ
klinna-vastrasya
ca
jale
kiṃ
karā
rāja-coditāḥ
/
Halfverse: c
dadur
vāsāṃsi
me
'nyāni
tac
ca
duḥkʰataraṃ
mama
dadur
vāsāṃsi
me
_anyāni
tac
ca
duḥkʰataraṃ
mama
/31/
Verse: 32
Halfverse: a
pralambʰaṃ
ca
śr̥ṇuṣvānyaṃ
gadato
me
narādʰipa
pralambʰaṃ
ca
śr̥ṇuṣva
_anyaṃ
gadato
me
nara
_adʰipa
/
Halfverse: c
advāreṇa
vinirgaccʰan
dvārasaṃstʰāna
rūpiṇā
advāreṇa
vinirgaccʰan
dvāra-saṃstʰāna
rūpiṇā
/
Halfverse: e
abʰihatya
śilāṃ
bʰūyo
lalāṭenāsmi
vikṣataḥ
abʰihatya
śilāṃ
bʰūyo
lalāṭena
_asmi
vikṣataḥ
/32/
Verse: 33
Halfverse: a
tatra
māṃ
yamajau
dūrād
ālokya
lalitau
kila
tatra
māṃ
yamajau
dūrād
ālokya
lalitau
kila
/
Halfverse: c
bāhubʰiḥ
parigr̥hṇītāṃ
śocantau
sahitāv
ubʰau
bāhubʰiḥ
parigr̥hṇītāṃ
śocantau
sahitāv
ubʰau
/33/
Verse: 34
Halfverse: a
uvāca
sahadevas
tu
tatra
māṃ
vismayann
iva
uvāca
sahadevas
tu
tatra
māṃ
vismayann
iva
/
Halfverse: c
idaṃ
dvāram
ito
gaccʰa
rājann
iti
punaḥ
punaḥ
idaṃ
dvāram
ito
gaccʰa
rājann
iti
punaḥ
punaḥ
/34/
Verse: 35
Halfverse: a
nāmadʰeyāni
ratnānāṃ
purastān
na
śrutāni
me
nāma-dʰeyāni
ratnānāṃ
purastān
na
śrutāni
me
/
Halfverse: c
yāni
dr̥ṣṭāni
me
tasyāṃ
manas
tapati
tac
ca
me
yāni
dr̥ṣṭāni
me
tasyāṃ
manas
tapati
tac
ca
me
/35/
(E)35
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.