TITUS
Mahabharata
Part No. 271
Previous part

Chapter: 46 
Adhyāya 46


Verse: 1  {Jarāsaṃdʰa uvāca}
Halfverse: a    
katʰaṃ samabʰavad dyūtaṃ   bʰrātr̥̄ṇāṃ tan mahātyayam
   
katʰaṃ samabʰavad dyūtaṃ   bʰrātr̥̄ṇāṃ tan mahā_atyayam /
Halfverse: c    
yatra tad vyasanaṃ prāptaṃ   pāṇḍavair me pitāmahaiḥ
   
yatra tad vyasanaṃ prāptaṃ   pāṇḍavair me pitāmahaiḥ /1/

Verse: 2 
Halfverse: a    
ke ca tatra sabʰāstārā   rājāno brahmavittama
   
ke ca tatra sabʰā_āstārā   rājāno brahmavittama /
Halfverse: c    
ke cainam anvamodanta   ke cainaṃ pratyaṣedʰayan
   
ke ca_enam anvamodanta   ke ca_enaṃ pratyaṣedʰayan /2/

Verse: 3 
Halfverse: a    
vistareṇaitad iccʰāmi   katʰyamānaṃ tvayā dvija
   
vistareṇa_etad iccʰāmi   katʰyamānaṃ tvayā dvija /
Halfverse: c    
mūlaṃ hy etad vināśasya   pr̥tʰivyā dvijasattama
   
mūlaṃ hy etad vināśasya   pr̥tʰivyā dvija-sattama /3/

Verse: 4 
{Sūta uvāca}
Halfverse: a    
evam uktas tadā rājñā   vyāsa śiṣyaḥ pratāpavān
   
evam uktas tadā rājñā   vyāsa śiṣyaḥ pratāpavān /
Halfverse: c    
ācacakṣe yatʰāvr̥ttaṃ   tat sarvaṃ sarvavedavit
   
ācacakṣe yatʰā-vr̥ttaṃ   tat sarvaṃ sarva-vedavit /4/

Verse: 5 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
śr̥ṇu me vistareṇemāṃ   katʰāṃ bʰaratasattama
   
śr̥ṇu me vistareṇa_imāṃ   katʰāṃ bʰarata-sattama /
Halfverse: c    
bʰūya eva mahārāja   yadi te śravaṇe matiḥ
   
bʰūya\ eva mahā-rāja   yadi te śravaṇe matiḥ /5/

Verse: 6 
Halfverse: a    
vidurasya mataṃ jñātvā   dʰr̥tarāṣṭro 'mbikā sutaḥ
   
vidurasya mataṃ jñātvā   dʰr̥ta-rāṣṭro_ambikā sutaḥ /
Halfverse: c    
duryodʰanam idaṃ vākyam   uvāca vijane punaḥ
   
duryodʰanam idaṃ vākyam   uvāca vijane punaḥ /6/

Verse: 7 
Halfverse: a    
alaṃ dyūtena gāndʰāre   viduro na praśaṃsati
   
alaṃ dyūtena gāndʰāre   viduro na praśaṃsati /
Halfverse: c    
na hy asau sumahābuddʰir   ahitaṃ no vadiṣyati
   
na hy asau sumahā-buddʰir   ahitaṃ no vadiṣyati /7/ ՙ

Verse: 8 
Halfverse: a    
hitaṃ hi paramaṃ manye   viduro yat prabʰāṣate
   
hitaṃ hi paramaṃ manye   viduro yat prabʰāṣate /
Halfverse: c    
kriyatāṃ putra tat sarvam   etan manye hitaṃ tava
   
kriyatāṃ putra tat sarvam   etan manye hitaṃ tava /8/

Verse: 9 
Halfverse: a    
devarṣir vāsava gurur   devarājāya dʰīmate
   
deva-r̥ṣir vāsava gurur   deva-rājāya dʰīmate /
Halfverse: c    
yat prāha śāstraṃ bʰagavān   br̥haspatir udāradʰīḥ
   
yat prāha śāstraṃ bʰagavān   br̥haspatir udāra-dʰīḥ /9/

Verse: 10 
Halfverse: a    
tad veda viduraḥ sarvaṃ   sarahasyaṃ mahākaviḥ
   
tad veda viduraḥ sarvaṃ   sarahasyaṃ mahā-kaviḥ /
Halfverse: c    
stʰitaś ca vacane tasya   sadāham api putraka
   
stʰitaś ca vacane tasya   sadā_aham api putraka /10/

Verse: 11 
Halfverse: a    
viduro vāpi medʰāvī   kurūṇāṃ pravaro mataḥ
   
viduro _api medʰāvī   kurūṇāṃ pravaro mataḥ /
Halfverse: c    
uddʰavo mahābuddʰir   vr̥ṣṇīṇām arcito nr̥pa
   
uddʰavo mahā-buddʰir   vr̥ṣṇīṇām arcito nr̥pa /11/

Verse: 12 
Halfverse: a    
dyūtena tad alaṃ putra   dyūte bʰedo hi dr̥śyate
   
dyūtena tad alaṃ putra   dyūte bʰedo hi dr̥śyate /
Halfverse: c    
bʰede vināśo rājyasya   tat putra parivarjaya
   
bʰede vināśo rājyasya   tat putra parivarjaya /12/

Verse: 13 
Halfverse: a    
pitrā mātrā ca putrasya   yad vai kāryaṃ paraṃ smr̥tam
   
pitrā mātrā ca putrasya   yad vai kāryaṃ paraṃ smr̥tam /
Halfverse: c    
prāptas tvam asi tat tāta   pitr̥paitāmahaṃ padam
   
prāptas tvam asi tat tāta   pitr̥-paitāmahaṃ padam /13/

Verse: 14 
Halfverse: a    
adʰītavān kr̥tī śāstre   lālitaḥ satataṃ gr̥he
   
adʰītavān kr̥tī śāstre   lālitaḥ satataṃ gr̥he /
Halfverse: c    
bʰrātr̥jyeṣṭʰaḥ stʰito rājye   vindase kiṃ na śobʰanam
   
bʰrātr̥-jyeṣṭʰaḥ stʰito rājye   vindase kiṃ na śobʰanam /14/

Verse: 15 
Halfverse: a    
pr̥tʰagjanair alabʰyaṃ yad   bʰojanāccʰādanaṃ param
   
pr̥tʰag-janair alabʰyaṃ yad   bʰojana_āccʰādanaṃ param /
Halfverse: c    
tat prāpto 'si mahābāho   kasmāc cʰocasi putraka
   
tat prāpto_asi mahā-bāho   kasmāt śocasi putraka /15/

Verse: 16 
Halfverse: a    
spʰītaṃ rāṣṭraṃ mahābāho   pitr̥paitāmahaṃ mahat
   
spʰītaṃ rāṣṭraṃ mahā-bāho   pitr̥-paitāmahaṃ mahat /
Halfverse: c    
nityam ājñāpayan bʰāsi   divi deveśvaro yatʰā
   
nityam ājñāpayan bʰāsi   divi deva_īśvaro yatʰā /16/

Verse: 17 
Halfverse: a    
tasya te viditaprajña   śokamūlam idaṃ katʰam
   
tasya te vidita-prajña   śoka-mūlam idaṃ katʰam /
Halfverse: c    
samuttʰitaṃ duḥkʰataraṃ   tan me śaṃsitum arhasi
   
samuttʰitaṃ duḥkʰataraṃ   tan me śaṃsitum arhasi /17/

Verse: 18 
{Duryodʰana uvāca}
Halfverse: a    
aśnāmy āccʰādayāmīti   prapaśyan pāpapūruṣaḥ
   
aśnāmy āccʰādayāmi_iti   prapaśyan pāpa-pūruṣaḥ /
Halfverse: c    
nāmarṣaṃ kurute yas tu   puruṣaḥ so 'dʰamaḥ smr̥taḥ
   
na_amarṣaṃ kurute yas tu   puruṣaḥ so_adʰamaḥ smr̥taḥ /18/

Verse: 19 
Halfverse: a    
na māṃ prīṇāti rājendra   lakṣmīḥ sādʰāraṇā vibʰo
   
na māṃ prīṇāti rāja_indra   lakṣmīḥ sādʰāraṇā vibʰo /
Halfverse: c    
jvalitām iva kaunteye   śriyaṃ dr̥ṣṭvā ca vivyatʰe
   
jvalitām iva kaunteye   śriyaṃ dr̥ṣṭvā ca vivyatʰe /19/

Verse: 20 
Halfverse: a    
sarvāṃ hi pr̥tʰivīṃ dr̥ṣṭvā   yudʰiṣṭʰira vaśānugām
   
sarvāṃ hi pr̥tʰivīṃ dr̥ṣṭvā   yudʰiṣṭʰira vaśa_anugām /
Halfverse: c    
stʰiro 'smi yo 'haṃ jīvāmi   duḥkʰād etad bravīmi te
   
stʰiro_asmi yo_ahaṃ jīvāmi   duḥkʰād etad bravīmi te /20/

Verse: 21 
Halfverse: a    
āvarjitā ivābʰānti   nigʰnāś caitraki kaukurāḥ
   
āvarjitā\ iva_ābʰānti   nigʰnāś caitraki kaukurāḥ /21/ ՙ
Halfverse: c    
kāraḥ karā lohajaṅgʰā   yudʰiṣṭʰira niveśane
   
kāraḥ karā loha-jaṅgʰā   yudʰiṣṭʰira niveśane /21/

Verse: 22 
Halfverse: a    
himavatsāgarānūpāḥ   sarvaratnākarās tatʰā
   
himavat-sāgara_anūpāḥ   sarva-ratna_ākarās tatʰā /
Halfverse: c    
antyāḥ sarve paryudastā   yudʰiṣṭʰira niveśane
   
antyāḥ sarve paryudastā   yudʰiṣṭʰira niveśane /22/

Verse: 23 
Halfverse: a    
jyeṣṭʰo 'yam iti māṃ matvā   śreṣṭʰaś ceti viśāṃ pate
   
jyeṣṭʰo_ayam iti māṃ matvā   śreṣṭʰaś ca_iti viśāṃ pate /
Halfverse: c    
yudʰiṣṭʰireṇa satkr̥tya   yukto ratnaparigrahe
   
yudʰiṣṭʰireṇa sat-kr̥tya   yukto ratna-parigrahe /23/

Verse: 24 
Halfverse: a    
upastʰitānāṃ ratnānāṃ   śreṣṭʰānām argʰa hāriṇām
   
upastʰitānāṃ ratnānāṃ   śreṣṭʰānām argʰa hāriṇām /
Halfverse: c    
nādr̥śyata paraḥ prānto   nāparas tatra bʰārata
   
na_adr̥śyata paraḥ prānto   na_aparas tatra bʰārata /24/

Verse: 25 
Halfverse: a    
na me hastaḥ samabʰavad   vasu tat pratigr̥hṇataḥ
   
na me hastaḥ samabʰavad   vasu tat pratigr̥hṇataḥ /
Halfverse: c    
prātiṣṭʰanta mayi śrānte   gr̥hya dūrāhr̥taṃ vasu
   
prātiṣṭʰanta mayi śrānte   gr̥hya dūra_āhr̥taṃ vasu /25/

Verse: 26 
Halfverse: a    
kr̥tāṃ bindusaro ratnair   mayena spʰāṭikac cʰadām
   
kr̥tāṃ bindu-saro ratnair   mayena spʰāṭikac cʰadām /
Halfverse: c    
apaśyaṃ nalinīṃ pūrṇām   udakasyeva bʰārata
   
apaśyaṃ nalinīṃ pūrṇām   udakasya_iva bʰārata /26/

Verse: 27 
Halfverse: a    
vastram utkarṣati mayi   prāhasat sa vr̥kodaraḥ
   
vastram utkarṣati mayi   prāhasat sa vr̥kodaraḥ /
Halfverse: c    
śatror r̥ddʰiviśeṣeṇa   vimūḍʰaṃ ratnavarjitam
   
śatror r̥ddʰi-viśeṣeṇa   vimūḍʰaṃ ratna-varjitam /27/

Verse: 28 
Halfverse: a    
tatra sma yadi śaktaḥ syāṃ   pātayeyaṃ vr̥kodaram
   
tatra sma yadi śaktaḥ syāṃ   pātayeyaṃ vr̥kodaram /
Halfverse: c    
sapatnenāvahāso hi   sa māṃ dahati bʰārata
   
sapatnena_avahāso hi   sa māṃ dahati bʰārata /28/

Verse: 29 
Halfverse: a    
punaś ca tādr̥śīm eva   vāpīṃ jalaja śālinīm
   
punaś ca tādr̥śīm eva   vāpīṃ jalaja śālinīm /
Halfverse: c    
matvā śilā samāṃ toye   patito 'smi narādʰipa
   
matvā śilā samāṃ toye   patito_asmi nara_adʰipa /29/

Verse: 30 
Halfverse: a    
tatra māṃ prāhasat kr̥ṣṇaḥ   pārtʰena saha sasvanam
   
tatra māṃ prāhasat kr̥ṣṇaḥ   pārtʰena saha sasvanam /
Halfverse: c    
draupadī ca saha strībʰir   vyatʰayantī mano mama
   
draupadī ca saha strībʰir   vyatʰayantī mano mama /30/

Verse: 31 
Halfverse: a    
klinnavastrasya ca jale   kiṃ karā rājacoditāḥ
   
klinna-vastrasya ca jale   kiṃ karā rāja-coditāḥ /
Halfverse: c    
dadur vāsāṃsi me 'nyāni   tac ca duḥkʰataraṃ mama
   
dadur vāsāṃsi me_anyāni   tac ca duḥkʰataraṃ mama /31/

Verse: 32 
Halfverse: a    
pralambʰaṃ ca śr̥ṇuṣvānyaṃ   gadato me narādʰipa
   
pralambʰaṃ ca śr̥ṇuṣva_anyaṃ   gadato me nara_adʰipa /
Halfverse: c    
advāreṇa vinirgaccʰan   dvārasaṃstʰāna rūpiṇā
   
advāreṇa vinirgaccʰan   dvāra-saṃstʰāna rūpiṇā /
Halfverse: e    
abʰihatya śilāṃ bʰūyo   lalāṭenāsmi vikṣataḥ
   
abʰihatya śilāṃ bʰūyo   lalāṭena_asmi vikṣataḥ /32/

Verse: 33 
Halfverse: a    
tatra māṃ yamajau dūrād   ālokya lalitau kila
   
tatra māṃ yamajau dūrād   ālokya lalitau kila /
Halfverse: c    
bāhubʰiḥ parigr̥hṇītāṃ   śocantau sahitāv ubʰau
   
bāhubʰiḥ parigr̥hṇītāṃ   śocantau sahitāv ubʰau /33/

Verse: 34 
Halfverse: a    
uvāca sahadevas tu   tatra māṃ vismayann iva
   
uvāca sahadevas tu   tatra māṃ vismayann iva /
Halfverse: c    
idaṃ dvāram ito gaccʰa   rājann iti punaḥ punaḥ
   
idaṃ dvāram ito gaccʰa   rājann iti punaḥ punaḥ /34/

Verse: 35 
Halfverse: a    
nāmadʰeyāni ratnānāṃ   purastān na śrutāni me
   
nāma-dʰeyāni ratnānāṃ   purastān na śrutāni me /
Halfverse: c    
yāni dr̥ṣṭāni me tasyāṃ   manas tapati tac ca me
   
yāni dr̥ṣṭāni me tasyāṃ   manas tapati tac ca me /35/ (E)35



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.