TITUS
Mahabharata
Part No. 272
Chapter: 47
Adhyāya
47
Verse: 1
{Duryodʰana
uvāca}
Halfverse: a
yan
mayā
pāṇḍavānāṃ
tu
dr̥ṣṭaṃ
tac
cʰr̥ṇu
bʰārata
yan
mayā
pāṇḍavānāṃ
tu
dr̥ṣṭaṃ
tat
śr̥ṇu
bʰārata
/
Halfverse: c
āhr̥taṃ
bʰūmipālair
hi
vasu
mukʰyaṃ
tatas
tataḥ
āhr̥taṃ
bʰūmi-pālair
hi
vasu
mukʰyaṃ
tatas
tataḥ
/1/
Verse: 2
Halfverse: a
na
vinde
dr̥ḍʰam
ātmāmaṃ
dr̥ṣṭvāhaṃ
tad
arer
dʰanam
na
vinde
dr̥ḍʰam
ātmāmaṃ
dr̥ṣṭvā
_ahaṃ
tad
arer
dʰanam
/
Halfverse: c
pʰalato
bʰūmito
vāpi
pratipadyasva
bʰārata
pʰalato
bʰūmito
vā
_api
pratipadyasva
bʰārata
/2/
Verse: 3
Halfverse: a
aiḍāṃś
cailān
vārṣadaṃśāñ
jātarūpapariṣkr̥tām
aiḍāṃś
ca
_ailān
vārṣadaṃśān
jāta-rūpa-pariṣkr̥tām
/
Halfverse: c
prāvārājina
mukʰyāṃś
ca
kambojaḥ
pradadau
vasu
prāvāra
_ajina
mukʰyāṃś
ca
kambojaḥ
pradadau
vasu
/3/
Verse: 4
Halfverse: a
aśvāṃs
tittiri
kalmāṣāṃs
triśataṃ
śukanāsikān
aśvāṃs
tittiri
kalmāṣāṃs
tri-śataṃ
śuka-nāsikān
/
Halfverse: c
uṣṭravāmīs
triśataṃ
ca
puṣṭāḥ
pīlu
śamīṅgudaiḥ
uṣṭra-vāmīs
tri-śataṃ
ca
puṣṭāḥ
pīlu
śamī
_iṅgudaiḥ
/4/
Verse: 5
Halfverse: a
govāsanā
brāhmaṇāś
ca
dāsamīyāś
ca
sarvaśaḥ
go-vāsanā
brāhmaṇāś
ca
dāsamīyāś
ca
sarvaśaḥ
/
Halfverse: c
prītyartʰaṃ
te
mahābʰāgā
dʰarmarājño
mahātmanaḥ
prīty-artʰaṃ
te
mahā-bʰāgā
dʰarma-rājño
mahātmanaḥ
/
Halfverse: e
trikʰarvaṃ
balim
ādāya
dvāri
tiṣṭʰanti
vāritāḥ
tri-kʰarvaṃ
balim
ādāya
dvāri
tiṣṭʰanti
vāritāḥ
/5/
Verse: 6
Halfverse: a
kamaṇḍalūn
upādāya
jātarūpamayāñ
śubʰān
kamaṇḍalūn
upādāya
jāta-rūpa-mayān
śubʰān
/
Halfverse: c
evaṃ
baliṃ
pradāyātʰa
praveśaṃ
lebʰire
tataḥ
evaṃ
baliṃ
pradāya
_atʰa
praveśaṃ
lebʰire
tataḥ
/6/
Verse: 7
Halfverse: a
śataṃ
dāsī
sahasrāṇāṃ
kārpāsika
nivāsinām
śataṃ
dāsī
sahasrāṇāṃ
kārpāsika
nivāsinām
/
Halfverse: c
śyāmās
tanvyo
dīrgʰakeśyo
hemābʰaraṇa
bʰūṣitāḥ
śyāmās
tanvyo
dīrgʰa-keśyo
hema
_ābʰaraṇa
bʰūṣitāḥ
/
Halfverse: e
śūdrā
viprottamārhāṇi
rāṅkavāny
ajināni
ca
{!}
śūdrā
vipra
_uttama
_arhāṇi
rāṅkavāny
ajināni
ca
/7/
{!}
Verse: 8
Halfverse: a
baliṃ
ca
kr̥tsnam
ādāya
bʰaru
kaccʰa
nivāsinaḥ
baliṃ
ca
kr̥tsnam
ādāya
bʰaru
kaccʰa
nivāsinaḥ
/
Halfverse: c
upaninyur
mahārāja
hayān
gāndʰāradeśajān
upaninyur
mahā-rāja
hayān
gāndʰāra-deśajān
/8/
Verse: 9
Halfverse: a
indra
kr̥ṣṭair
vartayanti
dʰānyair
nadī
mukʰaiś
ca
ye
indra
kr̥ṣṭair
vartayanti
dʰānyair
nadī
mukʰaiś
ca
ye
/
Halfverse: c
samudraniṣkuṭe
jātāḥ
parisindu
ca
mānavāḥ
samudra-niṣkuṭe
jātāḥ
parisindu
ca
mānavāḥ
/9/
Verse: 10
Halfverse: a
te
vairāmāḥ
pāradāś
ca
vaṅgāś
ca
kitavaiḥ
saha
te
vairāmāḥ
pāradāś
ca
vaṅgāś
ca
kitavaiḥ
saha
/
Halfverse: c
vividʰaṃ
balim
ādāya
ratnāni
vividʰāni
ca
vividʰaṃ
balim
ādāya
ratnāni
vividʰāni
ca
/10/
Verse: 11
Halfverse: a
ajāvikaṃ
gohiraṇyaṃ
kʰaroṣṭraṃ
pʰalajaṃ
madʰu
aja
_avikaṃ
go-hiraṇyaṃ
kʰara
_uṣṭraṃ
pʰalajaṃ
madʰu
/
Halfverse: c
kambalān
vividʰāṃś
caiva
dvāri
tiṣṭʰanti
vāritāḥ
kambalān
vividʰāṃś
caiva
dvāri
tiṣṭʰanti
vāritāḥ
/11/
Verse: 12
Halfverse: a
prāg
jyotiṣādʰipaḥ
śūro
mleccʰānām
adʰipo
balī
prāg
jyotiṣa
_adʰipaḥ
śūro
mleccʰānām
adʰipo
balī
/
Halfverse: c
yanavaiḥ
sahito
rājā
bʰaga
datto
mahāratʰaḥ
yanavaiḥ
sahito
rājā
bʰaga
datto
mahā-ratʰaḥ
/12/
Verse: 13
Halfverse: a
ājāneyān
hayāñ
śīgʰrān
ādāyānila
raṃhasaḥ
ājāneyān
hayān
śīgʰrān
ādāya
_anila
raṃhasaḥ
/
Halfverse: c
baliṃ
ca
kr̥tsnam
ādāya
dvāri
tiṣṭʰati
vāritaḥ
baliṃ
ca
kr̥tsnam
ādāya
dvāri
tiṣṭʰati
vāritaḥ
/13/
Verse: 14
Halfverse: a
aśmasāramayaṃ
bʰāṇḍaṃ
śuddʰadantatsarūn
asīn
aśma-sāra-mayaṃ
bʰāṇḍaṃ
śuddʰa-danta-tsarūn
asīn
/
Halfverse: c
prāg
jyotiṣo
'tʰa
tad
dattvā
bʰaga
datto
'vrajat
tadā
prāg
jyotiṣo
_atʰa
tad
dattvā
bʰaga
datto
_avrajat
tadā
/14/
Verse: 15
Halfverse: a
dvyakṣāṃs
tryakṣām̐l
lalāṭākṣān
nānādigbʰyaḥ
samāgatān
dvy-akṣāṃs
try-akṣām̐l
lalāṭa
_akṣān
nānā-digbʰyaḥ
samāgatān
/
Halfverse: c
auṣṇīṣān
anivāsāṃś
ca
bāhukān
puruṣādakān
auṣṇīṣān
anivāsāṃś
ca
bāhukān
puruṣa
_adakān
/15/
Verse: 16
Halfverse: a
ekapādāṃś
ca
tatrāham
apaśyaṃ
dvāri
vāritān
eka-pādāṃś
ca
tatra
_aham
apaśyaṃ
dvāri
vāritān
/
Halfverse: c
balyartʰaṃ
dadatas
tasmai
hiraṇyaṃ
rajataṃ
bahu
baly-artʰaṃ
dadatas
tasmai
hiraṇyaṃ
rajataṃ
bahu
/16/
Verse: 17
Halfverse: a
indra
gopa
kavarṇābʰāñ
śukavarṇān
manojavān
indra
gopa
kavarṇa
_ābʰān
śuka-varṇān
mano-javān
/
Halfverse: c
tatʰaivendrāyudʰa
nibʰān
saṃdʰyābʰrasadr̥śān
api
tatʰaiva
_indra
_āyudʰa
nibʰān
saṃdʰyā
_abʰra-sadr̥śān
api
/17/
Verse: 18
Halfverse: a
anekavarṇān
āraṇyān
gr̥hītvāśvān
manojavān
aneka-varṇān
āraṇyān
gr̥hītvā
_aśvān
mano-javān
/
Halfverse: c
jātarūpam
anargʰyaṃ
ca
dadus
tasyaika
pādakāḥ
jāta-rūpam
anargʰyaṃ
ca
dadus
tasya
_eka
pādakāḥ
/18/
Verse: 19
Halfverse: a
cīnān
hūnāñ
śakān
oḍūn
parvatāntaravāsinaḥ
cīnān
hūnān
śakān
oḍūn
parvata
_antara-vāsinaḥ
/
Halfverse: c
vārṣṇeyān
hārahūṇāṃś
ca
kr̥ṣṇān
haimavatāṃs
tatʰā
vārṣṇeyān
hāra-hūṇāṃś
ca
kr̥ṣṇān
haimavatāṃs
tatʰā
/19/
Verse: 20
Halfverse: a
na
pārayāmy
abʰigatān
vividʰān
dvāri
vāritān
na
pārayāmy
abʰigatān
vividʰān
dvāri
vāritān
/
Halfverse: c
balyartʰaṃ
dadatas
tasya
nānārūpān
anekaśaḥ
baly-artʰaṃ
dadatas
tasya
nānā-rūpān
anekaśaḥ
/20/
Verse: 21
Halfverse: a
kr̥ṣṇa
grīvān
mahākāyān
rāsabʰāñ
śatapātinaḥ
kr̥ṣṇa
grīvān
mahā-kāyān
rāsabʰān
śata-pātinaḥ
/
Halfverse: c
āhārṣur
daśasāhasrān
vinītān
dikṣu
viśrutān
āhārṣur
daśa-sāhasrān
vinītān
dikṣu
viśrutān
/21/
Verse: 22
Halfverse: a
pramāṇa
rāgasparśāḍʰyaṃ
bāhlī
cīna
samudbʰavam
pramāṇa
rāga-sparśa
_āḍʰyaṃ
bāhlī
cīna
samudbʰavam
/
Halfverse: c
aurṇaṃ
ca
rāṅkavaṃ
caiva
kīṭajaṃ
paṭṭajaṃ
tatʰā
aurṇaṃ
ca
rāṅkavaṃ
caiva
kīṭajaṃ
paṭṭajaṃ
tatʰā
/22/
Verse: 23
Halfverse: a
kuṭṭī
kr̥taṃ
tatʰaivānyat
kamalābʰaṃ
sahasraśaḥ
kuṭṭī
kr̥taṃ
tatʰaiva
_anyat
kamala
_ābʰaṃ
sahasraśaḥ
/
Halfverse: c
ślakṣṇaṃ
vastram
akārpāsam
āvikaṃ
mr̥du
cājinam
ślakṣṇaṃ
vastram
akārpāsam
āvikaṃ
mr̥du
ca
_ajinam
/23/
Verse: 24
Halfverse: a
niśitāṃś
caiva
dīrgʰāsīn
r̥ṣṭiśaktiparaśvadʰān
niśitāṃś
caiva
dīrgʰa
_asīn
r̥ṣṭi-śakti-paraśvadʰān
/
Halfverse: c
aparānta
samudbʰūtāṃs
tatʰaiva
paraśūñ
śitān
apara
_anta
samudbʰūtāṃs
tatʰaiva
paraśūn
śitān
/24/
Verse: 25
Halfverse: a
rasān
gandʰāṃś
ca
vividʰān
ratnāni
ca
sahasraśaḥ
rasān
gandʰāṃś
ca
vividʰān
ratnāni
ca
sahasraśaḥ
/
Halfverse: c
baliṃ
ca
kr̥tsnam
ādāya
dvāri
tiṣṭʰanti
vāritāḥ
baliṃ
ca
kr̥tsnam
ādāya
dvāri
tiṣṭʰanti
vāritāḥ
/25/
Verse: 26
Halfverse: a
śakās
tukʰārāḥ
kaṅkāś
ca
romaśāḥ
śr̥ṅgiṇo
narāḥ
śakās
tukʰārāḥ
kaṅkāś
ca
romaśāḥ
śr̥ṅgiṇo
narāḥ
/
Halfverse: c
mahāgamān
dūragamān
gaṇitān
arbudaṃ
hayān
mahā-gamān
dūra-gamān
gaṇitān
arbudaṃ
hayān
/26/
Verse: 27
Halfverse: a
koṭiśaś
caiva
bahuśaḥ
suvarṇaṃ
padmasaṃmitam
koṭiśaś
caiva
bahuśaḥ
suvarṇaṃ
padma-saṃmitam
/
Halfverse: c
balim
ādāya
vividʰaṃ
dvāri
tiṣṭʰanti
vāritāḥ
balim
ādāya
vividʰaṃ
dvāri
tiṣṭʰanti
vāritāḥ
/27/
Verse: 28
Halfverse: a
āsanāni
mahārhāṇi
yānāni
śayanāni
ca
āsanāni
mahā
_arhāṇi
yānāni
śayanāni
ca
/
Halfverse: c
maṇikāñcanacitrāṇi
gajadanta
mayāni
ca
maṇi-kāñcana-citrāṇi
gaja-danta
mayāni
ca
/28/
Verse: 29
Halfverse: a
ratʰāṃś
ca
vividʰākārāñ
jātarūpapariṣkr̥tān
ratʰāṃś
ca
vividʰa
_ākārān
jāta-rūpa-pariṣkr̥tān
/
Halfverse: c
hayair
vinītaiḥ
saṃpannān
vaiyāgʰraparivāraṇān
hayair
vinītaiḥ
saṃpannān
vaiyāgʰra-parivāraṇān
/29/
Verse: 30
Halfverse: a
vicitrāṃś
ca
paristomān
ratnāni
ca
sahasraśaḥ
vicitrāṃś
ca
paristomān
ratnāni
ca
sahasraśaḥ
/
Halfverse: c
nārācān
ardʰanārācāñ
śastrāṇi
vividʰāni
ca
nārācān
ardʰa-nārācān
śastrāṇi
vividʰāni
ca
/30/
Verse: 31
Halfverse: a
etad
dattvā
mahad
dravyaṃ
pūrvadeśādʰipo
nr̥paḥ
etad
dattvā
mahad
dravyaṃ
pūrva-deśa
_adʰipo
nr̥paḥ
/
Halfverse: c
praviṣṭo
yajñasadanaṃ
pāṇḍavasya
mahātmanaḥ
praviṣṭo
yajña-sadanaṃ
pāṇḍavasya
mahātmanaḥ
/31/
(E)31
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.