TITUS
Mahabharata
Part No. 272
Previous part

Chapter: 47 
Adhyāya 47


Verse: 1  {Duryodʰana uvāca}
Halfverse: a    
yan mayā pāṇḍavānāṃ tu   dr̥ṣṭaṃ tac cʰr̥ṇu bʰārata
   
yan mayā pāṇḍavānāṃ tu   dr̥ṣṭaṃ tat śr̥ṇu bʰārata /
Halfverse: c    
āhr̥taṃ bʰūmipālair hi   vasu mukʰyaṃ tatas tataḥ
   
āhr̥taṃ bʰūmi-pālair hi   vasu mukʰyaṃ tatas tataḥ /1/

Verse: 2 
Halfverse: a    
na vinde dr̥ḍʰam ātmāmaṃ   dr̥ṣṭvāhaṃ tad arer dʰanam
   
na vinde dr̥ḍʰam ātmāmaṃ   dr̥ṣṭvā_ahaṃ tad arer dʰanam /
Halfverse: c    
pʰalato bʰūmito vāpi   pratipadyasva bʰārata
   
pʰalato bʰūmito _api   pratipadyasva bʰārata /2/

Verse: 3 
Halfverse: a    
aiḍāṃś cailān vārṣadaṃśāñ   jātarūpapariṣkr̥tām
   
aiḍāṃś ca_ailān vārṣadaṃśān   jāta-rūpa-pariṣkr̥tām /
Halfverse: c    
prāvārājina mukʰyāṃś ca   kambojaḥ pradadau vasu
   
prāvāra_ajina mukʰyāṃś ca   kambojaḥ pradadau vasu /3/

Verse: 4 
Halfverse: a    
aśvāṃs tittiri kalmāṣāṃs   triśataṃ śukanāsikān
   
aśvāṃs tittiri kalmāṣāṃs   tri-śataṃ śuka-nāsikān /
Halfverse: c    
uṣṭravāmīs triśataṃ ca   puṣṭāḥ pīlu śamīṅgudaiḥ
   
uṣṭra-vāmīs tri-śataṃ ca   puṣṭāḥ pīlu śamī_iṅgudaiḥ /4/

Verse: 5 
Halfverse: a    
govāsanā brāhmaṇāś ca   dāsamīyāś ca sarvaśaḥ
   
go-vāsanā brāhmaṇāś ca   dāsamīyāś ca sarvaśaḥ /
Halfverse: c    
prītyartʰaṃ te mahābʰāgā   dʰarmarājño mahātmanaḥ
   
prīty-artʰaṃ te mahā-bʰāgā   dʰarma-rājño mahātmanaḥ /
Halfverse: e    
trikʰarvaṃ balim ādāya   dvāri tiṣṭʰanti vāritāḥ
   
tri-kʰarvaṃ balim ādāya   dvāri tiṣṭʰanti vāritāḥ /5/

Verse: 6 
Halfverse: a    
kamaṇḍalūn upādāya   jātarūpamayāñ śubʰān
   
kamaṇḍalūn upādāya   jāta-rūpa-mayān śubʰān /
Halfverse: c    
evaṃ baliṃ pradāyātʰa   praveśaṃ lebʰire tataḥ
   
evaṃ baliṃ pradāya_atʰa   praveśaṃ lebʰire tataḥ /6/

Verse: 7 
Halfverse: a    
śataṃ dāsī sahasrāṇāṃ   kārpāsika nivāsinām
   
śataṃ dāsī sahasrāṇāṃ   kārpāsika nivāsinām /
Halfverse: c    
śyāmās tanvyo dīrgʰakeśyo   hemābʰaraṇa bʰūṣitāḥ
   
śyāmās tanvyo dīrgʰa-keśyo   hema_ābʰaraṇa bʰūṣitāḥ /
Halfverse: e    
śūdrā viprottamārhāṇi   rāṅkavāny ajināni ca {!}
   
śūdrā vipra_uttama_arhāṇi   rāṅkavāny ajināni ca /7/ {!}

Verse: 8 
Halfverse: a    
baliṃ ca kr̥tsnam ādāya   bʰaru kaccʰa nivāsinaḥ
   
baliṃ ca kr̥tsnam ādāya   bʰaru kaccʰa nivāsinaḥ /
Halfverse: c    
upaninyur mahārāja   hayān gāndʰāradeśajān
   
upaninyur mahā-rāja   hayān gāndʰāra-deśajān /8/

Verse: 9 
Halfverse: a    
indra kr̥ṣṭair vartayanti   dʰānyair nadī mukʰaiś ca ye
   
indra kr̥ṣṭair vartayanti   dʰānyair nadī mukʰaiś ca ye /
Halfverse: c    
samudraniṣkuṭe jātāḥ   parisindu ca mānavāḥ
   
samudra-niṣkuṭe jātāḥ   parisindu ca mānavāḥ /9/

Verse: 10 
Halfverse: a    
te vairāmāḥ pāradāś ca   vaṅgāś ca kitavaiḥ saha
   
te vairāmāḥ pāradāś ca   vaṅgāś ca kitavaiḥ saha /
Halfverse: c    
vividʰaṃ balim ādāya   ratnāni vividʰāni ca
   
vividʰaṃ balim ādāya   ratnāni vividʰāni ca /10/

Verse: 11 
Halfverse: a    
ajāvikaṃ gohiraṇyaṃ   kʰaroṣṭraṃ pʰalajaṃ madʰu
   
aja_avikaṃ go-hiraṇyaṃ   kʰara_uṣṭraṃ pʰalajaṃ madʰu /
Halfverse: c    
kambalān vividʰāṃś caiva   dvāri tiṣṭʰanti vāritāḥ
   
kambalān vividʰāṃś caiva   dvāri tiṣṭʰanti vāritāḥ /11/

Verse: 12 
Halfverse: a    
prāg jyotiṣādʰipaḥ śūro   mleccʰānām adʰipo balī
   
prāg jyotiṣa_adʰipaḥ śūro   mleccʰānām adʰipo balī /
Halfverse: c    
yanavaiḥ sahito rājā   bʰaga datto mahāratʰaḥ
   
yanavaiḥ sahito rājā   bʰaga datto mahā-ratʰaḥ /12/

Verse: 13 
Halfverse: a    
ājāneyān hayāñ śīgʰrān   ādāyānila raṃhasaḥ
   
ājāneyān hayān śīgʰrān   ādāya_anila raṃhasaḥ /
Halfverse: c    
baliṃ ca kr̥tsnam ādāya   dvāri tiṣṭʰati vāritaḥ
   
baliṃ ca kr̥tsnam ādāya   dvāri tiṣṭʰati vāritaḥ /13/

Verse: 14 
Halfverse: a    
aśmasāramayaṃ bʰāṇḍaṃ   śuddʰadantatsarūn asīn
   
aśma-sāra-mayaṃ bʰāṇḍaṃ   śuddʰa-danta-tsarūn asīn /
Halfverse: c    
prāg jyotiṣo 'tʰa tad dattvā   bʰaga datto 'vrajat tadā
   
prāg jyotiṣo_atʰa tad dattvā   bʰaga datto_avrajat tadā /14/

Verse: 15 
Halfverse: a    
dvyakṣāṃs tryakṣām̐l lalāṭākṣān   nānādigbʰyaḥ samāgatān
   
dvy-akṣāṃs try-akṣām̐l lalāṭa_akṣān   nānā-digbʰyaḥ samāgatān /
Halfverse: c    
auṣṇīṣān anivāsāṃś ca   bāhukān puruṣādakān
   
auṣṇīṣān anivāsāṃś ca   bāhukān puruṣa_adakān /15/

Verse: 16 
Halfverse: a    
ekapādāṃś ca tatrāham   apaśyaṃ dvāri vāritān
   
eka-pādāṃś ca tatra_aham   apaśyaṃ dvāri vāritān /
Halfverse: c    
balyartʰaṃ dadatas tasmai   hiraṇyaṃ rajataṃ bahu
   
baly-artʰaṃ dadatas tasmai   hiraṇyaṃ rajataṃ bahu /16/

Verse: 17 
Halfverse: a    
indra gopa kavarṇābʰāñ   śukavarṇān manojavān
   
indra gopa kavarṇa_ābʰān   śuka-varṇān mano-javān /
Halfverse: c    
tatʰaivendrāyudʰa nibʰān   saṃdʰyābʰrasadr̥śān api
   
tatʰaiva_indra_āyudʰa nibʰān   saṃdʰyā_abʰra-sadr̥śān api /17/

Verse: 18 
Halfverse: a    
anekavarṇān āraṇyān   gr̥hītvāśvān manojavān
   
aneka-varṇān āraṇyān   gr̥hītvā_aśvān mano-javān /
Halfverse: c    
jātarūpam anargʰyaṃ ca   dadus tasyaika pādakāḥ
   
jāta-rūpam anargʰyaṃ ca   dadus tasya_eka pādakāḥ /18/

Verse: 19 
Halfverse: a    
cīnān hūnāñ śakān oḍūn   parvatāntaravāsinaḥ
   
cīnān hūnān śakān oḍūn   parvata_antara-vāsinaḥ /
Halfverse: c    
vārṣṇeyān hārahūṇāṃś ca   kr̥ṣṇān haimavatāṃs tatʰā
   
vārṣṇeyān hāra-hūṇāṃś ca   kr̥ṣṇān haimavatāṃs tatʰā /19/

Verse: 20 
Halfverse: a    
na pārayāmy abʰigatān   vividʰān dvāri vāritān
   
na pārayāmy abʰigatān   vividʰān dvāri vāritān /
Halfverse: c    
balyartʰaṃ dadatas tasya   nānārūpān anekaśaḥ
   
baly-artʰaṃ dadatas tasya   nānā-rūpān anekaśaḥ /20/

Verse: 21 
Halfverse: a    
kr̥ṣṇa grīvān mahākāyān   rāsabʰāñ śatapātinaḥ
   
kr̥ṣṇa grīvān mahā-kāyān   rāsabʰān śata-pātinaḥ /
Halfverse: c    
āhārṣur daśasāhasrān   vinītān dikṣu viśrutān
   
āhārṣur daśa-sāhasrān   vinītān dikṣu viśrutān /21/

Verse: 22 
Halfverse: a    
pramāṇa rāgasparśāḍʰyaṃ   bāhlī cīna samudbʰavam
   
pramāṇa rāga-sparśa_āḍʰyaṃ   bāhlī cīna samudbʰavam /
Halfverse: c    
aurṇaṃ ca rāṅkavaṃ caiva   kīṭajaṃ paṭṭajaṃ tatʰā
   
aurṇaṃ ca rāṅkavaṃ caiva   kīṭajaṃ paṭṭajaṃ tatʰā /22/

Verse: 23 
Halfverse: a    
kuṭṭī kr̥taṃ tatʰaivānyat   kamalābʰaṃ sahasraśaḥ
   
kuṭṭī kr̥taṃ tatʰaiva_anyat   kamala_ābʰaṃ sahasraśaḥ /
Halfverse: c    
ślakṣṇaṃ vastram akārpāsam   āvikaṃ mr̥du cājinam
   
ślakṣṇaṃ vastram akārpāsam   āvikaṃ mr̥du ca_ajinam /23/

Verse: 24 
Halfverse: a    
niśitāṃś caiva dīrgʰāsīn   r̥ṣṭiśaktiparaśvadʰān
   
niśitāṃś caiva dīrgʰa_asīn   r̥ṣṭi-śakti-paraśvadʰān /
Halfverse: c    
aparānta samudbʰūtāṃs   tatʰaiva paraśūñ śitān
   
apara_anta samudbʰūtāṃs   tatʰaiva paraśūn śitān /24/

Verse: 25 
Halfverse: a    
rasān gandʰāṃś ca vividʰān   ratnāni ca sahasraśaḥ
   
rasān gandʰāṃś ca vividʰān   ratnāni ca sahasraśaḥ /
Halfverse: c    
baliṃ ca kr̥tsnam ādāya   dvāri tiṣṭʰanti vāritāḥ
   
baliṃ ca kr̥tsnam ādāya   dvāri tiṣṭʰanti vāritāḥ /25/

Verse: 26 
Halfverse: a    
śakās tukʰārāḥ kaṅkāś ca   romaśāḥ śr̥ṅgiṇo narāḥ
   
śakās tukʰārāḥ kaṅkāś ca   romaśāḥ śr̥ṅgiṇo narāḥ /
Halfverse: c    
mahāgamān dūragamān   gaṇitān arbudaṃ hayān
   
mahā-gamān dūra-gamān   gaṇitān arbudaṃ hayān /26/

Verse: 27 
Halfverse: a    
koṭiśaś caiva bahuśaḥ   suvarṇaṃ padmasaṃmitam
   
koṭiśaś caiva bahuśaḥ   suvarṇaṃ padma-saṃmitam /
Halfverse: c    
balim ādāya vividʰaṃ   dvāri tiṣṭʰanti vāritāḥ
   
balim ādāya vividʰaṃ   dvāri tiṣṭʰanti vāritāḥ /27/

Verse: 28 
Halfverse: a    
āsanāni mahārhāṇi   yānāni śayanāni ca
   
āsanāni mahā_arhāṇi   yānāni śayanāni ca /
Halfverse: c    
maṇikāñcanacitrāṇi   gajadanta mayāni ca
   
maṇi-kāñcana-citrāṇi   gaja-danta mayāni ca /28/

Verse: 29 
Halfverse: a    
ratʰāṃś ca vividʰākārāñ   jātarūpapariṣkr̥tān
   
ratʰāṃś ca vividʰa_ākārān   jāta-rūpa-pariṣkr̥tān /
Halfverse: c    
hayair vinītaiḥ saṃpannān   vaiyāgʰraparivāraṇān
   
hayair vinītaiḥ saṃpannān   vaiyāgʰra-parivāraṇān /29/

Verse: 30 
Halfverse: a    
vicitrāṃś ca paristomān   ratnāni ca sahasraśaḥ
   
vicitrāṃś ca paristomān   ratnāni ca sahasraśaḥ /
Halfverse: c    
nārācān ardʰanārācāñ   śastrāṇi vividʰāni ca
   
nārācān ardʰa-nārācān   śastrāṇi vividʰāni ca /30/

Verse: 31 
Halfverse: a    
etad dattvā mahad dravyaṃ   pūrvadeśādʰipo nr̥paḥ
   
etad dattvā mahad dravyaṃ   pūrva-deśa_adʰipo nr̥paḥ /
Halfverse: c    
praviṣṭo yajñasadanaṃ   pāṇḍavasya mahātmanaḥ
   
praviṣṭo yajña-sadanaṃ   pāṇḍavasya mahātmanaḥ /31/ (E)31



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.