TITUS
Mahabharata
Part No. 273
Previous part

Chapter: 48 
Adhyāya 48


Verse: 1  {Duryodʰana uvāca}
Halfverse: a    
dāyaṃ tu tasmai vividʰaṃ   śr̥ṇu me gadato 'nagʰa
   
dāyaṃ tu tasmai vividʰaṃ   śr̥ṇu me gadato_anagʰa /
Halfverse: c    
yajñārtʰaṃ rājabʰir dattaṃ   mahāntaṃ dʰanasaṃcayam
   
yajña_artʰaṃ rājabʰir dattaṃ   mahāntaṃ dʰana-saṃcayam /1/

Verse: 2 
Halfverse: a    
merumandarayor madʰye   śailodām abʰito nadīm
   
meru-mandarayor madʰye   śaila_udām abʰito nadīm /
Halfverse: c    
ye te kīcaka veṇūnāṃ   cʰāyāṃ ramyām upāsate
   
ye te kīcaka veṇūnāṃ   cʰāyāṃ ramyām upāsate /2/

Verse: 3 
Halfverse: a    
kʰaśā ekāśanājyohāḥ   pradarā dīrgʰavenavaḥ
   
kʰaśā\ eka_aśanā_ājya_ūhāḥ   pradarā dīrgʰa-venavaḥ /<ekāśanājyohāh>ՙ
Halfverse: c    
paśupāś ca kuṇindāś ca   taṅgaṇāḥ parataṅgaṇāḥ
   
paśupāś ca kuṇindāś ca   taṅgaṇāḥ para-taṅgaṇāḥ /3/

Verse: 4 
Halfverse: a    
te vai pipīlikaṃ nāma   varadattaṃ pipīlikaiḥ
   
te vai pipīlikaṃ nāma   vara-dattaṃ pipīlikaiḥ /
Halfverse: c    
jātarūpaṃ droṇa meyam   ahārṣuḥ puñjaśo nr̥pāḥ
   
jāta-rūpaṃ droṇa meyam   ahārṣuḥ puñjaśo nr̥pāḥ /4/

Verse: 5 
Halfverse: a    
kr̥ṣṇām̐l lalāmāṃś camarāñ   śuklāṃś cānyāñ śaśiprabʰān
   
kr̥ṣṇām̐l lalāmāṃś camarān   śuklāṃś ca_anyān śaśi-prabʰān /
Halfverse: c    
himavatpuṣpajaṃ caiva   svādu kṣaudraṃ tatʰā bahu
   
himavat-puṣpajaṃ caiva   svādu kṣaudraṃ tatʰā bahu /5/

Verse: 6 
Halfverse: a    
uttarebʰyaḥ kurubʰyaś cāpy   apoḍʰaṃ mālyam ambubʰiḥ
   
uttarebʰyaḥ kurubʰyaś ca_apy   apoḍʰaṃ mālyam ambubʰiḥ /6/
Halfverse: c    
uttarād api kailāsād   oṣadʰīḥ sumahābalāḥ
   
uttarād api kailāsād   oṣadʰīḥ sumahā-balāḥ /6/

Verse: 7 
Halfverse: a    
pārvatīyā baliṃ cānyam   āhr̥tya praṇatāḥ stʰitāḥ
   
pārvatīyā baliṃ ca_anyam   āhr̥tya praṇatāḥ stʰitāḥ /
Halfverse: c    
ajātaśatror nr̥pater   dvāri tiṣṭʰanti vāritāḥ
   
ajāta-śatror nr̥-pater   dvāri tiṣṭʰanti vāritāḥ /7/

Verse: 8 
Halfverse: a    
ye parārdʰe himavataḥ   sūryodayagirau nr̥pāḥ
   
ye para_ardʰe himavataḥ   sūrya_udaya-girau nr̥pāḥ /
Halfverse: c    
vāri ṣeṇa samudrānte   lohityam abʰitaś ca ye
   
vāri ṣeṇa samudra_ante   lohityam abʰitaś ca ye /
Halfverse: e    
pʰalamūlāśanā ye ca   kirātāś carma vāsasaḥ
   
pʰala-mūla_aśanā ye ca   kirātāś carma vāsasaḥ /8/

Verse: 9 
Halfverse: a    
candanāgurukāṣṭʰānāṃ   bʰārān kālīyakasya ca
   
candana_aguru-kāṣṭʰānāṃ   bʰārān kālīyakasya ca /
Halfverse: c    
carma ratnasuvarṇānāṃ   gandʰānāṃ caiva rāśayaḥ
   
carma ratna-suvarṇānāṃ   gandʰānāṃ caiva rāśayaḥ /9/

Verse: 10 
Halfverse: a    
kairātikānām ayutaṃ   dāsīnāṃ ca viśāṃ pate
   
kairātikānām ayutaṃ   dāsīnāṃ ca viśāṃ pate /
Halfverse: c    
āhr̥tya ramaṇīyārtʰān   dūrajān mr̥gapakṣiṇaḥ
   
āhr̥tya ramaṇīya_artʰān   dūrajān mr̥ga-pakṣiṇaḥ /10/

Verse: 11 
Halfverse: a    
nicitaṃ parvatebʰyaś ca   hiraṇyaṃ bʰūri varcasam
   
nicitaṃ parvatebʰyaś ca   hiraṇyaṃ bʰūri varcasam /
Halfverse: c    
baliṃ ca kr̥tsnam ādāya   dvāri tiṣṭʰanti vāritāḥ
   
baliṃ ca kr̥tsnam ādāya   dvāri tiṣṭʰanti vāritāḥ /11/

Verse: 12 
Halfverse: a    
kāyavyā daradā dārvāḥ   śūrā vaiyamakās tatʰā
   
kāyavyā daradā dārvāḥ   śūrā vaiyamakās tatʰā /
Halfverse: c    
audumbarā durvibʰāgāḥ   pāradā bāhlikaiḥ saha
   
audumbarā durvibʰāgāḥ   pāradā bāhlikaiḥ saha /12/

Verse: 13 
Halfverse: a    
kāśmīrāḥ kundamānāś ca   paurakā haṃsakāyanāḥ
   
kāśmīrāḥ kundamānāś ca   paurakā haṃsakāyanāḥ /
Halfverse: c    
śibitrigartayaudʰeyā   rājanyā madrakekayāḥ
   
śibi-tri-garta-yaudʰeyā   rājanyā madra-kekayāḥ /13/

Verse: 14 
Halfverse: a    
ambaṣṭʰāḥ kaukurās tārkṣyā   vastrapāḥ pahlavaiḥ saha
   
ambaṣṭʰāḥ kaukurās tārkṣyā   vastrapāḥ pahlavaiḥ saha /
Halfverse: c    
vasātayaḥ samauleyāḥ   saha kṣudraka mālavaiḥ
   
vasātayaḥ samauleyāḥ   saha kṣudraka mālavaiḥ /14/

Verse: 15 
Halfverse: a    
śauṇḍikāḥ kukkurāś caiva   śakāś caiva viśāṃ pate
   
śauṇḍikāḥ kukkurāś caiva   śakāś caiva viśāṃ pate /
Halfverse: c    
aṅgā vaṅgāś ca puṇḍrāś ca   śānavatyā gayās tatʰā
   
aṅgā vaṅgāś ca puṇḍrāś ca   śānavatyā gayās tatʰā /15/

Verse: 16 
Halfverse: a    
sujātayaḥ śreṇimantaḥ   śreyāṃsaḥ śastrapāṇayaḥ
   
sujātayaḥ śreṇimantaḥ   śreyāṃsaḥ śastra-pāṇayaḥ /
Halfverse: c    
āhārṣuḥ kṣatriyā vittaṃ   śataśo 'jātaśatrave
   
āhārṣuḥ kṣatriyā vittaṃ   śataśo_ajāta-śatrave /16/

Verse: 17 
Halfverse: a    
vaṅgāḥ kaliṅga patayas   tāmraliptāḥ sapuṇḍrakāḥ
   
vaṅgāḥ kaliṅga patayas   tāmra-liptāḥ sapuṇḍrakāḥ /
Halfverse: c    
dukūlaṃ kauśikaṃ caiva   patrorṇaṃ prāvarān api
   
dukūlaṃ kauśikaṃ caiva   patra_ūrṇaṃ prāvarān api /17/

Verse: 18 
Halfverse: a    
tatra sma dvārapālais te   procyante rājaśāsanāt
   
tatra sma dvāra-pālais te   procyante rāja-śāsanāt /
Halfverse: c    
kr̥takārāḥ subalayas   tato dvāram avāpsyatʰa
   
kr̥ta-kārāḥ subalayas   tato dvāram avāpsyatʰa /18/

Verse: 19 
Halfverse: a    
īṣā dantān hemakakṣān   padmavarṇān kutʰāvr̥tān
   
īṣā dantān hema-kakṣān   padma-varṇān kutʰā_āvr̥tān /
Halfverse: c    
śailābʰān nityamattāṃś ca   abʰitaḥ kāmyakaṃ saraḥ
   
śaila_ābʰān nitya-mattāṃś ca abʰitaḥ kāmyakaṃ saraḥ /19/ ՙ

Verse: 20 
Halfverse: a    
dattvaikaiko daśaśatān   kuñjarān kavacāvr̥tān
   
dattvā_eka_eko daśa-śatān   kuñjarān kavaca_āvr̥tān /
Halfverse: c    
kṣamāvataḥ kulīnāṃś ca   dvāreṇa prāviśaṃs tataḥ
   
kṣamāvataḥ kulīnāṃś ca   dvāreṇa prāviśaṃs tataḥ /20/

Verse: 21 
Halfverse: a    
ete cānye ca bahavo   gaṇā digbʰyaḥ samāgatāḥ
   
ete ca_anye ca bahavo   gaṇā digbʰyaḥ samāgatāḥ /
Halfverse: c    
anyaiś copāhr̥tāny atra   ratnānīha mahātmabʰiḥ
   
anyaiś ca_upāhr̥tāny atra   ratnāni_iha mahātmabʰiḥ /21/

Verse: 22 
Halfverse: a    
rājā citraratʰo nāma   gandʰarvo vāsavānugaḥ
   
rājā citra-ratʰo nāma   gandʰarvo vāsava_anugaḥ /
Halfverse: c    
śatāni catvāry adadad   dʰayānāṃ vātaraṃhasām
   
śatāni catvāry adadadd   hayānāṃ vāta -aṃhasāṃm/22/

Verse: 23 
Halfverse: a    
tumburus tu pramudito   gandʰarvo vājināṃ śatam
   
tumburus tu pramudito   gandʰarvo vājināṃ śatam /
Halfverse: c    
āmrapatra savarṇānām   adadad dʰemamālinām
   
āmra-patra savarṇānām   adadadd^hema-mālinām /23/

Verse: 24 
Halfverse: a    
kr̥tī tu rājā kauravya   śūkarāṇāṃ viśāṃ pate
   
kr̥tī tu rājā kauravya   śūkarāṇāṃ viśāṃ pate /
Halfverse: c    
adadad gajaratnānāṃ   śatāni subahūny api
   
adadad gaja-ratnānāṃ   śatāni subahūny api /24/

Verse: 25 
Halfverse: a    
virāṭena tu matsyena   balyartʰaṃ hemamālinām
   
virāṭena tu matsyena   baly-artʰaṃ hema-mālinām /
Halfverse: c    
kuñjarāṇāṃ sahasre dve   mattānāṃ samupāhr̥te
   
kuñjarāṇāṃ sahasre dve   mattānāṃ samupāhr̥te /25/

Verse: 26 
Halfverse: a    
pāṃśurāṣṭrād vasu dāno   rājā ṣaḍ viṃśatiṃ gajān
   
pāṃśu-rāṣṭrād vasu dāno   rājā ṣaḍ viṃśatiṃ gajān /
Halfverse: c    
aśvānāṃ ca sahasre dve   rājan kāñcanamālinām
   
aśvānāṃ ca sahasre dve   rājan kāñcana-mālinām /26/

Verse: 27 
Halfverse: a    
javasattvopapannānāṃ   vayaḥstʰānāṃ narādʰipa
   
java-sattva_upapannānāṃ   vayaḥstʰānāṃ nara_adʰipa /
Halfverse: c    
baliṃ ca kr̥tsnam ādāya   pāṇḍavebʰyo nyavedayat
   
baliṃ ca kr̥tsnam ādāya   pāṇḍavebʰyo nyavedayat /27/

Verse: 28 
Halfverse: a    
yajñasenena dāsīnāṃ   sahasrāṇi caturdaśa
   
yajña-senena dāsīnāṃ   sahasrāṇi catur-daśa /
Halfverse: c    
dāsānām ayutaṃ caiva   sadārāṇāṃ viśāṃ pate
   
dāsānām ayutaṃ caiva   sadārāṇāṃ viśāṃ pate /28/

Verse: 29 
Halfverse: a    
gajayuktā mahārāja   ratʰāḥ ṣaḍ viṃśatis tatʰā
   
gaja-yuktā mahā-rāja   ratʰāḥ ṣaḍ viṃśatis tatʰā /
Halfverse: c    
rājyaṃ ca kr̥tsnaṃ pārtʰebʰyo   yajñārtʰaṃ vai niveditam
   
rājyaṃ ca kr̥tsnaṃ pārtʰebʰyo   yajña_artʰaṃ vai niveditam /29/

Verse: 30 
Halfverse: a    
samudrasāraṃ vaiḍūryaṃ   muktāḥ śaṅkʰāṃs tatʰaiva ca
   
samudra-sāraṃ vaiḍūryaṃ   muktāḥ śaṅkʰāṃs tatʰaiva ca /
Halfverse: c    
śataśaś ca kutʰāṃs tatra   sinhalāḥ samupāharan
   
śataśaś ca kutʰāṃs tatra   sinhalāḥ samupāharan /30/

Verse: 31 
Halfverse: a    
saṃvr̥tā maṇicīrais tu   śyāmās tāmrānta locanāḥ
   
saṃvr̥tā maṇi-cīrais tu   śyāmās tāmra_anta locanāḥ /
Halfverse: c    
tān gr̥hītvā narās tatra   dvāri tiṣṭʰanti vāritāḥ
   
tān gr̥hītvā narās tatra   dvāri tiṣṭʰanti vāritāḥ /31/

Verse: 32 
Halfverse: a    
prītyartʰaṃ brāhmaṇaiś caiva   kṣatriyāś ca vinirjitāḥ
   
prīty-artʰaṃ brāhmaṇaiś caiva   kṣatriyāś ca vinirjitāḥ /
Halfverse: c    
upājahrur viśaś caiva   śūdrāḥ śuśrūṣavo 'pi ca
   
upājahrur viśaś caiva   śūdrāḥ śuśrūṣavo_api ca /
Halfverse: e    
prītyā ca bahumānāc ca   abʰyagaccʰan yudʰiṣṭʰiram
   
prītyā ca bahu-mānāc ca abʰyagaccʰan yudʰiṣṭʰiram / ՙ

Verse: 33 
Halfverse: a    
sarve mleccʰāḥ sarvavarṇā   ādimadʰyāntajās tatʰā
   
sarve mleccʰāḥ sarva-varṇā ādi-madʰya_antajās tatʰā /
Halfverse: c    
nānādeśasamuttʰaiś ca   nānā jātibʰir āgataiḥ
   
nānā-deśa-samuttʰaiś ca   nānā jātibʰir āgataiḥ /
Halfverse: e    
paryasta iva loko 'yaṃ   yudʰiṣṭʰira niveśane
   
paryasta\ iva loko_ayaṃ   yudʰiṣṭʰira niveśane /33/

Verse: 34 
Halfverse: a    
uccāvacān upagrāhān   rājabʰiḥ prahitān bahūn
   
ucca_avacān upagrāhān   rājabʰiḥ prahitān bahūn /
Halfverse: c    
śatrūṇāṃ paśyato duḥkʰān   mumūrṣā me 'dya jāyate
   
śatrūṇāṃ paśyato duḥkʰān   mumūrṣā me_adya jāyate /34/

Verse: 35 
Halfverse: a    
bʰr̥tyās tu ye pāṇḍavānāṃ   tāṃs te vakṣyāmi bʰārata
   
bʰr̥tyās tu ye pāṇḍavānāṃ   tāṃs te vakṣyāmi bʰārata /
Halfverse: c    
yeṣām āmaṃ ca pakvaṃ ca   saṃvidʰatte yudʰiṣṭʰiraḥ
   
yeṣām āmaṃ ca pakvaṃ ca   saṃvidʰatte yudʰiṣṭʰiraḥ /35/

Verse: 36 
Halfverse: a    
ayutaṃ trīṇi padmāni   gajārohāḥ sasādinaḥ
   
ayutaṃ trīṇi padmāni   gaja_ārohāḥ sasādinaḥ /
Halfverse: c    
ratʰānām arbudaṃ cāpi   pādātā bahavas tatʰā
   
ratʰānām arbudaṃ ca_api   pādātā bahavas tatʰā /36/

Verse: 37 
Halfverse: a    
pramīyamānam ārabdʰaṃ   pacyamānaṃ tatʰaiva ca
   
pramīyamānam ārabdʰaṃ   pacyamānaṃ tatʰaiva ca /
Halfverse: c    
visr̥jyamānaṃ cānyatra   puṇyāhasvana eva ca
   
visr̥jyamānaṃ ca_anyatra   puṇya_aha-svana\ eva ca /37/

Verse: 38 
Halfverse: a    
nābʰuktavantaṃ nāhr̥ṣṭaṃ   nāsubʰikṣaṃ katʰaṃ cana
   
na_abʰuktavantaṃ na_ahr̥ṣṭaṃ   na_asubʰikṣaṃ katʰaṃcana /
Halfverse: c    
apaśyaṃ sarvavarṇānāṃ   yudʰiṣṭʰira niveśane
   
apaśyaṃ sarva-varṇānāṃ   yudʰiṣṭʰira niveśane /38/

Verse: 39 
Halfverse: a    
aṣṭāśīti sahasrāṇi   snātakā gr̥hamedʰinaḥ
   
aṣṭa_aśīti sahasrāṇi   snātakā gr̥ha-medʰinaḥ /
Halfverse: c    
triṃśad dāsīka ekaiko   yān bibʰarti yudʰiṣṭʰiraḥ
   
triṃśad dāsīka\ eka_eko   yān bibʰarti yudʰiṣṭʰiraḥ /
Halfverse: e    
suprītāḥ parituṣṭāś ca   te 'py āśaṃsanty arikṣayam
   
suprītāḥ parituṣṭāś ca   te_apy āśaṃsanty ari-kṣayam /39/

Verse: 40 
Halfverse: a    
daśānyāni sahasrāṇi   yatīnām ūrdʰvaretasām
   
daśa_anyāni sahasrāṇi   yatīnām ūrdʰva-retasām /
Halfverse: c    
bʰuñjate rukmapātrīṣu   yudʰiṣṭʰira niveśane
   
bʰuñjate rukma-pātrīṣu   yudʰiṣṭʰira niveśane /40/

Verse: 41 
Halfverse: a    
bʰuktābʰuktaṃ kr̥tākr̥taṃ   sarvam ā kubja vāmanam
   
bʰukta_abʰuktaṃ kr̥ta_akr̥taṃ   sarvam ā kubja vāmanam /
Halfverse: c    
abʰuñjānā yājñasenī   pratyavaikṣad viśāṃ pate
   
abʰuñjānā yājñasenī   pratyavaikṣad viśāṃ pate /41/

Verse: 42 
Halfverse: a    
dvau karaṃ na prayaccʰetāṃ   kuntīputrāya bʰārata
   
dvau karaṃ na prayaccʰetāṃ   kuntī-putrāya bʰārata /
Halfverse: c    
vaivāhikena pāñcālāḥ   sakʰyenāndʰakavr̥ṣṇayaḥ
   
vaivāhikena pāñcālāḥ   sakʰyena_andʰaka-vr̥ṣṇayaḥ /42/ (E)42



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.