TITUS
Mahabharata
Part No. 273
Chapter: 48
Adhyāya
48
Verse: 1
{Duryodʰana
uvāca}
Halfverse: a
dāyaṃ
tu
tasmai
vividʰaṃ
śr̥ṇu
me
gadato
'nagʰa
dāyaṃ
tu
tasmai
vividʰaṃ
śr̥ṇu
me
gadato
_anagʰa
/
Halfverse: c
yajñārtʰaṃ
rājabʰir
dattaṃ
mahāntaṃ
dʰanasaṃcayam
yajña
_artʰaṃ
rājabʰir
dattaṃ
mahāntaṃ
dʰana-saṃcayam
/1/
Verse: 2
Halfverse: a
merumandarayor
madʰye
śailodām
abʰito
nadīm
meru-mandarayor
madʰye
śaila
_udām
abʰito
nadīm
/
Halfverse: c
ye
te
kīcaka
veṇūnāṃ
cʰāyāṃ
ramyām
upāsate
ye
te
kīcaka
veṇūnāṃ
cʰāyāṃ
ramyām
upāsate
/2/
Verse: 3
Halfverse: a
kʰaśā
ekāśanājyohāḥ
pradarā
dīrgʰavenavaḥ
kʰaśā\
eka
_aśanā
_ājya
_ūhāḥ
pradarā
dīrgʰa-venavaḥ
/
<ekāśanājyohāh>ՙ
Halfverse: c
paśupāś
ca
kuṇindāś
ca
taṅgaṇāḥ
parataṅgaṇāḥ
paśupāś
ca
kuṇindāś
ca
taṅgaṇāḥ
para-taṅgaṇāḥ
/3/
Verse: 4
Halfverse: a
te
vai
pipīlikaṃ
nāma
varadattaṃ
pipīlikaiḥ
te
vai
pipīlikaṃ
nāma
vara-dattaṃ
pipīlikaiḥ
/
Halfverse: c
jātarūpaṃ
droṇa
meyam
ahārṣuḥ
puñjaśo
nr̥pāḥ
jāta-rūpaṃ
droṇa
meyam
ahārṣuḥ
puñjaśo
nr̥pāḥ
/4/
Verse: 5
Halfverse: a
kr̥ṣṇām̐l
lalāmāṃś
camarāñ
śuklāṃś
cānyāñ
śaśiprabʰān
kr̥ṣṇām̐l
lalāmāṃś
camarān
śuklāṃś
ca
_anyān
śaśi-prabʰān
/
Halfverse: c
himavatpuṣpajaṃ
caiva
svādu
kṣaudraṃ
tatʰā
bahu
himavat-puṣpajaṃ
caiva
svādu
kṣaudraṃ
tatʰā
bahu
/5/
Verse: 6
Halfverse: a
uttarebʰyaḥ
kurubʰyaś
cāpy
apoḍʰaṃ
mālyam
ambubʰiḥ
uttarebʰyaḥ
kurubʰyaś
ca
_apy
apoḍʰaṃ
mālyam
ambubʰiḥ
/6/
Halfverse: c
uttarād
api
kailāsād
oṣadʰīḥ
sumahābalāḥ
uttarād
api
kailāsād
oṣadʰīḥ
sumahā-balāḥ
/6/
Verse: 7
Halfverse: a
pārvatīyā
baliṃ
cānyam
āhr̥tya
praṇatāḥ
stʰitāḥ
pārvatīyā
baliṃ
ca
_anyam
āhr̥tya
praṇatāḥ
stʰitāḥ
/
Halfverse: c
ajātaśatror
nr̥pater
dvāri
tiṣṭʰanti
vāritāḥ
ajāta-śatror
nr̥-pater
dvāri
tiṣṭʰanti
vāritāḥ
/7/
Verse: 8
Halfverse: a
ye
parārdʰe
himavataḥ
sūryodayagirau
nr̥pāḥ
ye
para
_ardʰe
himavataḥ
sūrya
_udaya-girau
nr̥pāḥ
/
Halfverse: c
vāri
ṣeṇa
samudrānte
lohityam
abʰitaś
ca
ye
vāri
ṣeṇa
samudra
_ante
lohityam
abʰitaś
ca
ye
/
Halfverse: e
pʰalamūlāśanā
ye
ca
kirātāś
carma
vāsasaḥ
pʰala-mūla
_aśanā
ye
ca
kirātāś
carma
vāsasaḥ
/8/
Verse: 9
Halfverse: a
candanāgurukāṣṭʰānāṃ
bʰārān
kālīyakasya
ca
candana
_aguru-kāṣṭʰānāṃ
bʰārān
kālīyakasya
ca
/
Halfverse: c
carma
ratnasuvarṇānāṃ
gandʰānāṃ
caiva
rāśayaḥ
carma
ratna-suvarṇānāṃ
gandʰānāṃ
caiva
rāśayaḥ
/9/
Verse: 10
Halfverse: a
kairātikānām
ayutaṃ
dāsīnāṃ
ca
viśāṃ
pate
kairātikānām
ayutaṃ
dāsīnāṃ
ca
viśāṃ
pate
/
Halfverse: c
āhr̥tya
ramaṇīyārtʰān
dūrajān
mr̥gapakṣiṇaḥ
āhr̥tya
ramaṇīya
_artʰān
dūrajān
mr̥ga-pakṣiṇaḥ
/10/
Verse: 11
Halfverse: a
nicitaṃ
parvatebʰyaś
ca
hiraṇyaṃ
bʰūri
varcasam
nicitaṃ
parvatebʰyaś
ca
hiraṇyaṃ
bʰūri
varcasam
/
Halfverse: c
baliṃ
ca
kr̥tsnam
ādāya
dvāri
tiṣṭʰanti
vāritāḥ
baliṃ
ca
kr̥tsnam
ādāya
dvāri
tiṣṭʰanti
vāritāḥ
/11/
Verse: 12
Halfverse: a
kāyavyā
daradā
dārvāḥ
śūrā
vaiyamakās
tatʰā
kāyavyā
daradā
dārvāḥ
śūrā
vaiyamakās
tatʰā
/
Halfverse: c
audumbarā
durvibʰāgāḥ
pāradā
bāhlikaiḥ
saha
audumbarā
durvibʰāgāḥ
pāradā
bāhlikaiḥ
saha
/12/
Verse: 13
Halfverse: a
kāśmīrāḥ
kundamānāś
ca
paurakā
haṃsakāyanāḥ
kāśmīrāḥ
kundamānāś
ca
paurakā
haṃsakāyanāḥ
/
Halfverse: c
śibitrigartayaudʰeyā
rājanyā
madrakekayāḥ
śibi-tri-garta-yaudʰeyā
rājanyā
madra-kekayāḥ
/13/
Verse: 14
Halfverse: a
ambaṣṭʰāḥ
kaukurās
tārkṣyā
vastrapāḥ
pahlavaiḥ
saha
ambaṣṭʰāḥ
kaukurās
tārkṣyā
vastrapāḥ
pahlavaiḥ
saha
/
Halfverse: c
vasātayaḥ
samauleyāḥ
saha
kṣudraka
mālavaiḥ
vasātayaḥ
samauleyāḥ
saha
kṣudraka
mālavaiḥ
/14/
Verse: 15
Halfverse: a
śauṇḍikāḥ
kukkurāś
caiva
śakāś
caiva
viśāṃ
pate
śauṇḍikāḥ
kukkurāś
caiva
śakāś
caiva
viśāṃ
pate
/
Halfverse: c
aṅgā
vaṅgāś
ca
puṇḍrāś
ca
śānavatyā
gayās
tatʰā
aṅgā
vaṅgāś
ca
puṇḍrāś
ca
śānavatyā
gayās
tatʰā
/15/
Verse: 16
Halfverse: a
sujātayaḥ
śreṇimantaḥ
śreyāṃsaḥ
śastrapāṇayaḥ
sujātayaḥ
śreṇimantaḥ
śreyāṃsaḥ
śastra-pāṇayaḥ
/
Halfverse: c
āhārṣuḥ
kṣatriyā
vittaṃ
śataśo
'jātaśatrave
āhārṣuḥ
kṣatriyā
vittaṃ
śataśo
_ajāta-śatrave
/16/
Verse: 17
Halfverse: a
vaṅgāḥ
kaliṅga
patayas
tāmraliptāḥ
sapuṇḍrakāḥ
vaṅgāḥ
kaliṅga
patayas
tāmra-liptāḥ
sapuṇḍrakāḥ
/
Halfverse: c
dukūlaṃ
kauśikaṃ
caiva
patrorṇaṃ
prāvarān
api
dukūlaṃ
kauśikaṃ
caiva
patra
_ūrṇaṃ
prāvarān
api
/17/
Verse: 18
Halfverse: a
tatra
sma
dvārapālais
te
procyante
rājaśāsanāt
tatra
sma
dvāra-pālais
te
procyante
rāja-śāsanāt
/
Halfverse: c
kr̥takārāḥ
subalayas
tato
dvāram
avāpsyatʰa
kr̥ta-kārāḥ
subalayas
tato
dvāram
avāpsyatʰa
/18/
Verse: 19
Halfverse: a
īṣā
dantān
hemakakṣān
padmavarṇān
kutʰāvr̥tān
īṣā
dantān
hema-kakṣān
padma-varṇān
kutʰā
_āvr̥tān
/
Halfverse: c
śailābʰān
nityamattāṃś
ca
abʰitaḥ
kāmyakaṃ
saraḥ
śaila
_ābʰān
nitya-mattāṃś
ca
abʰitaḥ
kāmyakaṃ
saraḥ
/19/
ՙ
Verse: 20
Halfverse: a
dattvaikaiko
daśaśatān
kuñjarān
kavacāvr̥tān
dattvā
_eka
_eko
daśa-śatān
kuñjarān
kavaca
_āvr̥tān
/
Halfverse: c
kṣamāvataḥ
kulīnāṃś
ca
dvāreṇa
prāviśaṃs
tataḥ
kṣamāvataḥ
kulīnāṃś
ca
dvāreṇa
prāviśaṃs
tataḥ
/20/
Verse: 21
Halfverse: a
ete
cānye
ca
bahavo
gaṇā
digbʰyaḥ
samāgatāḥ
ete
ca
_anye
ca
bahavo
gaṇā
digbʰyaḥ
samāgatāḥ
/
Halfverse: c
anyaiś
copāhr̥tāny
atra
ratnānīha
mahātmabʰiḥ
anyaiś
ca
_upāhr̥tāny
atra
ratnāni
_iha
mahātmabʰiḥ
/21/
Verse: 22
Halfverse: a
rājā
citraratʰo
nāma
gandʰarvo
vāsavānugaḥ
rājā
citra-ratʰo
nāma
gandʰarvo
vāsava
_anugaḥ
/
Halfverse: c
śatāni
catvāry
adadad
dʰayānāṃ
vātaraṃhasām
śatāni
catvāry
adadadd
hayānāṃ
vāta
-aṃhasāṃm/22/
Verse: 23
Halfverse: a
tumburus
tu
pramudito
gandʰarvo
vājināṃ
śatam
tumburus
tu
pramudito
gandʰarvo
vājināṃ
śatam
/
Halfverse: c
āmrapatra
savarṇānām
adadad
dʰemamālinām
āmra-patra
savarṇānām
adadadd^hema-mālinām
/23/
Verse: 24
Halfverse: a
kr̥tī
tu
rājā
kauravya
śūkarāṇāṃ
viśāṃ
pate
kr̥tī
tu
rājā
kauravya
śūkarāṇāṃ
viśāṃ
pate
/
Halfverse: c
adadad
gajaratnānāṃ
śatāni
subahūny
api
adadad
gaja-ratnānāṃ
śatāni
subahūny
api
/24/
Verse: 25
Halfverse: a
virāṭena
tu
matsyena
balyartʰaṃ
hemamālinām
virāṭena
tu
matsyena
baly-artʰaṃ
hema-mālinām
/
Halfverse: c
kuñjarāṇāṃ
sahasre
dve
mattānāṃ
samupāhr̥te
kuñjarāṇāṃ
sahasre
dve
mattānāṃ
samupāhr̥te
/25/
Verse: 26
Halfverse: a
pāṃśurāṣṭrād
vasu
dāno
rājā
ṣaḍ
viṃśatiṃ
gajān
pāṃśu-rāṣṭrād
vasu
dāno
rājā
ṣaḍ
viṃśatiṃ
gajān
/
Halfverse: c
aśvānāṃ
ca
sahasre
dve
rājan
kāñcanamālinām
aśvānāṃ
ca
sahasre
dve
rājan
kāñcana-mālinām
/26/
Verse: 27
Halfverse: a
javasattvopapannānāṃ
vayaḥstʰānāṃ
narādʰipa
java-sattva
_upapannānāṃ
vayaḥstʰānāṃ
nara
_adʰipa
/
Halfverse: c
baliṃ
ca
kr̥tsnam
ādāya
pāṇḍavebʰyo
nyavedayat
baliṃ
ca
kr̥tsnam
ādāya
pāṇḍavebʰyo
nyavedayat
/27/
Verse: 28
Halfverse: a
yajñasenena
dāsīnāṃ
sahasrāṇi
caturdaśa
yajña-senena
dāsīnāṃ
sahasrāṇi
catur-daśa
/
Halfverse: c
dāsānām
ayutaṃ
caiva
sadārāṇāṃ
viśāṃ
pate
dāsānām
ayutaṃ
caiva
sadārāṇāṃ
viśāṃ
pate
/28/
Verse: 29
Halfverse: a
gajayuktā
mahārāja
ratʰāḥ
ṣaḍ
viṃśatis
tatʰā
gaja-yuktā
mahā-rāja
ratʰāḥ
ṣaḍ
viṃśatis
tatʰā
/
Halfverse: c
rājyaṃ
ca
kr̥tsnaṃ
pārtʰebʰyo
yajñārtʰaṃ
vai
niveditam
rājyaṃ
ca
kr̥tsnaṃ
pārtʰebʰyo
yajña
_artʰaṃ
vai
niveditam
/29/
Verse: 30
Halfverse: a
samudrasāraṃ
vaiḍūryaṃ
muktāḥ
śaṅkʰāṃs
tatʰaiva
ca
samudra-sāraṃ
vaiḍūryaṃ
muktāḥ
śaṅkʰāṃs
tatʰaiva
ca
/
Halfverse: c
śataśaś
ca
kutʰāṃs
tatra
sinhalāḥ
samupāharan
śataśaś
ca
kutʰāṃs
tatra
sinhalāḥ
samupāharan
/30/
Verse: 31
Halfverse: a
saṃvr̥tā
maṇicīrais
tu
śyāmās
tāmrānta
locanāḥ
saṃvr̥tā
maṇi-cīrais
tu
śyāmās
tāmra
_anta
locanāḥ
/
Halfverse: c
tān
gr̥hītvā
narās
tatra
dvāri
tiṣṭʰanti
vāritāḥ
tān
gr̥hītvā
narās
tatra
dvāri
tiṣṭʰanti
vāritāḥ
/31/
Verse: 32
Halfverse: a
prītyartʰaṃ
brāhmaṇaiś
caiva
kṣatriyāś
ca
vinirjitāḥ
prīty-artʰaṃ
brāhmaṇaiś
caiva
kṣatriyāś
ca
vinirjitāḥ
/
Halfverse: c
upājahrur
viśaś
caiva
śūdrāḥ
śuśrūṣavo
'pi
ca
upājahrur
viśaś
caiva
śūdrāḥ
śuśrūṣavo
_api
ca
/
Halfverse: e
prītyā
ca
bahumānāc
ca
abʰyagaccʰan
yudʰiṣṭʰiram
prītyā
ca
bahu-mānāc
ca
abʰyagaccʰan
yudʰiṣṭʰiram
/
ՙ
Verse: 33
Halfverse: a
sarve
mleccʰāḥ
sarvavarṇā
ādimadʰyāntajās
tatʰā
sarve
mleccʰāḥ
sarva-varṇā
ādi-madʰya
_antajās
tatʰā
/
Halfverse: c
nānādeśasamuttʰaiś
ca
nānā
jātibʰir
āgataiḥ
nānā-deśa-samuttʰaiś
ca
nānā
jātibʰir
āgataiḥ
/
Halfverse: e
paryasta
iva
loko
'yaṃ
yudʰiṣṭʰira
niveśane
paryasta\
iva
loko
_ayaṃ
yudʰiṣṭʰira
niveśane
/33/
Verse: 34
Halfverse: a
uccāvacān
upagrāhān
rājabʰiḥ
prahitān
bahūn
ucca
_avacān
upagrāhān
rājabʰiḥ
prahitān
bahūn
/
Halfverse: c
śatrūṇāṃ
paśyato
duḥkʰān
mumūrṣā
me
'dya
jāyate
śatrūṇāṃ
paśyato
duḥkʰān
mumūrṣā
me
_adya
jāyate
/34/
Verse: 35
Halfverse: a
bʰr̥tyās
tu
ye
pāṇḍavānāṃ
tāṃs
te
vakṣyāmi
bʰārata
bʰr̥tyās
tu
ye
pāṇḍavānāṃ
tāṃs
te
vakṣyāmi
bʰārata
/
Halfverse: c
yeṣām
āmaṃ
ca
pakvaṃ
ca
saṃvidʰatte
yudʰiṣṭʰiraḥ
yeṣām
āmaṃ
ca
pakvaṃ
ca
saṃvidʰatte
yudʰiṣṭʰiraḥ
/35/
Verse: 36
Halfverse: a
ayutaṃ
trīṇi
padmāni
gajārohāḥ
sasādinaḥ
ayutaṃ
trīṇi
padmāni
gaja
_ārohāḥ
sasādinaḥ
/
Halfverse: c
ratʰānām
arbudaṃ
cāpi
pādātā
bahavas
tatʰā
ratʰānām
arbudaṃ
ca
_api
pādātā
bahavas
tatʰā
/36/
Verse: 37
Halfverse: a
pramīyamānam
ārabdʰaṃ
pacyamānaṃ
tatʰaiva
ca
pramīyamānam
ārabdʰaṃ
pacyamānaṃ
tatʰaiva
ca
/
Halfverse: c
visr̥jyamānaṃ
cānyatra
puṇyāhasvana
eva
ca
visr̥jyamānaṃ
ca
_anyatra
puṇya
_aha-svana\
eva
ca
/37/
Verse: 38
Halfverse: a
nābʰuktavantaṃ
nāhr̥ṣṭaṃ
nāsubʰikṣaṃ
katʰaṃ
cana
na
_abʰuktavantaṃ
na
_ahr̥ṣṭaṃ
na
_asubʰikṣaṃ
katʰaṃcana
/
Halfverse: c
apaśyaṃ
sarvavarṇānāṃ
yudʰiṣṭʰira
niveśane
apaśyaṃ
sarva-varṇānāṃ
yudʰiṣṭʰira
niveśane
/38/
Verse: 39
Halfverse: a
aṣṭāśīti
sahasrāṇi
snātakā
gr̥hamedʰinaḥ
aṣṭa
_aśīti
sahasrāṇi
snātakā
gr̥ha-medʰinaḥ
/
Halfverse: c
triṃśad
dāsīka
ekaiko
yān
bibʰarti
yudʰiṣṭʰiraḥ
triṃśad
dāsīka\
eka
_eko
yān
bibʰarti
yudʰiṣṭʰiraḥ
/
Halfverse: e
suprītāḥ
parituṣṭāś
ca
te
'py
āśaṃsanty
arikṣayam
suprītāḥ
parituṣṭāś
ca
te
_apy
āśaṃsanty
ari-kṣayam
/39/
Verse: 40
Halfverse: a
daśānyāni
sahasrāṇi
yatīnām
ūrdʰvaretasām
daśa
_anyāni
sahasrāṇi
yatīnām
ūrdʰva-retasām
/
Halfverse: c
bʰuñjate
rukmapātrīṣu
yudʰiṣṭʰira
niveśane
bʰuñjate
rukma-pātrīṣu
yudʰiṣṭʰira
niveśane
/40/
Verse: 41
Halfverse: a
bʰuktābʰuktaṃ
kr̥tākr̥taṃ
sarvam
ā
kubja
vāmanam
bʰukta
_abʰuktaṃ
kr̥ta
_akr̥taṃ
sarvam
ā
kubja
vāmanam
/
Halfverse: c
abʰuñjānā
yājñasenī
pratyavaikṣad
viśāṃ
pate
abʰuñjānā
yājñasenī
pratyavaikṣad
viśāṃ
pate
/41/
Verse: 42
Halfverse: a
dvau
karaṃ
na
prayaccʰetāṃ
kuntīputrāya
bʰārata
dvau
karaṃ
na
prayaccʰetāṃ
kuntī-putrāya
bʰārata
/
Halfverse: c
vaivāhikena
pāñcālāḥ
sakʰyenāndʰakavr̥ṣṇayaḥ
vaivāhikena
pāñcālāḥ
sakʰyena
_andʰaka-vr̥ṣṇayaḥ
/42/
(E)42
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.