TITUS
Mahabharata
Part No. 274
Previous part

Chapter: 49 
Adhyāya 49


Verse: 1  {Duryodʰana uvāca}
Halfverse: a    
āryās tu ye vai rājānaḥ   satyasaṃdʰā mahāvratāḥ
   
āryās tu ye vai rājānaḥ   satya-saṃdʰā mahā-vratāḥ /
Halfverse: c    
paryāptavidyā vaktāro   vedāntāvabʰr̥tʰāplutāḥ
   
paryāpta-vidyā vaktāro   veda_anta_avabʰr̥tʰa_āplutāḥ /1/

Verse: 2 
Halfverse: a    
dʰr̥timanto hrīniṣedʰā   dʰarmātmāno yaśasvinaḥ
   
dʰr̥timanto hrī-niṣedʰā   dʰarma_ātmāno yaśasvinaḥ /
Halfverse: c    
mūrḍʰābʰiṣiktās te cainaṃ   rājānaḥ paryupāsate
   
mūrḍʰa_abʰiṣiktās te ca_enaṃ   rājānaḥ paryupāsate /2/

Verse: 3 
Halfverse: a    
dakṣiṇārtʰaṃ samānītā   rājabʰiḥ kāṃsyadohanāḥ
   
dakṣiṇā_artʰaṃ samānītā   rājabʰiḥ kāṃsya-dohanāḥ /
Halfverse: c    
āraṇyā bahusāhasrā   apaśyaṃ tatra tatra gāḥ
   
āraṇyā bahu-sāhasrā apaśyaṃ tatra tatra gāḥ /3/

Verse: 4 
Halfverse: a    
ājahrus tatra satkr̥tya   svayam udyamya bʰārata
   
ājahrus tatra satkr̥tya   svayam udyamya bʰārata /
Halfverse: c    
abʰiṣekārtʰam avyagrā   bʰāṇḍam uccāvacaṃ nr̥pāḥ
   
abʰiṣeka_artʰam avyagrā   bʰāṇḍam ucca_avacaṃ nr̥pāḥ /4/

Verse: 5 
Halfverse: a    
bāhlīko ratʰam āhārṣīj   jāmbūnadapariṣkr̥tam
   
bāhlīko ratʰam āhārṣīj   jāmbūnada-pariṣkr̥tam /
Halfverse: c    
sudakṣiṇas taṃ yuyuje   śvetaiḥ kāmbojajair hayaiḥ
   
sudakṣiṇas taṃ yuyuje   śvetaiḥ kāmbojajair hayaiḥ /5/

Verse: 6 
Halfverse: a    
sunītʰo 'pratimaṃ tasya   anukarṣaṃ mahāyaśāḥ
   
sunītʰo_apratimaṃ tasya anukarṣaṃ mahā-yaśāḥ /6/
Halfverse: c    
dʰvajaṃ cedipatiḥ kṣipram   ahārṣīt svayam udyatam
   
dʰvajaṃ cedi-patiḥ kṣipram   ahārṣīt svayam udyatam /6/

Verse: 7 
Halfverse: a    
dākṣiṇātyaḥ saṃnahanaṃ   srag uṣṇīṣe ca māgadʰaḥ
   
dākṣiṇātyaḥ saṃnahanaṃ   srag uṣṇīṣe ca māgadʰaḥ /
Halfverse: c    
vasu dāno maheṣvāso   gajendraṃ ṣaṣṭihāyanam
   
vasu dāno mahā_iṣvāso   gaja_indraṃ ṣaṣṭi-hāyanam /7/

Verse: 8 
Halfverse: a    
matsyas tv akṣān avābadʰnād   ekalavya upānahau
   
matsyas tv akṣān avābadʰnād   eka-lavya\ upānahau / ՙ
Halfverse: c    
āvantyas tv abʰiṣekārtʰam   āpo bahuvidʰās tatʰā
   
āvantyas tv abʰiṣeka_artʰam   āpo bahu-vidʰās tatʰā /8/

Verse: 9 
Halfverse: a    
cekitāna upāsaṅgaṃ   dʰanuḥ kāśya upāharat
   
cekitāna\ upāsaṅgaṃ   dʰanuḥ kāśya\ upāharat /
Halfverse: c    
asiṃ rukmatsaruṃ śalyaḥ   śaikyaṃ kāñcanabʰūṣaṇam
   
asiṃ rukma-tsaruṃ śalyaḥ   śaikyaṃ kāñcana-bʰūṣaṇam /9/

Verse: 10 
Halfverse: a    
abʰyaṣiñcat tato dʰaumyo   vyāsaś ca sumahātapāḥ
   
abʰyaṣiñcat tato dʰaumyo   vyāsaś ca sumahā-tapāḥ /
Halfverse: c    
nāradaṃ vai puraskr̥tya   devalaṃ cāsitaṃ munim
   
nāradaṃ vai puraskr̥tya   devalaṃ ca_asitaṃ munim /10/

Verse: 11 
Halfverse: a    
prītimanta upātiṣṭʰann   abʰiṣekaṃ maharṣayaḥ
   
prītimanta\ upātiṣṭʰann   abʰiṣekaṃ maharṣayaḥ /
Halfverse: c    
jāmadagnyena sahitās   tatʰānye vedapāragāḥ
   
jāmadagnyena sahitās   tatʰā_anye veda-pāragāḥ /11/

Verse: 12 
Halfverse: a    
abʰijagmur mahātmānaṃ   mantravad bʰūridakṣiṇam
   
abʰijagmur mahātmānaṃ   mantravad bʰūri-dakṣiṇam /
Halfverse: c    
mahendram iva devendraṃ   divi saptarṣayo yatʰā
   
mahā_indram iva deva_indraṃ   divi sapta-r̥ṣayo yatʰā /12/

Verse: 13 
Halfverse: a    
adʰārayac cʰatram asya   sātyakiḥ satyavikramaḥ
   
adʰārayac cʰatram asya   sātyakiḥ satya-vikramaḥ /
Halfverse: c    
dʰanaṃjayaś ca vyajane   bʰīmasenaś ca pāṇḍavaḥ
   
dʰanaṃ-jayaś ca vyajane   bʰīma-senaś ca pāṇḍavaḥ /13/

Verse: 14 
Halfverse: a    
upāgr̥hṇād yam indrāya   purā kalpe prajāpatiḥ
   
upāgr̥hṇād yam indrāya   purā kalpe prajā-patiḥ /
Halfverse: c    
tam asmai śaṅkʰam āhārṣīd   vāruṇaṃ kalaśodadʰiḥ
   
tam asmai śaṅkʰam āhārṣīd   vāruṇaṃ kalaśa_udadʰiḥ /14/

Verse: 15 
Halfverse: a    
siktaṃ niṣkasahasreṇa   sukr̥taṃ viśvakarmaṇā
   
siktaṃ niṣka-sahasreṇa   sukr̥taṃ viśva-karmaṇā /
Halfverse: c    
tenābʰiṣiktaḥ kr̥ṣṇena   tatra me kaśmalo 'bʰavat
   
tena_abʰiṣiktaḥ kr̥ṣṇena   tatra me kaśmalo_abʰavat /15/

Verse: 16 
Halfverse: a    
gaccʰanti pūrvād aparaṃ   samudraṃ cāpi dakṣiṇam
   
gaccʰanti pūrvād aparaṃ   samudraṃ cāpi dakṣiṇam /
Halfverse: c    
uttaraṃ tu na gaccʰanti   vinā tāta patatribʰiḥ
   
uttaraṃ tu na gaccʰanti   vinā tāta patatribʰiḥ /16/

Verse: 17 
Halfverse: a    
tatra sma dadʰmuḥ śataśaḥ   śaṅkʰān maṅgalya kāraṇāt
   
tatra sma dadʰmuḥ śataśaḥ   śaṅkʰān maṅgalya kāraṇāt /
Halfverse: c    
prāṇadaṃs te samādʰmātās   tatra romāṇi me 'hr̥ṣan
   
prāṇadaṃs te samādʰmātās   tatra romāṇi me_ahr̥ṣan /17/

Verse: 18 
Halfverse: a    
praṇatā bʰūmipāś cāpi   petur īnāḥ svatejasā
   
praṇatā bʰūmi-pāś ca_api   petur īnāḥ sva-tejasā /
Halfverse: c    
dʰr̥ṣṭadyumnaḥ pāṇḍavāś ca   sātyakiḥ keśavo 'ṣṭamaḥ
   
dʰr̥ṣṭa-dyumnaḥ pāṇḍavāś ca   sātyakiḥ keśavo_aṣṭamaḥ /18/

Verse: 19 
Halfverse: a    
sattvastʰāḥ śauryasaṃpannā   anyonyapriyakāriṇaḥ
   
sattvastʰāḥ śaurya-saṃpannā anyonya-priya-kāriṇaḥ /
Halfverse: c    
visaṃjñān bʰūmipān dr̥ṣṭvā   māṃ ca te prāhasaṃs tadā
   
visaṃjñān bʰūmipān dr̥ṣṭvā   māṃ ca te prāhasaṃs tadā /19/

Verse: 20 
Halfverse: a    
tataḥ prahr̥ṣṭo bībʰatsuḥ   prādād dʰemaviṣāṇinām
   
tataḥ prahr̥ṣṭo bībʰatsuḥ   prādādd^hema-viṣāṇinām /
Halfverse: c    
śatāny anaḍuhāṃ pañca   dvijamukʰyeṣu bʰārata
   
śatāny anaḍuhāṃ pañca   dvija-mukʰyeṣu bʰārata /20/

Verse: 21 
Halfverse: a    
naivaṃ śambara hantābʰūd   yauvanāśvo manur na ca
   
na_evaṃ śambara hantā_abʰūd   yauvana_aśvo manur na ca /
Halfverse: c    
na ca rājā pr̥tʰur vainyo   na cāpy āsīd bʰagī ratʰaḥ
   
na ca rājā pr̥tʰur vainyo   na ca_apy āsīd bʰagī ratʰaḥ /21/

Verse: 22 
Halfverse: a    
yatʰātimātraṃ kaunteyaḥ   śriyā paramayā yutaḥ
   
yatʰā_atimātraṃ kaunteyaḥ   śriyā paramayā yutaḥ /
Halfverse: c    
rājasūyam avāpyaivaṃ   hariś candra iva prabʰuḥ
   
rāja-sūyam avāpya_evaṃ   hariś candra\ iva prabʰuḥ /22/

Verse: 23 
Halfverse: a    
etāṃ dr̥ṣṭvā śriyaṃ pārtʰe   hariś candre yatʰā vibʰo
   
etāṃ dr̥ṣṭvā śriyaṃ pārtʰe   hariś candre yatʰā vibʰo /
Halfverse: c    
katʰaṃ nu jīvitaṃ śreyo   mama paśyasi bʰārata
   
katʰaṃ nu jīvitaṃ śreyo   mama paśyasi bʰārata /23/

Verse: 24 
Halfverse: a    
andʰeneva yugaṃ naddʰaṃ   viparyastaṃ narādʰipa
   
andʰena_iva yugaṃ naddʰaṃ   viparyastaṃ nara_adʰipa /
Halfverse: c    
kanīyāṃso vivardʰante   jyeṣṭʰā hīyanti bʰārata
   
kanīyāṃso vivardʰante   jyeṣṭʰā hīyanti bʰārata /24/


Verse: 25 
Halfverse: a    
evaṃ dr̥ṣṭvā nābʰivindāmi śarma; parīkṣamāṇo 'pi kurupravīra
   
evaṃ dr̥ṣṭvā na_abʰivindāmi śarma   parīkṣamāṇo_api kuru-pravīra /
Halfverse: c    
tenāham evaṃ kr̥ṣatāṃ gataś ca; vivarṇatāṃ caiva sa śokatāṃ ca
   
tena_aham evaṃ kr̥ṣatāṃ gataś ca   vivarṇatāṃ caiva sa śokatāṃ ca /25/ (E)25



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.