TITUS
Mahabharata
Part No. 274
Chapter: 49
Adhyāya
49
Verse: 1
{Duryodʰana
uvāca}
Halfverse: a
āryās
tu
ye
vai
rājānaḥ
satyasaṃdʰā
mahāvratāḥ
āryās
tu
ye
vai
rājānaḥ
satya-saṃdʰā
mahā-vratāḥ
/
Halfverse: c
paryāptavidyā
vaktāro
vedāntāvabʰr̥tʰāplutāḥ
paryāpta-vidyā
vaktāro
veda
_anta
_avabʰr̥tʰa
_āplutāḥ
/1/
Verse: 2
Halfverse: a
dʰr̥timanto
hrīniṣedʰā
dʰarmātmāno
yaśasvinaḥ
dʰr̥timanto
hrī-niṣedʰā
dʰarma
_ātmāno
yaśasvinaḥ
/
Halfverse: c
mūrḍʰābʰiṣiktās
te
cainaṃ
rājānaḥ
paryupāsate
mūrḍʰa
_abʰiṣiktās
te
ca
_enaṃ
rājānaḥ
paryupāsate
/2/
Verse: 3
Halfverse: a
dakṣiṇārtʰaṃ
samānītā
rājabʰiḥ
kāṃsyadohanāḥ
dakṣiṇā
_artʰaṃ
samānītā
rājabʰiḥ
kāṃsya-dohanāḥ
/
Halfverse: c
āraṇyā
bahusāhasrā
apaśyaṃ
tatra
tatra
gāḥ
āraṇyā
bahu-sāhasrā
apaśyaṃ
tatra
tatra
gāḥ
/3/
Verse: 4
Halfverse: a
ājahrus
tatra
satkr̥tya
svayam
udyamya
bʰārata
ājahrus
tatra
satkr̥tya
svayam
udyamya
bʰārata
/
Halfverse: c
abʰiṣekārtʰam
avyagrā
bʰāṇḍam
uccāvacaṃ
nr̥pāḥ
abʰiṣeka
_artʰam
avyagrā
bʰāṇḍam
ucca
_avacaṃ
nr̥pāḥ
/4/
Verse: 5
Halfverse: a
bāhlīko
ratʰam
āhārṣīj
jāmbūnadapariṣkr̥tam
bāhlīko
ratʰam
āhārṣīj
jāmbūnada-pariṣkr̥tam
/
Halfverse: c
sudakṣiṇas
taṃ
yuyuje
śvetaiḥ
kāmbojajair
hayaiḥ
sudakṣiṇas
taṃ
yuyuje
śvetaiḥ
kāmbojajair
hayaiḥ
/5/
Verse: 6
Halfverse: a
sunītʰo
'pratimaṃ
tasya
anukarṣaṃ
mahāyaśāḥ
sunītʰo
_apratimaṃ
tasya
anukarṣaṃ
mahā-yaśāḥ
/6/
Halfverse: c
dʰvajaṃ
cedipatiḥ
kṣipram
ahārṣīt
svayam
udyatam
dʰvajaṃ
cedi-patiḥ
kṣipram
ahārṣīt
svayam
udyatam
/6/
Verse: 7
Halfverse: a
dākṣiṇātyaḥ
saṃnahanaṃ
srag
uṣṇīṣe
ca
māgadʰaḥ
dākṣiṇātyaḥ
saṃnahanaṃ
srag
uṣṇīṣe
ca
māgadʰaḥ
/
Halfverse: c
vasu
dāno
maheṣvāso
gajendraṃ
ṣaṣṭihāyanam
vasu
dāno
mahā
_iṣvāso
gaja
_indraṃ
ṣaṣṭi-hāyanam
/7/
Verse: 8
Halfverse: a
matsyas
tv
akṣān
avābadʰnād
ekalavya
upānahau
matsyas
tv
akṣān
avābadʰnād
eka-lavya\
upānahau
/
ՙ
Halfverse: c
āvantyas
tv
abʰiṣekārtʰam
āpo
bahuvidʰās
tatʰā
āvantyas
tv
abʰiṣeka
_artʰam
āpo
bahu-vidʰās
tatʰā
/8/
Verse: 9
Halfverse: a
cekitāna
upāsaṅgaṃ
dʰanuḥ
kāśya
upāharat
cekitāna\
upāsaṅgaṃ
dʰanuḥ
kāśya\
upāharat
/
Halfverse: c
asiṃ
rukmatsaruṃ
śalyaḥ
śaikyaṃ
kāñcanabʰūṣaṇam
asiṃ
rukma-tsaruṃ
śalyaḥ
śaikyaṃ
kāñcana-bʰūṣaṇam
/9/
Verse: 10
Halfverse: a
abʰyaṣiñcat
tato
dʰaumyo
vyāsaś
ca
sumahātapāḥ
abʰyaṣiñcat
tato
dʰaumyo
vyāsaś
ca
sumahā-tapāḥ
/
Halfverse: c
nāradaṃ
vai
puraskr̥tya
devalaṃ
cāsitaṃ
munim
nāradaṃ
vai
puraskr̥tya
devalaṃ
ca
_asitaṃ
munim
/10/
Verse: 11
Halfverse: a
prītimanta
upātiṣṭʰann
abʰiṣekaṃ
maharṣayaḥ
prītimanta\
upātiṣṭʰann
abʰiṣekaṃ
maharṣayaḥ
/
Halfverse: c
jāmadagnyena
sahitās
tatʰānye
vedapāragāḥ
jāmadagnyena
sahitās
tatʰā
_anye
veda-pāragāḥ
/11/
Verse: 12
Halfverse: a
abʰijagmur
mahātmānaṃ
mantravad
bʰūridakṣiṇam
abʰijagmur
mahātmānaṃ
mantravad
bʰūri-dakṣiṇam
/
Halfverse: c
mahendram
iva
devendraṃ
divi
saptarṣayo
yatʰā
mahā
_indram
iva
deva
_indraṃ
divi
sapta-r̥ṣayo
yatʰā
/12/
Verse: 13
Halfverse: a
adʰārayac
cʰatram
asya
sātyakiḥ
satyavikramaḥ
adʰārayac
cʰatram
asya
sātyakiḥ
satya-vikramaḥ
/
Halfverse: c
dʰanaṃjayaś
ca
vyajane
bʰīmasenaś
ca
pāṇḍavaḥ
dʰanaṃ-jayaś
ca
vyajane
bʰīma-senaś
ca
pāṇḍavaḥ
/13/
Verse: 14
Halfverse: a
upāgr̥hṇād
yam
indrāya
purā
kalpe
prajāpatiḥ
upāgr̥hṇād
yam
indrāya
purā
kalpe
prajā-patiḥ
/
Halfverse: c
tam
asmai
śaṅkʰam
āhārṣīd
vāruṇaṃ
kalaśodadʰiḥ
tam
asmai
śaṅkʰam
āhārṣīd
vāruṇaṃ
kalaśa
_udadʰiḥ
/14/
Verse: 15
Halfverse: a
siktaṃ
niṣkasahasreṇa
sukr̥taṃ
viśvakarmaṇā
siktaṃ
niṣka-sahasreṇa
sukr̥taṃ
viśva-karmaṇā
/
Halfverse: c
tenābʰiṣiktaḥ
kr̥ṣṇena
tatra
me
kaśmalo
'bʰavat
tena
_abʰiṣiktaḥ
kr̥ṣṇena
tatra
me
kaśmalo
_abʰavat
/15/
Verse: 16
Halfverse: a
gaccʰanti
pūrvād
aparaṃ
samudraṃ
cāpi
dakṣiṇam
gaccʰanti
pūrvād
aparaṃ
samudraṃ
cāpi
dakṣiṇam
/
Halfverse: c
uttaraṃ
tu
na
gaccʰanti
vinā
tāta
patatribʰiḥ
uttaraṃ
tu
na
gaccʰanti
vinā
tāta
patatribʰiḥ
/16/
Verse: 17
Halfverse: a
tatra
sma
dadʰmuḥ
śataśaḥ
śaṅkʰān
maṅgalya
kāraṇāt
tatra
sma
dadʰmuḥ
śataśaḥ
śaṅkʰān
maṅgalya
kāraṇāt
/
Halfverse: c
prāṇadaṃs
te
samādʰmātās
tatra
romāṇi
me
'hr̥ṣan
prāṇadaṃs
te
samādʰmātās
tatra
romāṇi
me
_ahr̥ṣan
/17/
Verse: 18
Halfverse: a
praṇatā
bʰūmipāś
cāpi
petur
īnāḥ
svatejasā
praṇatā
bʰūmi-pāś
ca
_api
petur
īnāḥ
sva-tejasā
/
Halfverse: c
dʰr̥ṣṭadyumnaḥ
pāṇḍavāś
ca
sātyakiḥ
keśavo
'ṣṭamaḥ
dʰr̥ṣṭa-dyumnaḥ
pāṇḍavāś
ca
sātyakiḥ
keśavo
_aṣṭamaḥ
/18/
Verse: 19
Halfverse: a
sattvastʰāḥ
śauryasaṃpannā
anyonyapriyakāriṇaḥ
sattvastʰāḥ
śaurya-saṃpannā
anyonya-priya-kāriṇaḥ
/
Halfverse: c
visaṃjñān
bʰūmipān
dr̥ṣṭvā
māṃ
ca
te
prāhasaṃs
tadā
visaṃjñān
bʰūmipān
dr̥ṣṭvā
māṃ
ca
te
prāhasaṃs
tadā
/19/
Verse: 20
Halfverse: a
tataḥ
prahr̥ṣṭo
bībʰatsuḥ
prādād
dʰemaviṣāṇinām
tataḥ
prahr̥ṣṭo
bībʰatsuḥ
prādādd^hema-viṣāṇinām
/
Halfverse: c
śatāny
anaḍuhāṃ
pañca
dvijamukʰyeṣu
bʰārata
śatāny
anaḍuhāṃ
pañca
dvija-mukʰyeṣu
bʰārata
/20/
Verse: 21
Halfverse: a
naivaṃ
śambara
hantābʰūd
yauvanāśvo
manur
na
ca
na
_evaṃ
śambara
hantā
_abʰūd
yauvana
_aśvo
manur
na
ca
/
Halfverse: c
na
ca
rājā
pr̥tʰur
vainyo
na
cāpy
āsīd
bʰagī
ratʰaḥ
na
ca
rājā
pr̥tʰur
vainyo
na
ca
_apy
āsīd
bʰagī
ratʰaḥ
/21/
Verse: 22
Halfverse: a
yatʰātimātraṃ
kaunteyaḥ
śriyā
paramayā
yutaḥ
yatʰā
_atimātraṃ
kaunteyaḥ
śriyā
paramayā
yutaḥ
/
Halfverse: c
rājasūyam
avāpyaivaṃ
hariś
candra
iva
prabʰuḥ
rāja-sūyam
avāpya
_evaṃ
hariś
candra\
iva
prabʰuḥ
/22/
Verse: 23
Halfverse: a
etāṃ
dr̥ṣṭvā
śriyaṃ
pārtʰe
hariś
candre
yatʰā
vibʰo
etāṃ
dr̥ṣṭvā
śriyaṃ
pārtʰe
hariś
candre
yatʰā
vibʰo
/
Halfverse: c
katʰaṃ
nu
jīvitaṃ
śreyo
mama
paśyasi
bʰārata
katʰaṃ
nu
jīvitaṃ
śreyo
mama
paśyasi
bʰārata
/23/
Verse: 24
Halfverse: a
andʰeneva
yugaṃ
naddʰaṃ
viparyastaṃ
narādʰipa
andʰena
_iva
yugaṃ
naddʰaṃ
viparyastaṃ
nara
_adʰipa
/
Halfverse: c
kanīyāṃso
vivardʰante
jyeṣṭʰā
hīyanti
bʰārata
kanīyāṃso
vivardʰante
jyeṣṭʰā
hīyanti
bʰārata
/24/
Verse: 25
Halfverse: a
evaṃ
dr̥ṣṭvā
nābʰivindāmi
śarma
;
parīkṣamāṇo
'pi
kurupravīra
evaṃ
dr̥ṣṭvā
na
_abʰivindāmi
śarma
parīkṣamāṇo
_api
kuru-pravīra
/
Halfverse: c
tenāham
evaṃ
kr̥ṣatāṃ
gataś
ca
;
vivarṇatāṃ
caiva
sa
śokatāṃ
ca
tena
_aham
evaṃ
kr̥ṣatāṃ
gataś
ca
vivarṇatāṃ
caiva
sa
śokatāṃ
ca
/25/
(E)25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.