TITUS
Mahabharata
Part No. 275
Chapter: 50
Adhyāya
50
Verse: 1
{Duryodʰana
uvāca}
Halfverse: a
tvaṃ
vai
jyeṣṭʰo
jyaiṣṭʰineyaḥ
putra
mā
pāṇḍavān
dviṣaḥ
tvaṃ
vai
jyeṣṭʰo
jyaiṣṭʰineyaḥ
putra
mā
pāṇḍavān
dviṣaḥ
/
Halfverse: c
dveṣṭā
hy
asukʰam
ādatte
yatʰaiva
nidʰanaṃ
tatʰā
dveṣṭā
hy
asukʰam
ādatte
yatʰaiva
nidʰanaṃ
tatʰā
/1/
Verse: 2
Halfverse: a
avyutpannaṃ
samānārtʰaṃ
tulyamitraṃ
yudʰiṣṭʰiram
avyutpannaṃ
samāna
_artʰaṃ
tulya-mitraṃ
yudʰiṣṭʰiram
/
Halfverse: c
adviṣantaṃ
katʰaṃ
dviṣyāt
tvādr̥śo
bʰaratarṣabʰa
adviṣantaṃ
katʰaṃ
dviṣyāt
tvādr̥śo
bʰarata-r̥ṣabʰa
/2/
Verse: 3
Halfverse: a
tulyābʰijanavīryaś
ca
katʰaṃ
bʰrātuḥ
śriyaṃ
nr̥pa
tulya
_abʰijana-vīryaś
ca
katʰaṃ
bʰrātuḥ
śriyaṃ
nr̥pa
/
Halfverse: c
putra
kāmayase
mohān
maivaṃ
bʰūḥ
śāmya
sādʰv
iha
putra
kāmayase
mohān
mā
_evaṃ
bʰūḥ
śāmya
sādʰv
iha
/3/
Verse: 4
Halfverse: a
atʰa
yajñavibʰūtiṃ
tāṃ
kāṅkṣase
bʰaratarṣabʰa
atʰa
yajña-vibʰūtiṃ
tāṃ
kāṅkṣase
bʰarata-r̥ṣabʰa
/
Halfverse: c
r̥tvijas
tava
tanvantu
sapta
tantuṃ
mahādʰvaram
r̥tvijas
tava
tanvantu
sapta
tantuṃ
mahā
_adʰvaram
/4/
Verse: 5
Halfverse: a
āhariṣyanti
rājānas
tavāpi
vipulaṃ
dʰanam
āhariṣyanti
rājānas
tava
_api
vipulaṃ
dʰanam
/
Halfverse: c
prītyā
ca
bahumānāc
ca
ratnāny
ābʰaraṇāni
ca
prītyā
ca
bahu-mānāc
ca
ratnāny
ābʰaraṇāni
ca
/5/
Verse: 6
Halfverse: a
anartʰācaritaṃ
tāta
parasvaspr̥haṇaṃ
bʰr̥śam
anartʰa
_ācaritaṃ
tāta
para-sva-spr̥haṇaṃ
bʰr̥śam
/
Halfverse: c
svasaṃtuṣṭaḥ
svadʰarmastʰo
yaḥ
sa
vai
sukʰam
edʰate
sva-saṃtuṣṭaḥ
sva-dʰarmastʰo
yaḥ
sa
vai
sukʰam
edʰate
/6/
Verse: 7
Halfverse: a
avyāpāraḥ
parārtʰeṣu
nityodyogaḥ
svakarmasu
avyāpāraḥ
para
_artʰeṣu
nitya
_udyogaḥ
sva-karmasu
/
Halfverse: c
udyamo
rakṣaṇe
sveṣām
etad
vaibʰava
lakṣaṇam
udyamo
rakṣaṇe
sveṣām
etad
vaibʰava
lakṣaṇam
/7/
Verse: 8
Halfverse: a
vipattiṣv
avyatʰo
dakṣo
nityam
uttʰānavān
naraḥ
vipattiṣv
avyatʰo
dakṣo
nityam
uttʰānavān
naraḥ
/
Halfverse: c
apramatto
vinītātmā
nityaṃ
bʰadrāṇi
paśyati
apramatto
vinīta
_ātmā
nityaṃ
bʰadrāṇi
paśyati
/8/
Verse: 9
Halfverse: a
antar
vedyāṃ
dadad
vittaṃ
kāmān
anubʰavan
priyān
antar
vedyāṃ
dadat
vittaṃ
kāmān
anubʰavan
priyān
/
Halfverse: c
krīḍan
strībʰir
nirātaṅkaḥ
praśāmya
bʰaratarṣabʰa
krīḍan
strībʰir
nirātaṅkaḥ
praśāmya
bʰarata-r̥ṣabʰa
/9/
Verse: 10
{Duryodʰana
uvāca}
Halfverse: a
jānan
vai
mohayasi
māṃ
nāvi
naur
iva
saṃyatā
jānan
vai
mohayasi
māṃ
nāvi
naur
iva
saṃyatā
/
Halfverse: c
svārtʰe
kiṃ
nāvadʰānaṃ
te
utāho
dveṣṭi
māṃ
bʰavān
sva
_artʰe
kiṃ
na
_avadʰānaṃ
te
uta
_aho
dveṣṭi
māṃ
bʰavān
/10/
Verse: 11
Halfverse: a
na
santīme
dʰārtarāṣṭrā
yeṣāṃ
tvam
anuśāsitā
na
santi
_ime
dʰārtarāṣṭrā
yeṣāṃ
tvam
anuśāsitā
/
Halfverse: c
bʰaviṣyam
artʰam
ākʰyāsi
sadā
tvaṃ
kr̥tyam
ātmanaḥ
bʰaviṣyam
artʰam
ākʰyāsi
sadā
tvaṃ
kr̥tyam
ātmanaḥ
/11/
Verse: 12
Halfverse: a
parapraṇeyo
'graṇīr
hi
yaś
ca
mārgāt
pramuhyati
para-praṇeyo
_agraṇīr
hi
yaś
ca
mārgāt
pramuhyati
/
Halfverse: c
pantʰānam
anugaccʰeyuḥ
katʰaṃ
tasya
padānugāḥ
pantʰānam
anugaccʰeyuḥ
katʰaṃ
tasya
pada
_anugāḥ
/12/
Verse: 13
Halfverse: a
rājan
parigata
prajño
vr̥ddʰasevī
jitendriyaḥ
rājan
parigata
prajño
vr̥ddʰa-sevī
jita
_indriyaḥ
/
Halfverse: c
pratipannān
svakāryeṣu
saṃmohayasi
no
bʰr̥ṣam
pratipannān
sva-kāryeṣu
saṃmohayasi
no
bʰr̥ṣam
/13/
Verse: 14
Halfverse: a
lokavr̥ttād
rājavr̥ttam
anyad
āha
br̥haspatiḥ
loka-vr̥ttād
rāja-vr̥ttam
anyad
āha
br̥haspatiḥ
/
Halfverse: c
tasmād
rājñā
prayatnena
svārtʰaś
cintyaḥ
sadaiva
hi
tasmād
rājñā
prayatnena
sva
_artʰaś
cintyaḥ
sadā
_eva
hi
/14/
Verse: 15
Halfverse: a
kṣatriyasya
mahārāja
jaye
vr̥ttiḥ
samāhitā
kṣatriyasya
mahā-rāja
jaye
vr̥ttiḥ
samāhitā
/
Halfverse: c
sa
vai
dʰarmo
'stv
adʰarmo
vā
svavr̥ttau
bʰaratarṣabʰa
sa
vai
dʰarmo
_astv
adʰarmo
vā
sva-vr̥ttau
bʰarata-r̥ṣabʰa
/15/
Verse: 16
Halfverse: a
prakālayed
diśaḥ
sarvāḥ
pratodeneva
sāratʰiḥ
prakālayed
diśaḥ
sarvāḥ
pratodena
_iva
sāratʰiḥ
/
Halfverse: c
praty
amitraśriyaṃ
dīptāṃ
bubʰūṣur
bʰaratarṣabʰa
praty
amitra-śriyaṃ
dīptāṃ
bubʰūṣur
bʰarata-r̥ṣabʰa
/16/
Verse: 17
Halfverse: a
praccʰanno
vā
prakāśo
vā
yo
yogo
ripubāndʰanaḥ
praccʰanno
vā
prakāśo
vā
yo
yogo
ripu-bāndʰanaḥ
/
Halfverse: c
tad
vai
śastraṃ
śastravidāṃ
na
śastraṃ
cʰedanaṃ
smr̥tam
tad
vai
śastraṃ
śastravidāṃ
na
śastraṃ
cʰedanaṃ
smr̥tam
/17/
Verse: 18
Halfverse: a
asaṃtoṣaḥ
śriyo
mūlaṃ
tasmāt
taṃ
kāmayāmy
aham
asaṃtoṣaḥ
śriyo
mūlaṃ
tasmāt
taṃ
kāmayāmy
aham
/
Halfverse: c
samuccʰraye
yo
yatate
sa
rājan
paramo
nayī
samuccʰraye
yo
yatate
sa
rājan
paramo
nayī
/18/
Verse: 19
Halfverse: a
mama
tvaṃ
hi
na
kartavyam
aiśvarye
vā
dʰane
'pi
vā
mama
tvaṃ
hi
na
kartavyam
aiśvarye
vā
dʰane
_api
vā
/
Halfverse: c
pūrvāvāptaṃ
haranty
anye
rājadʰarmaṃ
hi
taṃ
viduḥ
pūrva
_avāptaṃ
haranty
anye
rāja-dʰarmaṃ
hi
taṃ
viduḥ
/19/
Verse: 20
Halfverse: a
adrohe
samayaṃ
kr̥tvā
ciccʰeda
namuceḥ
śiraḥ
adrohe
samayaṃ
kr̥tvā
ciccʰeda
namuceḥ
śiraḥ
/
Halfverse: c
śakraḥ
sā
hi
matā
tasya
ripau
vr̥ttiḥ
sanātanī
śakraḥ
sā
hi
matā
tasya
ripau
vr̥ttiḥ
sanātanī
/20/
Verse: 21
Halfverse: a
dvāv
etau
grasate
bʰūmiḥ
sarpo
bilaśayān
iva
dvāv
etau
grasate
bʰūmiḥ
sarpo
bila-śayān
iva
/
Halfverse: c
rājānaṃ
cāviroddʰāraṃ
brāhmaṇaṃ
cāpravāsinam
rājānaṃ
ca
_aviroddʰāraṃ
brāhmaṇaṃ
ca
_apravāsinam
/21/
Verse: 22
Halfverse: a
nāsti
vai
jātitaḥ
śatruḥ
puruṣasya
viśāṃ
pate
na
_asti
vai
jātitaḥ
śatruḥ
puruṣasya
viśāṃ
pate
/
Halfverse: c
yena
sādʰāraṇī
vr̥ttiḥ
sa
śatrur
netaro
janaḥ
yena
sādʰāraṇī
vr̥ttiḥ
sa
śatrur
na
_itaro
janaḥ
/22/
Verse: 23
Halfverse: a
śatrupakṣaṃ
samr̥dʰyantaṃ
yo
mohāt
samupekṣate
śatru-pakṣaṃ
samr̥dʰyantaṃ
yo
mohāt
samupekṣate
/
Halfverse: c
vyādʰir
āpyāyita
iva
tasya
mūlaṃ
cʰinatti
saḥ
vyādʰir
āpyāyita\
iva
tasya
mūlaṃ
cʰinatti
saḥ
/23/
Verse: 24
Halfverse: a
alpo
'pi
hy
arir
atyantaṃ
vardʰamānaparākramaḥ
alpo
_api
hy
arir
atyantaṃ
vardʰamāna-parākramaḥ
/
Halfverse: c
valmīko
mūlaja
iva
grasate
vr̥kṣam
antikāt
valmīko
mūlaja\
iva
grasate
vr̥kṣam
antikāt
/24/
Verse: 25
Halfverse: a
ājamīḍʰa
ripor
lakṣmīr
mā
te
rociṣṭa
bʰārata
ājamīḍʰa
ripor
lakṣmīr
mā
te
rociṣṭa
bʰārata
/
Halfverse: c
eṣa
bʰāraḥ
sattvavatāṃ
nayaḥ
śirasi
dʰiṣṭʰitaḥ
eṣa
bʰāraḥ
sattvavatāṃ
nayaḥ
śirasi
dʰiṣṭʰitaḥ
/25/
Verse: 26
Halfverse: a
janma
vr̥ddʰim
ivārtʰānāṃ
yo
vr̥ddʰim
abʰikāṅkṣate
janma
vr̥ddʰim
iva
_artʰānāṃ
yo
vr̥ddʰim
abʰikāṅkṣate
/
Halfverse: c
edʰate
jñātiṣu
sa
vai
sadyo
vr̥ddʰir
hi
vikramaḥ
edʰate
jñātiṣu
sa
vai
sadyo
vr̥ddʰir
hi
vikramaḥ
/26/
Verse: 27
Halfverse: a
nāprāpya
pāṇḍavaiśvaryaṃ
saṃśayo
me
bʰaviṣyati
na
_aprāpya
pāṇḍava
_aiśvaryaṃ
saṃśayo
me
bʰaviṣyati
/
Halfverse: c
avāpsye
vā
śriyaṃ
tāṃ
hi
śeṣye
vā
nihato
yudʰi
avāpsye
vā
śriyaṃ
tāṃ
hi
śeṣye
vā
nihato
yudʰi
/27/
Verse: 28
Halfverse: a
atādr̥śasya
kiṃ
me
'dya
jīvitena
viśāṃ
pate
atādr̥śasya
kiṃ
me
_adya
jīvitena
viśāṃ
pate
/
Halfverse: c
vardʰante
pāṇḍavā
nityaṃ
vayaṃ
tu
stʰiravr̥ddʰayaḥ
vardʰante
pāṇḍavā
nityaṃ
vayaṃ
tu
stʰira-vr̥ddʰayaḥ
/28/
(E)28
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.