TITUS
Mahabharata
Part No. 275
Previous part

Chapter: 50 
Adhyāya 50


Verse: 1  {Duryodʰana uvāca}
Halfverse: a    
tvaṃ vai jyeṣṭʰo jyaiṣṭʰineyaḥ   putra pāṇḍavān dviṣaḥ
   
tvaṃ vai jyeṣṭʰo jyaiṣṭʰineyaḥ   putra pāṇḍavān dviṣaḥ /
Halfverse: c    
dveṣṭā hy asukʰam ādatte   yatʰaiva nidʰanaṃ tatʰā
   
dveṣṭā hy asukʰam ādatte   yatʰaiva nidʰanaṃ tatʰā /1/

Verse: 2 
Halfverse: a    
avyutpannaṃ samānārtʰaṃ   tulyamitraṃ yudʰiṣṭʰiram
   
avyutpannaṃ samāna_artʰaṃ   tulya-mitraṃ yudʰiṣṭʰiram /
Halfverse: c    
adviṣantaṃ katʰaṃ dviṣyāt   tvādr̥śo bʰaratarṣabʰa
   
adviṣantaṃ katʰaṃ dviṣyāt   tvādr̥śo bʰarata-r̥ṣabʰa /2/

Verse: 3 
Halfverse: a    
tulyābʰijanavīryaś ca   katʰaṃ bʰrātuḥ śriyaṃ nr̥pa
   
tulya_abʰijana-vīryaś ca   katʰaṃ bʰrātuḥ śriyaṃ nr̥pa /
Halfverse: c    
putra kāmayase mohān   maivaṃ bʰūḥ śāmya sādʰv iha
   
putra kāmayase mohān   _evaṃ bʰūḥ śāmya sādʰv iha /3/

Verse: 4 
Halfverse: a    
atʰa yajñavibʰūtiṃ tāṃ   kāṅkṣase bʰaratarṣabʰa
   
atʰa yajña-vibʰūtiṃ tāṃ   kāṅkṣase bʰarata-r̥ṣabʰa /
Halfverse: c    
r̥tvijas tava tanvantu   sapta tantuṃ mahādʰvaram
   
r̥tvijas tava tanvantu   sapta tantuṃ mahā_adʰvaram /4/

Verse: 5 
Halfverse: a    
āhariṣyanti rājānas   tavāpi vipulaṃ dʰanam
   
āhariṣyanti rājānas   tava_api vipulaṃ dʰanam /
Halfverse: c    
prītyā ca bahumānāc ca   ratnāny ābʰaraṇāni ca
   
prītyā ca bahu-mānāc ca   ratnāny ābʰaraṇāni ca /5/

Verse: 6 
Halfverse: a    
anartʰācaritaṃ tāta   parasvaspr̥haṇaṃ bʰr̥śam
   
anartʰa_ācaritaṃ tāta   para-sva-spr̥haṇaṃ bʰr̥śam /
Halfverse: c    
svasaṃtuṣṭaḥ svadʰarmastʰo   yaḥ sa vai sukʰam edʰate
   
sva-saṃtuṣṭaḥ sva-dʰarmastʰo   yaḥ sa vai sukʰam edʰate /6/

Verse: 7 
Halfverse: a    
avyāpāraḥ parārtʰeṣu   nityodyogaḥ svakarmasu
   
avyāpāraḥ para_artʰeṣu   nitya_udyogaḥ sva-karmasu /
Halfverse: c    
udyamo rakṣaṇe sveṣām   etad vaibʰava lakṣaṇam
   
udyamo rakṣaṇe sveṣām   etad vaibʰava lakṣaṇam /7/

Verse: 8 
Halfverse: a    
vipattiṣv avyatʰo dakṣo   nityam uttʰānavān naraḥ
   
vipattiṣv avyatʰo dakṣo   nityam uttʰānavān naraḥ /
Halfverse: c    
apramatto vinītātmā   nityaṃ bʰadrāṇi paśyati
   
apramatto vinīta_ātmā   nityaṃ bʰadrāṇi paśyati /8/

Verse: 9 
Halfverse: a    
antar vedyāṃ dadad vittaṃ   kāmān anubʰavan priyān
   
antar vedyāṃ dadat vittaṃ   kāmān anubʰavan priyān /
Halfverse: c    
krīḍan strībʰir nirātaṅkaḥ   praśāmya bʰaratarṣabʰa
   
krīḍan strībʰir nirātaṅkaḥ   praśāmya bʰarata-r̥ṣabʰa /9/

Verse: 10 
{Duryodʰana uvāca}
Halfverse: a    
jānan vai mohayasi māṃ   nāvi naur iva saṃyatā
   
jānan vai mohayasi māṃ   nāvi naur iva saṃyatā /
Halfverse: c    
svārtʰe kiṃ nāvadʰānaṃ te   utāho dveṣṭi māṃ bʰavān
   
sva_artʰe kiṃ na_avadʰānaṃ te uta_aho dveṣṭi māṃ bʰavān /10/

Verse: 11 
Halfverse: a    
na santīme dʰārtarāṣṭrā   yeṣāṃ tvam anuśāsitā
   
na santi_ime dʰārtarāṣṭrā   yeṣāṃ tvam anuśāsitā /
Halfverse: c    
bʰaviṣyam artʰam ākʰyāsi   sadā tvaṃ kr̥tyam ātmanaḥ
   
bʰaviṣyam artʰam ākʰyāsi   sadā tvaṃ kr̥tyam ātmanaḥ /11/

Verse: 12 
Halfverse: a    
parapraṇeyo 'graṇīr hi   yaś ca mārgāt pramuhyati
   
para-praṇeyo_agraṇīr hi   yaś ca mārgāt pramuhyati /
Halfverse: c    
pantʰānam anugaccʰeyuḥ   katʰaṃ tasya padānugāḥ
   
pantʰānam anugaccʰeyuḥ   katʰaṃ tasya pada_anugāḥ /12/

Verse: 13 
Halfverse: a    
rājan parigata prajño   vr̥ddʰasevī jitendriyaḥ
   
rājan parigata prajño   vr̥ddʰa-sevī jita_indriyaḥ /
Halfverse: c    
pratipannān svakāryeṣu   saṃmohayasi no bʰr̥ṣam
   
pratipannān sva-kāryeṣu   saṃmohayasi no bʰr̥ṣam /13/

Verse: 14 
Halfverse: a    
lokavr̥ttād rājavr̥ttam   anyad āha br̥haspatiḥ
   
loka-vr̥ttād rāja-vr̥ttam   anyad āha br̥haspatiḥ /
Halfverse: c    
tasmād rājñā prayatnena   svārtʰaś cintyaḥ sadaiva hi
   
tasmād rājñā prayatnena   sva_artʰaś cintyaḥ sadā_eva hi /14/

Verse: 15 
Halfverse: a    
kṣatriyasya mahārāja   jaye vr̥ttiḥ samāhitā
   
kṣatriyasya mahā-rāja   jaye vr̥ttiḥ samāhitā /
Halfverse: c    
sa vai dʰarmo 'stv adʰarmo    svavr̥ttau bʰaratarṣabʰa
   
sa vai dʰarmo_astv adʰarmo    sva-vr̥ttau bʰarata-r̥ṣabʰa /15/

Verse: 16 
Halfverse: a    
prakālayed diśaḥ sarvāḥ   pratodeneva sāratʰiḥ
   
prakālayed diśaḥ sarvāḥ   pratodena_iva sāratʰiḥ /
Halfverse: c    
praty amitraśriyaṃ dīptāṃ   bubʰūṣur bʰaratarṣabʰa
   
praty amitra-śriyaṃ dīptāṃ   bubʰūṣur bʰarata-r̥ṣabʰa /16/

Verse: 17 
Halfverse: a    
praccʰanno prakāśo    yo yogo ripubāndʰanaḥ
   
praccʰanno prakāśo    yo yogo ripu-bāndʰanaḥ /
Halfverse: c    
tad vai śastraṃ śastravidāṃ   na śastraṃ cʰedanaṃ smr̥tam
   
tad vai śastraṃ śastravidāṃ   na śastraṃ cʰedanaṃ smr̥tam /17/

Verse: 18 
Halfverse: a    
asaṃtoṣaḥ śriyo mūlaṃ   tasmāt taṃ kāmayāmy aham
   
asaṃtoṣaḥ śriyo mūlaṃ   tasmāt taṃ kāmayāmy aham /
Halfverse: c    
samuccʰraye yo yatate   sa rājan paramo nayī
   
samuccʰraye yo yatate   sa rājan paramo nayī /18/

Verse: 19 
Halfverse: a    
mama tvaṃ hi na kartavyam   aiśvarye dʰane 'pi
   
mama tvaṃ hi na kartavyam   aiśvarye dʰane_api /
Halfverse: c    
pūrvāvāptaṃ haranty anye   rājadʰarmaṃ hi taṃ viduḥ
   
pūrva_avāptaṃ haranty anye   rāja-dʰarmaṃ hi taṃ viduḥ /19/

Verse: 20 
Halfverse: a    
adrohe samayaṃ kr̥tvā   ciccʰeda namuceḥ śiraḥ
   
adrohe samayaṃ kr̥tvā   ciccʰeda namuceḥ śiraḥ /
Halfverse: c    
śakraḥ hi matā tasya   ripau vr̥ttiḥ sanātanī
   
śakraḥ hi matā tasya   ripau vr̥ttiḥ sanātanī /20/

Verse: 21 
Halfverse: a    
dvāv etau grasate bʰūmiḥ   sarpo bilaśayān iva
   
dvāv etau grasate bʰūmiḥ   sarpo bila-śayān iva /
Halfverse: c    
rājānaṃ cāviroddʰāraṃ   brāhmaṇaṃ cāpravāsinam
   
rājānaṃ ca_aviroddʰāraṃ   brāhmaṇaṃ ca_apravāsinam /21/

Verse: 22 
Halfverse: a    
nāsti vai jātitaḥ śatruḥ   puruṣasya viśāṃ pate
   
na_asti vai jātitaḥ śatruḥ   puruṣasya viśāṃ pate /
Halfverse: c    
yena sādʰāraṇī vr̥ttiḥ   sa śatrur netaro janaḥ
   
yena sādʰāraṇī vr̥ttiḥ   sa śatrur na_itaro janaḥ /22/

Verse: 23 
Halfverse: a    
śatrupakṣaṃ samr̥dʰyantaṃ   yo mohāt samupekṣate
   
śatru-pakṣaṃ samr̥dʰyantaṃ   yo mohāt samupekṣate /
Halfverse: c    
vyādʰir āpyāyita iva   tasya mūlaṃ cʰinatti saḥ
   
vyādʰir āpyāyita\ iva   tasya mūlaṃ cʰinatti saḥ /23/

Verse: 24 
Halfverse: a    
alpo 'pi hy arir atyantaṃ   vardʰamānaparākramaḥ
   
alpo_api hy arir atyantaṃ   vardʰamāna-parākramaḥ /
Halfverse: c    
valmīko mūlaja iva   grasate vr̥kṣam antikāt
   
valmīko mūlaja\ iva   grasate vr̥kṣam antikāt /24/

Verse: 25 
Halfverse: a    
ājamīḍʰa ripor lakṣmīr    te rociṣṭa bʰārata
   
ājamīḍʰa ripor lakṣmīr    te rociṣṭa bʰārata /
Halfverse: c    
eṣa bʰāraḥ sattvavatāṃ   nayaḥ śirasi dʰiṣṭʰitaḥ
   
eṣa bʰāraḥ sattvavatāṃ   nayaḥ śirasi dʰiṣṭʰitaḥ /25/

Verse: 26 
Halfverse: a    
janma vr̥ddʰim ivārtʰānāṃ   yo vr̥ddʰim abʰikāṅkṣate
   
janma vr̥ddʰim iva_artʰānāṃ   yo vr̥ddʰim abʰikāṅkṣate /
Halfverse: c    
edʰate jñātiṣu sa vai   sadyo vr̥ddʰir hi vikramaḥ
   
edʰate jñātiṣu sa vai   sadyo vr̥ddʰir hi vikramaḥ /26/

Verse: 27 
Halfverse: a    
nāprāpya pāṇḍavaiśvaryaṃ   saṃśayo me bʰaviṣyati
   
na_aprāpya pāṇḍava_aiśvaryaṃ   saṃśayo me bʰaviṣyati /
Halfverse: c    
avāpsye śriyaṃ tāṃ hi   śeṣye nihato yudʰi
   
avāpsye śriyaṃ tāṃ hi   śeṣye nihato yudʰi /27/

Verse: 28 
Halfverse: a    
atādr̥śasya kiṃ me 'dya   jīvitena viśāṃ pate
   
atādr̥śasya kiṃ me_adya   jīvitena viśāṃ pate /
Halfverse: c    
vardʰante pāṇḍavā nityaṃ   vayaṃ tu stʰiravr̥ddʰayaḥ
   
vardʰante pāṇḍavā nityaṃ   vayaṃ tu stʰira-vr̥ddʰayaḥ /28/ (E)28



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.