TITUS
Mahabharata
Part No. 276
Previous part

Chapter: 51 
Adhyāya 51


Verse: 1  {Śiśupāla uvāca}
Halfverse: a    
yāṃ tvam etāṃ śriyaṃ dr̥ṣṭvā   pāṇḍuputre yudʰiṣṭʰire
   
yāṃ tvam etāṃ śriyaṃ dr̥ṣṭvā   pāṇḍu-putre yudʰiṣṭʰire /
Halfverse: c    
tapyase tāṃ hariṣyāmi   dyūtenāhūyatāṃ paraḥ
   
tapyase tāṃ hariṣyāmi   dyūtena_āhūyatāṃ paraḥ /1/

Verse: 2 
Halfverse: a    
agatvā saṃśayam aham   ayuddʰvā ca camūmukʰe
   
agatvā saṃśayam aham   ayuddʰvā ca camū-mukʰe /
Halfverse: c    
akṣān kṣipann akṣataḥ san   vidvān aviduṣo jaye
   
akṣān kṣipann akṣataḥ san   vidvān aviduṣo jaye /2/

Verse: 3 
Halfverse: a    
glahān dʰanūṃsi me viddʰi   śarān akṣāṃś ca bʰārata
   
glahān dʰanūṃsi me viddʰi   śarān akṣāṃś ca bʰārata /
Halfverse: c    
akṣāṇāṃ hr̥dayaṃ me jyāṃ   ratʰaṃ viddʰi mamāstaram
   
akṣāṇāṃ hr̥dayaṃ me jyāṃ   ratʰaṃ viddʰi mama_āstaram /3/

Verse: 4 
{Duryodʰana uvāca}
Halfverse: a    
ayam utsahate rājañ   śriyam āhartum akṣavit
   
ayam utsahate rājan   śriyam āhartum akṣavit /
Halfverse: c    
dyūtena pāṇḍuputrebʰyas   tat tubʰyaṃ tāta rocatām
   
dyūtena pāṇḍu-putrebʰyas   tat tubʰyaṃ tāta rocatām /4/

Verse: 5 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
stʰito 'smi śāsane bʰātur   vidurasya mahātmanaḥ
   
stʰito_asmi śāsane bʰātur   vidurasya mahātmanaḥ /
Halfverse: c    
tena saṃgamya vetsyāmi   kāryasyāsya viniścayam
   
tena saṃgamya vetsyāmi   kāryasya_asya viniścayam /5/

Verse: 6 
{Duryodʰana uvāca}
Halfverse: a    
vihaniṣyati te buddʰiṃ   viduro muktasaṃśayaḥ
   
vihaniṣyati te buddʰiṃ   viduro mukta-saṃśayaḥ /
Halfverse: c    
pāṇḍavānāṃ hite yukto   na tatʰā mama kaurava
   
pāṇḍavānāṃ hite yukto   na tatʰā mama kaurava /6/

Verse: 7 
Halfverse: a    
nārabʰet parasāmartʰyāt   puruṣaḥ kāryam ātmanaḥ
   
na_ārabʰet para-sāmartʰyāt   puruṣaḥ kāryam ātmanaḥ /
Halfverse: c    
matisāmyaṃ dvayor nāsti   kāryeṣu kurunandana
   
mati-sāmyaṃ dvayor na_asti   kāryeṣu kuru-nandana /7/

Verse: 8 
Halfverse: a    
bʰayaṃ pariharan manda   ātmānaṃ paripālayan
   
bʰayaṃ pariharan manda ātmānaṃ paripālayan /
Halfverse: c    
varṣāsu klinnakaṭavat   tiṣṭʰann evāvasīdati
   
varṣāsu klinna-kaṭavat   tiṣṭʰann eva_avasīdati /8/

Verse: 9 
Halfverse: a    
na vyādʰayo nāpi yamaḥ   śreyaḥ prāptiṃ pratīkṣate
   
na vyādʰayo na_api yamaḥ   śreyaḥ prāptiṃ pratīkṣate /
Halfverse: c    
yāvad eva bʰavet kalpas   tāvac cʰreyo samācaret
   
yāvad eva bʰavet kalpas   tāvat śreyo samācaret /9/

Verse: 10 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
sarvatʰā putrabalibʰir   vigrahaṃ te na rocaye
   
sarvatʰā putra-balibʰir   vigrahaṃ te na rocaye /
Halfverse: c    
vairaṃ vikāraṃ sr̥jati   tad vai śastram anāyasam
   
vairaṃ vikāraṃ sr̥jati   tad vai śastram anāyasam /10/


Verse: 11 
Halfverse: a    
anartʰam artʰaṃ manyase rājaputra; saṃgrantʰanaṃ kalahasyātigʰoram
   
anartʰam artʰaṃ manyase rāja-putra   saṃgrantʰanaṃ kalahasya_atigʰoram /11/ q
Halfverse: c    
tad vai pravr̥ttaṃ tu yatʰā katʰaṃ cid; vimokṣayec cāpy asi sāyakāṃś ca
   
tad vai pravr̥ttaṃ tu yatʰā katʰaṃcid   vimokṣayet ca_apy asi sāyakāṃś ca /11/

Verse: 12 
{Duryodʰana uvāca}
Halfverse: a    
dyūte purāṇair vyavahāraḥ pranītas; tatrātyayo nāsti na saṃprahāraḥ
   
dyūte purāṇair vyavahāraḥ pranītas   tatra_atyayo na_asti na saṃprahāraḥ / q
Halfverse: c    
tad rocatāṃ śakuner vākyam adya sabʰāṃ; kṣipraṃ tvam ihājñāpayasva
   
tad rocatāṃ śakuner vākyam adya sabʰāṃ   kṣipraṃ tvam iha_ājñāpayasva /12/

Verse: 13 
Halfverse: a    
svargadvāraṃ dīvyatāṃ no viśiṣṭaṃ; tad vartināṃ cāpi tatʰaiva yuktam
   
svarga-dvāraṃ dīvyatāṃ no viśiṣṭaṃ   tad vartināṃ ca_api tatʰā_eva yuktam /
Halfverse: c    
bʰaved evaṃ hy ātmanā tulyam eva; durodaraṃ pāṇḍavais tvaṃ kuruṣva
   
bʰaved evaṃ hy ātmanā tulyam eva   durodaraṃ pāṇḍavais tvaṃ kuruṣva /13/

Verse: 14 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
vākyaṃ na me rocate yat tvayoktaṃ; yat te priyaṃ tat kriyatāṃ narendra
   
vākyaṃ na me rocate yat tvayā_uktaṃ   yat te priyaṃ tat kriyatāṃ nara_indra /
Halfverse: c    
paścāt tapyase tad upākramya vākyaṃ; na hīdr̥śaṃ bʰāvi vaco hi dʰarmyam
   
paścāt tapyase tad upākramya vākyaṃ   na hi_īdr̥śaṃ bʰāvi vaco hi dʰarmyam /14/ q

Verse: 15 
Halfverse: a    
dr̥ṣṭaṃ hy etad vidurenaivam eva; sarvaṃ pūrvaṃ buddʰividyānugena
   
dr̥ṣṭaṃ hy etad vidurena_evam eva   sarvaṃ pūrvaṃ buddʰi-vidyā_anugena /
Halfverse: c    
tad evaitad avaśasyābʰyupaiti; mahad bʰayaṃ kṣatriya bījagʰāti
   
tad eva_etad avaśasya_abʰyupaiti   mahad bʰayaṃ kṣatriya bīja-gʰāti /15/

Verse: 16 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktvā dʰr̥tarāstʰro manīṣī; daivaṃ matvā paramaṃ dustaraṃ ca
   
evam uktvā dʰr̥ta-rāstʰro manīṣī   daivaṃ matvā paramaṃ dustaraṃ ca /
Halfverse: c    
śaśāsoccaiḥ puruṣān putra vākye; stʰito rājā daivasaṃmūḍʰacetāḥ
   
śaśāsa_uccaiḥ puruṣān putra vākye   stʰito rājā daiva-saṃmūḍʰa-cetāḥ /16/

Verse: 17 
Halfverse: a    
sahasrastambʰāṃ hemavaiḍūrya citrāṃ; śatadvārāṃ toraṇaspʰāṭi śr̥ṅgām
   
sahasra-stambʰāṃ hema-vaiḍūrya citrāṃ   śata-dvārāṃ toraṇa-spʰāṭi śr̥ṅgām / q
Halfverse: c    
sabʰām agryāṃ krośamātrāyatāṃ; me tad vistārām āśu kurvantu yuktāḥ
   
sabʰām agryāṃ krośa-mātra_āyatāṃ   me tad vistārām āśu kurvantu yuktāḥ /17/

Verse: 18 
Halfverse: a    
śrutvā tasya tvaritā nirviśaṅkāḥ; prājñā dakṣās tāṃ tatʰā cakrur āśu
   
śrutvā tasya tvaritā nirviśaṅkāḥ   prājñā dakṣās tāṃ tatʰā cakrur āśu /
Halfverse: c    
sarvadravyāṇy upajahruḥ sabʰāyāṃ; sahasraśaḥ śilpinaś cāpi yuktāḥ
   
sarva-dravyāṇy upajahruḥ sabʰāyāṃ   sahasraśaḥ śilpinaś ca_api yuktāḥ /

Verse: 19 
Halfverse: a    
kālenālpenātʰa niṣṭʰāṃ gatāṃ; tāṃ sabʰāṃ ramyāṃ bahuratnāṃ vicitrām
   
kālena_alpena_atʰa niṣṭʰāṃ gatāṃ   tāṃ sabʰāṃ ramyāṃ bahu-ratnāṃ vicitrām /
Halfverse: c    
citrair hemair āsanair abʰyupetām; ācakʰyus te tasya rājñaḥ pratītāḥ
   
citrair hemair āsanair abʰyupetām   ācakʰyus te tasya rājñaḥ pratītāḥ /19/

Verse: 20 
Halfverse: a    
tato vidvān viduraṃ mantrimukʰyam; uvācedaṃ dʰr̥tarāṣṭro narendraḥ
   
tato vidvān viduraṃ mantri-mukʰyam   uvāca_idaṃ dʰr̥ta-rāṣṭro nara_indraḥ /
Halfverse: c    
yudʰiṣṭʰiraṃ rājaputraṃ hi gatvā; madvākyena kṣipram ihānayasva
   
yudʰiṣṭʰiraṃ rāja-putraṃ hi gatvā   mad-vākyena kṣipram iha_ānayasva /20/

Verse: 21 
Halfverse: a    
sabʰeyaṃ me bahuratnā vicitrā; śayyāsanair upapannā mahārhaiḥ
   
sabʰā_iyaṃ me bahu-ratnā vicitrā   śayyā_āsanair upapannā mahā_arhaiḥ /
Halfverse: c    
dr̥śyatāṃ bʰrātr̥bʰiḥ sārdʰam etya; suhr̥d dyūtaṃ vartatām atra ceti
   
dr̥śyatāṃ bʰrātr̥bʰiḥ sārdʰam etya   suhr̥d dyūtaṃ vartatām atra ca_iti /21/


Verse: 22 
Halfverse: a    
matam ājñāya putrasya   dʰr̥tarāṣṭro narādʰipaḥ
   
matam ājñāya putrasya   dʰr̥ta-rāṣṭro nara_adʰipaḥ /
Halfverse: c    
matvā ca dustaraṃ daivam   etad rājā cakāra ha
   
matvā ca dustaraṃ daivam   etad rājā cakāra ha /22/

Verse: 23 
Halfverse: a    
anyāyena tatʰoktas tu   viduro viduṣāṃ varaḥ
   
anyāyena tatʰā_uktas tu   viduro viduṣāṃ varaḥ /
Halfverse: c    
nābʰyanandad vaco bʰrātur   vacanaṃ cedam abravīt
   
na_abʰyanandat vaco bʰrātur   vacanaṃ ca_idam abravīt /23/


Verse: 24 
Halfverse: a    
nābʰinandāmi nr̥pate praiṣam etaṃ; maivaṃ kr̥tʰāḥ kulanāśād bibʰemi
   
na_abʰinandāmi nr̥-pate praiṣam etaṃ   _evaṃ kr̥tʰāḥ kula-nāśād bibʰemi / q
Halfverse: c    
putrair bʰinnaiḥ kalahas te dʰruvaṃ syād; etac cʰaṅke dyūtakr̥te narendra
   
putrair bʰinnaiḥ kalahas te dʰruvaṃ syād   etat śaṅke dyūta-kr̥te nara_indra /24/

Verse: 25 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
neha kṣattaḥ kalahas tapsyate māṃ; na ced daivaṃ pratilomaṃ bʰaviṣyat
   
na_iha kṣattaḥ kalahas tapsyate māṃ   na ced daivaṃ pratilomaṃ bʰaviṣyat /
Halfverse: c    
dʰātrā tu diṣṭasya vaśe kiledaṃ sarvaṃ; jagac ceṣṭati na svatantram
   
dʰātrā tu diṣṭasya vaśe kila_idaṃ sarvaṃ   jagac ceṣṭati na sva-tantram /25/


Verse: 26 
Halfverse: a    
tad adya vidura prāpya   rājānaṃ mama śāsanāt
   
tad adya vidura prāpya   rājānaṃ mama śāsanāt /
Halfverse: c    
kṣipram ānaya durdʰarṣaṃ   kuntīputraṃ yudʰiṣṭʰiram
   
kṣipram ānaya durdʰarṣaṃ   kuntī-putraṃ yudʰiṣṭʰiram /26/ (E)26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.