TITUS
Mahabharata
Part No. 276
Chapter: 51
Adhyāya
51
Verse: 1
{Śiśupāla
uvāca}
Halfverse: a
yāṃ
tvam
etāṃ
śriyaṃ
dr̥ṣṭvā
pāṇḍuputre
yudʰiṣṭʰire
yāṃ
tvam
etāṃ
śriyaṃ
dr̥ṣṭvā
pāṇḍu-putre
yudʰiṣṭʰire
/
Halfverse: c
tapyase
tāṃ
hariṣyāmi
dyūtenāhūyatāṃ
paraḥ
tapyase
tāṃ
hariṣyāmi
dyūtena
_āhūyatāṃ
paraḥ
/1/
Verse: 2
Halfverse: a
agatvā
saṃśayam
aham
ayuddʰvā
ca
camūmukʰe
agatvā
saṃśayam
aham
ayuddʰvā
ca
camū-mukʰe
/
Halfverse: c
akṣān
kṣipann
akṣataḥ
san
vidvān
aviduṣo
jaye
akṣān
kṣipann
akṣataḥ
san
vidvān
aviduṣo
jaye
/2/
Verse: 3
Halfverse: a
glahān
dʰanūṃsi
me
viddʰi
śarān
akṣāṃś
ca
bʰārata
glahān
dʰanūṃsi
me
viddʰi
śarān
akṣāṃś
ca
bʰārata
/
Halfverse: c
akṣāṇāṃ
hr̥dayaṃ
me
jyāṃ
ratʰaṃ
viddʰi
mamāstaram
akṣāṇāṃ
hr̥dayaṃ
me
jyāṃ
ratʰaṃ
viddʰi
mama
_āstaram
/3/
Verse: 4
{Duryodʰana
uvāca}
Halfverse: a
ayam
utsahate
rājañ
śriyam
āhartum
akṣavit
ayam
utsahate
rājan
śriyam
āhartum
akṣavit
/
Halfverse: c
dyūtena
pāṇḍuputrebʰyas
tat
tubʰyaṃ
tāta
rocatām
dyūtena
pāṇḍu-putrebʰyas
tat
tubʰyaṃ
tāta
rocatām
/4/
Verse: 5
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
stʰito
'smi
śāsane
bʰātur
vidurasya
mahātmanaḥ
stʰito
_asmi
śāsane
bʰātur
vidurasya
mahātmanaḥ
/
Halfverse: c
tena
saṃgamya
vetsyāmi
kāryasyāsya
viniścayam
tena
saṃgamya
vetsyāmi
kāryasya
_asya
viniścayam
/5/
Verse: 6
{Duryodʰana
uvāca}
Halfverse: a
vihaniṣyati
te
buddʰiṃ
viduro
muktasaṃśayaḥ
vihaniṣyati
te
buddʰiṃ
viduro
mukta-saṃśayaḥ
/
Halfverse: c
pāṇḍavānāṃ
hite
yukto
na
tatʰā
mama
kaurava
pāṇḍavānāṃ
hite
yukto
na
tatʰā
mama
kaurava
/6/
Verse: 7
Halfverse: a
nārabʰet
parasāmartʰyāt
puruṣaḥ
kāryam
ātmanaḥ
na
_ārabʰet
para-sāmartʰyāt
puruṣaḥ
kāryam
ātmanaḥ
/
Halfverse: c
matisāmyaṃ
dvayor
nāsti
kāryeṣu
kurunandana
mati-sāmyaṃ
dvayor
na
_asti
kāryeṣu
kuru-nandana
/7/
Verse: 8
Halfverse: a
bʰayaṃ
pariharan
manda
ātmānaṃ
paripālayan
bʰayaṃ
pariharan
manda
ātmānaṃ
paripālayan
/
Halfverse: c
varṣāsu
klinnakaṭavat
tiṣṭʰann
evāvasīdati
varṣāsu
klinna-kaṭavat
tiṣṭʰann
eva
_avasīdati
/8/
Verse: 9
Halfverse: a
na
vyādʰayo
nāpi
yamaḥ
śreyaḥ
prāptiṃ
pratīkṣate
na
vyādʰayo
na
_api
yamaḥ
śreyaḥ
prāptiṃ
pratīkṣate
/
Halfverse: c
yāvad
eva
bʰavet
kalpas
tāvac
cʰreyo
samācaret
yāvad
eva
bʰavet
kalpas
tāvat
śreyo
samācaret
/9/
Verse: 10
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
sarvatʰā
putrabalibʰir
vigrahaṃ
te
na
rocaye
sarvatʰā
putra-balibʰir
vigrahaṃ
te
na
rocaye
/
Halfverse: c
vairaṃ
vikāraṃ
sr̥jati
tad
vai
śastram
anāyasam
vairaṃ
vikāraṃ
sr̥jati
tad
vai
śastram
anāyasam
/10/
Verse: 11
Halfverse: a
anartʰam
artʰaṃ
manyase
rājaputra
;
saṃgrantʰanaṃ
kalahasyātigʰoram
anartʰam
artʰaṃ
manyase
rāja-putra
saṃgrantʰanaṃ
kalahasya
_atigʰoram
/11/
q
Halfverse: c
tad
vai
pravr̥ttaṃ
tu
yatʰā
katʰaṃ
cid
;
vimokṣayec
cāpy
asi
sāyakāṃś
ca
tad
vai
pravr̥ttaṃ
tu
yatʰā
katʰaṃcid
vimokṣayet
ca
_apy
asi
sāyakāṃś
ca
/11/
Verse: 12
{Duryodʰana
uvāca}
Halfverse: a
dyūte
purāṇair
vyavahāraḥ
pranītas
;
tatrātyayo
nāsti
na
saṃprahāraḥ
dyūte
purāṇair
vyavahāraḥ
pranītas
tatra
_atyayo
na
_asti
na
saṃprahāraḥ
/
q
Halfverse: c
tad
rocatāṃ
śakuner
vākyam
adya
sabʰāṃ
;
kṣipraṃ
tvam
ihājñāpayasva
tad
rocatāṃ
śakuner
vākyam
adya
sabʰāṃ
kṣipraṃ
tvam
iha
_ājñāpayasva
/12/
Verse: 13
Halfverse: a
svargadvāraṃ
dīvyatāṃ
no
viśiṣṭaṃ
;
tad
vartināṃ
cāpi
tatʰaiva
yuktam
svarga-dvāraṃ
dīvyatāṃ
no
viśiṣṭaṃ
tad
vartināṃ
ca
_api
tatʰā
_eva
yuktam
/
Halfverse: c
bʰaved
evaṃ
hy
ātmanā
tulyam
eva
;
durodaraṃ
pāṇḍavais
tvaṃ
kuruṣva
bʰaved
evaṃ
hy
ātmanā
tulyam
eva
durodaraṃ
pāṇḍavais
tvaṃ
kuruṣva
/13/
Verse: 14
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
vākyaṃ
na
me
rocate
yat
tvayoktaṃ
;
yat
te
priyaṃ
tat
kriyatāṃ
narendra
vākyaṃ
na
me
rocate
yat
tvayā
_uktaṃ
yat
te
priyaṃ
tat
kriyatāṃ
nara
_indra
/
Halfverse: c
paścāt
tapyase
tad
upākramya
vākyaṃ
;
na
hīdr̥śaṃ
bʰāvi
vaco
hi
dʰarmyam
paścāt
tapyase
tad
upākramya
vākyaṃ
na
hi
_īdr̥śaṃ
bʰāvi
vaco
hi
dʰarmyam
/14/
q
Verse: 15
Halfverse: a
dr̥ṣṭaṃ
hy
etad
vidurenaivam
eva
;
sarvaṃ
pūrvaṃ
buddʰividyānugena
dr̥ṣṭaṃ
hy
etad
vidurena
_evam
eva
sarvaṃ
pūrvaṃ
buddʰi-vidyā
_anugena
/
Halfverse: c
tad
evaitad
avaśasyābʰyupaiti
;
mahad
bʰayaṃ
kṣatriya
bījagʰāti
tad
eva
_etad
avaśasya
_abʰyupaiti
mahad
bʰayaṃ
kṣatriya
bīja-gʰāti
/15/
Verse: 16
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktvā
dʰr̥tarāstʰro
manīṣī
;
daivaṃ
matvā
paramaṃ
dustaraṃ
ca
evam
uktvā
dʰr̥ta-rāstʰro
manīṣī
daivaṃ
matvā
paramaṃ
dustaraṃ
ca
/
Halfverse: c
śaśāsoccaiḥ
puruṣān
putra
vākye
;
stʰito
rājā
daivasaṃmūḍʰacetāḥ
śaśāsa
_uccaiḥ
puruṣān
putra
vākye
stʰito
rājā
daiva-saṃmūḍʰa-cetāḥ
/16/
Verse: 17
Halfverse: a
sahasrastambʰāṃ
hemavaiḍūrya
citrāṃ
;
śatadvārāṃ
toraṇaspʰāṭi
śr̥ṅgām
sahasra-stambʰāṃ
hema-vaiḍūrya
citrāṃ
śata-dvārāṃ
toraṇa-spʰāṭi
śr̥ṅgām
/
q
Halfverse: c
sabʰām
agryāṃ
krośamātrāyatāṃ
;
me
tad
vistārām
āśu
kurvantu
yuktāḥ
sabʰām
agryāṃ
krośa-mātra
_āyatāṃ
me
tad
vistārām
āśu
kurvantu
yuktāḥ
/17/
Verse: 18
Halfverse: a
śrutvā
tasya
tvaritā
nirviśaṅkāḥ
;
prājñā
dakṣās
tāṃ
tatʰā
cakrur
āśu
śrutvā
tasya
tvaritā
nirviśaṅkāḥ
prājñā
dakṣās
tāṃ
tatʰā
cakrur
āśu
/
Halfverse: c
sarvadravyāṇy
upajahruḥ
sabʰāyāṃ
;
sahasraśaḥ
śilpinaś
cāpi
yuktāḥ
sarva-dravyāṇy
upajahruḥ
sabʰāyāṃ
sahasraśaḥ
śilpinaś
ca
_api
yuktāḥ
/
Verse: 19
Halfverse: a
kālenālpenātʰa
niṣṭʰāṃ
gatāṃ
;
tāṃ
sabʰāṃ
ramyāṃ
bahuratnāṃ
vicitrām
kālena
_alpena
_atʰa
niṣṭʰāṃ
gatāṃ
tāṃ
sabʰāṃ
ramyāṃ
bahu-ratnāṃ
vicitrām
/
Halfverse: c
citrair
hemair
āsanair
abʰyupetām
;
ācakʰyus
te
tasya
rājñaḥ
pratītāḥ
citrair
hemair
āsanair
abʰyupetām
ācakʰyus
te
tasya
rājñaḥ
pratītāḥ
/19/
Verse: 20
Halfverse: a
tato
vidvān
viduraṃ
mantrimukʰyam
;
uvācedaṃ
dʰr̥tarāṣṭro
narendraḥ
tato
vidvān
viduraṃ
mantri-mukʰyam
uvāca
_idaṃ
dʰr̥ta-rāṣṭro
nara
_indraḥ
/
Halfverse: c
yudʰiṣṭʰiraṃ
rājaputraṃ
hi
gatvā
;
madvākyena
kṣipram
ihānayasva
yudʰiṣṭʰiraṃ
rāja-putraṃ
hi
gatvā
mad-vākyena
kṣipram
iha
_ānayasva
/20/
Verse: 21
Halfverse: a
sabʰeyaṃ
me
bahuratnā
vicitrā
;
śayyāsanair
upapannā
mahārhaiḥ
sabʰā
_iyaṃ
me
bahu-ratnā
vicitrā
śayyā
_āsanair
upapannā
mahā
_arhaiḥ
/
Halfverse: c
sā
dr̥śyatāṃ
bʰrātr̥bʰiḥ
sārdʰam
etya
;
suhr̥d
dyūtaṃ
vartatām
atra
ceti
sā
dr̥śyatāṃ
bʰrātr̥bʰiḥ
sārdʰam
etya
suhr̥d
dyūtaṃ
vartatām
atra
ca
_iti
/21/
Verse: 22
Halfverse: a
matam
ājñāya
putrasya
dʰr̥tarāṣṭro
narādʰipaḥ
matam
ājñāya
putrasya
dʰr̥ta-rāṣṭro
nara
_adʰipaḥ
/
Halfverse: c
matvā
ca
dustaraṃ
daivam
etad
rājā
cakāra
ha
matvā
ca
dustaraṃ
daivam
etad
rājā
cakāra
ha
/22/
Verse: 23
Halfverse: a
anyāyena
tatʰoktas
tu
viduro
viduṣāṃ
varaḥ
anyāyena
tatʰā
_uktas
tu
viduro
viduṣāṃ
varaḥ
/
Halfverse: c
nābʰyanandad
vaco
bʰrātur
vacanaṃ
cedam
abravīt
na
_abʰyanandat
vaco
bʰrātur
vacanaṃ
ca
_idam
abravīt
/23/
Verse: 24
Halfverse: a
nābʰinandāmi
nr̥pate
praiṣam
etaṃ
;
maivaṃ
kr̥tʰāḥ
kulanāśād
bibʰemi
na
_abʰinandāmi
nr̥-pate
praiṣam
etaṃ
mā
_evaṃ
kr̥tʰāḥ
kula-nāśād
bibʰemi
/
q
Halfverse: c
putrair
bʰinnaiḥ
kalahas
te
dʰruvaṃ
syād
;
etac
cʰaṅke
dyūtakr̥te
narendra
putrair
bʰinnaiḥ
kalahas
te
dʰruvaṃ
syād
etat
śaṅke
dyūta-kr̥te
nara
_indra
/24/
Verse: 25
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
neha
kṣattaḥ
kalahas
tapsyate
māṃ
;
na
ced
daivaṃ
pratilomaṃ
bʰaviṣyat
na
_iha
kṣattaḥ
kalahas
tapsyate
māṃ
na
ced
daivaṃ
pratilomaṃ
bʰaviṣyat
/
Halfverse: c
dʰātrā
tu
diṣṭasya
vaśe
kiledaṃ
sarvaṃ
;
jagac
ceṣṭati
na
svatantram
dʰātrā
tu
diṣṭasya
vaśe
kila
_idaṃ
sarvaṃ
jagac
ceṣṭati
na
sva-tantram
/25/
Verse: 26
Halfverse: a
tad
adya
vidura
prāpya
rājānaṃ
mama
śāsanāt
tad
adya
vidura
prāpya
rājānaṃ
mama
śāsanāt
/
Halfverse: c
kṣipram
ānaya
durdʰarṣaṃ
kuntīputraṃ
yudʰiṣṭʰiram
kṣipram
ānaya
durdʰarṣaṃ
kuntī-putraṃ
yudʰiṣṭʰiram
/26/
(E)26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.