TITUS
Mahabharata
Part No. 277
Previous part

Chapter: 52 
Adhyāya 52


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ prāyād viduro 'śvair udārair; mahājavair balibʰiḥ sādʰu dāntaiḥ
   
tataḥ prāyād viduro_aśvair udārair   mahā-javair balibʰiḥ sādʰu dāntaiḥ /
Halfverse: c    
balān niyukto dʰr̥tarāṣṭreṇa rājñā; manīṣiṇāṃ pāṇḍavānāṃ sakāśam
   
balān niyukto dʰr̥ta-rāṣṭreṇa rājñā   manīṣiṇāṃ pāṇḍavānāṃ sakāśam /1/ q


Verse: 2 
Halfverse: a    
so 'bʰipatya tad adʰvānam   āsādya nr̥pateḥ puram
   
so_abʰipatya tad adʰvānam   āsādya nr̥-pateḥ puram /
Halfverse: c    
praviveśa mahābuddʰiḥ   pūjyamāno dvijātibʰiḥ
   
praviveśa mahā-buddʰiḥ   pūjyamāno dvijātibʰiḥ /2/

Verse: 3 
Halfverse: a    
sa rājagr̥ham āsādya   kuvera bʰavanopamam
   
sa rāja-gr̥ham āsādya   kuvera bʰavana_upamam /
Halfverse: c    
abʰyagaccʰata dʰarmātmā   dʰarmaputraṃ yudʰiṣṭʰiram
   
abʰyagaccʰata dʰarma_ātmā   dʰarma-putraṃ yudʰiṣṭʰiram /3/ ՙ


Verse: 4 
Halfverse: a    
taṃ vai rājā satyadʰr̥tir mahātmā; ajātaśatrur viduraṃ yatʰāvat
   
taṃ vai rājā satya-dʰr̥tir mahātmā   ajāta-śatrur viduraṃ yatʰāvat / q
Halfverse: c    
pūjā pūrvaṃ pratigr̥hyājamīḍʰas; tato 'pr̥ccʰad dʰr̥tarāṣṭraṃ saputram
   
pūjā pūrvaṃ pratigr̥hya_ājamīḍʰas   tato_apr̥ccʰat dʰr̥ta-rāṣṭraṃ saputram /4/

Verse: 5 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
vijñāyate te manaso na praharṣaḥ; kac cit kṣattaḥ kuśalenāgato 'si
   
vijñāyate te manaso na praharṣaḥ   kaccit kṣattaḥ kuśalena_āgato_asi / q
Halfverse: c    
kac cit putrāḥ stʰavirasyānulomā; vaśānugāś cāpi viśo 'pi kac cit
   
kaccit putrāḥ stʰavirasya_anulomā   vaśa_anugāś ca_api viśo_api kaccit /5/

Verse: 6 
{Vidura uvāca}
Halfverse: a    
rājā mahātmā kuśalī saputra; āste vr̥to jñātibʰir indrakalpaiḥ
   
rājā mahātmā kuśalī saputra   āste vr̥to jñātibʰir indra-kalpaiḥ /
Halfverse: c    
prīto rājan putra gaṇair vinītair; viśoka evātma ratir dr̥ḍʰātmā
   
prīto rājan putra gaṇair vinītair   viśoka\ eva_ātma ratir dr̥ḍʰa_ātmā /6/

Verse: 7 
Halfverse: a    
idaṃ tu tvāṃ kururājo 'bʰyuvāca; pūrvāṃ pr̥ṣṭvā kuśalaṃ cāvyayaṃ ca
   
idaṃ tu tvāṃ kuru-rājo_abʰyuvāca   pūrvāṃ pr̥ṣṭvā kuśalaṃ ca_avyayaṃ ca /
Halfverse: c    
iyaṃ sabʰā tvat sabʰā tulyarūpā; bʰrātr̥̄ṇāṃ te paśyatām etya putra
   
iyaṃ sabʰā tvat sabʰā tulya-rūpā   bʰrātr̥̄ṇāṃ te paśyatām etya putra /7/

Verse: 8 
Halfverse: a    
samāgamya bʰrātr̥bʰiḥ pārtʰa tasyāṃ; suhr̥d dyūtaṃ kriyatāṃ ramyatāṃ ca
   
samāgamya bʰrātr̥bʰiḥ pārtʰa tasyāṃ   suhr̥d dyūtaṃ kriyatāṃ ramyatāṃ ca /
Halfverse: c    
prīyāmahe bʰavataḥ saṃgamena; samāgatāḥ kuravaś caiva sarve
   
prīyāmahe bʰavataḥ saṃgamena   samāgatāḥ kuravaś caiva sarve /8/

Verse: 9 
Halfverse: a    
durodarā vihitā ye tu tatra; mahātmanā dʰr̥tarāṣṭreṇa rājñā
   
durodarā vihitā ye tu tatra   mahātmanā dʰr̥ta-rāṣṭreṇa rājñā /
Halfverse: c    
tān drakṣyase kitavān saṃniviṣṭān; ity āgato 'haṃ nr̥pate taj juṣasva
   
tān drakṣyase kitavān saṃniviṣṭān   ity āgato_ahaṃ nr̥-pate taj juṣasva /9/ q

Verse: 10 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
dyūte kṣattaḥ kalaho vidyate; naḥ kaś vai dyūtaṃ rocayed yudʰyamānaḥ
   
dyūte kṣattaḥ kalaho vidyate   naḥ kaś vai dyūtaṃ rocayed yudʰyamānaḥ /
Halfverse: c    
kiṃ bʰavān manyate yuktarūpaṃ; bʰavadvākye sarva eva stʰitāḥ sma
   
kiṃ bʰavān manyate yukta-rūpaṃ   bʰavad-vākye sarva\ eva stʰitāḥ sma /10/

Verse: 11 
{Vidura uvāca}
Halfverse: a    
jānāmy ahaṃ dyūtam anartʰamūlaṃ; kr̥taś ca yatno 'sya mayā nivāraṇe
   
jānāmy ahaṃ dyūtam anartʰa-mūlaṃ   kr̥taś ca yatno_asya mayā nivāraṇe / q
Halfverse: c    
rājā tu māṃ prāhinot tvatsakāśaṃ; śrutvā vidvañ śreya ihācarasva
   
rājā tu māṃ prāhinot tvat-sakāśaṃ   śrutvā vidvan śreya\ iha_ācarasva /11/

Verse: 12 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
ke tatrānye kitavā dīvyamānā; vinā rājño dʰr̥tarāṣṭrasya putraiḥ
   
ke tatra_anye kitavā dīvyamānā   vinā rājño dʰr̥ta-rāṣṭrasya putraiḥ /
Halfverse: c    
pr̥ccʰāmi tvāṃ vidura brūhi nas tān; yair dīvyāmaḥ śataśaḥ saṃnipatya
   
pr̥ccʰāmi tvāṃ vidura brūhi nas tān   yair dīvyāmaḥ śataśaḥ saṃnipatya /12/

Verse: 13 
{Vidura uvāca}
Halfverse: a    
gāndʰārarājaḥ śakunir viśāṃ pate; rājātidevī kr̥tahasto matākṣaḥ
   
gāndʰāra-rājaḥ śakunir viśāṃ pate   rājā_atidevī kr̥ta-hasto mata_akṣaḥ / q
Halfverse: c    
viviṃśatiś citrasenaś ca rājā; satyavrataḥ puru mitro jayaś ca
   
viviṃśatiś citra-senaś ca rājā   satya-vrataḥ puru mitro jayaś ca /13/

Verse: 14 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
mahābʰayāḥ kitavāḥ saṃniviṣṭā; māyopadʰā devitāro 'tra santi
   
mahā-bʰayāḥ kitavāḥ saṃniviṣṭā   māyā_upadʰā devitāro_atra santi /
Halfverse: c    
dʰātrā tu diṣṭasya vaśe kiledaṃ; nādevanaṃ kitavair adya tair me
   
dʰātrā tu diṣṭasya vaśe kila_idaṃ   na_adevanaṃ kitavair adya tair me /14/

Verse: 15 
Halfverse: a    
nāhaṃ rājño dʰr̥tarāṣṭrasya śāsanān; na gantum iccʰāmi kave durodaram
   
na_ahaṃ rājño dʰr̥ta-rāṣṭrasya śāsanān   na gantum iccʰāmi kave durodaram /
Halfverse: c    
iṣṭo hi putrasya pitā sadaiva; tad asmi kartā vidurāttʰa māṃ yatʰā
   
iṣṭo hi putrasya pitā sadā_eva   tad asmi kartā vidura_āttʰa māṃ yatʰā /15/ q

Verse: 16 
Halfverse: a    
na cākāmaḥ śakuninā devitāhaṃ; na cen māṃ dʰr̥ṣṇur āhvayitā sabʰāyām
   
na ca_akāmaḥ śakuninā devitā_ahaṃ   na cen māṃ dʰr̥ṣṇur āhvayitā sabʰāyām / q
Halfverse: c    
āhūto 'haṃ na nivarte kadā cit; tad āhitaṃ śāśvataṃ vai vrataṃ me
   
āhūto_ahaṃ na nivarte kadācit   tad āhitaṃ śāśvataṃ vai vrataṃ me /16/

Verse: 17 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktvā viduraṃ dʰarmarājaḥ; prāyātrikaṃ sarvam ājñāpya tūrṇam
   
evam uktvā viduraṃ dʰarma-rājaḥ   prāyātrikaṃ sarvam ājñāpya tūrṇam /
Halfverse: c    
prāyāc cʰvo bʰūte sagaṇaḥ sānuyātraḥ; saha strībʰir draupadīm ādi kr̥tvā
   
prāyāt śvo bʰūte sagaṇaḥ sānuyātraḥ   saha strībʰir draupadīm ādi kr̥tvā /17/ q


Verse: 18 
Halfverse: a    
daivaṃ prajñāṃ tu muṣṇāti   tejaś cakṣur ivāpatat
   
daivaṃ prajñāṃ tu muṣṇāti   tejaś cakṣur iva_āpatat /
Halfverse: c    
dʰātuś ca vaśam anveti   pāśair iva naraḥ sitaḥ
   
dʰātuś ca vaśam anveti   pāśair iva naraḥ sitaḥ /18/

Verse: 19 
Halfverse: a    
ity uktvā prayayau rājā   saha kṣattrā yudʰiṣṭʰiraḥ
   
ity uktvā prayayau rājā   saha kṣattrā yudʰiṣṭʰiraḥ /
Halfverse: c    
amr̥ṣyamāṇas tat pārtʰaḥ   samāhvānam ariṃdamaḥ
   
amr̥ṣyamāṇas tat pārtʰaḥ   samāhvānam ariṃ-damaḥ /19/

Verse: 20 
Halfverse: a    
bāhlikena ratʰaṃ dattam   āstʰāya paravīrahā
   
bāhlikena ratʰaṃ dattam   āstʰāya para-vīrahā /
Halfverse: c    
pariccʰanno yayau pārtʰo   bʰrātr̥bʰiḥ saha pāṇḍavaḥ
   
pariccʰanno yayau pārtʰo   bʰrātr̥bʰiḥ saha pāṇḍavaḥ /20/

Verse: 21 
Halfverse: a    
rājaśriyā dīpyamāno   yayau brahma puraḥsaraḥ
   
rāja-śriyā dīpyamāno   yayau brahma puraḥ-saraḥ /
Halfverse: c    
dʰr̥tarāṣṭreṇa cāhūtaḥ   kālasya samayena ca
   
dʰr̥ta-rāṣṭreṇa ca_āhūtaḥ   kālasya samayena ca /21/

Verse: 22 
Halfverse: a    
sa hāstinapuraṃ gatvā   dʰr̥tarāṣṭra gr̥haṃ yayau
   
sa hāstina-puraṃ gatvā   dʰr̥ta-rāṣṭra gr̥haṃ yayau /
Halfverse: c    
samiyāya ca dʰarmātmā   dʰr̥tarāṣṭreṇa pāṇḍavaḥ
   
samiyāya ca dʰarma_ātmā   dʰr̥ta-rāṣṭreṇa pāṇḍavaḥ /22/

Verse: 23 
Halfverse: a    
tatʰā droṇena bʰīṣmeṇa   karṇena ca kr̥peṇa ca
   
tatʰā droṇena bʰīṣmeṇa   karṇena ca kr̥peṇa ca /
Halfverse: c    
samiyāya yatʰānyāyaṃ   drauṇinā ca vibʰuḥ saha
   
samiyāya yatʰā-nyāyaṃ   drauṇinā ca vibʰuḥ saha /23/

Verse: 24 
Halfverse: a    
sametya ca mahābāhuḥ   somadattena caiva ha
   
sametya ca mahā-bāhuḥ   soma-dattena caiva ha /
Halfverse: c    
duryodʰanena śalyena   saubalena ca vīryavān
   
duryodʰanena śalyena   saubalena ca vīryavān /24/

Verse: 25 
Halfverse: a    
ye cānye tatra rājānaḥ   pūrvam eva samāgatāḥ
   
ye ca_anye tatra rājānaḥ   pūrvam eva samāgatāḥ /
Halfverse: c    
jayadratʰena ca tatʰā   kurubʰiś cāpi sarvaśaḥ
   
jayad-ratʰena ca tatʰā   kurubʰiś ca_api sarvaśaḥ /25/

Verse: 26 
Halfverse: a    
tataḥ sarvair mahābāhur   bʰrātr̥bʰiḥ parivāritaḥ
   
tataḥ sarvair mahā-bāhur   bʰrātr̥bʰiḥ parivāritaḥ /
Halfverse: c    
praviveśa gr̥haṃ rājño   dʰr̥tarāṣṭrasya dʰīmataḥ
   
praviveśa gr̥haṃ rājño   dʰr̥ta-rāṣṭrasya dʰīmataḥ /26/

Verse: 27 
Halfverse: a    
dadarśa tatra gāndʰārīṃ   devīṃ patim anuvratām
   
dadarśa tatra gāndʰārīṃ   devīṃ patim anuvratām /
Halfverse: c    
snuṣābʰiḥ saṃvr̥tāṃ śaśvat   tārābʰir iva rohiṇīm
   
snuṣābʰiḥ saṃvr̥tāṃ śaśvat   tārābʰir iva rohiṇīm /27/

Verse: 28 
Halfverse: a    
abʰivādya sa gāndʰārīṃ   tayā ca pratinanditaḥ
   
abʰivādya sa gāndʰārīṃ   tayā ca pratinanditaḥ /
Halfverse: c    
dadarśa pitaraṃ vr̥ddʰaṃ   prajñā cakṣuṣam īśvaram
   
dadarśa pitaraṃ vr̥ddʰaṃ   prajñā cakṣuṣam īśvaram /28/

Verse: 29 
Halfverse: a    
rājñā mūrdʰany upāgʰrātās   te ca kauravanandanāḥ
   
rājñā mūrdʰany upāgʰrātās   te ca kaurava-nandanāḥ /
Halfverse: c    
catvāraḥ pāṇḍavā rājan   bʰīmasenapurogamāḥ
   
catvāraḥ pāṇḍavā rājan   bʰīma-sena-puro-gamāḥ /29/

Verse: 30 
Halfverse: a    
tato harṣaḥ samabʰavat   kauravāṇāṃ viśāṃ pate
   
tato harṣaḥ samabʰavat   kauravāṇāṃ viśāṃ pate /
Halfverse: c    
tān dr̥ṣṭvā puruṣavyāgʰrān   pāṇḍavān priyadarśanān
   
tān dr̥ṣṭvā puruṣa-vyāgʰrān   pāṇḍavān priya-darśanān /30/

Verse: 31 
Halfverse: a    
viviśus te 'bʰyanujñātā   ratnavanti gr̥hāṇy atʰa
   
viviśus te_abʰyanujñātā   ratnavanti gr̥hāṇy atʰa /
Halfverse: c    
dadr̥śuś copayātās tān   draupadī pramukʰāḥ striyaḥ
   
dadr̥śuś ca_upayātās tān   draupadī pramukʰāḥ striyaḥ /31/

Verse: 32 
Halfverse: a    
yājñasenyāḥ parām r̥ddʰiṃ   dr̥ṣṭvā prajvalitām iva
   
yājñasenyāḥ parām r̥ddʰiṃ   dr̥ṣṭvā prajvalitām iva /
Halfverse: c    
snuṣās dʰr̥tarāṣṭrasya   nātipramanaso 'bʰavan
   
snuṣās dʰr̥ta-rāṣṭrasya   nātipramanaso_abʰavan /32/

Verse: 33 
Halfverse: a    
tatas te puruṣavyāgʰrā   gatvā strībʰis tu saṃvidam
   
tatas te puruṣa-vyāgʰrā   gatvā strībʰis tu saṃvidam /
Halfverse: c    
kr̥tvā vyāyāmapūrvāṇi   kr̥tyāni pratikarma ca
   
kr̥tvā vyāyāma-pūrvāṇi   kr̥tyāni pratikarma ca /33/

Verse: 34 
Halfverse: a    
tataḥ kr̥tāhnikāḥ sarve   divyacandana rūṣitāḥ
   
tataḥ kr̥ta_āhnikāḥ sarve   divya-candana rūṣitāḥ /
Halfverse: c    
kalyāṇa manasaś caiva   brāhmaṇān svasti vācya ca
   
kalyāṇa manasaś caiva   brāhmaṇān svasti vācya ca /34/

Verse: 35 
Halfverse: a    
manojñam aśanaṃ bʰuktvā   viviśuḥ śaraṇāny atʰa
   
manojñam aśanaṃ bʰuktvā   viviśuḥ śaraṇāny atʰa /
Halfverse: c    
upagīyamānā nārībʰir   asvapan kurunandanāḥ
   
upagīyamānā nārībʰir   asvapan kuru-nandanāḥ /35/ q

Verse: 36 
Halfverse: a    
jagāma teṣāṃ rātriḥ   puṇyā rativihāriṇām
   
jagāma teṣāṃ rātriḥ   puṇyā rati-vihāriṇām /
Halfverse: c    
stūyamānāś ca viśrāntāḥ   kāle nidrām atʰātyajan
   
stūyamānāś ca viśrāntāḥ   kāle nidrām atʰa_atyajan /36/

Verse: 37 
Halfverse: a    
sukʰoṣitās tāṃ rajanīṃ   prātaḥ sarve kr̥tāhnikāḥ
   
sukʰa_uṣitās tāṃ rajanīṃ   prātaḥ sarve kr̥ta_āhnikāḥ /
Halfverse: c    
sabʰāṃ ramyāṃ praviviśuḥ   kitavair abʰisaṃvr̥tām
   
sabʰāṃ ramyāṃ praviviśuḥ   kitavair abʰisaṃvr̥tām /37/ (E)37



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.