TITUS
Mahabharata
Part No. 277
Chapter: 52
Adhyāya
52
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
prāyād
viduro
'śvair
udārair
;
mahājavair
balibʰiḥ
sādʰu
dāntaiḥ
tataḥ
prāyād
viduro
_aśvair
udārair
mahā-javair
balibʰiḥ
sādʰu
dāntaiḥ
/
Halfverse: c
balān
niyukto
dʰr̥tarāṣṭreṇa
rājñā
;
manīṣiṇāṃ
pāṇḍavānāṃ
sakāśam
balān
niyukto
dʰr̥ta-rāṣṭreṇa
rājñā
manīṣiṇāṃ
pāṇḍavānāṃ
sakāśam
/1/
q
Verse: 2
Halfverse: a
so
'bʰipatya
tad
adʰvānam
āsādya
nr̥pateḥ
puram
so
_abʰipatya
tad
adʰvānam
āsādya
nr̥-pateḥ
puram
/
Halfverse: c
praviveśa
mahābuddʰiḥ
pūjyamāno
dvijātibʰiḥ
praviveśa
mahā-buddʰiḥ
pūjyamāno
dvijātibʰiḥ
/2/
Verse: 3
Halfverse: a
sa
rājagr̥ham
āsādya
kuvera
bʰavanopamam
sa
rāja-gr̥ham
āsādya
kuvera
bʰavana
_upamam
/
Halfverse: c
abʰyagaccʰata
dʰarmātmā
dʰarmaputraṃ
yudʰiṣṭʰiram
abʰyagaccʰata
dʰarma
_ātmā
dʰarma-putraṃ
yudʰiṣṭʰiram
/3/
ՙ
Verse: 4
Halfverse: a
taṃ
vai
rājā
satyadʰr̥tir
mahātmā
;
ajātaśatrur
viduraṃ
yatʰāvat
taṃ
vai
rājā
satya-dʰr̥tir
mahātmā
ajāta-śatrur
viduraṃ
yatʰāvat
/
q
Halfverse: c
pūjā
pūrvaṃ
pratigr̥hyājamīḍʰas
;
tato
'pr̥ccʰad
dʰr̥tarāṣṭraṃ
saputram
pūjā
pūrvaṃ
pratigr̥hya
_ājamīḍʰas
tato
_apr̥ccʰat
dʰr̥ta-rāṣṭraṃ
saputram
/4/
Verse: 5
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
vijñāyate
te
manaso
na
praharṣaḥ
;
kac
cit
kṣattaḥ
kuśalenāgato
'si
vijñāyate
te
manaso
na
praharṣaḥ
kaccit
kṣattaḥ
kuśalena
_āgato
_asi
/
q
Halfverse: c
kac
cit
putrāḥ
stʰavirasyānulomā
;
vaśānugāś
cāpi
viśo
'pi
kac
cit
kaccit
putrāḥ
stʰavirasya
_anulomā
vaśa
_anugāś
ca
_api
viśo
_api
kaccit
/5/
Verse: 6
{Vidura
uvāca}
Halfverse: a
rājā
mahātmā
kuśalī
saputra
;
āste
vr̥to
jñātibʰir
indrakalpaiḥ
rājā
mahātmā
kuśalī
saputra
āste
vr̥to
jñātibʰir
indra-kalpaiḥ
/
Halfverse: c
prīto
rājan
putra
gaṇair
vinītair
;
viśoka
evātma
ratir
dr̥ḍʰātmā
prīto
rājan
putra
gaṇair
vinītair
viśoka\
eva
_ātma
ratir
dr̥ḍʰa
_ātmā
/6/
Verse: 7
Halfverse: a
idaṃ
tu
tvāṃ
kururājo
'bʰyuvāca
;
pūrvāṃ
pr̥ṣṭvā
kuśalaṃ
cāvyayaṃ
ca
idaṃ
tu
tvāṃ
kuru-rājo
_abʰyuvāca
pūrvāṃ
pr̥ṣṭvā
kuśalaṃ
ca
_avyayaṃ
ca
/
Halfverse: c
iyaṃ
sabʰā
tvat
sabʰā
tulyarūpā
;
bʰrātr̥̄ṇāṃ
te
paśyatām
etya
putra
iyaṃ
sabʰā
tvat
sabʰā
tulya-rūpā
bʰrātr̥̄ṇāṃ
te
paśyatām
etya
putra
/7/
Verse: 8
Halfverse: a
samāgamya
bʰrātr̥bʰiḥ
pārtʰa
tasyāṃ
;
suhr̥d
dyūtaṃ
kriyatāṃ
ramyatāṃ
ca
samāgamya
bʰrātr̥bʰiḥ
pārtʰa
tasyāṃ
suhr̥d
dyūtaṃ
kriyatāṃ
ramyatāṃ
ca
/
Halfverse: c
prīyāmahe
bʰavataḥ
saṃgamena
;
samāgatāḥ
kuravaś
caiva
sarve
prīyāmahe
bʰavataḥ
saṃgamena
samāgatāḥ
kuravaś
caiva
sarve
/8/
Verse: 9
Halfverse: a
durodarā
vihitā
ye
tu
tatra
;
mahātmanā
dʰr̥tarāṣṭreṇa
rājñā
durodarā
vihitā
ye
tu
tatra
mahātmanā
dʰr̥ta-rāṣṭreṇa
rājñā
/
Halfverse: c
tān
drakṣyase
kitavān
saṃniviṣṭān
;
ity
āgato
'haṃ
nr̥pate
taj
juṣasva
tān
drakṣyase
kitavān
saṃniviṣṭān
ity
āgato
_ahaṃ
nr̥-pate
taj
juṣasva
/9/
q
Verse: 10
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
dyūte
kṣattaḥ
kalaho
vidyate
;
naḥ
kaś
vai
dyūtaṃ
rocayed
yudʰyamānaḥ
dyūte
kṣattaḥ
kalaho
vidyate
naḥ
kaś
vai
dyūtaṃ
rocayed
yudʰyamānaḥ
/
Halfverse: c
kiṃ
vā
bʰavān
manyate
yuktarūpaṃ
;
bʰavadvākye
sarva
eva
stʰitāḥ
sma
kiṃ
vā
bʰavān
manyate
yukta-rūpaṃ
bʰavad-vākye
sarva\
eva
stʰitāḥ
sma
/10/
Verse: 11
{Vidura
uvāca}
Halfverse: a
jānāmy
ahaṃ
dyūtam
anartʰamūlaṃ
;
kr̥taś
ca
yatno
'sya
mayā
nivāraṇe
jānāmy
ahaṃ
dyūtam
anartʰa-mūlaṃ
kr̥taś
ca
yatno
_asya
mayā
nivāraṇe
/
q
Halfverse: c
rājā
tu
māṃ
prāhinot
tvatsakāśaṃ
;
śrutvā
vidvañ
śreya
ihācarasva
rājā
tu
māṃ
prāhinot
tvat-sakāśaṃ
śrutvā
vidvan
śreya\
iha
_ācarasva
/11/
Verse: 12
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
ke
tatrānye
kitavā
dīvyamānā
;
vinā
rājño
dʰr̥tarāṣṭrasya
putraiḥ
ke
tatra
_anye
kitavā
dīvyamānā
vinā
rājño
dʰr̥ta-rāṣṭrasya
putraiḥ
/
Halfverse: c
pr̥ccʰāmi
tvāṃ
vidura
brūhi
nas
tān
;
yair
dīvyāmaḥ
śataśaḥ
saṃnipatya
pr̥ccʰāmi
tvāṃ
vidura
brūhi
nas
tān
yair
dīvyāmaḥ
śataśaḥ
saṃnipatya
/12/
Verse: 13
{Vidura
uvāca}
Halfverse: a
gāndʰārarājaḥ
śakunir
viśāṃ
pate
;
rājātidevī
kr̥tahasto
matākṣaḥ
gāndʰāra-rājaḥ
śakunir
viśāṃ
pate
rājā
_atidevī
kr̥ta-hasto
mata
_akṣaḥ
/
q
Halfverse: c
viviṃśatiś
citrasenaś
ca
rājā
;
satyavrataḥ
puru
mitro
jayaś
ca
viviṃśatiś
citra-senaś
ca
rājā
satya-vrataḥ
puru
mitro
jayaś
ca
/13/
Verse: 14
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
mahābʰayāḥ
kitavāḥ
saṃniviṣṭā
;
māyopadʰā
devitāro
'tra
santi
mahā-bʰayāḥ
kitavāḥ
saṃniviṣṭā
māyā
_upadʰā
devitāro
_atra
santi
/
Halfverse: c
dʰātrā
tu
diṣṭasya
vaśe
kiledaṃ
;
nādevanaṃ
kitavair
adya
tair
me
dʰātrā
tu
diṣṭasya
vaśe
kila
_idaṃ
na
_adevanaṃ
kitavair
adya
tair
me
/14/
Verse: 15
Halfverse: a
nāhaṃ
rājño
dʰr̥tarāṣṭrasya
śāsanān
;
na
gantum
iccʰāmi
kave
durodaram
na
_ahaṃ
rājño
dʰr̥ta-rāṣṭrasya
śāsanān
na
gantum
iccʰāmi
kave
durodaram
/
Halfverse: c
iṣṭo
hi
putrasya
pitā
sadaiva
;
tad
asmi
kartā
vidurāttʰa
māṃ
yatʰā
iṣṭo
hi
putrasya
pitā
sadā
_eva
tad
asmi
kartā
vidura
_āttʰa
māṃ
yatʰā
/15/
q
Verse: 16
Halfverse: a
na
cākāmaḥ
śakuninā
devitāhaṃ
;
na
cen
māṃ
dʰr̥ṣṇur
āhvayitā
sabʰāyām
na
ca
_akāmaḥ
śakuninā
devitā
_ahaṃ
na
cen
māṃ
dʰr̥ṣṇur
āhvayitā
sabʰāyām
/
q
Halfverse: c
āhūto
'haṃ
na
nivarte
kadā
cit
;
tad
āhitaṃ
śāśvataṃ
vai
vrataṃ
me
āhūto
_ahaṃ
na
nivarte
kadācit
tad
āhitaṃ
śāśvataṃ
vai
vrataṃ
me
/16/
Verse: 17
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktvā
viduraṃ
dʰarmarājaḥ
;
prāyātrikaṃ
sarvam
ājñāpya
tūrṇam
evam
uktvā
viduraṃ
dʰarma-rājaḥ
prāyātrikaṃ
sarvam
ājñāpya
tūrṇam
/
Halfverse: c
prāyāc
cʰvo
bʰūte
sagaṇaḥ
sānuyātraḥ
;
saha
strībʰir
draupadīm
ādi
kr̥tvā
prāyāt
śvo
bʰūte
sagaṇaḥ
sānuyātraḥ
saha
strībʰir
draupadīm
ādi
kr̥tvā
/17/
q
Verse: 18
Halfverse: a
daivaṃ
prajñāṃ
tu
muṣṇāti
tejaś
cakṣur
ivāpatat
daivaṃ
prajñāṃ
tu
muṣṇāti
tejaś
cakṣur
iva
_āpatat
/
Halfverse: c
dʰātuś
ca
vaśam
anveti
pāśair
iva
naraḥ
sitaḥ
dʰātuś
ca
vaśam
anveti
pāśair
iva
naraḥ
sitaḥ
/18/
Verse: 19
Halfverse: a
ity
uktvā
prayayau
rājā
saha
kṣattrā
yudʰiṣṭʰiraḥ
ity
uktvā
prayayau
rājā
saha
kṣattrā
yudʰiṣṭʰiraḥ
/
Halfverse: c
amr̥ṣyamāṇas
tat
pārtʰaḥ
samāhvānam
ariṃdamaḥ
amr̥ṣyamāṇas
tat
pārtʰaḥ
samāhvānam
ariṃ-damaḥ
/19/
Verse: 20
Halfverse: a
bāhlikena
ratʰaṃ
dattam
āstʰāya
paravīrahā
bāhlikena
ratʰaṃ
dattam
āstʰāya
para-vīrahā
/
Halfverse: c
pariccʰanno
yayau
pārtʰo
bʰrātr̥bʰiḥ
saha
pāṇḍavaḥ
pariccʰanno
yayau
pārtʰo
bʰrātr̥bʰiḥ
saha
pāṇḍavaḥ
/20/
Verse: 21
Halfverse: a
rājaśriyā
dīpyamāno
yayau
brahma
puraḥsaraḥ
rāja-śriyā
dīpyamāno
yayau
brahma
puraḥ-saraḥ
/
Halfverse: c
dʰr̥tarāṣṭreṇa
cāhūtaḥ
kālasya
samayena
ca
dʰr̥ta-rāṣṭreṇa
ca
_āhūtaḥ
kālasya
samayena
ca
/21/
Verse: 22
Halfverse: a
sa
hāstinapuraṃ
gatvā
dʰr̥tarāṣṭra
gr̥haṃ
yayau
sa
hāstina-puraṃ
gatvā
dʰr̥ta-rāṣṭra
gr̥haṃ
yayau
/
Halfverse: c
samiyāya
ca
dʰarmātmā
dʰr̥tarāṣṭreṇa
pāṇḍavaḥ
samiyāya
ca
dʰarma
_ātmā
dʰr̥ta-rāṣṭreṇa
pāṇḍavaḥ
/22/
Verse: 23
Halfverse: a
tatʰā
droṇena
bʰīṣmeṇa
karṇena
ca
kr̥peṇa
ca
tatʰā
droṇena
bʰīṣmeṇa
karṇena
ca
kr̥peṇa
ca
/
Halfverse: c
samiyāya
yatʰānyāyaṃ
drauṇinā
ca
vibʰuḥ
saha
samiyāya
yatʰā-nyāyaṃ
drauṇinā
ca
vibʰuḥ
saha
/23/
Verse: 24
Halfverse: a
sametya
ca
mahābāhuḥ
somadattena
caiva
ha
sametya
ca
mahā-bāhuḥ
soma-dattena
caiva
ha
/
Halfverse: c
duryodʰanena
śalyena
saubalena
ca
vīryavān
duryodʰanena
śalyena
saubalena
ca
vīryavān
/24/
Verse: 25
Halfverse: a
ye
cānye
tatra
rājānaḥ
pūrvam
eva
samāgatāḥ
ye
ca
_anye
tatra
rājānaḥ
pūrvam
eva
samāgatāḥ
/
Halfverse: c
jayadratʰena
ca
tatʰā
kurubʰiś
cāpi
sarvaśaḥ
jayad-ratʰena
ca
tatʰā
kurubʰiś
ca
_api
sarvaśaḥ
/25/
Verse: 26
Halfverse: a
tataḥ
sarvair
mahābāhur
bʰrātr̥bʰiḥ
parivāritaḥ
tataḥ
sarvair
mahā-bāhur
bʰrātr̥bʰiḥ
parivāritaḥ
/
Halfverse: c
praviveśa
gr̥haṃ
rājño
dʰr̥tarāṣṭrasya
dʰīmataḥ
praviveśa
gr̥haṃ
rājño
dʰr̥ta-rāṣṭrasya
dʰīmataḥ
/26/
Verse: 27
Halfverse: a
dadarśa
tatra
gāndʰārīṃ
devīṃ
patim
anuvratām
dadarśa
tatra
gāndʰārīṃ
devīṃ
patim
anuvratām
/
Halfverse: c
snuṣābʰiḥ
saṃvr̥tāṃ
śaśvat
tārābʰir
iva
rohiṇīm
snuṣābʰiḥ
saṃvr̥tāṃ
śaśvat
tārābʰir
iva
rohiṇīm
/27/
Verse: 28
Halfverse: a
abʰivādya
sa
gāndʰārīṃ
tayā
ca
pratinanditaḥ
abʰivādya
sa
gāndʰārīṃ
tayā
ca
pratinanditaḥ
/
Halfverse: c
dadarśa
pitaraṃ
vr̥ddʰaṃ
prajñā
cakṣuṣam
īśvaram
dadarśa
pitaraṃ
vr̥ddʰaṃ
prajñā
cakṣuṣam
īśvaram
/28/
Verse: 29
Halfverse: a
rājñā
mūrdʰany
upāgʰrātās
te
ca
kauravanandanāḥ
rājñā
mūrdʰany
upāgʰrātās
te
ca
kaurava-nandanāḥ
/
Halfverse: c
catvāraḥ
pāṇḍavā
rājan
bʰīmasenapurogamāḥ
catvāraḥ
pāṇḍavā
rājan
bʰīma-sena-puro-gamāḥ
/29/
Verse: 30
Halfverse: a
tato
harṣaḥ
samabʰavat
kauravāṇāṃ
viśāṃ
pate
tato
harṣaḥ
samabʰavat
kauravāṇāṃ
viśāṃ
pate
/
Halfverse: c
tān
dr̥ṣṭvā
puruṣavyāgʰrān
pāṇḍavān
priyadarśanān
tān
dr̥ṣṭvā
puruṣa-vyāgʰrān
pāṇḍavān
priya-darśanān
/30/
Verse: 31
Halfverse: a
viviśus
te
'bʰyanujñātā
ratnavanti
gr̥hāṇy
atʰa
viviśus
te
_abʰyanujñātā
ratnavanti
gr̥hāṇy
atʰa
/
Halfverse: c
dadr̥śuś
copayātās
tān
draupadī
pramukʰāḥ
striyaḥ
dadr̥śuś
ca
_upayātās
tān
draupadī
pramukʰāḥ
striyaḥ
/31/
Verse: 32
Halfverse: a
yājñasenyāḥ
parām
r̥ddʰiṃ
dr̥ṣṭvā
prajvalitām
iva
yājñasenyāḥ
parām
r̥ddʰiṃ
dr̥ṣṭvā
prajvalitām
iva
/
Halfverse: c
snuṣās
tā
dʰr̥tarāṣṭrasya
nātipramanaso
'bʰavan
snuṣās
tā
dʰr̥ta-rāṣṭrasya
nātipramanaso
_abʰavan
/32/
Verse: 33
Halfverse: a
tatas
te
puruṣavyāgʰrā
gatvā
strībʰis
tu
saṃvidam
tatas
te
puruṣa-vyāgʰrā
gatvā
strībʰis
tu
saṃvidam
/
Halfverse: c
kr̥tvā
vyāyāmapūrvāṇi
kr̥tyāni
pratikarma
ca
kr̥tvā
vyāyāma-pūrvāṇi
kr̥tyāni
pratikarma
ca
/33/
Verse: 34
Halfverse: a
tataḥ
kr̥tāhnikāḥ
sarve
divyacandana
rūṣitāḥ
tataḥ
kr̥ta
_āhnikāḥ
sarve
divya-candana
rūṣitāḥ
/
Halfverse: c
kalyāṇa
manasaś
caiva
brāhmaṇān
svasti
vācya
ca
kalyāṇa
manasaś
caiva
brāhmaṇān
svasti
vācya
ca
/34/
Verse: 35
Halfverse: a
manojñam
aśanaṃ
bʰuktvā
viviśuḥ
śaraṇāny
atʰa
manojñam
aśanaṃ
bʰuktvā
viviśuḥ
śaraṇāny
atʰa
/
Halfverse: c
upagīyamānā
nārībʰir
asvapan
kurunandanāḥ
upagīyamānā
nārībʰir
asvapan
kuru-nandanāḥ
/35/
q
Verse: 36
Halfverse: a
jagāma
teṣāṃ
sā
rātriḥ
puṇyā
rativihāriṇām
jagāma
teṣāṃ
sā
rātriḥ
puṇyā
rati-vihāriṇām
/
Halfverse: c
stūyamānāś
ca
viśrāntāḥ
kāle
nidrām
atʰātyajan
stūyamānāś
ca
viśrāntāḥ
kāle
nidrām
atʰa
_atyajan
/36/
Verse: 37
Halfverse: a
sukʰoṣitās
tāṃ
rajanīṃ
prātaḥ
sarve
kr̥tāhnikāḥ
sukʰa
_uṣitās
tāṃ
rajanīṃ
prātaḥ
sarve
kr̥ta
_āhnikāḥ
/
Halfverse: c
sabʰāṃ
ramyāṃ
praviviśuḥ
kitavair
abʰisaṃvr̥tām
sabʰāṃ
ramyāṃ
praviviśuḥ
kitavair
abʰisaṃvr̥tām
/37/
(E)37
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.