TITUS
Mahabharata
Part No. 278
Chapter: 53
Adhyāya
53
Verse: 1
{Śiśupāla
uvāca}
Halfverse: a
upastīrṇā
sabʰā
rājan
rantuṃ
caite
kr̥takṣaṇāḥ
upastīrṇā
sabʰā
rājan
rantuṃ
ca
_ete
kr̥ta-kṣaṇāḥ
/
Halfverse: c
akṣān
uptvā
devanasya
samayo
'stu
yudʰiṣṭʰira
akṣān
uptvā
devanasya
samayo
_astu
yudʰiṣṭʰira
/1/
Verse: 2
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
nikr̥tir
devanaṃ
pāpaṃ
na
kṣātro
'tra
parākramaḥ
nikr̥tir
devanaṃ
pāpaṃ
na
kṣātro
_atra
parākramaḥ
/
Halfverse: c
na
ca
nītir
dʰruvā
rājan
kiṃ
tvaṃ
dyūtaṃ
praśaṃsasi
na
ca
nītir
dʰruvā
rājan
kiṃ
tvaṃ
dyūtaṃ
praśaṃsasi
/2/
Verse: 3
Halfverse: a
na
hi
mānaṃ
praśaṃsanti
nikr̥tau
kitavasya
ha
na
hi
mānaṃ
praśaṃsanti
nikr̥tau
kitavasya
ha
/
Halfverse: c
śakune
maiva
no
jaiṣīr
amārgeṇa
nr̥śaṃsavat
śakune
mā
_eva
no
jaiṣīr
amārgeṇa
nr̥śaṃsavat
/3/
Verse: 4
{Śiśupāla
uvāca}
Halfverse: a
yo
'nveti
saṃkʰyāṃ
nikr̥tau
vidʰijñaś
;
ceṣṭāsv
akʰinnaḥ
kitavo
'kṣajāsu
yo
_anveti
saṃkʰyāṃ
nikr̥tau
vidʰijñaś
ceṣṭāsv
akʰinnaḥ
kitavo
_akṣajāsu
/
Halfverse: c
mahāmatir
yaś
ca
jānāti
dyūtaṃ
;
sa
vai
sarvaṃ
sahate
prakriyāsu
mahā-matir
yaś
ca
jānāti
dyūtaṃ
sa
vai
sarvaṃ
sahate
prakriyāsu
/4/
q
Verse: 5
Halfverse: a
akṣaglahaḥ
so
'bʰibʰavet
paraṃ
;
nas
tenaiva
kālo
bʰavatīdam
āttʰa
akṣa-glahaḥ
so
_abʰibʰavet
paraṃ
nas
tena
_eva
kālo
bʰavati
_idam
āttʰa
/
Halfverse: c
dīvyāmahe
pārtʰiva
mā
viśaṅkāṃ
;
kuruṣva
pāṇaṃ
ca
ciraṃ
ca
mā
kr̥tʰāḥ
dīvyāmahe
pārtʰiva
mā
viśaṅkāṃ
kuruṣva
pāṇaṃ
ca
ciraṃ
ca
mā
kr̥tʰāḥ
/5/
q
Verse: 6
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
evam
āhāyam
asito
devalo
munisattamaḥ
evam
āha
_ayam
asito
devalo
muni-sattamaḥ
/
Halfverse: c
imāni
lokadvārāṇi
yo
vai
saṃcarate
sadā
imāni
loka-dvārāṇi
yo
vai
saṃcarate
sadā
/6/
Verse: 7
Halfverse: a
idaṃ
vai
devanaṃ
pāpaṃ
māyayā
kitavaiḥ
saha
idaṃ
vai
devanaṃ
pāpaṃ
māyayā
kitavaiḥ
saha
/
Halfverse: c
dʰarmeṇa
tu
jayo
yuddʰe
tatparaṃ
sādʰu
devanam
dʰarmeṇa
tu
jayo
yuddʰe
tat-paraṃ
sādʰu
devanam
/7/
Verse: 8
Halfverse: a
nāryā
mleccʰanti
bʰāṣābʰir
māyayā
na
caranty
uta
na
_āryā
mleccʰanti
bʰāṣābʰir
māyayā
na
caranty
uta
/
Halfverse: c
ajihmam
aśaṭʰaṃ
yuddʰam
etat
satpuruṣavratam
ajihmam
aśaṭʰaṃ
yuddʰam
etat
sat-puruṣa-vratam
/8/
Verse: 9
Halfverse: a
śaktito
brāhmaṇān
vandyāñ
śikṣituṃ
prayatāmahe
śaktito
brāhmaṇān
vandyān
śikṣituṃ
prayatāmahe
/
Halfverse: c
tad
vai
vittaṃ
mātidevīr
mā
jaiṣīḥ
śakune
param
tad
vai
vittaṃ
mā
_atidevīr
mā
jaiṣīḥ
śakune
param
/9/
Verse: 10
Halfverse: a
nāhaṃ
nikr̥tyā
kāmaye
sukʰāny
uta
dʰanāni
vā
na
_ahaṃ
nikr̥tyā
kāmaye
sukʰāny
uta
dʰanāni
vā
/
Halfverse: c
kitavasyāpy
anikr̥ter
vr̥ttam
etan
na
pūjyate
kitavasya
_apy
anikr̥ter
vr̥ttam
etan
na
pūjyate
/10/
Verse: 11
{Śiśupāla
uvāca}
Halfverse: a
śrotriyo
'śrotriyam
uta
nikr̥tyaiva
yudʰiṣṭʰira
śrotriyo
_aśrotriyam
uta
nikr̥tyā
_eva
yudʰiṣṭʰira
/
Halfverse: c
vidvān
aviduṣo
'bʰyeti
nāhus
tāṃ
nikr̥tiṃ
janāḥ
vidvān
aviduṣo
_abʰyeti
na
_āhus
tāṃ
nikr̥tiṃ
janāḥ
/11/
Verse: 12
Halfverse: a
evaṃ
tvaṃ
mām
ihābʰyetya
nikr̥tiṃ
yadi
manyase
evaṃ
tvaṃ
mām
iha
_abʰyetya
nikr̥tiṃ
yadi
manyase
/
Halfverse: c
devanād
vinivartasva
yadi
te
vidyate
bʰayam
devanād
vinivartasva
yadi
te
vidyate
bʰayam
/12/
Verse: 13
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
āhūto
na
nivarteyam
iti
me
vratam
āhitam
āhūto
na
nivarteyam
iti
me
vratam
āhitam
/
Halfverse: c
vidʰiś
ca
balavān
rājan
diṣṭasyāsmi
vaśe
stʰitaḥ
vidʰiś
ca
balavān
rājan
diṣṭasya
_asmi
vaśe
stʰitaḥ
/13/
Verse: 14
Halfverse: a
asmin
samāgame
kena
devanaṃ
me
bʰaviṣyati
asmin
samāgame
kena
devanaṃ
me
bʰaviṣyati
/
Halfverse: c
pratipāṇaś
ca
ko
'nyo
'sti
tato
dyūtaṃ
pravartatām
pratipāṇaś
ca
ko
_anyo
_asti
tato
dyūtaṃ
pravartatām
/14/
Verse: 15
{Duryodʰana
uvāca}
Halfverse: a
ahaṃ
dātāsmi
ratnānāṃ
dʰanānāṃ
ca
viśāṃ
pate
ahaṃ
dātā
_asmi
ratnānāṃ
dʰanānāṃ
ca
viśāṃ
pate
/
Halfverse: c
madartʰe
devitā
cāyaṃ
śakunir
mātulo
mama
mad-artʰe
devitā
ca
_ayaṃ
śakunir
mātulo
mama
/15/
Verse: 16
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
anyenānyasya
viṣamaṃ
devanaṃ
pratibʰāti
me
anyena
_anyasya
viṣamaṃ
devanaṃ
pratibʰāti
me
/
Halfverse: c
etad
vidvann
upādatsva
kāmam
evaṃ
pravartatām
etad
vidvann
upādatsva
kāmam
evaṃ
pravartatām
/16/
Verse: 17
{Vaiśaṃpāyana
uvāca}
Halfverse: a
upohyamāne
dyūte
tu
rājānaḥ
sarva
eva
te
upohyamāne
dyūte
tu
rājānaḥ
sarva\
eva
te
/
Halfverse: c
dʰr̥tarāṣṭraṃ
puraskr̥tya
viviśus
te
sabʰāṃ
tataḥ
dʰr̥ta-rāṣṭraṃ
puraskr̥tya
viviśus
te
sabʰāṃ
tataḥ
/17/
Verse: 18
Halfverse: a
bʰīṣmo
droṇaḥ
kr̥paś
caiva
viduraś
ca
mahāmatiḥ
bʰīṣmo
droṇaḥ
kr̥paś
caiva
viduraś
ca
mahā-matiḥ
/
Halfverse: c
nātīva
prītimanasas
te
'nvavartanta
bʰārata
na
_atīva
prīti-manasas
te
_anvavartanta
bʰārata
/18/
Verse: 19
Halfverse: a
te
dvandvaśaḥ
pr̥tʰak
caiva
siṃhagrīvā
mahaujasaḥ
te
dvandvaśaḥ
pr̥tʰak
caiva
siṃha-grīvā
mahā
_ojasaḥ
/
Halfverse: c
siṃhāsanāni
bʰūrīṇi
vicitrāṇi
ca
bʰejire
siṃha
_āsanāni
bʰūrīṇi
vicitrāṇi
ca
bʰejire
/19/
Verse: 20
Halfverse: a
śuśubʰe
sā
sabʰā
rājan
rājabʰis
taiḥ
samāgataiḥ
śuśubʰe
sā
sabʰā
rājan
rājabʰis
taiḥ
samāgataiḥ
/
Halfverse: c
devair
iva
mahābʰāgaiḥ
samavetais
triviṣṭapam
devair
iva
mahā-bʰāgaiḥ
samavetais
triviṣṭapam
/20/
Verse: 21
Halfverse: a
sarve
vedavidaḥ
śūrāḥ
sarve
bʰāsvaramūrtayaḥ
sarve
vedavidaḥ
śūrāḥ
sarve
bʰāsvara-mūrtayaḥ
/
Halfverse: c
prāvartata
mahārāja
suhr̥d
dyūtam
anantaram
prāvartata
mahā-rāja
suhr̥d
dyūtam
anantaram
/21/
Verse: 22
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
ayaṃ
bahudʰano
rājan
sāgarāvarta
saṃbʰavaḥ
ayaṃ
bahu-dʰano
rājan
sāgara
_āvarta
saṃbʰavaḥ
/
Halfverse: c
maṇir
hārottaraḥ
śrīmān
kanakottama
bʰūṣaṇaḥ
maṇir
hāra
_uttaraḥ
śrīmān
kanaka
_uttama
bʰūṣaṇaḥ
/22/
Verse: 23
Halfverse: a
etad
rājan
dʰanaṃ
mahyaṃ
pratipāṇas
tu
kas
tava
etad
rājan
dʰanaṃ
mahyaṃ
pratipāṇas
tu
kas
tava
/
Halfverse: c
bʰavatv
eṣa
kramas
tāta
jayāmy
enaṃ
durodaram
bʰavatv
eṣa
kramas
tāta
jayāmy
enaṃ
durodaram
/23/
Verse: 24
{Duryodʰana
uvāca}
Halfverse: a
santi
me
maṇayaś
caiva
dʰanāni
vividʰāni
ca
santi
me
maṇayaś
caiva
dʰanāni
vividʰāni
ca
/
Halfverse: c
matsaraś
ca
na
me
'rtʰeṣu
jayāmy
enaṃ
durodaram
matsaraś
ca
na
me
_artʰeṣu
jayāmy
enaṃ
durodaram
/24/
Verse: 25
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
jagrāha
śakunis
tān
akṣān
akṣatattvavit
tato
jagrāha
śakunis
tān
akṣān
akṣa-tattvavit
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/25/
(E)25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.