TITUS
Mahabharata
Part No. 278
Previous part

Chapter: 53 
Adhyāya 53


Verse: 1  {Śiśupāla uvāca}
Halfverse: a    
upastīrṇā sabʰā rājan   rantuṃ caite kr̥takṣaṇāḥ
   
upastīrṇā sabʰā rājan   rantuṃ ca_ete kr̥ta-kṣaṇāḥ /
Halfverse: c    
akṣān uptvā devanasya   samayo 'stu yudʰiṣṭʰira
   
akṣān uptvā devanasya   samayo_astu yudʰiṣṭʰira /1/

Verse: 2 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
nikr̥tir devanaṃ pāpaṃ   na kṣātro 'tra parākramaḥ
   
nikr̥tir devanaṃ pāpaṃ   na kṣātro_atra parākramaḥ /
Halfverse: c    
na ca nītir dʰruvā rājan   kiṃ tvaṃ dyūtaṃ praśaṃsasi
   
na ca nītir dʰruvā rājan   kiṃ tvaṃ dyūtaṃ praśaṃsasi /2/

Verse: 3 
Halfverse: a    
na hi mānaṃ praśaṃsanti   nikr̥tau kitavasya ha
   
na hi mānaṃ praśaṃsanti   nikr̥tau kitavasya ha /
Halfverse: c    
śakune maiva no jaiṣīr   amārgeṇa nr̥śaṃsavat
   
śakune _eva no jaiṣīr   amārgeṇa nr̥śaṃsavat /3/


Verse: 4 
{Śiśupāla uvāca}
Halfverse: a    
yo 'nveti saṃkʰyāṃ nikr̥tau vidʰijñaś; ceṣṭāsv akʰinnaḥ kitavo 'kṣajāsu
   
yo_anveti saṃkʰyāṃ nikr̥tau vidʰijñaś   ceṣṭāsv akʰinnaḥ kitavo_akṣajāsu /
Halfverse: c    
mahāmatir yaś ca jānāti dyūtaṃ; sa vai sarvaṃ sahate prakriyāsu
   
mahā-matir yaś ca jānāti dyūtaṃ   sa vai sarvaṃ sahate prakriyāsu /4/ q

Verse: 5 
Halfverse: a    
akṣaglahaḥ so 'bʰibʰavet paraṃ; nas tenaiva kālo bʰavatīdam āttʰa
   
akṣa-glahaḥ so_abʰibʰavet paraṃ   nas tena_eva kālo bʰavati_idam āttʰa /
Halfverse: c    
dīvyāmahe pārtʰiva viśaṅkāṃ; kuruṣva pāṇaṃ ca ciraṃ ca kr̥tʰāḥ
   
dīvyāmahe pārtʰiva viśaṅkāṃ   kuruṣva pāṇaṃ ca ciraṃ ca kr̥tʰāḥ /5/ q


Verse: 6 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
evam āhāyam asito   devalo munisattamaḥ
   
evam āha_ayam asito   devalo muni-sattamaḥ /
Halfverse: c    
imāni lokadvārāṇi   yo vai saṃcarate sadā
   
imāni loka-dvārāṇi   yo vai saṃcarate sadā /6/

Verse: 7 
Halfverse: a    
idaṃ vai devanaṃ pāpaṃ   māyayā kitavaiḥ saha
   
idaṃ vai devanaṃ pāpaṃ   māyayā kitavaiḥ saha /
Halfverse: c    
dʰarmeṇa tu jayo yuddʰe   tatparaṃ sādʰu devanam
   
dʰarmeṇa tu jayo yuddʰe   tat-paraṃ sādʰu devanam /7/

Verse: 8 
Halfverse: a    
nāryā mleccʰanti bʰāṣābʰir   māyayā na caranty uta
   
na_āryā mleccʰanti bʰāṣābʰir   māyayā na caranty uta /
Halfverse: c    
ajihmam aśaṭʰaṃ yuddʰam   etat satpuruṣavratam
   
ajihmam aśaṭʰaṃ yuddʰam   etat sat-puruṣa-vratam /8/

Verse: 9 
Halfverse: a    
śaktito brāhmaṇān vandyāñ   śikṣituṃ prayatāmahe
   
śaktito brāhmaṇān vandyān   śikṣituṃ prayatāmahe /
Halfverse: c    
tad vai vittaṃ mātidevīr    jaiṣīḥ śakune param
   
tad vai vittaṃ _atidevīr    jaiṣīḥ śakune param /9/

Verse: 10 
Halfverse: a    
nāhaṃ nikr̥tyā kāmaye   sukʰāny uta dʰanāni
   
na_ahaṃ nikr̥tyā kāmaye   sukʰāny uta dʰanāni /
Halfverse: c    
kitavasyāpy anikr̥ter   vr̥ttam etan na pūjyate
   
kitavasya_apy anikr̥ter   vr̥ttam etan na pūjyate /10/

Verse: 11 
{Śiśupāla uvāca}
Halfverse: a    
śrotriyo 'śrotriyam uta   nikr̥tyaiva yudʰiṣṭʰira
   
śrotriyo_aśrotriyam uta   nikr̥tyā_eva yudʰiṣṭʰira /
Halfverse: c    
vidvān aviduṣo 'bʰyeti   nāhus tāṃ nikr̥tiṃ janāḥ
   
vidvān aviduṣo_abʰyeti   na_āhus tāṃ nikr̥tiṃ janāḥ /11/

Verse: 12 
Halfverse: a    
evaṃ tvaṃ mām ihābʰyetya   nikr̥tiṃ yadi manyase
   
evaṃ tvaṃ mām iha_abʰyetya   nikr̥tiṃ yadi manyase /
Halfverse: c    
devanād vinivartasva   yadi te vidyate bʰayam
   
devanād vinivartasva   yadi te vidyate bʰayam /12/

Verse: 13 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
āhūto na nivarteyam   iti me vratam āhitam
   
āhūto na nivarteyam   iti me vratam āhitam /
Halfverse: c    
vidʰiś ca balavān rājan   diṣṭasyāsmi vaśe stʰitaḥ
   
vidʰiś ca balavān rājan   diṣṭasya_asmi vaśe stʰitaḥ /13/

Verse: 14 
Halfverse: a    
asmin samāgame kena   devanaṃ me bʰaviṣyati
   
asmin samāgame kena   devanaṃ me bʰaviṣyati /
Halfverse: c    
pratipāṇaś ca ko 'nyo 'sti   tato dyūtaṃ pravartatām
   
pratipāṇaś ca ko_anyo_asti   tato dyūtaṃ pravartatām /14/

Verse: 15 
{Duryodʰana uvāca}
Halfverse: a    
ahaṃ dātāsmi ratnānāṃ   dʰanānāṃ ca viśāṃ pate
   
ahaṃ dātā_asmi ratnānāṃ   dʰanānāṃ ca viśāṃ pate /
Halfverse: c    
madartʰe devitā cāyaṃ   śakunir mātulo mama
   
mad-artʰe devitā ca_ayaṃ   śakunir mātulo mama /15/

Verse: 16 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
anyenānyasya viṣamaṃ   devanaṃ pratibʰāti me
   
anyena_anyasya viṣamaṃ   devanaṃ pratibʰāti me /
Halfverse: c    
etad vidvann upādatsva   kāmam evaṃ pravartatām
   
etad vidvann upādatsva   kāmam evaṃ pravartatām /16/

Verse: 17 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
upohyamāne dyūte tu   rājānaḥ sarva eva te
   
upohyamāne dyūte tu   rājānaḥ sarva\ eva te /
Halfverse: c    
dʰr̥tarāṣṭraṃ puraskr̥tya   viviśus te sabʰāṃ tataḥ
   
dʰr̥ta-rāṣṭraṃ puraskr̥tya   viviśus te sabʰāṃ tataḥ /17/

Verse: 18 
Halfverse: a    
bʰīṣmo droṇaḥ kr̥paś caiva   viduraś ca mahāmatiḥ
   
bʰīṣmo droṇaḥ kr̥paś caiva   viduraś ca mahā-matiḥ /
Halfverse: c    
nātīva prītimanasas   te 'nvavartanta bʰārata
   
na_atīva prīti-manasas   te_anvavartanta bʰārata /18/

Verse: 19 
Halfverse: a    
te dvandvaśaḥ pr̥tʰak caiva   siṃhagrīvā mahaujasaḥ
   
te dvandvaśaḥ pr̥tʰak caiva   siṃha-grīvā mahā_ojasaḥ /
Halfverse: c    
siṃhāsanāni bʰūrīṇi   vicitrāṇi ca bʰejire
   
siṃha_āsanāni bʰūrīṇi   vicitrāṇi ca bʰejire /19/

Verse: 20 
Halfverse: a    
śuśubʰe sabʰā rājan   rājabʰis taiḥ samāgataiḥ
   
śuśubʰe sabʰā rājan   rājabʰis taiḥ samāgataiḥ /
Halfverse: c    
devair iva mahābʰāgaiḥ   samavetais triviṣṭapam
   
devair iva mahā-bʰāgaiḥ   samavetais triviṣṭapam /20/

Verse: 21 
Halfverse: a    
sarve vedavidaḥ śūrāḥ   sarve bʰāsvaramūrtayaḥ
   
sarve vedavidaḥ śūrāḥ   sarve bʰāsvara-mūrtayaḥ /
Halfverse: c    
prāvartata mahārāja   suhr̥d dyūtam anantaram
   
prāvartata mahā-rāja   suhr̥d dyūtam anantaram /21/

Verse: 22 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
ayaṃ bahudʰano rājan   sāgarāvarta saṃbʰavaḥ
   
ayaṃ bahu-dʰano rājan   sāgara_āvarta saṃbʰavaḥ /
Halfverse: c    
maṇir hārottaraḥ śrīmān   kanakottama bʰūṣaṇaḥ
   
maṇir hāra_uttaraḥ śrīmān   kanaka_uttama bʰūṣaṇaḥ /22/

Verse: 23 
Halfverse: a    
etad rājan dʰanaṃ mahyaṃ   pratipāṇas tu kas tava
   
etad rājan dʰanaṃ mahyaṃ   pratipāṇas tu kas tava /
Halfverse: c    
bʰavatv eṣa kramas tāta   jayāmy enaṃ durodaram
   
bʰavatv eṣa kramas tāta   jayāmy enaṃ durodaram /23/

Verse: 24 
{Duryodʰana uvāca}
Halfverse: a    
santi me maṇayaś caiva   dʰanāni vividʰāni ca
   
santi me maṇayaś caiva   dʰanāni vividʰāni ca /
Halfverse: c    
matsaraś ca na me 'rtʰeṣu   jayāmy enaṃ durodaram
   
matsaraś ca na me_artʰeṣu   jayāmy enaṃ durodaram /24/

Verse: 25 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tato jagrāha śakunis   tān akṣān akṣatattvavit
   
tato jagrāha śakunis   tān akṣān akṣa-tattvavit /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /25/ (E)25



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.