TITUS
Mahabharata
Part No. 279
Previous part

Chapter: 54 
Adhyāya 54


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
mattaḥ kaitavakenaiva   yaj jito 'smi durodaram
   
mattaḥ kaitavakena_eva   yaj jito_asmi durodaram /
Halfverse: c    
śakune hanta dīvyāmo   glahamānāḥ sahasraśaḥ
   
śakune hanta dīvyāmo   glahamānāḥ sahasraśaḥ /1/

Verse: 2 
Halfverse: a    
ime niṣkasahasrasya   kuṇḍino bʰaritāḥ śatam
   
ime niṣka-sahasrasya   kuṇḍino bʰaritāḥ śatam /
Halfverse: c    
kośo hiraṇyam akṣayyaṃ   jātarūpam anekaśaḥ
   
kośo hiraṇyam akṣayyaṃ   jātarūpam anekaśaḥ /
Halfverse: e    
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā
   
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā /2/

Verse: 3 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktaḥ śakuniḥ prāha   jitam ity eva taṃ nr̥pam
   
ity uktaḥ śakuniḥ prāha   jitam ity eva taṃ nr̥pam /3/

Verse: 4 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
ayaṃ sahasrasamito   vaiyāgʰraḥ supravartitaḥ
   
ayaṃ sahasra-samito   vaiyāgʰraḥ supravartitaḥ /
Halfverse: c    
sucakropaskaraḥ śrīmān   kiṅkiṇījālamaṇḍitaḥ
   
sucakra_upaskaraḥ śrīmān   kiṅkiṇī-jāla-maṇḍitaḥ /4/

Verse: 5 
Halfverse: a    
saṃhrādano rājaratʰo   ya ihāsmān upāvahat
   
saṃhrādano rāja-ratʰo   ya\ iha_asmān upāvahat /
Halfverse: c    
jaitro ratʰavaraḥ puṇyo   megʰasāgara niḥsvanaḥ
   
jaitro ratʰa-varaḥ puṇyo   megʰa-sāgara niḥsvanaḥ /5/

Verse: 6 
Halfverse: a    
aṣṭau yaṃ kurarac cʰāyāḥ   sadaśvā rāṣṭrasaṃmatāḥ
   
aṣṭau yaṃ kurarac cʰāyāḥ   sad-aśvā rāṣṭra-saṃmatāḥ /
Halfverse: c    
vahanti naiṣām ucyeta   padā bʰūmim upaspr̥śan
   
vahanti na_eṣām ucyeta   padā bʰūmim upaspr̥śan /
Halfverse: e    
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā
   
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā /6/

Verse: 7 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā vyavasito   nikr̥tiṃ samupāśritaḥ
   
etat śrutvā vyavasito   nikr̥tiṃ samupāśritaḥ /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /7/

Verse: 8 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
sahasrasaṃkʰyā nāgā me   mattās tiṣṭʰanti saubala
   
sahasra-saṃkʰyā nāgā me   mattās tiṣṭʰanti saubala /
Halfverse: c    
hemakakṣāḥ kr̥tāpīḍāḥ   padmino hemamālinaḥ
   
hema-kakṣāḥ kr̥ta_āpīḍāḥ   padmino hema-mālinaḥ /8/

Verse: 9 
Halfverse: a    
sudāntā rājavahanāḥ   sarvaśabdakṣamā yudʰi
   
sudāntā rāja-vahanāḥ   sarva-śabda-kṣamā yudʰi /
Halfverse: c    
īṣā dantā mahākāyāḥ   sarve cāṣṭa kareṇavaḥ
   
īṣā dantā mahā-kāyāḥ   sarve ca_aṣṭa kareṇavaḥ /9/

Verse: 10 
Halfverse: a    
sarve ca purabʰettāro   nagamegʰanibʰā gajāḥ
   
sarve ca pura-bʰettāro   naga-megʰa-nibʰā gajāḥ /
Halfverse: c    
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā
   
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā /10/

Verse: 11 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tam evaṃ vādinaṃ pārtʰaṃ   prahasann iva saubalaḥ
   
tam evaṃ vādinaṃ pārtʰaṃ   prahasann iva saubalaḥ /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāsata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāsata /

Verse: 12 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
śataṃ dāsī sahasrāṇi   taruṇyo me prabʰadrikāḥ
   
śataṃ dāsī sahasrāṇi   taruṇyo me prabʰadrikāḥ /
Halfverse: c    
kambukeyūra dʰāriṇyo   niṣkakantʰyaḥ svalaṃ kr̥tāḥ
   
kambu-keyūra dʰāriṇyo   niṣka-kantʰyaḥ svalaṃ kr̥tāḥ /12/

Verse: 13 
Halfverse: a    
mahārhamālyābʰaraṇāḥ   suvastrāś candanokṣitāḥ
   
mahā_arha-mālya_ābʰaraṇāḥ   suvastrāś candana_ukṣitāḥ /
Halfverse: c    
maṇīn hemaca bibʰratyaḥ   sarvā vai sūkṣmavāsasaḥ
   
maṇīn hema-ca bibʰratyaḥ   sarvā vai sūkṣma-vāsasaḥ /13/

Verse: 14 
Halfverse: a    
anusevāṃ carantīmāḥ   kuśalā nr̥tyasāmasu
   
anusevāṃ caranti_imāḥ   kuśalā nr̥tya-sāmasu /
Halfverse: c    
snātakānām amātyānāṃ   rājñāṃ ca mama śāsanāt
   
snātakānām amātyānāṃ   rājñāṃ ca mama śāsanāt /
Halfverse: e    
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā
   
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā /14/

Verse: 15 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā vyavasito   nikr̥tiṃ samupāśritaḥ
   
etat śrutvā vyavasito   nikr̥tiṃ samupāśritaḥ /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /15/

Verse: 16 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
etāvanty eva dāsānāṃ   sahasrāṇy uta santi me
   
etāvanty eva dāsānāṃ   sahasrāṇy uta santi me /
Halfverse: c    
pradakṣiṇānulomāś ca   prāvāra vasanāḥ sadā
   
pradakṣiṇa_anulomāś ca   prāvāra vasanāḥ sadā /16/

Verse: 17 
Halfverse: a    
prājñā medʰāvino dakṣā   yuvāno mr̥ṣṭakuṇḍalāḥ
   
prājñā medʰāvino dakṣā   yuvāno mr̥ṣṭa-kuṇḍalāḥ /
Halfverse: c    
pātrī hastā divārātram   atitʰīn bʰojayanty uta
   
pātrī hastā divā-rātram   atitʰīn bʰojayanty uta /
Halfverse: e    
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā
   
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā /17/

Verse: 18 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā vyavasito   nikr̥tiṃ samupāśritaḥ
   
etat śrutvā vyavasito   nikr̥tiṃ samupāśritaḥ /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /18/

Verse: 19 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
ratʰās tāvanta eveme   hemabʰāṇḍāḥ patākinaḥ
   
ratʰās tāvanta\ eva_ime   hema-bʰāṇḍāḥ patākinaḥ /
Halfverse: c    
hayair vinītaiḥ saṃpannā   ratʰibʰiś citrayodʰibʰiḥ
   
hayair vinītaiḥ saṃpannā   ratʰibʰiś citra-yodʰibʰiḥ /19/

Verse: 20 
Halfverse: a    
ekaiko yatra labʰate   sahasraparamāṃ bʰr̥tim
   
eka_eko yatra labʰate   sahasra-paramāṃ bʰr̥tim /
Halfverse: c    
yudʰyato 'yudʰyato vāpi   vetanaṃ māsakālikam
   
yudʰyato_ayudʰyato _api   vetanaṃ māsa-kālikam /
Halfverse: e    
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā
   
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā /20/

Verse: 21 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity evam ukte pārtʰena   kr̥tavairo durātmavān
   
ity evam ukte pārtʰena   kr̥ta-vairo durātmavān /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /21/

Verse: 22 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
aśvāṃs tittiri kalmāṣān   gāndʰarvān hemamālinaḥ
   
aśvāṃs tittiri kalmāṣān   gāndʰarvān hema-mālinaḥ /
Halfverse: c    
dadau citraratʰas tuṣṭo   yāṃs tān gāṇḍīva dʰanvane
   
dadau citra-ratʰas tuṣṭo   yāṃs tān gāṇḍīva dʰanvane /
Halfverse: e    
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā
   
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā /22/

Verse: 23 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā vyavasito   nikr̥tiṃ samupāśritaḥ
   
etat śrutvā vyavasito   nikr̥tiṃ samupāśritaḥ /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /23/

Verse: 24 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
ratʰānāṃ śakaṭānāṃ ca   hayānāṃ cāyutāni me
   
ratʰānāṃ śakaṭānāṃ ca   hayānāṃ ca_ayutāni me /
Halfverse: c    
yuktānām eva tiṣṭʰanti   vāhair uccāvacair vr̥tāḥ
   
yuktānām eva tiṣṭʰanti   vāhair ucca_avacair vr̥tāḥ /24/

Verse: 25 
Halfverse: a    
evaṃ varṇasya varṇasya   samuccīya sahasraśaḥ
   
evaṃ varṇasya varṇasya   samuccīya sahasraśaḥ /
Halfverse: c    
kṣīraṃ pibantas tiṣṭʰanti   bʰuñjānāḥ śālitaṇḍulān
   
kṣīraṃ pibantas tiṣṭʰanti   bʰuñjānāḥ śāli-taṇḍulān /25/

Verse: 26 
Halfverse: a    
ṣaṣṭis tāni sahasrāṇi   sarve pr̥tʰula vakṣasaḥ
   
ṣaṣṭis tāni sahasrāṇi   sarve pr̥tʰula vakṣasaḥ /
Halfverse: c    
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā
   
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā /26/

Verse: 27 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā vyavasito   nikr̥tiṃ samupāśritaḥ
   
etat śrutvā vyavasito   nikr̥tiṃ samupāśritaḥ /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /27/

Verse: 28 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
tāmralohair parivr̥tā   nidʰayo me caturśatāḥ
   
tāmra-lohair parivr̥tā   nidʰayo me catur-śatāḥ /
Halfverse: c    
pañca drauṇika ekaikaḥ   suvarṇasyāhatasya vai
   
pañca drauṇika\ eka_ekaḥ   suvarṇasya_ahatasya vai /
Halfverse: e    
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā
   
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā /28/

Verse: 29 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā vyavasito   nikr̥tiṃ samupāśritaḥ
   
etat śrutvā vyavasito   nikr̥tiṃ samupāśritaḥ /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /29/ (E)29



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.