TITUS
Mahabharata
Part No. 279
Chapter: 54
Adhyāya
54
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
mattaḥ
kaitavakenaiva
yaj
jito
'smi
durodaram
mattaḥ
kaitavakena
_eva
yaj
jito
_asmi
durodaram
/
Halfverse: c
śakune
hanta
dīvyāmo
glahamānāḥ
sahasraśaḥ
śakune
hanta
dīvyāmo
glahamānāḥ
sahasraśaḥ
/1/
Verse: 2
Halfverse: a
ime
niṣkasahasrasya
kuṇḍino
bʰaritāḥ
śatam
ime
niṣka-sahasrasya
kuṇḍino
bʰaritāḥ
śatam
/
Halfverse: c
kośo
hiraṇyam
akṣayyaṃ
jātarūpam
anekaśaḥ
kośo
hiraṇyam
akṣayyaṃ
jātarūpam
anekaśaḥ
/
Halfverse: e
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
/2/
Verse: 3
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktaḥ
śakuniḥ
prāha
jitam
ity
eva
taṃ
nr̥pam
ity
uktaḥ
śakuniḥ
prāha
jitam
ity
eva
taṃ
nr̥pam
/3/
Verse: 4
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
ayaṃ
sahasrasamito
vaiyāgʰraḥ
supravartitaḥ
ayaṃ
sahasra-samito
vaiyāgʰraḥ
supravartitaḥ
/
Halfverse: c
sucakropaskaraḥ
śrīmān
kiṅkiṇījālamaṇḍitaḥ
sucakra
_upaskaraḥ
śrīmān
kiṅkiṇī-jāla-maṇḍitaḥ
/4/
Verse: 5
Halfverse: a
saṃhrādano
rājaratʰo
ya
ihāsmān
upāvahat
saṃhrādano
rāja-ratʰo
ya\
iha
_asmān
upāvahat
/
Halfverse: c
jaitro
ratʰavaraḥ
puṇyo
megʰasāgara
niḥsvanaḥ
jaitro
ratʰa-varaḥ
puṇyo
megʰa-sāgara
niḥsvanaḥ
/5/
Verse: 6
Halfverse: a
aṣṭau
yaṃ
kurarac
cʰāyāḥ
sadaśvā
rāṣṭrasaṃmatāḥ
aṣṭau
yaṃ
kurarac
cʰāyāḥ
sad-aśvā
rāṣṭra-saṃmatāḥ
/
Halfverse: c
vahanti
naiṣām
ucyeta
padā
bʰūmim
upaspr̥śan
vahanti
na
_eṣām
ucyeta
padā
bʰūmim
upaspr̥śan
/
Halfverse: e
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
/6/
Verse: 7
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
etat
śrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/7/
Verse: 8
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
sahasrasaṃkʰyā
nāgā
me
mattās
tiṣṭʰanti
saubala
sahasra-saṃkʰyā
nāgā
me
mattās
tiṣṭʰanti
saubala
/
Halfverse: c
hemakakṣāḥ
kr̥tāpīḍāḥ
padmino
hemamālinaḥ
hema-kakṣāḥ
kr̥ta
_āpīḍāḥ
padmino
hema-mālinaḥ
/8/
Verse: 9
Halfverse: a
sudāntā
rājavahanāḥ
sarvaśabdakṣamā
yudʰi
sudāntā
rāja-vahanāḥ
sarva-śabda-kṣamā
yudʰi
/
Halfverse: c
īṣā
dantā
mahākāyāḥ
sarve
cāṣṭa
kareṇavaḥ
īṣā
dantā
mahā-kāyāḥ
sarve
ca
_aṣṭa
kareṇavaḥ
/9/
Verse: 10
Halfverse: a
sarve
ca
purabʰettāro
nagamegʰanibʰā
gajāḥ
sarve
ca
pura-bʰettāro
naga-megʰa-nibʰā
gajāḥ
/
Halfverse: c
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
/10/
Verse: 11
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tam
evaṃ
vādinaṃ
pārtʰaṃ
prahasann
iva
saubalaḥ
tam
evaṃ
vādinaṃ
pārtʰaṃ
prahasann
iva
saubalaḥ
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāsata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāsata
/
Verse: 12
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
śataṃ
dāsī
sahasrāṇi
taruṇyo
me
prabʰadrikāḥ
śataṃ
dāsī
sahasrāṇi
taruṇyo
me
prabʰadrikāḥ
/
Halfverse: c
kambukeyūra
dʰāriṇyo
niṣkakantʰyaḥ
svalaṃ
kr̥tāḥ
kambu-keyūra
dʰāriṇyo
niṣka-kantʰyaḥ
svalaṃ
kr̥tāḥ
/12/
Verse: 13
Halfverse: a
mahārhamālyābʰaraṇāḥ
suvastrāś
candanokṣitāḥ
mahā
_arha-mālya
_ābʰaraṇāḥ
suvastrāś
candana
_ukṣitāḥ
/
Halfverse: c
maṇīn
hemaca
bibʰratyaḥ
sarvā
vai
sūkṣmavāsasaḥ
maṇīn
hema-ca
bibʰratyaḥ
sarvā
vai
sūkṣma-vāsasaḥ
/13/
Verse: 14
Halfverse: a
anusevāṃ
carantīmāḥ
kuśalā
nr̥tyasāmasu
anusevāṃ
caranti
_imāḥ
kuśalā
nr̥tya-sāmasu
/
Halfverse: c
snātakānām
amātyānāṃ
rājñāṃ
ca
mama
śāsanāt
snātakānām
amātyānāṃ
rājñāṃ
ca
mama
śāsanāt
/
Halfverse: e
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
/14/
Verse: 15
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
etat
śrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/15/
Verse: 16
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
etāvanty
eva
dāsānāṃ
sahasrāṇy
uta
santi
me
etāvanty
eva
dāsānāṃ
sahasrāṇy
uta
santi
me
/
Halfverse: c
pradakṣiṇānulomāś
ca
prāvāra
vasanāḥ
sadā
pradakṣiṇa
_anulomāś
ca
prāvāra
vasanāḥ
sadā
/16/
Verse: 17
Halfverse: a
prājñā
medʰāvino
dakṣā
yuvāno
mr̥ṣṭakuṇḍalāḥ
prājñā
medʰāvino
dakṣā
yuvāno
mr̥ṣṭa-kuṇḍalāḥ
/
Halfverse: c
pātrī
hastā
divārātram
atitʰīn
bʰojayanty
uta
pātrī
hastā
divā-rātram
atitʰīn
bʰojayanty
uta
/
Halfverse: e
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
/17/
Verse: 18
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
etat
śrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/18/
Verse: 19
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
ratʰās
tāvanta
eveme
hemabʰāṇḍāḥ
patākinaḥ
ratʰās
tāvanta\
eva
_ime
hema-bʰāṇḍāḥ
patākinaḥ
/
Halfverse: c
hayair
vinītaiḥ
saṃpannā
ratʰibʰiś
citrayodʰibʰiḥ
hayair
vinītaiḥ
saṃpannā
ratʰibʰiś
citra-yodʰibʰiḥ
/19/
Verse: 20
Halfverse: a
ekaiko
yatra
labʰate
sahasraparamāṃ
bʰr̥tim
eka
_eko
yatra
labʰate
sahasra-paramāṃ
bʰr̥tim
/
Halfverse: c
yudʰyato
'yudʰyato
vāpi
vetanaṃ
māsakālikam
yudʰyato
_ayudʰyato
vā
_api
vetanaṃ
māsa-kālikam
/
Halfverse: e
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
/20/
Verse: 21
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
evam
ukte
pārtʰena
kr̥tavairo
durātmavān
ity
evam
ukte
pārtʰena
kr̥ta-vairo
durātmavān
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/21/
Verse: 22
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
aśvāṃs
tittiri
kalmāṣān
gāndʰarvān
hemamālinaḥ
aśvāṃs
tittiri
kalmāṣān
gāndʰarvān
hema-mālinaḥ
/
Halfverse: c
dadau
citraratʰas
tuṣṭo
yāṃs
tān
gāṇḍīva
dʰanvane
dadau
citra-ratʰas
tuṣṭo
yāṃs
tān
gāṇḍīva
dʰanvane
/
Halfverse: e
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
/22/
Verse: 23
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
etat
śrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/23/
Verse: 24
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
ratʰānāṃ
śakaṭānāṃ
ca
hayānāṃ
cāyutāni
me
ratʰānāṃ
śakaṭānāṃ
ca
hayānāṃ
ca
_ayutāni
me
/
Halfverse: c
yuktānām
eva
tiṣṭʰanti
vāhair
uccāvacair
vr̥tāḥ
yuktānām
eva
tiṣṭʰanti
vāhair
ucca
_avacair
vr̥tāḥ
/24/
Verse: 25
Halfverse: a
evaṃ
varṇasya
varṇasya
samuccīya
sahasraśaḥ
evaṃ
varṇasya
varṇasya
samuccīya
sahasraśaḥ
/
Halfverse: c
kṣīraṃ
pibantas
tiṣṭʰanti
bʰuñjānāḥ
śālitaṇḍulān
kṣīraṃ
pibantas
tiṣṭʰanti
bʰuñjānāḥ
śāli-taṇḍulān
/25/
Verse: 26
Halfverse: a
ṣaṣṭis
tāni
sahasrāṇi
sarve
pr̥tʰula
vakṣasaḥ
ṣaṣṭis
tāni
sahasrāṇi
sarve
pr̥tʰula
vakṣasaḥ
/
Halfverse: c
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
/26/
Verse: 27
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
etat
śrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/27/
Verse: 28
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
tāmralohair
parivr̥tā
nidʰayo
me
caturśatāḥ
tāmra-lohair
parivr̥tā
nidʰayo
me
catur-śatāḥ
/
Halfverse: c
pañca
drauṇika
ekaikaḥ
suvarṇasyāhatasya
vai
pañca
drauṇika\
eka
_ekaḥ
suvarṇasya
_ahatasya
vai
/
Halfverse: e
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
/28/
Verse: 29
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
etat
śrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/29/
(E)29
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.