TITUS
Mahabharata
Part No. 280
Previous part

Chapter: 55 
Adhyāya 55


Verse: 1  {Vidura uvāca}
Halfverse: a    
mahārāja vijānīhi   yat tvāṃ vakṣyāmi tac cʰr̥ṇu
   
mahā-rāja vijānīhi   yat tvāṃ vakṣyāmi tat śr̥ṇu /
Halfverse: c    
mumūrṣor auṣadʰam iva   na rocetāpi te śrutam
   
mumūrṣor auṣadʰam iva   na roceta_api te śrutam /1/


Verse: 2 
Halfverse: a    
yad vai purā jātamātro rurāva; gomāyuvad visvaraṃ pāpacetāḥ
   
yad vai purā jāta-mātro rurāva   gomāyuvad visvaraṃ pāpa-cetāḥ /
Halfverse: c    
duryodʰano bʰāratānāṃ kulagʰnaḥ; so 'yaṃ yukto bʰavitā kālahetuḥ
   
duryodʰano bʰāratānāṃ kula-gʰnaḥ   so_ayaṃ yukto bʰavitā kāla-hetuḥ /2/


Verse: 3 
Halfverse: a    
gr̥he vasantaṃ gomāyuṃ   tvaṃ vai matvā na budʰyase
   
gr̥he vasantaṃ gomāyuṃ   tvaṃ vai matvā na budʰyase /
Halfverse: c    
duryodʰanasya rūpeṇa   śr̥ṇu kāvyāṃ giraṃ mama
   
duryodʰanasya rūpeṇa   śr̥ṇu kāvyāṃ giraṃ mama /3/

Verse: 4 
Halfverse: a    
madʰu vai mādʰviko labdʰvā   prapātaṃ nāvabudʰyate
   
madʰu vai mādʰviko labdʰvā   prapātaṃ na_avabudʰyate /
Halfverse: c    
āruhya taṃ majjati    patanaṃ vādʰigaccʰati
   
āruhya taṃ majjati    patanaṃ _adʰigaccʰati /4/

Verse: 5 
Halfverse: a    
so 'yaṃ matto 'kṣadevena   madʰuvan na parīkṣate
   
so_ayaṃ matto_akṣa-devena   madʰuvan na parīkṣate /
Halfverse: c    
prapātaṃ budʰyate naiva   vairaṃ kr̥tvā mahāratʰaiḥ
   
prapātaṃ budʰyate na_eva   vairaṃ kr̥tvā mahā-ratʰaiḥ /5/

Verse: 6 
Halfverse: a    
viditaṃ te mahārāja   rājasv evāsamañjasam
   
viditaṃ te mahā-rāja   rājasv eva_asamañjasam /
Halfverse: c    
andʰakā yādavā bʰojāḥ   sametāḥ kaṃsam atyajan
   
andʰakā yādavā bʰojāḥ   sametāḥ kaṃsam atyajan /6/

Verse: 7 
Halfverse: a    
niyogāc ca hate tasmin   kr̥ṣṇenāmitra gʰātinā
   
niyogāc ca hate tasmin   kr̥ṣṇena_amitra gʰātinā /
Halfverse: c    
evaṃ te jñātayaḥ sarve   modamānāḥ śataṃ samāḥ
   
evaṃ te jñātayaḥ sarve   modamānāḥ śataṃ samāḥ /7/

Verse: 8 
Halfverse: a    
tvan niyuktaḥ savyasācī   nigr̥hṇātu suyodʰanam
   
tvan niyuktaḥ savya-sācī   nigr̥hṇātu suyodʰanam /
Halfverse: c    
nigrahād asya pāpasya   modantāṃ kuravaḥ sukʰam
   
nigrahād asya pāpasya   modantāṃ kuravaḥ sukʰam /8/

Verse: 9 
Halfverse: a    
kākenemāṃś citrabarhāñ   śārdūlān kroṣṭukena ca
   
kākena_imāṃś citra-barhān   śārdūlān kroṣṭukena ca /
Halfverse: c    
krīṇīṣva pāṇḍavān rājan    majjīḥ śokasāgare
   
krīṇīṣva pāṇḍavān rājan    majjīḥ śoka-sāgare /9/

Verse: 10 
Halfverse: a    
tyajet kulārtʰe puruṣaṃ   grāmasyārtʰe kulaṃ tyajet
   
tyajet kula_artʰe puruṣaṃ   grāmasya_artʰe kulaṃ tyajet /
Halfverse: c    
grāmaṃ janapadasyārtʰe   ātmārtʰe pr̥tʰivīṃ tyajet
   
grāmaṃ jana-padasya_artʰe ātma_artʰe pr̥tʰivīṃ tyajet /10/ ՙ

Verse: 11 
Halfverse: a    
sarvajñaḥ sarvabʰāvajñaḥ   sarvaśatrubʰayaṃ karaḥ
   
sarvajñaḥ sarva-bʰāvajñaḥ   sarva-śatru-bʰayaṃ karaḥ /
Halfverse: c    
iti sma bʰāṣate kāvyo   jambʰa tyāge mahāsurān
   
iti sma bʰāṣate kāvyo   jambʰa tyāge mahā_asurān /11/

Verse: 12 
Halfverse: a    
hiraṇyaṣṭʰīvinaḥ kaś cit   pakṣiṇo vanagocarān
   
hiraṇya-ṣṭʰīvinaḥ kaścit   pakṣiṇo vana-gocarān /
Halfverse: c    
gr̥he kila kr̥tāvāsām̐l   lobʰād rājann apīḍayat
   
gr̥he kila kr̥ta_āvāsām̐l   lobʰād rājann apīḍayat /12/

Verse: 13 
Halfverse: a    
sadopabʰojyām̐l lobʰāndʰo   hiraṇyārtʰe paraṃtapa
   
sadā_upabʰojyām̐l lobʰa_andʰo   hiraṇya_artʰe paraṃ-tapa /
Halfverse: c    
āyātiṃ ca tadā tvaṃ ca   ubʰe sadyo vyanāśayat
   
āyātiṃ ca tadā tvaṃ ca ubʰe sadyo vyanāśayat /13/

Verse: 14 
Halfverse: a    
tadātva kāmaḥ pāṇḍūṃs tvaṃ    druho bʰaratarṣabʰa
   
tadātva kāmaḥ pāṇḍūṃs tvaṃ    druho bʰarata-r̥ṣabʰa /
Halfverse: c    
mohātmā tapyase paścāt   pakṣihā puruṣo yatʰā
   
moha_ātmā tapyase paścāt   pakṣihā puruṣo yatʰā /14/

Verse: 15 
Halfverse: a    
jātaṃ jātaṃ pāṇḍavebʰyaḥ   puṣpam ādatsva bʰārata
   
jātaṃ jātaṃ pāṇḍavebʰyaḥ   puṣpam ādatsva bʰārata /
Halfverse: c    
mālā kāra ivārāme   snehaṃ kurvan punaḥ punaḥ
   
mālā kāra\ iva_ārāme   snehaṃ kurvan punaḥ punaḥ /15/

Verse: 16 
Halfverse: a    
vr̥kṣān aṅgārakārīva   mainān dʰākṣīḥ samūlakān
   
vr̥kṣān aṅgāra-kārī_iva   _enān dʰākṣīḥ samūlakān /
Halfverse: c    
gamaḥ sasutāmātyaḥ   sabalaś ca parābʰavam
   
gamaḥ sasuta_amātyaḥ   sabalaś ca parābʰavam /

Verse: 17 
Halfverse: a    
samavetān hi kaḥ pārtʰān   pratiyudʰyeta bʰārata
   
samavetān hi kaḥ pārtʰān   pratiyudʰyeta bʰārata /
Halfverse: c    
marudbʰiḥ sahito rājann   api sākṣān marutpatiḥ
   
marudbʰiḥ sahito rājann   api sākṣān marut-patiḥ /17/ (E)17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.