TITUS
Mahabharata
Part No. 280
Chapter: 55
Adhyāya
55
Verse: 1
{Vidura
uvāca}
Halfverse: a
mahārāja
vijānīhi
yat
tvāṃ
vakṣyāmi
tac
cʰr̥ṇu
mahā-rāja
vijānīhi
yat
tvāṃ
vakṣyāmi
tat
śr̥ṇu
/
Halfverse: c
mumūrṣor
auṣadʰam
iva
na
rocetāpi
te
śrutam
mumūrṣor
auṣadʰam
iva
na
roceta
_api
te
śrutam
/1/
Verse: 2
Halfverse: a
yad
vai
purā
jātamātro
rurāva
;
gomāyuvad
visvaraṃ
pāpacetāḥ
yad
vai
purā
jāta-mātro
rurāva
gomāyuvad
visvaraṃ
pāpa-cetāḥ
/
Halfverse: c
duryodʰano
bʰāratānāṃ
kulagʰnaḥ
;
so
'yaṃ
yukto
bʰavitā
kālahetuḥ
duryodʰano
bʰāratānāṃ
kula-gʰnaḥ
so
_ayaṃ
yukto
bʰavitā
kāla-hetuḥ
/2/
Verse: 3
Halfverse: a
gr̥he
vasantaṃ
gomāyuṃ
tvaṃ
vai
matvā
na
budʰyase
gr̥he
vasantaṃ
gomāyuṃ
tvaṃ
vai
matvā
na
budʰyase
/
Halfverse: c
duryodʰanasya
rūpeṇa
śr̥ṇu
kāvyāṃ
giraṃ
mama
duryodʰanasya
rūpeṇa
śr̥ṇu
kāvyāṃ
giraṃ
mama
/3/
Verse: 4
Halfverse: a
madʰu
vai
mādʰviko
labdʰvā
prapātaṃ
nāvabudʰyate
madʰu
vai
mādʰviko
labdʰvā
prapātaṃ
na
_avabudʰyate
/
Halfverse: c
āruhya
taṃ
majjati
vā
patanaṃ
vādʰigaccʰati
āruhya
taṃ
majjati
vā
patanaṃ
vā
_adʰigaccʰati
/4/
Verse: 5
Halfverse: a
so
'yaṃ
matto
'kṣadevena
madʰuvan
na
parīkṣate
so
_ayaṃ
matto
_akṣa-devena
madʰuvan
na
parīkṣate
/
Halfverse: c
prapātaṃ
budʰyate
naiva
vairaṃ
kr̥tvā
mahāratʰaiḥ
prapātaṃ
budʰyate
na
_eva
vairaṃ
kr̥tvā
mahā-ratʰaiḥ
/5/
Verse: 6
Halfverse: a
viditaṃ
te
mahārāja
rājasv
evāsamañjasam
viditaṃ
te
mahā-rāja
rājasv
eva
_asamañjasam
/
Halfverse: c
andʰakā
yādavā
bʰojāḥ
sametāḥ
kaṃsam
atyajan
andʰakā
yādavā
bʰojāḥ
sametāḥ
kaṃsam
atyajan
/6/
Verse: 7
Halfverse: a
niyogāc
ca
hate
tasmin
kr̥ṣṇenāmitra
gʰātinā
niyogāc
ca
hate
tasmin
kr̥ṣṇena
_amitra
gʰātinā
/
Halfverse: c
evaṃ
te
jñātayaḥ
sarve
modamānāḥ
śataṃ
samāḥ
evaṃ
te
jñātayaḥ
sarve
modamānāḥ
śataṃ
samāḥ
/7/
Verse: 8
Halfverse: a
tvan
niyuktaḥ
savyasācī
nigr̥hṇātu
suyodʰanam
tvan
niyuktaḥ
savya-sācī
nigr̥hṇātu
suyodʰanam
/
Halfverse: c
nigrahād
asya
pāpasya
modantāṃ
kuravaḥ
sukʰam
nigrahād
asya
pāpasya
modantāṃ
kuravaḥ
sukʰam
/8/
Verse: 9
Halfverse: a
kākenemāṃś
citrabarhāñ
śārdūlān
kroṣṭukena
ca
kākena
_imāṃś
citra-barhān
śārdūlān
kroṣṭukena
ca
/
Halfverse: c
krīṇīṣva
pāṇḍavān
rājan
mā
majjīḥ
śokasāgare
krīṇīṣva
pāṇḍavān
rājan
mā
majjīḥ
śoka-sāgare
/9/
Verse: 10
Halfverse: a
tyajet
kulārtʰe
puruṣaṃ
grāmasyārtʰe
kulaṃ
tyajet
tyajet
kula
_artʰe
puruṣaṃ
grāmasya
_artʰe
kulaṃ
tyajet
/
Halfverse: c
grāmaṃ
janapadasyārtʰe
ātmārtʰe
pr̥tʰivīṃ
tyajet
grāmaṃ
jana-padasya
_artʰe
ātma
_artʰe
pr̥tʰivīṃ
tyajet
/10/
ՙ
Verse: 11
Halfverse: a
sarvajñaḥ
sarvabʰāvajñaḥ
sarvaśatrubʰayaṃ
karaḥ
sarvajñaḥ
sarva-bʰāvajñaḥ
sarva-śatru-bʰayaṃ
karaḥ
/
Halfverse: c
iti
sma
bʰāṣate
kāvyo
jambʰa
tyāge
mahāsurān
iti
sma
bʰāṣate
kāvyo
jambʰa
tyāge
mahā
_asurān
/11/
Verse: 12
Halfverse: a
hiraṇyaṣṭʰīvinaḥ
kaś
cit
pakṣiṇo
vanagocarān
hiraṇya-ṣṭʰīvinaḥ
kaścit
pakṣiṇo
vana-gocarān
/
Halfverse: c
gr̥he
kila
kr̥tāvāsām̐l
lobʰād
rājann
apīḍayat
gr̥he
kila
kr̥ta
_āvāsām̐l
lobʰād
rājann
apīḍayat
/12/
Verse: 13
Halfverse: a
sadopabʰojyām̐l
lobʰāndʰo
hiraṇyārtʰe
paraṃtapa
sadā
_upabʰojyām̐l
lobʰa
_andʰo
hiraṇya
_artʰe
paraṃ-tapa
/
Halfverse: c
āyātiṃ
ca
tadā
tvaṃ
ca
ubʰe
sadyo
vyanāśayat
āyātiṃ
ca
tadā
tvaṃ
ca
ubʰe
sadyo
vyanāśayat
/13/
Verse: 14
Halfverse: a
tadātva
kāmaḥ
pāṇḍūṃs
tvaṃ
mā
druho
bʰaratarṣabʰa
tadātva
kāmaḥ
pāṇḍūṃs
tvaṃ
mā
druho
bʰarata-r̥ṣabʰa
/
Halfverse: c
mohātmā
tapyase
paścāt
pakṣihā
puruṣo
yatʰā
moha
_ātmā
tapyase
paścāt
pakṣihā
puruṣo
yatʰā
/14/
Verse: 15
Halfverse: a
jātaṃ
jātaṃ
pāṇḍavebʰyaḥ
puṣpam
ādatsva
bʰārata
jātaṃ
jātaṃ
pāṇḍavebʰyaḥ
puṣpam
ādatsva
bʰārata
/
Halfverse: c
mālā
kāra
ivārāme
snehaṃ
kurvan
punaḥ
punaḥ
mālā
kāra\
iva
_ārāme
snehaṃ
kurvan
punaḥ
punaḥ
/15/
Verse: 16
Halfverse: a
vr̥kṣān
aṅgārakārīva
mainān
dʰākṣīḥ
samūlakān
vr̥kṣān
aṅgāra-kārī
_iva
mā
_enān
dʰākṣīḥ
samūlakān
/
Halfverse: c
mā
gamaḥ
sasutāmātyaḥ
sabalaś
ca
parābʰavam
mā
gamaḥ
sasuta
_amātyaḥ
sabalaś
ca
parābʰavam
/
Verse: 17
Halfverse: a
samavetān
hi
kaḥ
pārtʰān
pratiyudʰyeta
bʰārata
samavetān
hi
kaḥ
pārtʰān
pratiyudʰyeta
bʰārata
/
Halfverse: c
marudbʰiḥ
sahito
rājann
api
sākṣān
marutpatiḥ
marudbʰiḥ
sahito
rājann
api
sākṣān
marut-patiḥ
/17/
(E)17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.