TITUS
Mahabharata
Part No. 281
Previous part

Chapter: 56 
Adhyāya 56


Verse: 1  {Vidura uvāca}
Halfverse: a    
dyūtaṃ mūlaṃ kalahasyānupāti; mitʰo bʰedāya mahate raṇāya
   
dyūtaṃ mūlaṃ kalahasya_anupāti   mitʰo bʰedāya mahate raṇāya / q
Halfverse: c    
yad āstʰito 'yaṃ dʰr̥tarāṣṭrasya putro; duryodʰanaḥ sr̥jate vairam ugram
   
yad āstʰito_ayaṃ dʰr̥ta-rāṣṭrasya\ putro   duryodʰanaḥ sr̥jate vairam ugram /1/ q


Verse: 2 
Halfverse: a    
prātipīyāḥ śāntanavā   bʰaimasenāḥ sa bāhlikāḥ
   
prātipīyāḥ śāntanavā   bʰaimasenāḥ sa bāhlikāḥ /
Halfverse: c    
duryodʰanāparādʰena   kr̥ccʰraṃ prāpsyanti sarvaśaḥ
   
duryodʰana_aparādʰena   kr̥ccʰraṃ prāpsyanti sarvaśaḥ /

Verse: 3 
Halfverse: a    
duryodʰano madenaiva   kṣemaṃ rāṣṭrād apohati
   
duryodʰano madena_eva   kṣemaṃ rāṣṭrād apohati /
Halfverse: c    
viṣāṇaṃ gaur iva madāt   svayam ārujate balāt
   
viṣāṇaṃ gaur iva madāt   svayam ārujate balāt /3/


Verse: 4 
Halfverse: a    
yaś cittam anveti parasya rājan; vīraḥ kaviḥ svām atipatya dr̥ṣṭim
   
yaś cittam anveti parasya rājan   vīraḥ kaviḥ svām atipatya dr̥ṣṭim /
Halfverse: c    
nāvaṃ samudra iva bāla netrām; āruhya gʰore vyasane nimajjet
   
nāvaṃ samudra\ iva bāla netrām   āruhya gʰore vyasane nimajjet /4/

Verse: 5 
Halfverse: a    
duryodʰano glahate pāṇḍavena; priyāyase tvaṃ jayatīti tac ca
   
duryodʰano glahate pāṇḍavena   priyāyase tvaṃ jayati_iti tac ca /
Halfverse: c    
atinarmāj jāyate saṃprahāro; yato vināśaḥ samupaiti puṃsām
   
atinarmāj jāyate saṃprahāro   yato vināśaḥ samupaiti puṃsām /5/

Verse: 6 
Halfverse: a    
ākarṣas te 'vākpʰalaḥ ku praṇīto; hr̥di prauḍʰo mantrapadaḥ samādʰiḥ
   
ākarṣas te_avāk-pʰalaḥ ku praṇīto   hr̥di prauḍʰo mantra-padaḥ samādʰiḥ /
Halfverse: c    
yudʰiṣṭʰireṇa sapʰalaḥ saṃstavo 'stu; sāmnaḥ surikto 'rimateḥ sudʰanvā
   
yudʰiṣṭʰireṇa sapʰalaḥ saṃstavo_astu   sāmnaḥ surikto_ari-mateḥ sudʰanvā /6/ q

Verse: 7 
Halfverse: a    
prātipīyāḥ śāṃtanavāś ca rājan; kāvyāṃ vācaṃ śr̥ṇuta mātyagād vaḥ
   
prātipīyāḥ śāṃtanavāś ca rājan   kāvyāṃ vācaṃ śr̥ṇuta _atyagād vaḥ /
Halfverse: c    
vaiśvānaraṃ prajvalitaṃ sugʰoram; ayuddʰena praśamayatotpatantam
   
vaiśvānaraṃ prajvalitaṃ sugʰoram   ayuddʰena praśamayata_utpatantam /7/ q

Verse: 8 
Halfverse: a    
yadā manyuṃ pāṇḍavo 'jātaśatrur; na saṃyaccʰed akṣamayābʰibʰūtaḥ
   
yadā manyuṃ pāṇḍavo_ajāta-śatrur   na saṃyaccʰed akṣamayā_abʰibʰūtaḥ /
Halfverse: c    
vr̥kodaraḥ savyasācī yamau ca; ko 'tra dvīpaḥ syāt tumule vas tadānīm
   
vr̥kodaraḥ savya-sācī yamau ca   ko_atra dvīpaḥ syāt tumule vas tadānīm /8/ q

Verse: 9 
Halfverse: a    
mahārāja prabʰavas tvaṃ dʰanānāṃ; purā dyūtān manasā yāvad iccʰeḥ
   
mahā-rāja prabʰavas tvaṃ dʰanānāṃ   purā dyūtān manasā yāvad iccʰeḥ /
Halfverse: c    
bahu vittaṃ pāṇḍavāṃś cej jayes tvaṃ; kiṃ tena syād vasu vindeha pārtʰān
   
bahu vittaṃ pāṇḍavāṃś cej jayes tvaṃ   kiṃ tena syād vasu vinda_īha pārtʰān /9/

Verse: 10 
Halfverse: a    
jānīmahe devitaṃ saubalasya; veda dyūte nikr̥tiṃ pārvatīyaḥ
   
jānīmahe devitaṃ saubalasya   veda dyūte nikr̥tiṃ pārvatīyaḥ /
Halfverse: c    
yataḥ prāptaḥ śakunis tatra yātu; māyā yodʰī bʰārata pārvatīyaḥ
   
yataḥ prāptaḥ śakunis tatra yātu   māyā yodʰī bʰārata pārvatīyaḥ /10/ (E)10



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.