TITUS
Mahabharata
Part No. 281
Chapter: 56
Adhyāya
56
Verse: 1
{Vidura
uvāca}
Halfverse: a
dyūtaṃ
mūlaṃ
kalahasyānupāti
;
mitʰo
bʰedāya
mahate
vā
raṇāya
dyūtaṃ
mūlaṃ
kalahasya
_anupāti
mitʰo
bʰedāya
mahate
vā
raṇāya
/
q
Halfverse: c
yad
āstʰito
'yaṃ
dʰr̥tarāṣṭrasya
putro
;
duryodʰanaḥ
sr̥jate
vairam
ugram
yad
āstʰito
_ayaṃ
dʰr̥ta-rāṣṭrasya\
putro
duryodʰanaḥ
sr̥jate
vairam
ugram
/1/
q
Verse: 2
Halfverse: a
prātipīyāḥ
śāntanavā
bʰaimasenāḥ
sa
bāhlikāḥ
prātipīyāḥ
śāntanavā
bʰaimasenāḥ
sa
bāhlikāḥ
/
Halfverse: c
duryodʰanāparādʰena
kr̥ccʰraṃ
prāpsyanti
sarvaśaḥ
duryodʰana
_aparādʰena
kr̥ccʰraṃ
prāpsyanti
sarvaśaḥ
/
Verse: 3
Halfverse: a
duryodʰano
madenaiva
kṣemaṃ
rāṣṭrād
apohati
duryodʰano
madena
_eva
kṣemaṃ
rāṣṭrād
apohati
/
Halfverse: c
viṣāṇaṃ
gaur
iva
madāt
svayam
ārujate
balāt
viṣāṇaṃ
gaur
iva
madāt
svayam
ārujate
balāt
/3/
Verse: 4
Halfverse: a
yaś
cittam
anveti
parasya
rājan
;
vīraḥ
kaviḥ
svām
atipatya
dr̥ṣṭim
yaś
cittam
anveti
parasya
rājan
vīraḥ
kaviḥ
svām
atipatya
dr̥ṣṭim
/
Halfverse: c
nāvaṃ
samudra
iva
bāla
netrām
;
āruhya
gʰore
vyasane
nimajjet
nāvaṃ
samudra\
iva
bāla
netrām
āruhya
gʰore
vyasane
nimajjet
/4/
Verse: 5
Halfverse: a
duryodʰano
glahate
pāṇḍavena
;
priyāyase
tvaṃ
jayatīti
tac
ca
duryodʰano
glahate
pāṇḍavena
priyāyase
tvaṃ
jayati
_iti
tac
ca
/
Halfverse: c
atinarmāj
jāyate
saṃprahāro
;
yato
vināśaḥ
samupaiti
puṃsām
atinarmāj
jāyate
saṃprahāro
yato
vināśaḥ
samupaiti
puṃsām
/5/
Verse: 6
Halfverse: a
ākarṣas
te
'vākpʰalaḥ
ku
praṇīto
;
hr̥di
prauḍʰo
mantrapadaḥ
samādʰiḥ
ākarṣas
te
_avāk-pʰalaḥ
ku
praṇīto
hr̥di
prauḍʰo
mantra-padaḥ
samādʰiḥ
/
Halfverse: c
yudʰiṣṭʰireṇa
sapʰalaḥ
saṃstavo
'stu
;
sāmnaḥ
surikto
'rimateḥ
sudʰanvā
yudʰiṣṭʰireṇa
sapʰalaḥ
saṃstavo
_astu
sāmnaḥ
surikto
_ari-mateḥ
sudʰanvā
/6/
q
Verse: 7
Halfverse: a
prātipīyāḥ
śāṃtanavāś
ca
rājan
;
kāvyāṃ
vācaṃ
śr̥ṇuta
mātyagād
vaḥ
prātipīyāḥ
śāṃtanavāś
ca
rājan
kāvyāṃ
vācaṃ
śr̥ṇuta
mā
_atyagād
vaḥ
/
Halfverse: c
vaiśvānaraṃ
prajvalitaṃ
sugʰoram
;
ayuddʰena
praśamayatotpatantam
vaiśvānaraṃ
prajvalitaṃ
sugʰoram
ayuddʰena
praśamayata
_utpatantam
/7/
q
Verse: 8
Halfverse: a
yadā
manyuṃ
pāṇḍavo
'jātaśatrur
;
na
saṃyaccʰed
akṣamayābʰibʰūtaḥ
yadā
manyuṃ
pāṇḍavo
_ajāta-śatrur
na
saṃyaccʰed
akṣamayā
_abʰibʰūtaḥ
/
Halfverse: c
vr̥kodaraḥ
savyasācī
yamau
ca
;
ko
'tra
dvīpaḥ
syāt
tumule
vas
tadānīm
vr̥kodaraḥ
savya-sācī
yamau
ca
ko
_atra
dvīpaḥ
syāt
tumule
vas
tadānīm
/8/
q
Verse: 9
Halfverse: a
mahārāja
prabʰavas
tvaṃ
dʰanānāṃ
;
purā
dyūtān
manasā
yāvad
iccʰeḥ
mahā-rāja
prabʰavas
tvaṃ
dʰanānāṃ
purā
dyūtān
manasā
yāvad
iccʰeḥ
/
Halfverse: c
bahu
vittaṃ
pāṇḍavāṃś
cej
jayes
tvaṃ
;
kiṃ
tena
syād
vasu
vindeha
pārtʰān
bahu
vittaṃ
pāṇḍavāṃś
cej
jayes
tvaṃ
kiṃ
tena
syād
vasu
vinda
_īha
pārtʰān
/9/
Verse: 10
Halfverse: a
jānīmahe
devitaṃ
saubalasya
;
veda
dyūte
nikr̥tiṃ
pārvatīyaḥ
jānīmahe
devitaṃ
saubalasya
veda
dyūte
nikr̥tiṃ
pārvatīyaḥ
/
Halfverse: c
yataḥ
prāptaḥ
śakunis
tatra
yātu
;
māyā
yodʰī
bʰārata
pārvatīyaḥ
yataḥ
prāptaḥ
śakunis
tatra
yātu
māyā
yodʰī
bʰārata
pārvatīyaḥ
/10/
(E)10
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.