TITUS
Mahabharata
Part No. 282
Previous part

Chapter: 57 
Adhyāya 57


Verse: 1  {Duryodʰana uvāca}
Halfverse: a    
pareṣām eva yaśasā ślāgʰase tvaṃ; sadā cʰannaḥ kutsayan dʰārtarāṣṭrān
   
pareṣām eva yaśasā ślāgʰase tvaṃ   sadā cʰannaḥ kutsayan dʰārtarāṣṭrān / q
Halfverse: c    
jānīmas tvāṃ vidura yat priyas tvaṃ; bālān ivāsmān avamanyase tvam
   
jānīmas tvāṃ vidura yat priyas tvaṃ   bālān iva_asmān avamanyase tvam /1/

Verse: 2 
Halfverse: a    
suvijñeyaḥ puruṣo 'nyatra kāmo; nindā praśaṃse hi tatʰā yunakti
   
suvijñeyaḥ puruṣo_anyatra kāmo   nindā praśaṃse hi tatʰā yunakti /
Halfverse: c    
jihvā manas te hr̥dayaṃ nirvyanakti; jyāyo nirāha manasaḥ prātikūlyam
   
jihvā manas te hr̥dayaṃ nirvyanakti   jyāyo nirāha manasaḥ prātikūlyam /2/ q

Verse: 3 
Halfverse: a    
utsaṅgena vyāla ivāhr̥to 'si; mārjāravat poṣakaṃ copahaṃsi
   
utsaṅgena vyāla\ iva_āhr̥to_asi   mārjāravat poṣakaṃ ca_upahaṃsi /
Halfverse: c    
bʰartr̥gʰnatvān na hi pāpīya āhus; tasmāt kṣattaḥ kiṃ na bibʰeṣi pāpāt
   
bʰartr̥gʰnatvān na hi pāpīya\ āhus   tasmāt kṣattaḥ kiṃ na bibʰeṣi pāpāt /3/

Verse: 4 
Halfverse: a    
jitvā śatrūn pʰalam āptaṃ mahan no; māsmān kṣattaḥ paruṣāṇīha vocaḥ
   
jitvā śatrūn pʰalam āptaṃ mahan no   _asmān kṣattaḥ paruṣāṇi_iha vocaḥ /
Halfverse: c    
dviṣadbʰis tvaṃ saṃprayogābʰinandī; muhur dveṣaṃ yāsi naḥ saṃpramohāt
   
dviṣadbʰis tvaṃ saṃprayoga_abʰinandī   muhur dveṣaṃ yāsi naḥ saṃpramohāt /4/

Verse: 5 
Halfverse: a    
amitratāṃ yāti naro 'kṣamaṃ bruvan; nigūhate guhyam amitrasaṃstave
   
amitratāṃ yāti naro_akṣamaṃ bruvan   nigūhate guhyam amitra-saṃstave /
Halfverse: c    
tad āśritāpatrapā kiṃ na bādʰate; yad iccʰasi tvaṃ tad ihādya bʰāṣase
   
tad āśrita_apatrapā kiṃ na bādʰate   yad iccʰasi tvaṃ tad iha_adya bʰāṣase /5/

Verse: 6 
Halfverse: a    
no 'vamanstʰā vidma manas tavedaṃ; śikṣasva buddʰiṃ stʰavirāṇāṃ sakāśāt
   
no_avamanstʰā vidma manas tava_idaṃ   śikṣasva buddʰiṃ stʰavirāṇāṃ sakāśāt / q
Halfverse: c    
yaśo rakṣasva vidura saṃpraṇītaṃ; vyāpr̥taḥ parakāryeṣu bʰūs tvam
   
yaśo rakṣasva vidura saṃpraṇītaṃ    vyāpr̥taḥ para-kāryeṣu bʰūs tvam /6/ q

Verse: 7 
Halfverse: a    
ahaṃ karteti vidura māvamanstʰā; no nityaṃ paruṣāṇīha vocaḥ
   
ahaṃ kartā_iti vidura _avamanstʰā    no nityaṃ paruṣāṇi_iha vocaḥ / q
Halfverse: c    
na tvāṃ pr̥ccʰāmi vidura yad dʰitaṃ me; svasti kṣattar titikṣūn kṣiṇu tvam
   
na tvāṃ pr̥ccʰāmi vidura yadd^hitaṃ me   svasti kṣattar titikṣūn kṣiṇu tvam /7/ q

Verse: 8 
Halfverse: a    
ekaḥ śāstā na dvitīyo 'sti śāstā; garbʰe śayānaṃ puruṣaṃ śāsti śāstā
   
ekaḥ śāstā na dvitīyo_asti śāstā   garbʰe śayānaṃ puruṣaṃ śāsti śāstā / q
Halfverse: c    
tenānuśiṣṭaḥ pravaṇād ivāmbʰo; yatʰā niyukto 'smi tatʰā vahāmi
   
tena_anuśiṣṭaḥ pravaṇād iva_ambʰo   yatʰā niyukto_asmi tatʰā vahāmi /8/


Verse: 9 
Halfverse: a    
bʰinatti śirasā śailam   ahiṃ bʰojayate ca yaḥ
   
bʰinatti śirasā śailam   ahiṃ bʰojayate ca yaḥ /
Halfverse: c    
sa eva tasya kurute   kāryāṇām anuśāsanam
   
sa\ eva tasya kurute   kāryāṇām anuśāsanam /9/

Verse: 10 
Halfverse: a    
yo balād anuśāstīha   so 'mitraṃ tena vindati
   
yo balād anuśāsti_iha   so_amitraṃ tena vindati /
Halfverse: c    
mitratām anuvr̥ttaṃ tu   samupekṣeta paṇḍitaḥ
   
mitratām anuvr̥ttaṃ tu   samupekṣeta paṇḍitaḥ /10/

Verse: 11 
Halfverse: a    
pradīpya yaḥ pradīptāgniṃ   prāk tvaran nābʰidʰāvati
   
pradīpya yaḥ pradīpta_agniṃ   prāk tvaran na_abʰidʰāvati /
Halfverse: c    
bʰasmāpi na sa vindeta   śiṣṭaṃ kva cana bʰārata
   
bʰasma_api na sa vindeta   śiṣṭaṃ kvacana bʰārata /11/


Verse: 12 
Halfverse: a    
na vāsayet pāravargyaṃ dviṣantaṃ; viśeṣataḥ kṣattar ahitaṃ manuṣyam
   
na vāsayet pāravargyaṃ dviṣantaṃ   viśeṣataḥ kṣattar ahitaṃ manuṣyam / q
Halfverse: c    
sa yatreccʰasi vidura tatra gaccʰa; susāntvitāpi hy asatī strī jahāti
   
sa yatra_iccʰasi vidura tatra gaccʰa   susāntvitā_api hy asatī strī jahāti /12/ q

Verse: 13 
{Vidura uvāca}
Halfverse: a    
etāvatā ye puruṣaṃ tyajanti; teṣāṃ sakʰyam antavad brūhi rājan
   
etāvatā ye puruṣaṃ tyajanti   teṣāṃ sakʰyam antavad brūhi rājan /
Halfverse: c    
rājñāṃ hi cittāni pariplutāni; sāntvaṃ dattvā musalair gʰātayanti
   
rājñāṃ hi cittāni pariplutāni   sāntvaṃ dattvā musalair gʰātayanti /13/

Verse: 14 
Halfverse: a    
abālas tvaṃ manyase rājaputra; bālo 'ham ity eva sumandabuddʰe
   
abālas tvaṃ manyase rāja-putra   bālo_aham ity eva sumanda-buddʰe /
Halfverse: c    
yaḥ sauhr̥de puruṣaṃ stʰāpayitvā; paścād enaṃ dūṣayate sa bālaḥ
   
yaḥ sauhr̥de puruṣaṃ stʰāpayitvā   paścād enaṃ dūṣayate sa bālaḥ /14/

Verse: 15 
Halfverse: a    
na śreyase nīyate mandabuddʰiḥ; strī śrotriyasyeva gr̥he praduṣṭā
   
na śreyase nīyate manda-buddʰiḥ   strī śrotriyasya_iva gr̥he praduṣṭā /
Halfverse: c    
dʰruvaṃ na roced bʰaratarṣabʰasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ
   
dʰruvaṃ na roced bʰarata-r̥ṣabʰasya   patiḥ kumāryā\ iva ṣaṣṭi-varṣaḥ /15/

Verse: 16 
Halfverse: a    
anupriyaṃ ced anukāṅkṣase tvaṃ; sarveṣu kāryeṣu hitāhiteṣu
   
anupriyaṃ ced anukāṅkṣase tvaṃ   sarveṣu kāryeṣu hita_ahiteṣu /
Halfverse: c    
striyaś ca rājañ jada paṅgukāṃś ca; pr̥ccʰa tvaṃ vai tādr̥śāṃś caiva mūḍʰān
   
striyaś ca rājan jada paṅgukāṃś ca   pr̥ccʰa tvaṃ vai tādr̥śāṃś ca_eva mūḍʰān /16/


Verse: 17 
Halfverse: a    
labʰyaḥ kʰalu prātipīya   naro 'nupriya vāg iha
   
labʰyaḥ kʰalu prātipīya   naro_anupriya vāg iha /
Halfverse: c    
apriyasya tu patʰyasya   vaktā śrotā ca durlabʰaḥ
   
apriyasya tu patʰyasya   vaktā śrotā ca durlabʰaḥ /17/

Verse: 18 
Halfverse: a    
yas tu dʰarme parāśvasya   hitvā bʰartuḥ priyāpriye
   
yas tu dʰarme parāśvasya   hitvā bʰartuḥ priya_apriye / ՙ
Halfverse: c    
apriyāṇy āha patʰyāni   tena rājā sahāyavān
   
apriyāṇy āha patʰyāni   tena rājā sahāyavān /18/


Verse: 19 
Halfverse: a    
avyādʰijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ; yaśo muṣaṃ paruṣaṃ pūti gandʰi
   
avyādʰijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ   yaśo muṣaṃ paruṣaṃ pūti gandʰi /
Halfverse: c    
satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya
   
satāṃ peyaṃ yan na pibanty asanto   manyuṃ mahā-rāja piba praśāmya /19/

Verse: 20 
Halfverse: a    
vaicitravīryasya yaśo dʰanaṃ ca; vāñcʰāmy ahaṃ sahaputrasya śaśvat
   
vaicitravīryasya yaśo dʰanaṃ ca   vāñcʰāmy ahaṃ sahaputrasya śaśvat /
Halfverse: c    
yatʰātatʰā vo 'stu namaś ca vo 'stu; mamāpi ca svasti diśantu viprāḥ
   
yatʰā-tatʰā vo_astu namaś ca vo_astu   mama_api ca svasti diśantu viprāḥ /20/


Verse: 21 
Halfverse: a    
āśīviṣān netraviṣān   kopayen na tu paṇḍitaḥ
   
āśī-viṣān netra-viṣān   kopayet na tu paṇḍitaḥ /
Halfverse: c    
evaṃ te 'haṃ vadāmīdaṃ   prayataḥ kurunandana
   
evaṃ te_ahaṃ vadāmi_idaṃ   prayataḥ kuru-nandana /21/ (E)21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.