TITUS
Mahabharata
Part No. 282
Chapter: 57
Adhyāya
57
Verse: 1
{Duryodʰana
uvāca}
Halfverse: a
pareṣām
eva
yaśasā
ślāgʰase
tvaṃ
;
sadā
cʰannaḥ
kutsayan
dʰārtarāṣṭrān
pareṣām
eva
yaśasā
ślāgʰase
tvaṃ
sadā
cʰannaḥ
kutsayan
dʰārtarāṣṭrān
/
q
Halfverse: c
jānīmas
tvāṃ
vidura
yat
priyas
tvaṃ
;
bālān
ivāsmān
avamanyase
tvam
jānīmas
tvāṃ
vidura
yat
priyas
tvaṃ
bālān
iva
_asmān
avamanyase
tvam
/1/
Verse: 2
Halfverse: a
suvijñeyaḥ
puruṣo
'nyatra
kāmo
;
nindā
praśaṃse
hi
tatʰā
yunakti
suvijñeyaḥ
puruṣo
_anyatra
kāmo
nindā
praśaṃse
hi
tatʰā
yunakti
/
Halfverse: c
jihvā
manas
te
hr̥dayaṃ
nirvyanakti
;
jyāyo
nirāha
manasaḥ
prātikūlyam
jihvā
manas
te
hr̥dayaṃ
nirvyanakti
jyāyo
nirāha
manasaḥ
prātikūlyam
/2/
q
Verse: 3
Halfverse: a
utsaṅgena
vyāla
ivāhr̥to
'si
;
mārjāravat
poṣakaṃ
copahaṃsi
utsaṅgena
vyāla\
iva
_āhr̥to
_asi
mārjāravat
poṣakaṃ
ca
_upahaṃsi
/
Halfverse: c
bʰartr̥gʰnatvān
na
hi
pāpīya
āhus
;
tasmāt
kṣattaḥ
kiṃ
na
bibʰeṣi
pāpāt
bʰartr̥gʰnatvān
na
hi
pāpīya\
āhus
tasmāt
kṣattaḥ
kiṃ
na
bibʰeṣi
pāpāt
/3/
Verse: 4
Halfverse: a
jitvā
śatrūn
pʰalam
āptaṃ
mahan
no
;
māsmān
kṣattaḥ
paruṣāṇīha
vocaḥ
jitvā
śatrūn
pʰalam
āptaṃ
mahan
no
mā
_asmān
kṣattaḥ
paruṣāṇi
_iha
vocaḥ
/
Halfverse: c
dviṣadbʰis
tvaṃ
saṃprayogābʰinandī
;
muhur
dveṣaṃ
yāsi
naḥ
saṃpramohāt
dviṣadbʰis
tvaṃ
saṃprayoga
_abʰinandī
muhur
dveṣaṃ
yāsi
naḥ
saṃpramohāt
/4/
Verse: 5
Halfverse: a
amitratāṃ
yāti
naro
'kṣamaṃ
bruvan
;
nigūhate
guhyam
amitrasaṃstave
amitratāṃ
yāti
naro
_akṣamaṃ
bruvan
nigūhate
guhyam
amitra-saṃstave
/
Halfverse: c
tad
āśritāpatrapā
kiṃ
na
bādʰate
;
yad
iccʰasi
tvaṃ
tad
ihādya
bʰāṣase
tad
āśrita
_apatrapā
kiṃ
na
bādʰate
yad
iccʰasi
tvaṃ
tad
iha
_adya
bʰāṣase
/5/
Verse: 6
Halfverse: a
mā
no
'vamanstʰā
vidma
manas
tavedaṃ
;
śikṣasva
buddʰiṃ
stʰavirāṇāṃ
sakāśāt
mā
no
_avamanstʰā
vidma
manas
tava
_idaṃ
śikṣasva
buddʰiṃ
stʰavirāṇāṃ
sakāśāt
/
q
Halfverse: c
yaśo
rakṣasva
vidura
saṃpraṇītaṃ
;
mā
vyāpr̥taḥ
parakāryeṣu
bʰūs
tvam
yaśo
rakṣasva
vidura
saṃpraṇītaṃ
mā
vyāpr̥taḥ
para-kāryeṣu
bʰūs
tvam
/6/
q
Verse: 7
Halfverse: a
ahaṃ
karteti
vidura
māvamanstʰā
;
mā
no
nityaṃ
paruṣāṇīha
vocaḥ
ahaṃ
kartā
_iti
vidura
mā
_avamanstʰā
mā
no
nityaṃ
paruṣāṇi
_iha
vocaḥ
/
q
Halfverse: c
na
tvāṃ
pr̥ccʰāmi
vidura
yad
dʰitaṃ
me
;
svasti
kṣattar
mā
titikṣūn
kṣiṇu
tvam
na
tvāṃ
pr̥ccʰāmi
vidura
yadd^hitaṃ
me
svasti
kṣattar
mā
titikṣūn
kṣiṇu
tvam
/7/
q
Verse: 8
Halfverse: a
ekaḥ
śāstā
na
dvitīyo
'sti
śāstā
;
garbʰe
śayānaṃ
puruṣaṃ
śāsti
śāstā
ekaḥ
śāstā
na
dvitīyo
_asti
śāstā
garbʰe
śayānaṃ
puruṣaṃ
śāsti
śāstā
/
q
Halfverse: c
tenānuśiṣṭaḥ
pravaṇād
ivāmbʰo
;
yatʰā
niyukto
'smi
tatʰā
vahāmi
tena
_anuśiṣṭaḥ
pravaṇād
iva
_ambʰo
yatʰā
niyukto
_asmi
tatʰā
vahāmi
/8/
Verse: 9
Halfverse: a
bʰinatti
śirasā
śailam
ahiṃ
bʰojayate
ca
yaḥ
bʰinatti
śirasā
śailam
ahiṃ
bʰojayate
ca
yaḥ
/
Halfverse: c
sa
eva
tasya
kurute
kāryāṇām
anuśāsanam
sa\
eva
tasya
kurute
kāryāṇām
anuśāsanam
/9/
Verse: 10
Halfverse: a
yo
balād
anuśāstīha
so
'mitraṃ
tena
vindati
yo
balād
anuśāsti
_iha
so
_amitraṃ
tena
vindati
/
Halfverse: c
mitratām
anuvr̥ttaṃ
tu
samupekṣeta
paṇḍitaḥ
mitratām
anuvr̥ttaṃ
tu
samupekṣeta
paṇḍitaḥ
/10/
Verse: 11
Halfverse: a
pradīpya
yaḥ
pradīptāgniṃ
prāk
tvaran
nābʰidʰāvati
pradīpya
yaḥ
pradīpta
_agniṃ
prāk
tvaran
na
_abʰidʰāvati
/
Halfverse: c
bʰasmāpi
na
sa
vindeta
śiṣṭaṃ
kva
cana
bʰārata
bʰasma
_api
na
sa
vindeta
śiṣṭaṃ
kvacana
bʰārata
/11/
Verse: 12
Halfverse: a
na
vāsayet
pāravargyaṃ
dviṣantaṃ
;
viśeṣataḥ
kṣattar
ahitaṃ
manuṣyam
na
vāsayet
pāravargyaṃ
dviṣantaṃ
viśeṣataḥ
kṣattar
ahitaṃ
manuṣyam
/
q
Halfverse: c
sa
yatreccʰasi
vidura
tatra
gaccʰa
;
susāntvitāpi
hy
asatī
strī
jahāti
sa
yatra
_iccʰasi
vidura
tatra
gaccʰa
susāntvitā
_api
hy
asatī
strī
jahāti
/12/
q
Verse: 13
{Vidura
uvāca}
Halfverse: a
etāvatā
ye
puruṣaṃ
tyajanti
;
teṣāṃ
sakʰyam
antavad
brūhi
rājan
etāvatā
ye
puruṣaṃ
tyajanti
teṣāṃ
sakʰyam
antavad
brūhi
rājan
/
Halfverse: c
rājñāṃ
hi
cittāni
pariplutāni
;
sāntvaṃ
dattvā
musalair
gʰātayanti
rājñāṃ
hi
cittāni
pariplutāni
sāntvaṃ
dattvā
musalair
gʰātayanti
/13/
Verse: 14
Halfverse: a
abālas
tvaṃ
manyase
rājaputra
;
bālo
'ham
ity
eva
sumandabuddʰe
abālas
tvaṃ
manyase
rāja-putra
bālo
_aham
ity
eva
sumanda-buddʰe
/
Halfverse: c
yaḥ
sauhr̥de
puruṣaṃ
stʰāpayitvā
;
paścād
enaṃ
dūṣayate
sa
bālaḥ
yaḥ
sauhr̥de
puruṣaṃ
stʰāpayitvā
paścād
enaṃ
dūṣayate
sa
bālaḥ
/14/
Verse: 15
Halfverse: a
na
śreyase
nīyate
mandabuddʰiḥ
;
strī
śrotriyasyeva
gr̥he
praduṣṭā
na
śreyase
nīyate
manda-buddʰiḥ
strī
śrotriyasya
_iva
gr̥he
praduṣṭā
/
Halfverse: c
dʰruvaṃ
na
roced
bʰaratarṣabʰasya
;
patiḥ
kumāryā
iva
ṣaṣṭivarṣaḥ
dʰruvaṃ
na
roced
bʰarata-r̥ṣabʰasya
patiḥ
kumāryā\
iva
ṣaṣṭi-varṣaḥ
/15/
Verse: 16
Halfverse: a
anupriyaṃ
ced
anukāṅkṣase
tvaṃ
;
sarveṣu
kāryeṣu
hitāhiteṣu
anupriyaṃ
ced
anukāṅkṣase
tvaṃ
sarveṣu
kāryeṣu
hita
_ahiteṣu
/
Halfverse: c
striyaś
ca
rājañ
jada
paṅgukāṃś
ca
;
pr̥ccʰa
tvaṃ
vai
tādr̥śāṃś
caiva
mūḍʰān
striyaś
ca
rājan
jada
paṅgukāṃś
ca
pr̥ccʰa
tvaṃ
vai
tādr̥śāṃś
ca
_eva
mūḍʰān
/16/
Verse: 17
Halfverse: a
labʰyaḥ
kʰalu
prātipīya
naro
'nupriya
vāg
iha
labʰyaḥ
kʰalu
prātipīya
naro
_anupriya
vāg
iha
/
Halfverse: c
apriyasya
tu
patʰyasya
vaktā
śrotā
ca
durlabʰaḥ
apriyasya
tu
patʰyasya
vaktā
śrotā
ca
durlabʰaḥ
/17/
Verse: 18
Halfverse: a
yas
tu
dʰarme
parāśvasya
hitvā
bʰartuḥ
priyāpriye
yas
tu
dʰarme
parāśvasya
hitvā
bʰartuḥ
priya
_apriye
/
ՙ
Halfverse: c
apriyāṇy
āha
patʰyāni
tena
rājā
sahāyavān
apriyāṇy
āha
patʰyāni
tena
rājā
sahāyavān
/18/
Verse: 19
Halfverse: a
avyādʰijaṃ
kaṭukaṃ
tīkṣṇam
uṣṇaṃ
;
yaśo
muṣaṃ
paruṣaṃ
pūti
gandʰi
avyādʰijaṃ
kaṭukaṃ
tīkṣṇam
uṣṇaṃ
yaśo
muṣaṃ
paruṣaṃ
pūti
gandʰi
/
Halfverse: c
satāṃ
peyaṃ
yan
na
pibanty
asanto
;
manyuṃ
mahārāja
piba
praśāmya
satāṃ
peyaṃ
yan
na
pibanty
asanto
manyuṃ
mahā-rāja
piba
praśāmya
/19/
Verse: 20
Halfverse: a
vaicitravīryasya
yaśo
dʰanaṃ
ca
;
vāñcʰāmy
ahaṃ
sahaputrasya
śaśvat
vaicitravīryasya
yaśo
dʰanaṃ
ca
vāñcʰāmy
ahaṃ
sahaputrasya
śaśvat
/
Halfverse: c
yatʰātatʰā
vo
'stu
namaś
ca
vo
'stu
;
mamāpi
ca
svasti
diśantu
viprāḥ
yatʰā-tatʰā
vo
_astu
namaś
ca
vo
_astu
mama
_api
ca
svasti
diśantu
viprāḥ
/20/
Verse: 21
Halfverse: a
āśīviṣān
netraviṣān
kopayen
na
tu
paṇḍitaḥ
āśī-viṣān
netra-viṣān
kopayet
na
tu
paṇḍitaḥ
/
Halfverse: c
evaṃ
te
'haṃ
vadāmīdaṃ
prayataḥ
kurunandana
evaṃ
te
_ahaṃ
vadāmi
_idaṃ
prayataḥ
kuru-nandana
/21/
(E)21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.