TITUS
Mahabharata
Part No. 283
Chapter: 58
Adhyāya
58
Verse: 1
{Śiśupāla
uvāca}
Halfverse: a
bahu
vittaṃ
parājaiṣīḥ
pāṇḍavānāṃ
yudʰiṣṭʰira
bahu
vittaṃ
parājaiṣīḥ
pāṇḍavānāṃ
yudʰiṣṭʰira
/
Halfverse: c
ācakṣva
vittaṃ
kaunteya
yadi
te
'sty
aparājitam
ācakṣva
vittaṃ
kaunteya
yadi
te
_asty
aparājitam
/1/
Verse: 2
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
mama
vittam
asaṃkʰyeyaṃ
yad
ahaṃ
veda
saubala
mama
vittam
asaṃkʰyeyaṃ
yat
ahaṃ
veda
saubala
/
q
Halfverse: c
atʰa
tvaṃ
śakune
kasmād
vittaṃ
samanupr̥ccʰasi
atʰa
tvaṃ
śakune
kasmād
vittaṃ
samanupr̥ccʰasi
/2/
Verse: 3
Halfverse: a
ayutaṃ
prayutaṃ
caiva
kʰarvaṃ
padmaṃ
tatʰārbudam
ayutaṃ
prayutaṃ
ca
_eva
kʰarvaṃ
padmaṃ
tatʰā
_arbudam
/
Halfverse: c
śaṅkʰaṃ
caiva
nikʰarvaṃ
ca
samudraṃ
cātra
paṇyatām
śaṅkʰaṃ
caiva
nikʰarvaṃ
ca
samudraṃ
ca
_atra
paṇyatām
/
Halfverse: e
etan
mama
dʰanaṃ
rājans
tena
dīvyāmy
ahaṃ
tvayā
etan
mama
dʰanaṃ
rājans
tena
dīvyāmy
ahaṃ
tvayā
/3/
Verse: 4
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
etat
śrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/4/
Verse: 5
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
gavāśvaṃ
bahudʰenūkam
asaṃkʰyeyam
ajāvikam
gava
_aśvaṃ
bahu-dʰenūkam
asaṃkʰyeyam
aja
_avikam
/
Halfverse: c
yat
kiṃ
cid
anuvarṇānāṃ
prāk
sindʰor
api
saubala
yat
kiṃcid
anuvarṇānāṃ
prāk
sindʰor
api
saubala
/
Halfverse: e
etan
mama
dʰanaṃ
rājans
tena
dīvyāmy
ahaṃ
tvayā
etan
mama
dʰanaṃ
rājans
tena
dīvyāmy
ahaṃ
tvayā
/5/
Verse: 6
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
etat
śrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/6/
Verse: 7
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
puraṃ
janapado
bʰūmir
abrāhmaṇa
dʰanaiḥ
saha
puraṃ
jana-pado
bʰūmir
abrāhmaṇa
dʰanaiḥ
saha
/
Halfverse: c
abrāhmaṇāś
ca
puruṣā
rājañ
śiṣṭaṃ
dʰanaṃ
mama
abrāhmaṇāś
ca
puruṣā
rājan
śiṣṭaṃ
dʰanaṃ
mama
/
Halfverse: e
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
etad
rājan
dʰanaṃ
mahyaṃ
tena
dīvyāmy
ahaṃ
tvayā
/7/
Verse: 8
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
etat
śrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/8/
Verse: 9
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
rājaputrā
ime
rājañ
śobʰante
yena
bʰūṣitāḥ
rāja-putrā\
ime
rājan
śobʰante
yena
bʰūṣitāḥ
/
Halfverse: c
kuṇḍalāni
ca
niṣkāś
ca
sarvaṃ
cāṅgavibʰūṣaṇam
kuṇḍalāni
ca
niṣkāś
ca
sarvaṃ
ca
_aṅga-vibʰūṣaṇam
/
Halfverse: e
etaṃ
mama
dʰanaṃ
rājans
tena
dīvyāmy
ahaṃ
tvayā
etaṃ
mama
dʰanaṃ
rājans
tena
dīvyāmy
ahaṃ
tvayā
/9/
Verse: 10
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
etat
śrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/10/
Verse: 11
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
śyāmo
yuvā
lohitākṣaḥ
siṃhaskandʰo
mahābʰujaḥ
śyāmo
yuvā
lohita
_akṣaḥ
siṃha-skandʰo
mahā-bʰujaḥ
/
Halfverse: c
nakulo
glaha
eko
me
yac
caitat
svagataṃ
dʰanam
nakulo
glaha\
eko
me
yac
ca
_etat
sva-gataṃ
dʰanam
/11/
Verse: 12
{Śiśupāla
uvāca}
Halfverse: a
priyas
te
nakulo
rājan
rājaputro
yudʰiṣṭʰira
priyas
te
nakulo
rājan
rāja-putro
yudʰiṣṭʰira
/
q
Halfverse: c
asmākaṃ
dʰanatāṃ
prāpto
bʰūyas
tvaṃ
kena
dīvyasi
asmākaṃ
dʰanatāṃ
prāpto
bʰūyas
tvaṃ
kena
dīvyasi
/12/
Verse: 13
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktvā
tu
śakunis
tān
akṣān
pratyapadyata
evam
uktvā
tu
śakunis
tān
akṣān
pratyapadyata
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/13/
Verse: 14
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
ayaṃ
dʰarmān
sahadevo
'nuśāsti
;
loke
hy
asmin
paṇḍitākʰyāṃ
gataś
ca
ayaṃ
dʰarmān
saha-devo
_anuśāsti
loke
hy
asmin
paṇḍita
_ākʰyāṃ
gataś
ca
/
Halfverse: c
anarhatā
rājaputreṇa
tena
;
tvayā
dīvyāmy
apriyavat
priyeṇa
anarhatā
rāja-putreṇa
tena
tvayā
dīvyāmy
apriyavat
priyeṇa
/14/
Verse: 15
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
etat
śrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/15/
Verse: 16
{Śiśupāla
uvāca}
Halfverse: a
mādrīputrau
priyau
rājaṃs
tavemau
vijitau
mayā
mādrī-putrau
priyau
rājaṃs
tava
_imau
vijitau
mayā
/
Halfverse: c
garīyāṃsau
tu
te
manye
bʰīmasenadʰanaṃjayau
garīyāṃsau
tu
te
manye
bʰīma-sena-dʰanaṃ-jayau
/16/
Verse: 17
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
adʰarmaṃ
carase
nūnaṃ
yo
nāvekṣasi
vai
nayam
adʰarmaṃ
carase
nūnaṃ
yo
na
_avekṣasi
vai
nayam
/
Halfverse: c
yo
naḥ
sumanasāṃ
mūḍʰa
vibʰedaṃ
kartum
iccʰasi
yo
naḥ
sumanasāṃ
mūḍʰa
vibʰedaṃ
kartum
iccʰasi
/17/
Verse: 18
{Śiśupāla
uvāca}
Halfverse: a
garte
mattaḥ
prapatati
pramattaḥ
stʰāṇum
r̥ccʰati
garte
mattaḥ
prapatati
pramattaḥ
stʰāṇum
r̥ccʰati
/
Halfverse: c
jyeṣṭʰo
rājan
variṣṭʰo
'si
namas
te
bʰaratarṣabʰa
jyeṣṭʰo
rājan
variṣṭʰo
_asi
namas
te
bʰarata-r̥ṣabʰa
/18/
Verse: 19
Halfverse: a
svapne
na
tāni
paśyanti
jāgrato
vā
yudʰiṣṭʰira
svapne
na
tāni
paśyanti
jāgrato
vā
yudʰiṣṭʰira
/
Halfverse: c
kitavā
yāni
dīvyantaḥ
pralapanty
utkaṭā
iva
kitavā
yāni
dīvyantaḥ
pralapanty
utkaṭā\
iva
/19/
Verse: 20
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
yo
naḥ
saṃkʰye
naur
iva
pāranetā
;
jetā
ripūṇāṃ
rājaputras
tarasvī
yo
naḥ
saṃkʰye
naur
iva
pāra-netā
jetā
ripūṇāṃ
rāja-putras
tarasvī
/
q
Halfverse: c
anarhatā
lokavīreṇa
tena
;
dīvyāmy
ahaṃ
śakune
pʰalgunena
anarhatā
loka-vīreṇa
tena
dīvyāmy
ahaṃ
śakune
pʰalgunena
/20/
Verse: 21
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
etat
śrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/21/
Verse: 22
{Śiśupāla
uvāca}
Halfverse: a
ayaṃ
mayā
pāṇḍavānāṃ
dʰanurdʰaraḥ
;
parājitaḥ
pāṇḍavaḥ
savyasācī
ayaṃ
mayā
pāṇḍavānāṃ
dʰanur-dʰaraḥ
parājitaḥ
pāṇḍavaḥ
savya-sācī
/
q
Halfverse: c
bʰīmena
rājan
dayitena
dīvya
;
yat
kaivavyaṃ
pāṇḍava
te
'vaśiṣṭam
bʰīmena
rājan
dayitena
dīvya
yat
kaivavyaṃ
pāṇḍava
te
_avaśiṣṭam
/22/
Verse: 23
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
yo
no
netā
yo
yudʰāṃ
naḥ
praṇetā
;
yatʰā
vajrī
dānava
śatrur
ekaḥ
yo
no
netā
yo
yudʰāṃ
naḥ
praṇetā
yatʰā
vajrī
dānava
śatrur
ekaḥ
/
Halfverse: c
tiryak
prekṣī
saṃhatabʰrūr
mahātmā
;
siṃhaskandʰo
yaś
ca
sadātyamarṣī
tiryak
prekṣī
saṃhata-bʰrūr
mahātmā
siṃha-skandʰo
yaś
ca
sadā
_atyamarṣī
/23/
Verse: 24
Halfverse: a
balena
tulyo
yasya
pumān
na
vidyate
;
gadā
bʰr̥tām
agrya
ihāri
mardanaḥ
balena
tulyo
yasya
pumān
na
vidyate
gadā
bʰr̥tām
agrya\
iha
_ari
mardanaḥ
/
q
Halfverse: c
anarhatā
rājaputreṇa
tena
;
dīvyāmy
ahaṃ
bʰīmasenena
rājan
anarhatā
rāja-putreṇa
tena
dīvyāmy
ahaṃ
bʰīma-senena
rājan
/24/
Verse: 25
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
etat
śrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/25/
Verse: 26
{Śiśupāla
uvāca}
Halfverse: a
bahu
vittaṃ
parājaiṣīr
bʰrātr̥̄ṃś
ca
sahayadvipān
{!}
bahu
vittaṃ
parājaiṣīr
bʰrātr̥̄ṃś
ca
sahaya-dvipān
/
{!}
Halfverse: c
ācakṣva
vittaṃ
kaunteya
yadi
te
'sty
aparājitam
ācakṣva
vittaṃ
kaunteya
yadi
te
_asty
aparājitam
/26/
Verse: 27
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
ahaṃ
viśiṣṭaḥ
sarveṣāṃ
bʰrātr̥̄ṇāṃ
dayitas
tatʰā
ahaṃ
viśiṣṭaḥ
sarveṣāṃ
bʰrātr̥̄ṇāṃ
dayitas
tatʰā
/
Halfverse: c
kuryāmas
te
jitāḥ
karma
svayam
ātmany
upaplave
kuryāmas
te
jitāḥ
karma
svayam
ātmany
upaplave
/27/
Verse: 28
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
etat
śrutvā
vyavasito
nikr̥tiṃ
samupāśritaḥ
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/28/
Verse: 29
{Śiśupāla
uvāca}
Halfverse: a
etat
pāpiṣṭʰam
akaror
yad
ātmānaṃ
parājitaḥ
etat
pāpiṣṭʰam
akaror
yat
ātmānaṃ
parājitaḥ
/
Halfverse: c
śiṣṭe
sati
dʰane
rājan
pāpa
ātmaparājayaḥ
śiṣṭe
sati
dʰane
rājan
pāpa\
ātma-parājayaḥ
/29/
ՙ
Verse: 30
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktvā
matākṣas
tān
glahe
sarvān
avastʰitān
evam
uktvā
mata
_akṣas
tān
glahe
sarvān
avastʰitān
/
Halfverse: c
parājayal
lokavīrān
ākṣepeṇa
pr̥tʰak
pr̥tʰak
parājayal
loka-vīrān
ākṣepeṇa
pr̥tʰak
pr̥tʰak
/30/
Verse: 31
{Śiśupāla
uvāca}
Halfverse: a
asti
vai
te
priyā
devī
glaha
eko
'parājitaḥ
asti
vai
te
priyā
devī
glaha\
eko
_aparājitaḥ
/
Halfverse: c
paṇasva
kr̥ṣṇāṃ
pāñcālīṃ
tayātmānaṃ
punar
jaya
paṇasva
kr̥ṣṇāṃ
pāñcālīṃ
tayā
_ātmānaṃ
punar
jaya
/31/
Verse: 32
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
naiva
hrasvā
na
mahatī
nātikr̥ṣṇā
na
rohiṇī
na
_eva
hrasvā
na
mahatī
na
_atikr̥ṣṇā
na
rohiṇī
/
Halfverse: c
sarāga
raktanetrā
ca
tayā
dīvyāmy
ahaṃ
tvayā
sarāga
rakta-netrā
ca
tayā
dīvyāmy
ahaṃ
tvayā
/32/
Verse: 33
Halfverse: a
śāradotpala
patrākṣyā
śāradotpala
gandʰayā
śārada
_utpala
patra
_akṣyā
śārada
_utpala
gandʰayā
/
Halfverse: c
śāradotpala
sevinyā
rūpeṇa
śrīsamānayā
śārada
_utpala
sevinyā
rūpeṇa
śrī-samānayā
/33/
Verse: 34
Halfverse: a
tatʰaiva
syād
ānr̥śaṃsyāt
tatʰā
syād
rūpasaṃpadā
tatʰā
_eva
syād
ānr̥śaṃsyāt
tatʰā
syād
rūpa-saṃpadā
/
Halfverse: c
tatʰā
syāc
cʰīla
saṃpattyā
yām
iccʰet
puruṣaḥ
striyam
tatʰā
syāt
śīla
saṃpattyā
yām
iccʰet
puruṣaḥ
striyam
/34/
Verse: 35
Halfverse: a
caramaṃ
saṃviśati
yā
pratʰamaṃ
pratibudʰyate
caramaṃ
saṃviśati
yā
pratʰamaṃ
pratibudʰyate
/
Halfverse: c
ā
gopālāvi
pālebʰyaḥ
sarvaṃ
veda
kr̥tākr̥tam
ā
go-pāla
_avi
pālebʰyaḥ
sarvaṃ
veda
kr̥ta
_akr̥tam
/35/
Verse: 36
Halfverse: a
ābʰāti
padmavad
vaktraṃ
sasvedaṃ
mallikeva
ca
ābʰāti
padmavad
vaktraṃ
sasvedaṃ
mallikā
_iva
ca
/
Halfverse: c
vedīmadʰyā
dīrgʰakeśī
tāmrākṣī
nātiromaśā
vedī-madʰyā
dīrgʰa-keśī
tāmra
_akṣī
nātiromaśā
/36/
Verse: 37
Halfverse: a
tayaivaṃ
vidʰayā
rājan
pāñcālyāhaṃ
sumadʰyayā
tayā
_evaṃ
vidʰayā
rājan
pāñcālyā
_ahaṃ
sumadʰyayā
/
Halfverse: c
glahaṃ
dīvyāmi
cārv
aṅgyā
draupadyā
hanta
saubala
glahaṃ
dīvyāmi
cārv
aṅgyā
draupadyā
hanta
saubala
/37/
Verse: 38
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
ukte
tu
vacane
dʰarmarājena
bʰārata
evam
ukte
tu
vacane
dʰarma-rājena
bʰārata
/
Halfverse: c
dʰig
dʰig
ity
eva
vr̥ddʰānāṃ
sabʰyānāṃ
niḥsr̥tā
giraḥ
dʰig
dʰig
ity
eva
vr̥ddʰānāṃ
sabʰyānāṃ
niḥsr̥tā
giraḥ
/38/
Verse: 39
Halfverse: a
cukṣubʰe
sā
sabʰā
rājan
rājñāṃ
saṃjajñire
katʰāḥ
cukṣubʰe
sā
sabʰā
rājan
rājñāṃ
saṃjajñire
katʰāḥ
/
Halfverse: c
bʰīṣmadroṇakr̥pādīnāṃ
svedaś
ca
samajāyata
bʰīṣma-droṇa-kr̥pa
_ādīnāṃ
svedaś
ca
samajāyata
/39/
Verse: 40
Halfverse: a
śiro
gr̥hītvā
viduro
gatasattva
ivābʰavat
śiro
gr̥hītvā
viduro
gata-sattva\
iva
_abʰavat
/
Halfverse: c
āste
dʰyāyann
adʰo
vaktro
niḥśvasan
pannago
yatʰā
āste
dʰyāyann
adʰo
vaktro
niḥśvasan
pannago
yatʰā
/40/
Verse: 41
Halfverse: a
dʰr̥tarāṣṭras
tu
saṃhr̥ṣṭaḥ
paryapr̥ccʰat
punaḥ
punaḥ
dʰr̥ta-rāṣṭras
tu
saṃhr̥ṣṭaḥ
paryapr̥ccʰat
punaḥ
punaḥ
/
Halfverse: c
kiṃ
jitaṃ
kiṃ
jitam
iti
hy
ākāraṃ
nābʰyalakṣata
kiṃ
jitaṃ
kiṃ
jitam
iti
hy
ākāraṃ
na
_abʰyalakṣata
/41/
Verse: 42
Halfverse: a
jaharṣa
karṇo
'tibʰr̥śaṃ
saha
duḥśāsanādibʰiḥ
jaharṣa
karṇo
_atibʰr̥śaṃ
saha
duḥśāsana
_ādibʰiḥ
/
Halfverse: c
itareṣāṃ
tu
sabʰyānāṃ
netrebʰyaḥ
prāpataj
jalam
itareṣāṃ
tu
sabʰyānāṃ
netrebʰyaḥ
prāpataj
jalam
/42/
Verse: 43
Halfverse: a
saubalas
tv
avicāryaiva
jitakāśī
madotkaṭaḥ
saubalas
tv
avicārya
_eva
jita-kāśī
mada
_utkaṭaḥ
/
Halfverse: c
jitam
ity
eva
tān
akṣān
punar
evānvapadyata
jitam
ity
eva
tān
akṣān
punar
eva
_anvapadyata
/43/
(E)43
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.