TITUS
Mahabharata
Part No. 283
Previous part

Chapter: 58 
Adhyāya 58


Verse: 1  {Śiśupāla uvāca}
Halfverse: a    
bahu vittaṃ parājaiṣīḥ   pāṇḍavānāṃ yudʰiṣṭʰira
   
bahu vittaṃ parājaiṣīḥ   pāṇḍavānāṃ yudʰiṣṭʰira /
Halfverse: c    
ācakṣva vittaṃ kaunteya   yadi te 'sty aparājitam
   
ācakṣva vittaṃ kaunteya   yadi te_asty aparājitam /1/

Verse: 2 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
mama vittam asaṃkʰyeyaṃ   yad ahaṃ veda saubala
   
mama vittam asaṃkʰyeyaṃ   yat ahaṃ veda saubala / q
Halfverse: c    
atʰa tvaṃ śakune kasmād   vittaṃ samanupr̥ccʰasi
   
atʰa tvaṃ śakune kasmād   vittaṃ samanupr̥ccʰasi /2/

Verse: 3 
Halfverse: a    
ayutaṃ prayutaṃ caiva   kʰarvaṃ padmaṃ tatʰārbudam
   
ayutaṃ prayutaṃ ca_eva   kʰarvaṃ padmaṃ tatʰā_arbudam /
Halfverse: c    
śaṅkʰaṃ caiva nikʰarvaṃ ca   samudraṃ cātra paṇyatām
   
śaṅkʰaṃ caiva nikʰarvaṃ ca   samudraṃ ca_atra paṇyatām /
Halfverse: e    
etan mama dʰanaṃ rājans   tena dīvyāmy ahaṃ tvayā
   
etan mama dʰanaṃ rājans   tena dīvyāmy ahaṃ tvayā /3/

Verse: 4 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā vyavasito   nikr̥tiṃ samupāśritaḥ
   
etat śrutvā vyavasito   nikr̥tiṃ samupāśritaḥ /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /4/

Verse: 5 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
gavāśvaṃ bahudʰenūkam   asaṃkʰyeyam ajāvikam
   
gava_aśvaṃ bahu-dʰenūkam   asaṃkʰyeyam aja_avikam /
Halfverse: c    
yat kiṃ cid anuvarṇānāṃ   prāk sindʰor api saubala
   
yat kiṃcid anuvarṇānāṃ   prāk sindʰor api saubala /
Halfverse: e    
etan mama dʰanaṃ rājans   tena dīvyāmy ahaṃ tvayā
   
etan mama dʰanaṃ rājans   tena dīvyāmy ahaṃ tvayā /5/

Verse: 6 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā vyavasito   nikr̥tiṃ samupāśritaḥ
   
etat śrutvā vyavasito   nikr̥tiṃ samupāśritaḥ /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /6/

Verse: 7 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
puraṃ janapado bʰūmir   abrāhmaṇa dʰanaiḥ saha
   
puraṃ jana-pado bʰūmir   abrāhmaṇa dʰanaiḥ saha /
Halfverse: c    
abrāhmaṇāś ca puruṣā   rājañ śiṣṭaṃ dʰanaṃ mama
   
abrāhmaṇāś ca puruṣā   rājan śiṣṭaṃ dʰanaṃ mama /
Halfverse: e    
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā
   
etad rājan dʰanaṃ mahyaṃ   tena dīvyāmy ahaṃ tvayā /7/

Verse: 8 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā vyavasito   nikr̥tiṃ samupāśritaḥ
   
etat śrutvā vyavasito   nikr̥tiṃ samupāśritaḥ /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /8/

Verse: 9 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
rājaputrā ime rājañ   śobʰante yena bʰūṣitāḥ
   
rāja-putrā\ ime rājan   śobʰante yena bʰūṣitāḥ /
Halfverse: c    
kuṇḍalāni ca niṣkāś ca   sarvaṃ cāṅgavibʰūṣaṇam
   
kuṇḍalāni ca niṣkāś ca   sarvaṃ ca_aṅga-vibʰūṣaṇam /
Halfverse: e    
etaṃ mama dʰanaṃ rājans   tena dīvyāmy ahaṃ tvayā
   
etaṃ mama dʰanaṃ rājans   tena dīvyāmy ahaṃ tvayā /9/

Verse: 10 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā vyavasito   nikr̥tiṃ samupāśritaḥ
   
etat śrutvā vyavasito   nikr̥tiṃ samupāśritaḥ /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /10/

Verse: 11 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
śyāmo yuvā lohitākṣaḥ   siṃhaskandʰo mahābʰujaḥ
   
śyāmo yuvā lohita_akṣaḥ   siṃha-skandʰo mahā-bʰujaḥ /
Halfverse: c    
nakulo glaha eko me   yac caitat svagataṃ dʰanam
   
nakulo glaha\ eko me   yac ca_etat sva-gataṃ dʰanam /11/

Verse: 12 
{Śiśupāla uvāca}
Halfverse: a    
priyas te nakulo rājan   rājaputro yudʰiṣṭʰira
   
priyas te nakulo rājan   rāja-putro yudʰiṣṭʰira / q
Halfverse: c    
asmākaṃ dʰanatāṃ prāpto   bʰūyas tvaṃ kena dīvyasi
   
asmākaṃ dʰanatāṃ prāpto   bʰūyas tvaṃ kena dīvyasi /12/

Verse: 13 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktvā tu śakunis   tān akṣān pratyapadyata
   
evam uktvā tu śakunis   tān akṣān pratyapadyata /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /13/


Verse: 14 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
ayaṃ dʰarmān sahadevo 'nuśāsti; loke hy asmin paṇḍitākʰyāṃ gataś ca
   
ayaṃ dʰarmān saha-devo_anuśāsti   loke hy asmin paṇḍita_ākʰyāṃ gataś ca /
Halfverse: c    
anarhatā rājaputreṇa tena; tvayā dīvyāmy apriyavat priyeṇa
   
anarhatā rāja-putreṇa tena   tvayā dīvyāmy apriyavat priyeṇa /14/


Verse: 15 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā vyavasito   nikr̥tiṃ samupāśritaḥ
   
etat śrutvā vyavasito   nikr̥tiṃ samupāśritaḥ /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /15/

Verse: 16 
{Śiśupāla uvāca}
Halfverse: a    
mādrīputrau priyau rājaṃs   tavemau vijitau mayā
   
mādrī-putrau priyau rājaṃs   tava_imau vijitau mayā /
Halfverse: c    
garīyāṃsau tu te manye   bʰīmasenadʰanaṃjayau
   
garīyāṃsau tu te manye   bʰīma-sena-dʰanaṃ-jayau /16/

Verse: 17 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
adʰarmaṃ carase nūnaṃ   yo nāvekṣasi vai nayam
   
adʰarmaṃ carase nūnaṃ   yo na_avekṣasi vai nayam /
Halfverse: c    
yo naḥ sumanasāṃ mūḍʰa   vibʰedaṃ kartum iccʰasi
   
yo naḥ sumanasāṃ mūḍʰa   vibʰedaṃ kartum iccʰasi /17/

Verse: 18 
{Śiśupāla uvāca}
Halfverse: a    
garte mattaḥ prapatati   pramattaḥ stʰāṇum r̥ccʰati
   
garte mattaḥ prapatati   pramattaḥ stʰāṇum r̥ccʰati /
Halfverse: c    
jyeṣṭʰo rājan variṣṭʰo 'si   namas te bʰaratarṣabʰa
   
jyeṣṭʰo rājan variṣṭʰo_asi   namas te bʰarata-r̥ṣabʰa /18/

Verse: 19 
Halfverse: a    
svapne na tāni paśyanti   jāgrato yudʰiṣṭʰira
   
svapne na tāni paśyanti   jāgrato yudʰiṣṭʰira /
Halfverse: c    
kitavā yāni dīvyantaḥ   pralapanty utkaṭā iva
   
kitavā yāni dīvyantaḥ   pralapanty utkaṭā\ iva /19/


Verse: 20 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
yo naḥ saṃkʰye naur iva pāranetā; jetā ripūṇāṃ rājaputras tarasvī
   
yo naḥ saṃkʰye naur iva pāra-netā   jetā ripūṇāṃ rāja-putras tarasvī / q
Halfverse: c    
anarhatā lokavīreṇa tena; dīvyāmy ahaṃ śakune pʰalgunena
   
anarhatā loka-vīreṇa tena   dīvyāmy ahaṃ śakune pʰalgunena /20/


Verse: 21 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā vyavasito   nikr̥tiṃ samupāśritaḥ
   
etat śrutvā vyavasito   nikr̥tiṃ samupāśritaḥ /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /21/


Verse: 22 
{Śiśupāla uvāca}
Halfverse: a    
ayaṃ mayā pāṇḍavānāṃ dʰanurdʰaraḥ; parājitaḥ pāṇḍavaḥ savyasācī
   
ayaṃ mayā pāṇḍavānāṃ dʰanur-dʰaraḥ   parājitaḥ pāṇḍavaḥ savya-sācī / q
Halfverse: c    
bʰīmena rājan dayitena dīvya; yat kaivavyaṃ pāṇḍava te 'vaśiṣṭam
   
bʰīmena rājan dayitena dīvya   yat kaivavyaṃ pāṇḍava te_avaśiṣṭam /22/

Verse: 23 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
yo no netā yo yudʰāṃ naḥ praṇetā; yatʰā vajrī dānava śatrur ekaḥ
   
yo no netā yo yudʰāṃ naḥ praṇetā   yatʰā vajrī dānava śatrur ekaḥ /
Halfverse: c    
tiryak prekṣī saṃhatabʰrūr mahātmā; siṃhaskandʰo yaś ca sadātyamarṣī
   
tiryak prekṣī saṃhata-bʰrūr mahātmā   siṃha-skandʰo yaś ca sadā_atyamarṣī /23/

Verse: 24 
Halfverse: a    
balena tulyo yasya pumān na vidyate; gadā bʰr̥tām agrya ihāri mardanaḥ
   
balena tulyo yasya pumān na vidyate   gadā bʰr̥tām agrya\ iha_ari mardanaḥ / q
Halfverse: c    
anarhatā rājaputreṇa tena; dīvyāmy ahaṃ bʰīmasenena rājan
   
anarhatā rāja-putreṇa tena   dīvyāmy ahaṃ bʰīma-senena rājan /24/


Verse: 25 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā vyavasito   nikr̥tiṃ samupāśritaḥ
   
etat śrutvā vyavasito   nikr̥tiṃ samupāśritaḥ /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /25/

Verse: 26 
{Śiśupāla uvāca}
Halfverse: a    
bahu vittaṃ parājaiṣīr   bʰrātr̥̄ṃś ca sahayadvipān {!}
   
bahu vittaṃ parājaiṣīr   bʰrātr̥̄ṃś ca sahaya-dvipān / {!}
Halfverse: c    
ācakṣva vittaṃ kaunteya   yadi te 'sty aparājitam
   
ācakṣva vittaṃ kaunteya   yadi te_asty aparājitam /26/

Verse: 27 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
ahaṃ viśiṣṭaḥ sarveṣāṃ   bʰrātr̥̄ṇāṃ dayitas tatʰā
   
ahaṃ viśiṣṭaḥ sarveṣāṃ   bʰrātr̥̄ṇāṃ dayitas tatʰā /
Halfverse: c    
kuryāmas te jitāḥ karma   svayam ātmany upaplave
   
kuryāmas te jitāḥ karma   svayam ātmany upaplave /27/

Verse: 28 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā vyavasito   nikr̥tiṃ samupāśritaḥ
   
etat śrutvā vyavasito   nikr̥tiṃ samupāśritaḥ /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /28/

Verse: 29 
{Śiśupāla uvāca}
Halfverse: a    
etat pāpiṣṭʰam akaror   yad ātmānaṃ parājitaḥ
   
etat pāpiṣṭʰam akaror   yat ātmānaṃ parājitaḥ /
Halfverse: c    
śiṣṭe sati dʰane rājan   pāpa ātmaparājayaḥ
   
śiṣṭe sati dʰane rājan   pāpa\ ātma-parājayaḥ /29/ ՙ

Verse: 30 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktvā matākṣas tān   glahe sarvān avastʰitān
   
evam uktvā mata_akṣas tān   glahe sarvān avastʰitān /
Halfverse: c    
parājayal lokavīrān   ākṣepeṇa pr̥tʰak pr̥tʰak
   
parājayal loka-vīrān   ākṣepeṇa pr̥tʰak pr̥tʰak /30/

Verse: 31 
{Śiśupāla uvāca}
Halfverse: a    
asti vai te priyā devī   glaha eko 'parājitaḥ
   
asti vai te priyā devī   glaha\ eko_aparājitaḥ /
Halfverse: c    
paṇasva kr̥ṣṇāṃ pāñcālīṃ   tayātmānaṃ punar jaya
   
paṇasva kr̥ṣṇāṃ pāñcālīṃ   tayā_ātmānaṃ punar jaya /31/

Verse: 32 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
naiva hrasvā na mahatī   nātikr̥ṣṇā na rohiṇī
   
na_eva hrasvā na mahatī   na_atikr̥ṣṇā na rohiṇī /
Halfverse: c    
sarāga raktanetrā ca   tayā dīvyāmy ahaṃ tvayā
   
sarāga rakta-netrā ca   tayā dīvyāmy ahaṃ tvayā /32/

Verse: 33 
Halfverse: a    
śāradotpala patrākṣyā   śāradotpala gandʰayā
   
śārada_utpala patra_akṣyā   śārada_utpala gandʰayā /
Halfverse: c    
śāradotpala sevinyā   rūpeṇa śrīsamānayā
   
śārada_utpala sevinyā   rūpeṇa śrī-samānayā /33/

Verse: 34 
Halfverse: a    
tatʰaiva syād ānr̥śaṃsyāt   tatʰā syād rūpasaṃpadā
   
tatʰā_eva syād ānr̥śaṃsyāt   tatʰā syād rūpa-saṃpadā /
Halfverse: c    
tatʰā syāc cʰīla saṃpattyā   yām iccʰet puruṣaḥ striyam
   
tatʰā syāt śīla saṃpattyā   yām iccʰet puruṣaḥ striyam /34/

Verse: 35 
Halfverse: a    
caramaṃ saṃviśati    pratʰamaṃ pratibudʰyate
   
caramaṃ saṃviśati    pratʰamaṃ pratibudʰyate /
Halfverse: c    
ā gopālāvi pālebʰyaḥ   sarvaṃ veda kr̥tākr̥tam
   
ā go-pāla_avi pālebʰyaḥ   sarvaṃ veda kr̥ta_akr̥tam /35/

Verse: 36 
Halfverse: a    
ābʰāti padmavad vaktraṃ   sasvedaṃ mallikeva ca
   
ābʰāti padmavad vaktraṃ   sasvedaṃ mallikā_iva ca /
Halfverse: c    
vedīmadʰyā dīrgʰakeśī   tāmrākṣī nātiromaśā
   
vedī-madʰyā dīrgʰa-keśī   tāmra_akṣī nātiromaśā /36/

Verse: 37 
Halfverse: a    
tayaivaṃ vidʰayā rājan   pāñcālyāhaṃ sumadʰyayā
   
tayā_evaṃ vidʰayā rājan   pāñcālyā_ahaṃ sumadʰyayā /
Halfverse: c    
glahaṃ dīvyāmi cārv aṅgyā   draupadyā hanta saubala
   
glahaṃ dīvyāmi cārv aṅgyā   draupadyā hanta saubala /37/

Verse: 38 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam ukte tu vacane   dʰarmarājena bʰārata
   
evam ukte tu vacane   dʰarma-rājena bʰārata /
Halfverse: c    
dʰig dʰig ity eva vr̥ddʰānāṃ   sabʰyānāṃ niḥsr̥tā giraḥ
   
dʰig dʰig ity eva vr̥ddʰānāṃ   sabʰyānāṃ niḥsr̥tā giraḥ /38/

Verse: 39 
Halfverse: a    
cukṣubʰe sabʰā rājan   rājñāṃ saṃjajñire katʰāḥ
   
cukṣubʰe sabʰā rājan   rājñāṃ saṃjajñire katʰāḥ /
Halfverse: c    
bʰīṣmadroṇakr̥pādīnāṃ   svedaś ca samajāyata
   
bʰīṣma-droṇa-kr̥pa_ādīnāṃ   svedaś ca samajāyata /39/

Verse: 40 
Halfverse: a    
śiro gr̥hītvā viduro   gatasattva ivābʰavat
   
śiro gr̥hītvā viduro   gata-sattva\ iva_abʰavat /
Halfverse: c    
āste dʰyāyann adʰo vaktro   niḥśvasan pannago yatʰā
   
āste dʰyāyann adʰo vaktro   niḥśvasan pannago yatʰā /40/

Verse: 41 
Halfverse: a    
dʰr̥tarāṣṭras tu saṃhr̥ṣṭaḥ   paryapr̥ccʰat punaḥ punaḥ
   
dʰr̥ta-rāṣṭras tu saṃhr̥ṣṭaḥ   paryapr̥ccʰat punaḥ punaḥ /
Halfverse: c    
kiṃ jitaṃ kiṃ jitam iti   hy ākāraṃ nābʰyalakṣata
   
kiṃ jitaṃ kiṃ jitam iti   hy ākāraṃ na_abʰyalakṣata /41/

Verse: 42 
Halfverse: a    
jaharṣa karṇo 'tibʰr̥śaṃ   saha duḥśāsanādibʰiḥ
   
jaharṣa karṇo_atibʰr̥śaṃ   saha duḥśāsana_ādibʰiḥ /
Halfverse: c    
itareṣāṃ tu sabʰyānāṃ   netrebʰyaḥ prāpataj jalam
   
itareṣāṃ tu sabʰyānāṃ   netrebʰyaḥ prāpataj jalam /42/

Verse: 43 
Halfverse: a    
saubalas tv avicāryaiva   jitakāśī madotkaṭaḥ
   
saubalas tv avicārya_eva   jita-kāśī mada_utkaṭaḥ /
Halfverse: c    
jitam ity eva tān akṣān   punar evānvapadyata
   
jitam ity eva tān akṣān   punar eva_anvapadyata /43/ (E)43



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.