TITUS
Mahabharata
Part No. 306
Chapter: 9
Adhyāya
9
Verse: 1
{Vyāsa
uvāca}
Halfverse: a
dʰr̥tarāṣṭra
mahāprājña
nibodʰa
vacanaṃ
mama
dʰr̥ta-rāṣṭra
mahā-prājña
nibodʰa
vacanaṃ
mama
/
Halfverse: c
vakṣyāmi
tvā
kauravāṇāṃ
sarveṣāṃ
hitam
uttamam
vakṣyāmi
tvā
kauravāṇāṃ
sarveṣāṃ
hitam
uttamam
/1/
Verse: 2
Halfverse: a
na
me
priyaṃ
mahābāho
yad
gatāḥ
pāṇḍavā
vanam
na
me
priyaṃ
mahā-bāho
yad
gatāḥ
pāṇḍavā
vanam
/
Halfverse: c
nikr̥tyā
nirjitāś
caiva
duryodʰana
vaśānugaiḥ
nikr̥tyā
nirjitāś
caiva
duryodʰana
vaśa
_anugaiḥ
/2/
Verse: 3
Halfverse: a
te
smarantaḥ
parikleśān
varṣe
pūrṇe
trayodaśe
te
smarantaḥ
parikleśān
varṣe
pūrṇe
trayodaśe
/
Halfverse: c
vimokṣyanti
viṣaṃ
kruddʰāḥ
karaveyeṣu
bʰārata
vimokṣyanti
viṣaṃ
kruddʰāḥ
karaveyeṣu
bʰārata
/3/
Verse: 4
Halfverse: a
tad
ayaṃ
kiṃ
nu
pāpātmā
tava
putraḥ
sumandadʰīḥ
tad
ayaṃ
kiṃ
nu
pāpa
_ātmā
tava
putraḥ
sumanda-dʰīḥ
/
Halfverse: c
pāṇḍavān
nityasaṃkruddʰo
rājyahetor
jigʰāṃsati
pāṇḍavān
nitya-saṃkruddʰo
rājya-hetor
jigʰāṃsati
/4/
Verse: 5
Halfverse: a
vāryatāṃ
sādʰv
ayaṃ
mūḍʰaḥ
śamaṃ
gaccʰatu
te
sutaḥ
vāryatāṃ
sādʰv
ayaṃ
mūḍʰaḥ
śamaṃ
gaccʰatu
te
sutaḥ
/
Halfverse: c
vanastʰāṃs
tān
ayaṃ
hantum
iccʰan
prāṇair
vimokṣyate
vanastʰāṃs
tān
ayaṃ
hantum
iccʰan
prāṇair
vimokṣyate
/5/
Verse: 6
Halfverse: a
yatʰāha
viduraḥ
prājño
yatʰā
bʰīṣmo
yatʰā
vayam
yatʰā
_āha
viduraḥ
prājño
yatʰā
bʰīṣmo
yatʰā
vayam
/
Halfverse: c
yatʰā
kr̥paś
ca
droṇaś
ca
tatʰā
sādʰu
vidʰīyatām
yatʰā
kr̥paś
ca
droṇaś
ca
tatʰā
sādʰu
vidʰīyatām
/6/
Verse: 7
Halfverse: a
vigraho
hi
mahāprājña
svajanena
vigarhitaḥ
vigraho
hi
mahā-prājña
sva-janena
vigarhitaḥ
/
Halfverse: c
adʰārmyam
ayaśasyaṃ
ca
mā
rājan
pratipadyatʰāḥ
adʰārmyam
ayaśasyaṃ
ca
mā
rājan
pratipadyatʰāḥ
/7/
Verse: 8
Halfverse: a
samīkṣā
yādr̥śī
hy
asya
pāṇḍavān
prati
bʰārata
samīkṣā
yādr̥śī
hy
asya
pāṇḍavān
prati
bʰārata
/
Halfverse: c
upekṣyamāṇā
sā
rājan
hamāntam
anayaṃ
spr̥śet
upekṣyamāṇā
sā
rājan
hamāntam
anayaṃ
spr̥śet
/8/
Verse: 9
Halfverse: a
atʰa
vāyaṃ
sumandātmā
vanaṃ
gaccʰatu
te
sutaḥ
atʰa
vā
_ayaṃ
sumanda
_ātmā
vanaṃ
gaccʰatu
te
sutaḥ
/
Halfverse: c
pāṇḍavaiḥ
sahito
rājann
eka
evāsahāya
vān
pāṇḍavaiḥ
sahito
rājann
eka\
eva
_asahāya
vān
/9/
Verse: 10
Halfverse: a
tataḥ
saṃsargajaḥ
snehaḥ
putrasya
tava
pāṇḍavaiḥ
tataḥ
saṃsargajaḥ
snehaḥ
putrasya
tava
pāṇḍavaiḥ
/
Halfverse: c
yadi
syāt
kr̥takāryo
'dya
bʰaves
tvaṃ
manujeśvara
yadi
syāt
kr̥ta-kāryo
_adya
bʰaves
tvaṃ
manuja
_īśvara
/10/
Verse: 11
Halfverse: a
atʰa
vā
jāyamānasya
yac
cʰīlam
anujāyate
atʰa
vā
jāyamānasya
yat
śīlam
anujāyate
/
Halfverse: c
śrūyate
tan
mahārāja
nāmr̥tasy
apasarpati
śrūyate
tan
mahā-rāja
na
_amr̥tasy
apasarpati
/11/
Verse: 12
Halfverse: a
katʰaṃ
vā
manyate
bʰīṣmo
droṇo
vā
viduro
'pi
vā
katʰaṃ
vā
manyate
bʰīṣmo
droṇo
vā
viduro
_api
vā
/
Halfverse: c
bʰavān
vātra
kṣamaṃ
kāryaṃ
purā
cārtʰo
'tivartate
bʰavān
vā
_atra
kṣamaṃ
kāryaṃ
purā
ca
_artʰo
_ativartate
/12/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.