TITUS
Mahabharata
Part No. 306
Previous part

Chapter: 9 
Adhyāya 9


Verse: 1  {Vyāsa uvāca}
Halfverse: a    
dʰr̥tarāṣṭra mahāprājña   nibodʰa vacanaṃ mama
   
dʰr̥ta-rāṣṭra mahā-prājña   nibodʰa vacanaṃ mama /
Halfverse: c    
vakṣyāmi tvā kauravāṇāṃ   sarveṣāṃ hitam uttamam
   
vakṣyāmi tvā kauravāṇāṃ   sarveṣāṃ hitam uttamam /1/

Verse: 2 
Halfverse: a    
na me priyaṃ mahābāho   yad gatāḥ pāṇḍavā vanam
   
na me priyaṃ mahā-bāho   yad gatāḥ pāṇḍavā vanam /
Halfverse: c    
nikr̥tyā nirjitāś caiva   duryodʰana vaśānugaiḥ
   
nikr̥tyā nirjitāś caiva   duryodʰana vaśa_anugaiḥ /2/

Verse: 3 
Halfverse: a    
te smarantaḥ parikleśān   varṣe pūrṇe trayodaśe
   
te smarantaḥ parikleśān   varṣe pūrṇe trayodaśe /
Halfverse: c    
vimokṣyanti viṣaṃ kruddʰāḥ   karaveyeṣu bʰārata
   
vimokṣyanti viṣaṃ kruddʰāḥ   karaveyeṣu bʰārata /3/

Verse: 4 
Halfverse: a    
tad ayaṃ kiṃ nu pāpātmā   tava putraḥ sumandadʰīḥ
   
tad ayaṃ kiṃ nu pāpa_ātmā   tava putraḥ sumanda-dʰīḥ /
Halfverse: c    
pāṇḍavān nityasaṃkruddʰo   rājyahetor jigʰāṃsati
   
pāṇḍavān nitya-saṃkruddʰo   rājya-hetor jigʰāṃsati /4/

Verse: 5 
Halfverse: a    
vāryatāṃ sādʰv ayaṃ mūḍʰaḥ   śamaṃ gaccʰatu te sutaḥ
   
vāryatāṃ sādʰv ayaṃ mūḍʰaḥ   śamaṃ gaccʰatu te sutaḥ /
Halfverse: c    
vanastʰāṃs tān ayaṃ hantum   iccʰan prāṇair vimokṣyate
   
vanastʰāṃs tān ayaṃ hantum   iccʰan prāṇair vimokṣyate /5/

Verse: 6 
Halfverse: a    
yatʰāha viduraḥ prājño   yatʰā bʰīṣmo yatʰā vayam
   
yatʰā_āha viduraḥ prājño   yatʰā bʰīṣmo yatʰā vayam /
Halfverse: c    
yatʰā kr̥paś ca droṇaś ca   tatʰā sādʰu vidʰīyatām
   
yatʰā kr̥paś ca droṇaś ca   tatʰā sādʰu vidʰīyatām /6/

Verse: 7 
Halfverse: a    
vigraho hi mahāprājña   svajanena vigarhitaḥ
   
vigraho hi mahā-prājña   sva-janena vigarhitaḥ /
Halfverse: c    
adʰārmyam ayaśasyaṃ ca    rājan pratipadyatʰāḥ
   
adʰārmyam ayaśasyaṃ ca    rājan pratipadyatʰāḥ /7/

Verse: 8 
Halfverse: a    
samīkṣā yādr̥śī hy asya   pāṇḍavān prati bʰārata
   
samīkṣā yādr̥śī hy asya   pāṇḍavān prati bʰārata /
Halfverse: c    
upekṣyamāṇā rājan   hamāntam anayaṃ spr̥śet
   
upekṣyamāṇā rājan   hamāntam anayaṃ spr̥śet /8/

Verse: 9 
Halfverse: a    
atʰa vāyaṃ sumandātmā   vanaṃ gaccʰatu te sutaḥ
   
atʰa _ayaṃ sumanda_ātmā   vanaṃ gaccʰatu te sutaḥ /
Halfverse: c    
pāṇḍavaiḥ sahito rājann   eka evāsahāya vān
   
pāṇḍavaiḥ sahito rājann   eka\ eva_asahāya vān /9/

Verse: 10 
Halfverse: a    
tataḥ saṃsargajaḥ snehaḥ   putrasya tava pāṇḍavaiḥ
   
tataḥ saṃsargajaḥ snehaḥ   putrasya tava pāṇḍavaiḥ /
Halfverse: c    
yadi syāt kr̥takāryo 'dya   bʰaves tvaṃ manujeśvara
   
yadi syāt kr̥ta-kāryo_adya   bʰaves tvaṃ manuja_īśvara /10/

Verse: 11 
Halfverse: a    
atʰa jāyamānasya   yac cʰīlam anujāyate
   
atʰa jāyamānasya   yat śīlam anujāyate /
Halfverse: c    
śrūyate tan mahārāja   nāmr̥tasy apasarpati
   
śrūyate tan mahā-rāja   na_amr̥tasy apasarpati /11/

Verse: 12 
Halfverse: a    
katʰaṃ manyate bʰīṣmo   droṇo viduro 'pi
   
katʰaṃ manyate bʰīṣmo   droṇo viduro_api /
Halfverse: c    
bʰavān vātra kṣamaṃ kāryaṃ   purā cārtʰo 'tivartate
   
bʰavān _atra kṣamaṃ kāryaṃ   purā ca_artʰo_ativartate /12/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.