TITUS
Mahabharata
Part No. 305
Previous part

Chapter: 8 
Adhyāya 8


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
śrutvā ca viduraṃ prāptaṃ   rājñā ca parisāntvitam
   
śrutvā ca viduraṃ prāptaṃ   rājñā ca parisāntvitam /
Halfverse: c    
dʰr̥tarāṭrātmajo rājā   paryatapyata durmatiḥ
   
dʰr̥tarāṭra_ātmajo rājā   paryatapyata durmatiḥ /1/

Verse: 2 
Halfverse: a    
sa saubalaṃ samānāyya   karṇa duḥśāsanāv api
   
sa saubalaṃ samānāyya   karṇa duḥśāsanāv api /
Halfverse: c    
abravīd vacanaṃ rājā   praviśyābuddʰijaṃ tamaḥ
   
abravīd vacanaṃ rājā   praviśya_abuddʰijaṃ tamaḥ /2/

Verse: 3 
Halfverse: a    
eṣa praptyagato mantrī   dʰr̥tarāṣṭrasya saṃmataḥ
   
eṣa praptyagato mantrī   dʰr̥tarāṣṭrasya saṃmataḥ /
Halfverse: c    
viduraḥ pāṇḍuputrāṇāṃ   suhr̥d vidvān hite rataḥ
   
viduraḥ pāṇḍu-putrāṇāṃ   suhr̥d vidvān hite rataḥ /3/

Verse: 4 
Halfverse: a    
yāvad asya punar buddʰiṃ   viduro nāpakarṣati
   
yāvad asya punar buddʰiṃ   viduro na_apakarṣati /
Halfverse: c    
pāṇḍavānayane tāvan   mantrayadʰvaṃ hitaṃ mama
   
pāṇḍava_ānayane tāvan   mantrayadʰvaṃ hitaṃ mama /4/

Verse: 5 
Halfverse: a    
atʰa paśyāmy ahaṃ pārtʰān   prāptān iha katʰaṃ cana
   
atʰa paśyāmy aham pārtʰān   prāptān iha katʰaṃcana /
Halfverse: c    
punaḥ śoṣaṃ gamiṣyāmi   nirāsur niravagrahaḥ
   
punaḥ śoṣaṃ gamiṣyāmi   nirāsur niravagrahaḥ /5/

Verse: 6 
Halfverse: a    
viṣam udbandʰanaṃ vāpi   śastram agnipraveśanam
   
viṣam udbandʰanaṃ _api   śastram agni-praveśanam /
Halfverse: c    
kariṣye na hi tān r̥ddʰān   punar draṣṭum ihotsahe
   
kariṣye na hi tān r̥ddʰān   punar draṣṭum iha_utsahe /6/

Verse: 7 
{Śakuntalovāca}
Halfverse: a    
kiṃ bāliṣāṃ matiṃ rājann   āstʰito 'si viśāṃ pate
   
kiṃ bāliṣāṃ matiṃ rājann   āstʰito_asi viśāṃ pate /
Halfverse: c    
gatās te samayaṃ kr̥tvā   naitad evaṃ bʰaviṣyati
   
gatās te samayaṃ kr̥tvā   na_etad evaṃ bʰaviṣyati /7/

Verse: 8 
Halfverse: a    
satyavākye stʰitāḥ sarve   pāṇḍavā bʰaratarṣabʰa
   
satya-vākye stʰitāḥ sarve   pāṇḍavā bʰarata-r̥ṣabʰa /
Halfverse: c    
pitus te vacanaṃ tāta   na grahīṣyanti karhi cit
   
pitus te vacanaṃ tāta   na grahīṣyanti karhicit /8/

Verse: 9 
Halfverse: a    
atʰa te grahīṣyanti   punar eṣyanti puram
   
atʰa te grahīṣyanti   punar eṣyanti puram /
Halfverse: c    
nirasya samayaṃ bʰūyaḥ   paṇo 'smākaṃ bʰaviṣyati
   
nirasya samayaṃ bʰūyaḥ   paṇo_asmākaṃ bʰaviṣyati /9/

Verse: 10 
Halfverse: a    
sarve bʰavāmo madʰyastʰā   rājñaś cʰandānuvartinaḥ
   
sarve bʰavāmo madʰyastʰā   rājñaś cʰanda_anuvartinaḥ /
Halfverse: c    
cʰidraṃ bahu prapaśyantaḥ   pāṇḍavānāṃ susaṃvr̥tāḥ
   
cʰidraṃ bahu prapaśyantaḥ   pāṇḍavānāṃ susaṃvr̥tāḥ /10/

Verse: 11 
{Duḥśāsana uvāca}
Halfverse: a    
evam etan mahāprājña   yatʰā vadasi mātula
   
evam etan mahā-prājña   yatʰā vadasi mātula /
Halfverse: c    
nityaṃ hi me katʰayatas   tava buddʰir hi rocate
   
nityaṃ hi me katʰayatas   tava buddʰir hi rocate /11/

Verse: 12 
{Karṇa uvāca}
Halfverse: a    
kāmam īkṣāmahe sarve   duryodʰana tavepsitam
   
kāmam īkṣāmahe sarve   duryodʰana tava_īpsitam /
Halfverse: c    
aikamatyaṃ hi no rājan   sarveṣām eva lakṣyate
   
aikamatyaṃ hi no rājan   sarveṣām eva lakṣyate /12/

Verse: 13 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktas tu karṇena   rājā duryodʰanas tadā
   
evam uktas tu karṇena   rājā duryodʰanas tadā /
Halfverse: c    
nātihr̥ṣṭa manāḥ kṣipram   abʰavat sa parāṅmukʰaḥ
   
na_atihr̥ṣṭa manāḥ kṣipram   abʰavat sa parāṅ-mukʰaḥ /13/

Verse: 14 
Halfverse: a    
upalabʰya tataḥ karṇo   vivr̥tya nayane śubʰe
   
upalabʰya tataḥ karṇo   vivr̥tya nayane śubʰe /
Halfverse: c    
roṣād duḥśāsanaṃ caiva   saubaleyaṃ ca tāv ubʰau
   
roṣād duḥśāsanaṃ caiva   saubaleyaṃ ca tāv ubʰau /14/

Verse: 15 
Halfverse: a    
uvāca paramakruddʰa   udyamyātmānam ātmanā
   
uvāca parama-kruddʰa udyamya_ātmānam ātmanā /15/
Halfverse: c    
aho mama mataṃ yat tan   nibodʰata narādʰipāḥ
   
aho mama mataṃ yat tan   nibodʰata nara_adʰipāḥ /15/

Verse: 16 
Halfverse: a    
priyaṃ sarve cikīrṣāmo   rājñaḥ kiṃkarapāṇayaḥ
   
priyaṃ sarve cikīrṣāmo   rājñaḥ kiṃkara-pāṇayaḥ /
Halfverse: c    
na cāsya śaknumaḥ sarve   priye stʰātum atandritāḥ
   
na ca_asya śaknumaḥ sarve   priye stʰātum atandritāḥ /16/

Verse: 17 
Halfverse: a    
vayaṃ tu śastrāṇy ādāya   ratʰān āstʰāya daṃśitāḥ
   
vayaṃ tu śastrāṇy ādāya   ratʰān āstʰāya daṃśitāḥ /
Halfverse: c    
gaccʰāmaḥ sahitā hantuṃ   pāṇḍavān vanagocarān
   
gaccʰāmaḥ sahitā hantuṃ   pāṇḍavān vana-gocarān /17/

Verse: 18 
Halfverse: a    
teṣu sarveṣu śānteṣu   gateṣ aviditāṃ gatim
   
teṣu sarveṣu śānteṣu   gateṣ aviditāṃ gatim /
Halfverse: c    
nirvivādā bʰaviṣyanti   dʰārtarāṣṭrās tatʰā vayam
   
nirvivādā bʰaviṣyanti   dʰārtarāṣṭrās tatʰā vayam /18/

Verse: 19 
Halfverse: a    
yāvad eva paridyūnā   yāvac cʰokaparāyaṇāḥ
   
yāvad eva paridyūnā   yāvat śoka-parāyaṇāḥ /
Halfverse: c    
yāvan mitra vihīnāś ca   tāvac cʰakyā mataṃ mama
   
yāvan mitra vihīnāś ca   tāvat śakyā mataṃ mama /19/

Verse: 20 
Halfverse: a    
tasya tad vacanaṃ śrutvā   pūjayantaḥ punaḥ punaḥ
   
tasya tad vacanaṃ śrutvā   pūjayantaḥ punaḥ punaḥ /
Halfverse: c    
bāḍʰam ity eva te sarve   pratyūcuḥ sūtajaṃ tadā
   
bāḍʰam ity eva te sarve   pratyūcuḥ sūtajaṃ tadā /20/

Verse: 21 
Halfverse: a    
evam uktvā tu saṃkruddʰā   ratʰaiḥ sarve pr̥tʰak pr̥tʰak
   
evam uktvā tu saṃkruddʰā   ratʰaiḥ sarve pr̥tʰak pr̥tʰak /
Halfverse: c    
niryayuḥ pāṇḍavān hantuṃ   saṃgʰaśaḥ kr̥taniścayāḥ
   
niryayuḥ pāṇḍavān hantuṃ   saṃgʰaśaḥ kr̥ta-niścayāḥ /21/

Verse: 22 
Halfverse: a    
tān prastʰitān parijñāya   kr̥ṣṇadvaipāyanas tadā
   
tān prastʰitān parijñāya   kr̥ṣṇa-dvaipāyanas tadā /
Halfverse: c    
ājagāma viśuddʰātmā   dr̥ṣṭvā divyena cakṣuṣā
   
ājagāma viśuddʰa_ātmā   dr̥ṣṭvā divyena cakṣuṣā /22/

Verse: 23 
Halfverse: a    
pratiṣidʰyātʰa tān sarvān   bʰagavām̐l lokapūjitaḥ
   
pratiṣidʰya_atʰa tān sarvān   bʰagavām̐l loka-pūjitaḥ /
Halfverse: c    
prajñā cakṣuṣam āsīnam   uvācābʰyetya satvaraḥ
   
prajñā cakṣuṣam āsīnam   uvāca_abʰyetya satvaraḥ /23/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.