TITUS
Mahabharata
Part No. 305
Chapter: 8
Adhyāya
8
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
śrutvā
ca
viduraṃ
prāptaṃ
rājñā
ca
parisāntvitam
śrutvā
ca
viduraṃ
prāptaṃ
rājñā
ca
parisāntvitam
/
Halfverse: c
dʰr̥tarāṭrātmajo
rājā
paryatapyata
durmatiḥ
dʰr̥tarāṭra
_ātmajo
rājā
paryatapyata
durmatiḥ
/1/
Verse: 2
Halfverse: a
sa
saubalaṃ
samānāyya
karṇa
duḥśāsanāv
api
sa
saubalaṃ
samānāyya
karṇa
duḥśāsanāv
api
/
Halfverse: c
abravīd
vacanaṃ
rājā
praviśyābuddʰijaṃ
tamaḥ
abravīd
vacanaṃ
rājā
praviśya
_abuddʰijaṃ
tamaḥ
/2/
Verse: 3
Halfverse: a
eṣa
praptyagato
mantrī
dʰr̥tarāṣṭrasya
saṃmataḥ
eṣa
praptyagato
mantrī
dʰr̥tarāṣṭrasya
saṃmataḥ
/
Halfverse: c
viduraḥ
pāṇḍuputrāṇāṃ
suhr̥d
vidvān
hite
rataḥ
viduraḥ
pāṇḍu-putrāṇāṃ
suhr̥d
vidvān
hite
rataḥ
/3/
Verse: 4
Halfverse: a
yāvad
asya
punar
buddʰiṃ
viduro
nāpakarṣati
yāvad
asya
punar
buddʰiṃ
viduro
na
_apakarṣati
/
Halfverse: c
pāṇḍavānayane
tāvan
mantrayadʰvaṃ
hitaṃ
mama
pāṇḍava
_ānayane
tāvan
mantrayadʰvaṃ
hitaṃ
mama
/4/
Verse: 5
Halfverse: a
atʰa
paśyāmy
ahaṃ
pārtʰān
prāptān
iha
katʰaṃ
cana
atʰa
paśyāmy
aham
pārtʰān
prāptān
iha
katʰaṃcana
/
Halfverse: c
punaḥ
śoṣaṃ
gamiṣyāmi
nirāsur
niravagrahaḥ
punaḥ
śoṣaṃ
gamiṣyāmi
nirāsur
niravagrahaḥ
/5/
Verse: 6
Halfverse: a
viṣam
udbandʰanaṃ
vāpi
śastram
agnipraveśanam
viṣam
udbandʰanaṃ
vā
_api
śastram
agni-praveśanam
/
Halfverse: c
kariṣye
na
hi
tān
r̥ddʰān
punar
draṣṭum
ihotsahe
kariṣye
na
hi
tān
r̥ddʰān
punar
draṣṭum
iha
_utsahe
/6/
Verse: 7
{Śakuntalovāca}
Halfverse: a
kiṃ
bāliṣāṃ
matiṃ
rājann
āstʰito
'si
viśāṃ
pate
kiṃ
bāliṣāṃ
matiṃ
rājann
āstʰito
_asi
viśāṃ
pate
/
Halfverse: c
gatās
te
samayaṃ
kr̥tvā
naitad
evaṃ
bʰaviṣyati
gatās
te
samayaṃ
kr̥tvā
na
_etad
evaṃ
bʰaviṣyati
/7/
Verse: 8
Halfverse: a
satyavākye
stʰitāḥ
sarve
pāṇḍavā
bʰaratarṣabʰa
satya-vākye
stʰitāḥ
sarve
pāṇḍavā
bʰarata-r̥ṣabʰa
/
Halfverse: c
pitus
te
vacanaṃ
tāta
na
grahīṣyanti
karhi
cit
pitus
te
vacanaṃ
tāta
na
grahīṣyanti
karhicit
/8/
Verse: 9
Halfverse: a
atʰa
vā
te
grahīṣyanti
punar
eṣyanti
vā
puram
atʰa
vā
te
grahīṣyanti
punar
eṣyanti
vā
puram
/
Halfverse: c
nirasya
samayaṃ
bʰūyaḥ
paṇo
'smākaṃ
bʰaviṣyati
nirasya
samayaṃ
bʰūyaḥ
paṇo
_asmākaṃ
bʰaviṣyati
/9/
Verse: 10
Halfverse: a
sarve
bʰavāmo
madʰyastʰā
rājñaś
cʰandānuvartinaḥ
sarve
bʰavāmo
madʰyastʰā
rājñaś
cʰanda
_anuvartinaḥ
/
Halfverse: c
cʰidraṃ
bahu
prapaśyantaḥ
pāṇḍavānāṃ
susaṃvr̥tāḥ
cʰidraṃ
bahu
prapaśyantaḥ
pāṇḍavānāṃ
susaṃvr̥tāḥ
/10/
Verse: 11
{Duḥśāsana
uvāca}
Halfverse: a
evam
etan
mahāprājña
yatʰā
vadasi
mātula
evam
etan
mahā-prājña
yatʰā
vadasi
mātula
/
Halfverse: c
nityaṃ
hi
me
katʰayatas
tava
buddʰir
hi
rocate
nityaṃ
hi
me
katʰayatas
tava
buddʰir
hi
rocate
/11/
Verse: 12
{Karṇa
uvāca}
Halfverse: a
kāmam
īkṣāmahe
sarve
duryodʰana
tavepsitam
kāmam
īkṣāmahe
sarve
duryodʰana
tava
_īpsitam
/
Halfverse: c
aikamatyaṃ
hi
no
rājan
sarveṣām
eva
lakṣyate
aikamatyaṃ
hi
no
rājan
sarveṣām
eva
lakṣyate
/12/
Verse: 13
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktas
tu
karṇena
rājā
duryodʰanas
tadā
evam
uktas
tu
karṇena
rājā
duryodʰanas
tadā
/
Halfverse: c
nātihr̥ṣṭa
manāḥ
kṣipram
abʰavat
sa
parāṅmukʰaḥ
na
_atihr̥ṣṭa
manāḥ
kṣipram
abʰavat
sa
parāṅ-mukʰaḥ
/13/
Verse: 14
Halfverse: a
upalabʰya
tataḥ
karṇo
vivr̥tya
nayane
śubʰe
upalabʰya
tataḥ
karṇo
vivr̥tya
nayane
śubʰe
/
Halfverse: c
roṣād
duḥśāsanaṃ
caiva
saubaleyaṃ
ca
tāv
ubʰau
roṣād
duḥśāsanaṃ
caiva
saubaleyaṃ
ca
tāv
ubʰau
/14/
Verse: 15
Halfverse: a
uvāca
paramakruddʰa
udyamyātmānam
ātmanā
uvāca
parama-kruddʰa
udyamya
_ātmānam
ātmanā
/15/
Halfverse: c
aho
mama
mataṃ
yat
tan
nibodʰata
narādʰipāḥ
aho
mama
mataṃ
yat
tan
nibodʰata
nara
_adʰipāḥ
/15/
Verse: 16
Halfverse: a
priyaṃ
sarve
cikīrṣāmo
rājñaḥ
kiṃkarapāṇayaḥ
priyaṃ
sarve
cikīrṣāmo
rājñaḥ
kiṃkara-pāṇayaḥ
/
Halfverse: c
na
cāsya
śaknumaḥ
sarve
priye
stʰātum
atandritāḥ
na
ca
_asya
śaknumaḥ
sarve
priye
stʰātum
atandritāḥ
/16/
Verse: 17
Halfverse: a
vayaṃ
tu
śastrāṇy
ādāya
ratʰān
āstʰāya
daṃśitāḥ
vayaṃ
tu
śastrāṇy
ādāya
ratʰān
āstʰāya
daṃśitāḥ
/
Halfverse: c
gaccʰāmaḥ
sahitā
hantuṃ
pāṇḍavān
vanagocarān
gaccʰāmaḥ
sahitā
hantuṃ
pāṇḍavān
vana-gocarān
/17/
Verse: 18
Halfverse: a
teṣu
sarveṣu
śānteṣu
gateṣ
aviditāṃ
gatim
teṣu
sarveṣu
śānteṣu
gateṣ
aviditāṃ
gatim
/
Halfverse: c
nirvivādā
bʰaviṣyanti
dʰārtarāṣṭrās
tatʰā
vayam
nirvivādā
bʰaviṣyanti
dʰārtarāṣṭrās
tatʰā
vayam
/18/
Verse: 19
Halfverse: a
yāvad
eva
paridyūnā
yāvac
cʰokaparāyaṇāḥ
yāvad
eva
paridyūnā
yāvat
śoka-parāyaṇāḥ
/
Halfverse: c
yāvan
mitra
vihīnāś
ca
tāvac
cʰakyā
mataṃ
mama
yāvan
mitra
vihīnāś
ca
tāvat
śakyā
mataṃ
mama
/19/
Verse: 20
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
pūjayantaḥ
punaḥ
punaḥ
tasya
tad
vacanaṃ
śrutvā
pūjayantaḥ
punaḥ
punaḥ
/
Halfverse: c
bāḍʰam
ity
eva
te
sarve
pratyūcuḥ
sūtajaṃ
tadā
bāḍʰam
ity
eva
te
sarve
pratyūcuḥ
sūtajaṃ
tadā
/20/
Verse: 21
Halfverse: a
evam
uktvā
tu
saṃkruddʰā
ratʰaiḥ
sarve
pr̥tʰak
pr̥tʰak
evam
uktvā
tu
saṃkruddʰā
ratʰaiḥ
sarve
pr̥tʰak
pr̥tʰak
/
Halfverse: c
niryayuḥ
pāṇḍavān
hantuṃ
saṃgʰaśaḥ
kr̥taniścayāḥ
niryayuḥ
pāṇḍavān
hantuṃ
saṃgʰaśaḥ
kr̥ta-niścayāḥ
/21/
Verse: 22
Halfverse: a
tān
prastʰitān
parijñāya
kr̥ṣṇadvaipāyanas
tadā
tān
prastʰitān
parijñāya
kr̥ṣṇa-dvaipāyanas
tadā
/
Halfverse: c
ājagāma
viśuddʰātmā
dr̥ṣṭvā
divyena
cakṣuṣā
ājagāma
viśuddʰa
_ātmā
dr̥ṣṭvā
divyena
cakṣuṣā
/22/
Verse: 23
Halfverse: a
pratiṣidʰyātʰa
tān
sarvān
bʰagavām̐l
lokapūjitaḥ
pratiṣidʰya
_atʰa
tān
sarvān
bʰagavām̐l
loka-pūjitaḥ
/
Halfverse: c
prajñā
cakṣuṣam
āsīnam
uvācābʰyetya
satvaraḥ
prajñā
cakṣuṣam
āsīnam
uvāca
_abʰyetya
satvaraḥ
/23/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.