TITUS
Mahabharata
Part No. 304
Previous part

Chapter: 7 
Adhyāya 7


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
gate tu vidure rājann   āśramaṃ pāṇḍavān prati
   
gate tu vidure rājann   āśramaṃ pāṇḍavān prati /
Halfverse: c    
dʰr̥tarāṣṭro mahāprājñaḥ   paryatapyata bʰārata
   
dʰr̥tarāṣṭro mahā-prājñaḥ   paryatapyata bʰārata /1/

Verse: 2 
Halfverse: a    
sa sabʰā dvāram āgamya   vidura smara mohitaḥ
   
sa sabʰā dvāram āgamya   vidura smara mohitaḥ /
Halfverse: c    
samakṣaṃ pārtʰivendrāṇāṃ   papātāviṣṭa cetanaḥ
   
samakṣaṃ pārtʰiva_indrāṇāṃ   papāta_āviṣṭa cetanaḥ /2/

Verse: 3 
Halfverse: a    
sa tu labdʰvā punaḥ saṃjñāṃ   samuttʰāya mahītalāt
   
sa tu labdʰvā punaḥ saṃjñāṃ   samuttʰāya mahī-talāt /
Halfverse: c    
samīpopastʰitaṃ rājā   saṃjayaṃ vākyam abravīt
   
samīpa_upastʰitaṃ rājā   saṃjayaṃ vākyam abravīt /3/

Verse: 4 
Halfverse: a    
bʰrātā mama suhr̥c caiva   sākṣād dʰarma ivāparaḥ
   
bʰrātā mama suhr̥c caiva   sākṣād dʰarma\ iva_aparaḥ /
Halfverse: c    
tasya smr̥tvādya subʰr̥śaṃ   hr̥dayaṃ dīryatīva me
   
tasya smr̥tvā_adya subʰr̥śaṃ   hr̥dayaṃ dīryati_iva me /4/

Verse: 5 
Halfverse: a    
tam ānayasva dʰarmajñaṃ   mama bʰrātaram āśu vai
   
tam ānayasva dʰarmajñaṃ   mama bʰrātaram āśu vai /
Halfverse: c    
iti bruvan sa nr̥patiḥ   karuṇaṃ paryadevayat
   
iti bruvan sa nr̥patiḥ   karuṇaṃ paryadevayat /5/

Verse: 6 
Halfverse: a    
paścāt tāpābʰisaṃtapto   vidura smāra karśitaḥ
   
paścāt tāpa_abʰisaṃtapto   vidura smāra karśitaḥ /
Halfverse: c    
bʰrātr̥snehād idaṃ rājan   saṃjayaṃ vākyam abravīt
   
bʰrātr̥-snehād idaṃ rājan   saṃjayaṃ vākyam abravīt /6/

Verse: 7 
Halfverse: a    
gaccʰa saṃjaya jānīhi   bʰrātaraṃ viduraṃ mama
   
gaccʰa saṃjaya jānīhi   bʰrātaraṃ viduraṃ mama /
Halfverse: c    
yadi jīvati roṣeṇa   mayā pāpena nirdʰutaḥ
   
yadi jīvati roṣeṇa   mayā pāpena nirdʰutaḥ /7/

Verse: 8 
Halfverse: a    
na hi tena mama bʰrātrā   susūkṣmam api kiṃ cana
   
na hi tena mama bʰrātrā   susūkṣmam api kiṃcana /
Halfverse: c    
vyalīkaṃ kr̥tapūrvaṃ me   prājñenāmita buddʰinā
   
vyalīkaṃ kr̥ta-pūrvaṃ me   prājñena_amita buddʰinā /8/

Verse: 9 
Halfverse: a    
sa vyalīkaṃ katʰaṃ prāpto   mattaḥ paramabuddʰimān
   
sa vyalīkaṃ katʰaṃ prāpto   mattaḥ parama-buddʰimān /
Halfverse: c    
na janyāj jīvitaṃ prājñas   taṃ gaccʰānaya saṃjaya
   
na janyāj jīvitaṃ prājñas   taṃ gaccʰa_ānaya saṃjaya /9/

Verse: 10 
Halfverse: a    
tasya tad vacanaṃ śrutvā   rājñas tam anumānya ca
   
tasya tad vacanaṃ śrutvā   rājñas tam anumānya ca /
Halfverse: c    
saṃjayo bāḍʰam ity uktvā   prādravat kāmyakaṃ vanam
   
saṃjayo bāḍʰam ity uktvā   prādravat kāmyakaṃ vanam /10/

Verse: 11 
Halfverse: a    
so 'cireṇa samāsādya   tad vanaṃ yatra pāṇḍavāḥ
   
so_acireṇa samāsādya   tad vanaṃ yatra pāṇḍavāḥ /
Halfverse: c    
rauravājinasaṃvītaṃ   dadarśātʰa yudʰiṣṭʰiram
   
raurava_ajina-saṃvītaṃ   dadarśa_atʰa yudʰiṣṭʰiram /11/

Verse: 12 
Halfverse: a    
vidureṇa sahāsīnaṃ   brāhmaṇaiś ca sahasraśaḥ
   
vidureṇa saha_āsīnaṃ   brāhmaṇaiś ca sahasraśaḥ /
Halfverse: c    
bʰrātr̥bʰiś cābʰisaṃguptaṃ   devair iva śatakratum
   
bʰrātr̥bʰiś ca_abʰisaṃguptaṃ   devair iva śata-kratum /12/

Verse: 13 
Halfverse: a    
yudʰiṣṭʰiram atʰābʰyetya   pūjayām āsa saṃjayaḥ
   
yudʰiṣṭʰiram atʰa_abʰyetya   pūjayām āsa saṃjayaḥ /
Halfverse: c    
bʰīmārjunayamāṃś cāpi   tad arhaṃ pratyapadyata
   
bʰīma_arjuna-yamāṃś ca_api   tad arhaṃ pratyapadyata /13/

Verse: 14 
Halfverse: a    
rājñā pr̥ṣṭaḥ sa kuśalaṃ   sukʰāsīnaś ca saṃjayaḥ
   
rājñā pr̥ṣṭaḥ sa kuśalaṃ   sukʰa_āsīnaś ca saṃjayaḥ /
Halfverse: c    
śaśaṃsāgamane hetum   idaṃ caivābravīd vacaḥ
   
śaśaṃsa_āgamane hetum   idaṃ caiva_abravīd vacaḥ /14/

Verse: 15 
Halfverse: a    
rājā smarati te kṣattar   dʰr̥tarāṣṭro 'mbikā sutaḥ
   
rājā smarati te kṣattar   dʰr̥tarāṣṭro_ambikā sutaḥ /
Halfverse: c    
taṃ paśya gatvā tvaṃ kṣipraṃ   saṃjīvaya ca pārtʰivam
   
taṃ paśya gatvā tvaṃ kṣipraṃ   saṃjīvaya ca pārtʰivam /15/

Verse: 16 
Halfverse: a    
so 'numānya naraśreṣṭʰān   pāṇḍavān kurunandanān
   
so_anumānya nara-śreṣṭʰān   pāṇḍavān kuru-nandanān /
Halfverse: c    
niyogād rājasiṃhasya   gantum arhasi mānada
   
niyogād rāja-siṃhasya   gantum arhasi mānada /16/

Verse: 17 
Halfverse: a    
evam uktas tu viduro   dʰīmān svajanavatsalaḥ
   
evam uktas tu viduro   dʰīmān sva-jana-vatsalaḥ /
Halfverse: c    
yudʰiṣṭʰirasyānumate   punar āyād gajāhvayam
   
yudʰiṣṭʰirasya_anumate   punar āyād gaja_āhvayam /17/

Verse: 18 
Halfverse: a    
tam abravīn mahāprājñaṃ   dʰr̥tarāṣṭraḥ pratāpavān
   
tam abravīn mahā-prājñaṃ   dʰr̥tarāṣṭraḥ pratāpavān /
Halfverse: c    
diṣṭyā prāpto 'si dʰarmajña   diṣṭyā smarasi me 'nagʰa
   
diṣṭyā prāpto_asi dʰarmajña   diṣṭyā smarasi me_anagʰa /18/

Verse: 19 
Halfverse: a    
adya rātrau divā cāhaṃ   tvatkr̥te bʰaratarṣabʰa
   
adya rātrau divā ca_ahaṃ   tvat-kr̥te bʰarata-r̥ṣabʰa /
Halfverse: c    
prajāgare papaśyāmi   vicitraṃ deham ātmanaḥ
   
prajāgare papaśyāmi   vicitraṃ deham ātmanaḥ /19/

Verse: 20 
Halfverse: a    
so 'ṅkam ādāya viduraṃ   mūrdʰny upāgʰrāya caiva ha
   
so_aṅkam ādāya viduraṃ   mūrdʰny upāgʰrāya caiva ha /
Halfverse: c    
kṣamyatām iti covāca   yad ukto 'si mayā ruṣā
   
kṣamyatām iti ca_uvāca   yad ukto_asi mayā ruṣā /20/

Verse: 21 
{Vidura uvāca}
Halfverse: a    
kṣāntam eva mayā rājan   gurur naḥ paramo bʰavān
   
kṣāntam eva mayā rājan   gurur naḥ paramo bʰavān /
Halfverse: c    
tatʰā hy asmy āgataḥ kṣipraṃ   tvaddarśanaparāyaṇaḥ
   
tatʰā hy asmy āgataḥ kṣipraṃ   tvad-darśana-parāyaṇaḥ /21/

Verse: 22 
Halfverse: a    
bʰavanti hi naravyāgʰra   puruṣā dʰarmacetasaḥ
   
bʰavanti hi nara-vyāgʰra   puruṣā dʰarma-cetasaḥ /
Halfverse: c    
dīnābʰipātino rājan   nātra kāryā vicāraṇā
   
dīna_abʰipātino rājan   na_atra kāryā vicāraṇā /22/

Verse: 23 
Halfverse: a    
pāṇḍoḥ sutā yādr̥śā me   tādr̥śā me sutās tava
   
pāṇḍoḥ sutā yādr̥śā me   tādr̥śā me sutās tava /
Halfverse: c    
dīnā iti hi me buddʰir   abʰipannādya tān rpati
   
dīnā\ iti hi me buddʰir   abʰipannā_adya tān rpati /23/

Verse: 24 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
anyonyam anunīyaivaṃ   bʰrātarau tau mahādyutī {!}
   
anyonyam anunīya_evaṃ   bʰrātarau tau mahā-dyutī / {!}
Halfverse: c    
viduro dʰr̥tarāṣṭraś ca   lebʰāte paramāṃ mudam
   
viduro dʰr̥tarāṣṭraś ca   lebʰāte paramāṃ mudam /24/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.