TITUS
Mahabharata
Part No. 304
Chapter: 7
Adhyāya
7
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
gate
tu
vidure
rājann
āśramaṃ
pāṇḍavān
prati
gate
tu
vidure
rājann
āśramaṃ
pāṇḍavān
prati
/
Halfverse: c
dʰr̥tarāṣṭro
mahāprājñaḥ
paryatapyata
bʰārata
dʰr̥tarāṣṭro
mahā-prājñaḥ
paryatapyata
bʰārata
/1/
Verse: 2
Halfverse: a
sa
sabʰā
dvāram
āgamya
vidura
smara
mohitaḥ
sa
sabʰā
dvāram
āgamya
vidura
smara
mohitaḥ
/
Halfverse: c
samakṣaṃ
pārtʰivendrāṇāṃ
papātāviṣṭa
cetanaḥ
samakṣaṃ
pārtʰiva
_indrāṇāṃ
papāta
_āviṣṭa
cetanaḥ
/2/
Verse: 3
Halfverse: a
sa
tu
labdʰvā
punaḥ
saṃjñāṃ
samuttʰāya
mahītalāt
sa
tu
labdʰvā
punaḥ
saṃjñāṃ
samuttʰāya
mahī-talāt
/
Halfverse: c
samīpopastʰitaṃ
rājā
saṃjayaṃ
vākyam
abravīt
samīpa
_upastʰitaṃ
rājā
saṃjayaṃ
vākyam
abravīt
/3/
Verse: 4
Halfverse: a
bʰrātā
mama
suhr̥c
caiva
sākṣād
dʰarma
ivāparaḥ
bʰrātā
mama
suhr̥c
caiva
sākṣād
dʰarma\
iva
_aparaḥ
/
Halfverse: c
tasya
smr̥tvādya
subʰr̥śaṃ
hr̥dayaṃ
dīryatīva
me
tasya
smr̥tvā
_adya
subʰr̥śaṃ
hr̥dayaṃ
dīryati
_iva
me
/4/
Verse: 5
Halfverse: a
tam
ānayasva
dʰarmajñaṃ
mama
bʰrātaram
āśu
vai
tam
ānayasva
dʰarmajñaṃ
mama
bʰrātaram
āśu
vai
/
Halfverse: c
iti
bruvan
sa
nr̥patiḥ
karuṇaṃ
paryadevayat
iti
bruvan
sa
nr̥patiḥ
karuṇaṃ
paryadevayat
/5/
Verse: 6
Halfverse: a
paścāt
tāpābʰisaṃtapto
vidura
smāra
karśitaḥ
paścāt
tāpa
_abʰisaṃtapto
vidura
smāra
karśitaḥ
/
Halfverse: c
bʰrātr̥snehād
idaṃ
rājan
saṃjayaṃ
vākyam
abravīt
bʰrātr̥-snehād
idaṃ
rājan
saṃjayaṃ
vākyam
abravīt
/6/
Verse: 7
Halfverse: a
gaccʰa
saṃjaya
jānīhi
bʰrātaraṃ
viduraṃ
mama
gaccʰa
saṃjaya
jānīhi
bʰrātaraṃ
viduraṃ
mama
/
Halfverse: c
yadi
jīvati
roṣeṇa
mayā
pāpena
nirdʰutaḥ
yadi
jīvati
roṣeṇa
mayā
pāpena
nirdʰutaḥ
/7/
Verse: 8
Halfverse: a
na
hi
tena
mama
bʰrātrā
susūkṣmam
api
kiṃ
cana
na
hi
tena
mama
bʰrātrā
susūkṣmam
api
kiṃcana
/
Halfverse: c
vyalīkaṃ
kr̥tapūrvaṃ
me
prājñenāmita
buddʰinā
vyalīkaṃ
kr̥ta-pūrvaṃ
me
prājñena
_amita
buddʰinā
/8/
Verse: 9
Halfverse: a
sa
vyalīkaṃ
katʰaṃ
prāpto
mattaḥ
paramabuddʰimān
sa
vyalīkaṃ
katʰaṃ
prāpto
mattaḥ
parama-buddʰimān
/
Halfverse: c
na
janyāj
jīvitaṃ
prājñas
taṃ
gaccʰānaya
saṃjaya
na
janyāj
jīvitaṃ
prājñas
taṃ
gaccʰa
_ānaya
saṃjaya
/9/
Verse: 10
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
rājñas
tam
anumānya
ca
tasya
tad
vacanaṃ
śrutvā
rājñas
tam
anumānya
ca
/
Halfverse: c
saṃjayo
bāḍʰam
ity
uktvā
prādravat
kāmyakaṃ
vanam
saṃjayo
bāḍʰam
ity
uktvā
prādravat
kāmyakaṃ
vanam
/10/
Verse: 11
Halfverse: a
so
'cireṇa
samāsādya
tad
vanaṃ
yatra
pāṇḍavāḥ
so
_acireṇa
samāsādya
tad
vanaṃ
yatra
pāṇḍavāḥ
/
Halfverse: c
rauravājinasaṃvītaṃ
dadarśātʰa
yudʰiṣṭʰiram
raurava
_ajina-saṃvītaṃ
dadarśa
_atʰa
yudʰiṣṭʰiram
/11/
Verse: 12
Halfverse: a
vidureṇa
sahāsīnaṃ
brāhmaṇaiś
ca
sahasraśaḥ
vidureṇa
saha
_āsīnaṃ
brāhmaṇaiś
ca
sahasraśaḥ
/
Halfverse: c
bʰrātr̥bʰiś
cābʰisaṃguptaṃ
devair
iva
śatakratum
bʰrātr̥bʰiś
ca
_abʰisaṃguptaṃ
devair
iva
śata-kratum
/12/
Verse: 13
Halfverse: a
yudʰiṣṭʰiram
atʰābʰyetya
pūjayām
āsa
saṃjayaḥ
yudʰiṣṭʰiram
atʰa
_abʰyetya
pūjayām
āsa
saṃjayaḥ
/
Halfverse: c
bʰīmārjunayamāṃś
cāpi
tad
arhaṃ
pratyapadyata
bʰīma
_arjuna-yamāṃś
ca
_api
tad
arhaṃ
pratyapadyata
/13/
Verse: 14
Halfverse: a
rājñā
pr̥ṣṭaḥ
sa
kuśalaṃ
sukʰāsīnaś
ca
saṃjayaḥ
rājñā
pr̥ṣṭaḥ
sa
kuśalaṃ
sukʰa
_āsīnaś
ca
saṃjayaḥ
/
Halfverse: c
śaśaṃsāgamane
hetum
idaṃ
caivābravīd
vacaḥ
śaśaṃsa
_āgamane
hetum
idaṃ
caiva
_abravīd
vacaḥ
/14/
Verse: 15
Halfverse: a
rājā
smarati
te
kṣattar
dʰr̥tarāṣṭro
'mbikā
sutaḥ
rājā
smarati
te
kṣattar
dʰr̥tarāṣṭro
_ambikā
sutaḥ
/
Halfverse: c
taṃ
paśya
gatvā
tvaṃ
kṣipraṃ
saṃjīvaya
ca
pārtʰivam
taṃ
paśya
gatvā
tvaṃ
kṣipraṃ
saṃjīvaya
ca
pārtʰivam
/15/
Verse: 16
Halfverse: a
so
'numānya
naraśreṣṭʰān
pāṇḍavān
kurunandanān
so
_anumānya
nara-śreṣṭʰān
pāṇḍavān
kuru-nandanān
/
Halfverse: c
niyogād
rājasiṃhasya
gantum
arhasi
mānada
niyogād
rāja-siṃhasya
gantum
arhasi
mānada
/16/
Verse: 17
Halfverse: a
evam
uktas
tu
viduro
dʰīmān
svajanavatsalaḥ
evam
uktas
tu
viduro
dʰīmān
sva-jana-vatsalaḥ
/
Halfverse: c
yudʰiṣṭʰirasyānumate
punar
āyād
gajāhvayam
yudʰiṣṭʰirasya
_anumate
punar
āyād
gaja
_āhvayam
/17/
Verse: 18
Halfverse: a
tam
abravīn
mahāprājñaṃ
dʰr̥tarāṣṭraḥ
pratāpavān
tam
abravīn
mahā-prājñaṃ
dʰr̥tarāṣṭraḥ
pratāpavān
/
Halfverse: c
diṣṭyā
prāpto
'si
dʰarmajña
diṣṭyā
smarasi
me
'nagʰa
diṣṭyā
prāpto
_asi
dʰarmajña
diṣṭyā
smarasi
me
_anagʰa
/18/
Verse: 19
Halfverse: a
adya
rātrau
divā
cāhaṃ
tvatkr̥te
bʰaratarṣabʰa
adya
rātrau
divā
ca
_ahaṃ
tvat-kr̥te
bʰarata-r̥ṣabʰa
/
Halfverse: c
prajāgare
papaśyāmi
vicitraṃ
deham
ātmanaḥ
prajāgare
papaśyāmi
vicitraṃ
deham
ātmanaḥ
/19/
Verse: 20
Halfverse: a
so
'ṅkam
ādāya
viduraṃ
mūrdʰny
upāgʰrāya
caiva
ha
so
_aṅkam
ādāya
viduraṃ
mūrdʰny
upāgʰrāya
caiva
ha
/
Halfverse: c
kṣamyatām
iti
covāca
yad
ukto
'si
mayā
ruṣā
kṣamyatām
iti
ca
_uvāca
yad
ukto
_asi
mayā
ruṣā
/20/
Verse: 21
{Vidura
uvāca}
Halfverse: a
kṣāntam
eva
mayā
rājan
gurur
naḥ
paramo
bʰavān
kṣāntam
eva
mayā
rājan
gurur
naḥ
paramo
bʰavān
/
Halfverse: c
tatʰā
hy
asmy
āgataḥ
kṣipraṃ
tvaddarśanaparāyaṇaḥ
tatʰā
hy
asmy
āgataḥ
kṣipraṃ
tvad-darśana-parāyaṇaḥ
/21/
Verse: 22
Halfverse: a
bʰavanti
hi
naravyāgʰra
puruṣā
dʰarmacetasaḥ
bʰavanti
hi
nara-vyāgʰra
puruṣā
dʰarma-cetasaḥ
/
Halfverse: c
dīnābʰipātino
rājan
nātra
kāryā
vicāraṇā
dīna
_abʰipātino
rājan
na
_atra
kāryā
vicāraṇā
/22/
Verse: 23
Halfverse: a
pāṇḍoḥ
sutā
yādr̥śā
me
tādr̥śā
me
sutās
tava
pāṇḍoḥ
sutā
yādr̥śā
me
tādr̥śā
me
sutās
tava
/
Halfverse: c
dīnā
iti
hi
me
buddʰir
abʰipannādya
tān
rpati
dīnā\
iti
hi
me
buddʰir
abʰipannā
_adya
tān
rpati
/23/
Verse: 24
{Vaiśaṃpāyana
uvāca}
Halfverse: a
anyonyam
anunīyaivaṃ
bʰrātarau
tau
mahādyutī
{!}
anyonyam
anunīya
_evaṃ
bʰrātarau
tau
mahā-dyutī
/
{!}
Halfverse: c
viduro
dʰr̥tarāṣṭraś
ca
lebʰāte
paramāṃ
mudam
viduro
dʰr̥tarāṣṭraś
ca
lebʰāte
paramāṃ
mudam
/24/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.