TITUS
Mahabharata
Part No. 303
Previous part

Chapter: 6 
Adhyāya 6


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
pāṇḍavās tu vanevāsam   uddiśya bʰaratarṣabʰāḥ
   
pāṇḍavās tu vane-vāsam   uddiśya bʰarata-r̥ṣabʰāḥ /
Halfverse: c    
prayayur jāhnavī kūlāt   kurukṣetraṃ sahānugāḥ
   
prayayur jāhnavī kūlāt   kuru-kṣetraṃ saha_anugāḥ /1/

Verse: 2 
Halfverse: a    
sarasvatī dr̥ṣadvatyau   yamunāṃ ca niṣevya te
   
sarasvatī dr̥ṣadvatyau   yamunāṃ ca niṣevya te /
Halfverse: c    
yayur vanenaiva vanaṃ   satataṃ paścimāṃ diśam
   
yayur vanena_eva vanaṃ   satataṃ paścimāṃ diśam /2/

Verse: 3 
Halfverse: a    
tataḥ sarasvatī kūle   sameṣu maru dʰanvasu
   
tataḥ sarasvatī kūle   sameṣu maru dʰanvasu /
Halfverse: c    
kāmyakaṃ nāma dadr̥śur   vanaṃ munijanapriyam
   
kāmyakaṃ nāma dadr̥śur   vanaṃ muni-jana-priyam /3/

Verse: 4 
Halfverse: a    
tatra te nyavasan vīrā   vane bahumr̥gadvije
   
tatra te nyavasan vīrā   vane bahu-mr̥ga-dvije /
Halfverse: c    
anvāsyamānā munibʰiḥ   sāntvyamānāś ca bʰārata
   
anvāsyamānā munibʰiḥ   sāntvyamānāś ca bʰārata /4/

Verse: 5 
Halfverse: a    
viduras tv api pāṇḍūnāṃ   tadā darśanalālasaḥ
   
viduras tv api pāṇḍūnāṃ   tadā darśana-lālasaḥ /
Halfverse: c    
jagāmaika ratʰenaiva   kāmyakaṃ vanam r̥ddʰivat
   
jagāma_eka ratʰena_eva   kāmyakaṃ vanam r̥ddʰivat /5/


Verse: 6 
Halfverse: a    
tato yātvā viduraḥ kānanaṃ tac; cʰīgʰrair aśvair vāhinā syandanena
   
tato yātvā viduraḥ kānanaṃ tat   śīgʰrair aśvair vāhinā syandanena /
Halfverse: c    
dadarśāsīnaṃ dʰarmarājaṃ vivikte; sārdʰaṃ draupadyā bʰrātr̥bʰir brāhmaṇaiś ca
   
dadarśa_āsīnaṃ dʰarma-rājaṃ vivikte   sārdʰaṃ draupadyā bʰrātr̥bʰir brāhmaṇaiś ca /6/

Verse: 7 
Halfverse: a    
tato 'paśyad viduraṃ tūrṇam ārād; abʰyāyāntaṃ satyasaṃdʰaḥ sa rājā
   
tato_apaśyad viduraṃ tūrṇam ārād   abʰyāyāntaṃ satya-saṃdʰaḥ sa rājā /
Halfverse: c    
atʰābravīd bʰrātaraṃ bʰīmasenaṃ; kiṃ nu kṣattā vakṣyati naḥ sametya
   
atʰa_abravīd bʰrātaraṃ bʰīma-senaṃ   kiṃ nu kṣattā vakṣyati naḥ sametya /7/

Verse: 8 
Halfverse: a    
kac cin nāyaṃ vacanāt saubalasya; samāhvātā devanāyopayāti
   
kaccin na_ayaṃ vacanāt saubalasya   samāhvātā devanāya_upayāti /
Halfverse: c    
kac cit kṣudraḥ śakunir nāyudʰāni; jeṣyaty asmānpunar evākṣavatyām
   
kaccit kṣudraḥ śakunir na_āyudʰāni   jeṣyaty asmānpunar eva_akṣavatyām /8/

Verse: 9 
Halfverse: a    
samāhūtaḥ kena cid ādraveti; nāhaṃ śakto bʰīmasenāpayātum
   
samāhūtaḥ kenacid ādrava_iti   na_ahaṃ śakto bʰīma-sena_apayātum /
Halfverse: c    
gāṇḍīve saṃśayite katʰaṃ cid; rājyaprāptiḥ saṃśayitā bʰaven naḥ
   
gāṇḍīve saṃśayite katʰaṃcid   rājya-prāptiḥ saṃśayitā bʰaven naḥ /9/

Verse: 10 
Halfverse: a    
tata uttʰāya viduraṃ pāṇḍaveyāḥ; pratyagr̥hṇan nr̥pate sarva eva
   
tata\ uttʰāya viduraṃ pāṇḍaveyāḥ   pratyagr̥hṇan nr̥pate sarva\ eva /
Halfverse: c    
taiḥ satkr̥taḥ sa ca tān ājamīḍʰo; yatʰocitaṃ pāṇḍuputrān sameyāt
   
taiḥ satkr̥taḥ sa ca tān ājamīḍʰo   yatʰā_ucitaṃ pāṇḍu-putrān sameyāt /10/

Verse: 11 
Halfverse: a    
samāśvastaṃ viduraṃ te nararṣabʰās; tato 'pr̥ccʰann āgamanāya hetum
   
samāśvastaṃ viduraṃ te nara-r̥ṣabʰās   tato_apr̥ccʰann āgamanāya hetum /
Halfverse: c    
sa cāpi tebʰyo vistarataḥ śaśaṃsa; yatʰāvr̥tto dʰr̥tarāṣṭro ''mbikeyaḥ {!}
   
sa ca_api tebʰyo vistarataḥ śaśaṃsa   yatʰā-vr̥tto dʰr̥tarāṣṭro_āmbikeyaḥ /11/ {!}

Verse: 12 
{Vidura uvāca}
Halfverse: a    
avocan māṃ dʰr̥tarāṣṭro 'nuguptam; ajātaśatro parigr̥hyābʰipūjya
   
avocan māṃ dʰr̥tarāṣṭro_anuguptam   ajāta-śatro parigr̥hya_abʰipūjya /
Halfverse: c    
evaṃgate samatām abbʰyupetya; patʰyaṃ teṣāṃ mama caiva bravīhi
   
evaṃ-gate samatām abbʰyupetya   patʰyaṃ teṣāṃ mama caiva bravīhi /12/

Verse: 13 
Halfverse: a    
mayāpy uktaṃ yat kṣamaṃ kauravāṇāṃ; hitaṃ patʰyaṃ dʰr̥tarāṣṭrasya caiva
   
mayā_apy uktaṃ yat kṣamaṃ kauravāṇāṃ   hitaṃ patʰyaṃ dʰr̥tarāṣṭrasya caiva /
Halfverse: c    
tad vai patʰyaṃ tan mano nābʰyupaiti; tataś cāhaṃ kṣamam anyan na manye
   
tad vai patʰyaṃ tan mano na_abʰyupaiti   tataś ca_ahaṃ kṣamam anyan na manye /13/

Verse: 14 
Halfverse: a    
paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ; na me tac ca śrutavān āmbikeyaḥ
   
paraṃ śreyaḥ pāṇḍaveyā mayā_uktaṃ   na me tac ca śrutavān āmbikeyaḥ /
Halfverse: c    
yatʰāturasyeva hi patʰyam annaṃ; na rocate smāsya tad ucyamānam
   
yatʰā_āturasya_iva hi patʰyam annaṃ   na rocate sma_asya tad ucyamānam /14/

Verse: 15 
Halfverse: a    
na śreyase nīyate 'jātaśatro; strī śrotriyasyeva gr̥he praduṣṭā
   
na śreyase nīyate_ajāta-śatro   strī śrotriyasya_iva gr̥he praduṣṭā /
Halfverse: c    
bruvan na rucyai bʰaratarṣabʰasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ
   
bruvan na rucyai bʰarata-r̥ṣabʰasya   patiḥ kumāryā\ iva ṣaṣṭi-varṣaḥ /15/

Verse: 16 
Halfverse: a    
dʰruvaṃ vināśo nr̥pa kauravāṇāṃ; na vai śreyo dʰr̥tarāṣṭraḥ paraiti
   
dʰruvaṃ vināśo nr̥pa kauravāṇāṃ   na vai śreyo dʰr̥tarāṣṭraḥ paraiti /
Halfverse: c    
yatʰā parṇe puṣkarasyeva siktaṃ; jalaṃ na tiṣṭʰet patʰyam uktaṃ tatʰāsmin
   
yatʰā parṇe puṣkarasya_iva siktaṃ   jalaṃ na tiṣṭʰet patʰyam uktaṃ tatʰā_asmin /16/

Verse: 17 
Halfverse: a    
tataḥ kruddʰo dʰr̥tarāṣṭro 'bravīn māṃ; yatra śraddʰā bʰārata tatra yāhi
   
tataḥ kruddʰo dʰr̥tarāṣṭro_abravīn māṃ   yatra śraddʰā bʰārata tatra yāhi /
Halfverse: c    
nāhaṃ bʰūyaḥ kāmaye tvāṃ sahāyaṃ; mahīm imāṃ pālayituṃ puraṃ
   
na_ahaṃ bʰūyaḥ kāmaye tvāṃ sahāyaṃ   mahīm imāṃ pālayituṃ puraṃ /17/

Verse: 18 
Halfverse: a    
so 'haṃ tyakto dʰr̥tarāṣṭreṇa rājaṃs; tvāṃ śāsitum upayātas tvarāvān
   
so_ahaṃ tyakto dʰr̥tarāṣṭreṇa rājaṃs   tvāṃ śāsitum upayātas tvarāvān /18/
Halfverse: c    
tad vai sarvaṃ yan mayoktaṃ sabʰāyāṃ; tad dʰāryatāṃ yat pravakṣyāmi bʰūyaḥ
   
tad vai sarvaṃ yan mayā_uktaṃ sabʰāyāṃ   tad dʰāryatāṃ yat pravakṣyāmi bʰūyaḥ /18/

Verse: 19 
Halfverse: a    
kleśais tīvrair yujyamānaḥ sapatnaiḥ; kṣamāṃ kurvan kālam upāsate yaḥ
   
kleśais tīvrair yujyamānaḥ sapatnaiḥ   kṣamāṃ kurvan kālam upāsate yaḥ /
Halfverse: c    
saṃ vardʰayan stokam ivāgnim ātmavān; sa vai bʰuṅkte pr̥tʰivīm eka eva
   
saṃ vardʰayan stokam iva_agnim ātmavān   sa vai bʰuṅkte pr̥tʰivīm eka\ eva /19/

Verse: 20 
Halfverse: a    
yasyāvibʰaktaṃ vasu rājan sahāyais; tasya duḥkʰe 'py aṃśabʰājaḥ sahāyāḥ
   
yasya_avibʰaktaṃ vasu rājan sahāyais   tasya duḥkʰe_apy aṃśa-bʰājaḥ sahāyāḥ /
Halfverse: c    
sahāyānām eṣa saṃgrahaṇe 'bʰyupāyaḥ; sahāyāptau pr̥tʰivī prāptim āhuḥ
   
sahāyānām eṣa saṃgrahaṇe_abʰyupāyaḥ   sahāya_āptau pr̥tʰivī prāptim āhuḥ /20/

Verse: 21 
Halfverse: a    
satyaṃ śreṣṭʰaṃ pāṇḍava niṣpralāpaṃ; tulyaṃ cānnaṃ saha bʰojyaṃ sahāyaiḥ
   
satyaṃ śreṣṭʰaṃ pāṇḍava niṣpralāpaṃ   tulyaṃ ca_annaṃ saha bʰojyaṃ sahāyaiḥ /
Halfverse: c    
ātmā caiṣām agrato nātivarted; evaṃvr̥ttir vardʰate bʰūmipālaḥ
   
ātmā ca_eṣām agrato na_ativarted   evaṃ-vr̥ttir vardʰate bʰūmi-pālaḥ /21/

Verse: 22 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
evaṃ kariṣyāmi yatʰā bravīṣi; parāṃ buddʰim upagamyāpramattaḥ
   
evaṃ kariṣyāmi yatʰā bravīṣi   parāṃ buddʰim upagamya_apramattaḥ /
Halfverse: c    
yac cāpy anyad deśakālopapannaṃ; tad vai vācyaṃ tat kariṣyāmi kr̥tsnam
   
yac ca_apy anyad deśa-kāla_upapannaṃ   tad vai vācyaṃ tat kariṣyāmi kr̥tsnam /22/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.