TITUS
Mahabharata
Part No. 303
Chapter: 6
Adhyāya
6
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
pāṇḍavās
tu
vanevāsam
uddiśya
bʰaratarṣabʰāḥ
pāṇḍavās
tu
vane-vāsam
uddiśya
bʰarata-r̥ṣabʰāḥ
/
Halfverse: c
prayayur
jāhnavī
kūlāt
kurukṣetraṃ
sahānugāḥ
prayayur
jāhnavī
kūlāt
kuru-kṣetraṃ
saha
_anugāḥ
/1/
Verse: 2
Halfverse: a
sarasvatī
dr̥ṣadvatyau
yamunāṃ
ca
niṣevya
te
sarasvatī
dr̥ṣadvatyau
yamunāṃ
ca
niṣevya
te
/
Halfverse: c
yayur
vanenaiva
vanaṃ
satataṃ
paścimāṃ
diśam
yayur
vanena
_eva
vanaṃ
satataṃ
paścimāṃ
diśam
/2/
Verse: 3
Halfverse: a
tataḥ
sarasvatī
kūle
sameṣu
maru
dʰanvasu
tataḥ
sarasvatī
kūle
sameṣu
maru
dʰanvasu
/
Halfverse: c
kāmyakaṃ
nāma
dadr̥śur
vanaṃ
munijanapriyam
kāmyakaṃ
nāma
dadr̥śur
vanaṃ
muni-jana-priyam
/3/
Verse: 4
Halfverse: a
tatra
te
nyavasan
vīrā
vane
bahumr̥gadvije
tatra
te
nyavasan
vīrā
vane
bahu-mr̥ga-dvije
/
Halfverse: c
anvāsyamānā
munibʰiḥ
sāntvyamānāś
ca
bʰārata
anvāsyamānā
munibʰiḥ
sāntvyamānāś
ca
bʰārata
/4/
Verse: 5
Halfverse: a
viduras
tv
api
pāṇḍūnāṃ
tadā
darśanalālasaḥ
viduras
tv
api
pāṇḍūnāṃ
tadā
darśana-lālasaḥ
/
Halfverse: c
jagāmaika
ratʰenaiva
kāmyakaṃ
vanam
r̥ddʰivat
jagāma
_eka
ratʰena
_eva
kāmyakaṃ
vanam
r̥ddʰivat
/5/
Verse: 6
Halfverse: a
tato
yātvā
viduraḥ
kānanaṃ
tac
;
cʰīgʰrair
aśvair
vāhinā
syandanena
tato
yātvā
viduraḥ
kānanaṃ
tat
śīgʰrair
aśvair
vāhinā
syandanena
/
Halfverse: c
dadarśāsīnaṃ
dʰarmarājaṃ
vivikte
;
sārdʰaṃ
draupadyā
bʰrātr̥bʰir
brāhmaṇaiś
ca
dadarśa
_āsīnaṃ
dʰarma-rājaṃ
vivikte
sārdʰaṃ
draupadyā
bʰrātr̥bʰir
brāhmaṇaiś
ca
/6/
Verse: 7
Halfverse: a
tato
'paśyad
viduraṃ
tūrṇam
ārād
;
abʰyāyāntaṃ
satyasaṃdʰaḥ
sa
rājā
tato
_apaśyad
viduraṃ
tūrṇam
ārād
abʰyāyāntaṃ
satya-saṃdʰaḥ
sa
rājā
/
Halfverse: c
atʰābravīd
bʰrātaraṃ
bʰīmasenaṃ
;
kiṃ
nu
kṣattā
vakṣyati
naḥ
sametya
atʰa
_abravīd
bʰrātaraṃ
bʰīma-senaṃ
kiṃ
nu
kṣattā
vakṣyati
naḥ
sametya
/7/
Verse: 8
Halfverse: a
kac
cin
nāyaṃ
vacanāt
saubalasya
;
samāhvātā
devanāyopayāti
kaccin
na
_ayaṃ
vacanāt
saubalasya
samāhvātā
devanāya
_upayāti
/
Halfverse: c
kac
cit
kṣudraḥ
śakunir
nāyudʰāni
;
jeṣyaty
asmānpunar
evākṣavatyām
kaccit
kṣudraḥ
śakunir
na
_āyudʰāni
jeṣyaty
asmānpunar
eva
_akṣavatyām
/8/
Verse: 9
Halfverse: a
samāhūtaḥ
kena
cid
ādraveti
;
nāhaṃ
śakto
bʰīmasenāpayātum
samāhūtaḥ
kenacid
ādrava
_iti
na
_ahaṃ
śakto
bʰīma-sena
_apayātum
/
Halfverse: c
gāṇḍīve
vā
saṃśayite
katʰaṃ
cid
;
rājyaprāptiḥ
saṃśayitā
bʰaven
naḥ
gāṇḍīve
vā
saṃśayite
katʰaṃcid
rājya-prāptiḥ
saṃśayitā
bʰaven
naḥ
/9/
Verse: 10
Halfverse: a
tata
uttʰāya
viduraṃ
pāṇḍaveyāḥ
;
pratyagr̥hṇan
nr̥pate
sarva
eva
tata\
uttʰāya
viduraṃ
pāṇḍaveyāḥ
pratyagr̥hṇan
nr̥pate
sarva\
eva
/
Halfverse: c
taiḥ
satkr̥taḥ
sa
ca
tān
ājamīḍʰo
;
yatʰocitaṃ
pāṇḍuputrān
sameyāt
taiḥ
satkr̥taḥ
sa
ca
tān
ājamīḍʰo
yatʰā
_ucitaṃ
pāṇḍu-putrān
sameyāt
/10/
Verse: 11
Halfverse: a
samāśvastaṃ
viduraṃ
te
nararṣabʰās
;
tato
'pr̥ccʰann
āgamanāya
hetum
samāśvastaṃ
viduraṃ
te
nara-r̥ṣabʰās
tato
_apr̥ccʰann
āgamanāya
hetum
/
Halfverse: c
sa
cāpi
tebʰyo
vistarataḥ
śaśaṃsa
;
yatʰāvr̥tto
dʰr̥tarāṣṭro
''mbikeyaḥ
{!}
sa
ca
_api
tebʰyo
vistarataḥ
śaśaṃsa
yatʰā-vr̥tto
dʰr̥tarāṣṭro
_āmbikeyaḥ
/11/
{!}
Verse: 12
{Vidura
uvāca}
Halfverse: a
avocan
māṃ
dʰr̥tarāṣṭro
'nuguptam
;
ajātaśatro
parigr̥hyābʰipūjya
avocan
māṃ
dʰr̥tarāṣṭro
_anuguptam
ajāta-śatro
parigr̥hya
_abʰipūjya
/
Halfverse: c
evaṃgate
samatām
abbʰyupetya
;
patʰyaṃ
teṣāṃ
mama
caiva
bravīhi
evaṃ-gate
samatām
abbʰyupetya
patʰyaṃ
teṣāṃ
mama
caiva
bravīhi
/12/
Verse: 13
Halfverse: a
mayāpy
uktaṃ
yat
kṣamaṃ
kauravāṇāṃ
;
hitaṃ
patʰyaṃ
dʰr̥tarāṣṭrasya
caiva
mayā
_apy
uktaṃ
yat
kṣamaṃ
kauravāṇāṃ
hitaṃ
patʰyaṃ
dʰr̥tarāṣṭrasya
caiva
/
Halfverse: c
tad
vai
patʰyaṃ
tan
mano
nābʰyupaiti
;
tataś
cāhaṃ
kṣamam
anyan
na
manye
tad
vai
patʰyaṃ
tan
mano
na
_abʰyupaiti
tataś
ca
_ahaṃ
kṣamam
anyan
na
manye
/13/
Verse: 14
Halfverse: a
paraṃ
śreyaḥ
pāṇḍaveyā
mayoktaṃ
;
na
me
tac
ca
śrutavān
āmbikeyaḥ
paraṃ
śreyaḥ
pāṇḍaveyā
mayā
_uktaṃ
na
me
tac
ca
śrutavān
āmbikeyaḥ
/
Halfverse: c
yatʰāturasyeva
hi
patʰyam
annaṃ
;
na
rocate
smāsya
tad
ucyamānam
yatʰā
_āturasya
_iva
hi
patʰyam
annaṃ
na
rocate
sma
_asya
tad
ucyamānam
/14/
Verse: 15
Halfverse: a
na
śreyase
nīyate
'jātaśatro
;
strī
śrotriyasyeva
gr̥he
praduṣṭā
na
śreyase
nīyate
_ajāta-śatro
strī
śrotriyasya
_iva
gr̥he
praduṣṭā
/
Halfverse: c
bruvan
na
rucyai
bʰaratarṣabʰasya
;
patiḥ
kumāryā
iva
ṣaṣṭivarṣaḥ
bruvan
na
rucyai
bʰarata-r̥ṣabʰasya
patiḥ
kumāryā\
iva
ṣaṣṭi-varṣaḥ
/15/
Verse: 16
Halfverse: a
dʰruvaṃ
vināśo
nr̥pa
kauravāṇāṃ
;
na
vai
śreyo
dʰr̥tarāṣṭraḥ
paraiti
dʰruvaṃ
vināśo
nr̥pa
kauravāṇāṃ
na
vai
śreyo
dʰr̥tarāṣṭraḥ
paraiti
/
Halfverse: c
yatʰā
parṇe
puṣkarasyeva
siktaṃ
;
jalaṃ
na
tiṣṭʰet
patʰyam
uktaṃ
tatʰāsmin
yatʰā
parṇe
puṣkarasya
_iva
siktaṃ
jalaṃ
na
tiṣṭʰet
patʰyam
uktaṃ
tatʰā
_asmin
/16/
Verse: 17
Halfverse: a
tataḥ
kruddʰo
dʰr̥tarāṣṭro
'bravīn
māṃ
;
yatra
śraddʰā
bʰārata
tatra
yāhi
tataḥ
kruddʰo
dʰr̥tarāṣṭro
_abravīn
māṃ
yatra
śraddʰā
bʰārata
tatra
yāhi
/
Halfverse: c
nāhaṃ
bʰūyaḥ
kāmaye
tvāṃ
sahāyaṃ
;
mahīm
imāṃ
pālayituṃ
puraṃ
vā
na
_ahaṃ
bʰūyaḥ
kāmaye
tvāṃ
sahāyaṃ
mahīm
imāṃ
pālayituṃ
puraṃ
vā
/17/
Verse: 18
Halfverse: a
so
'haṃ
tyakto
dʰr̥tarāṣṭreṇa
rājaṃs
;
tvāṃ
śāsitum
upayātas
tvarāvān
so
_ahaṃ
tyakto
dʰr̥tarāṣṭreṇa
rājaṃs
tvāṃ
śāsitum
upayātas
tvarāvān
/18/
Halfverse: c
tad
vai
sarvaṃ
yan
mayoktaṃ
sabʰāyāṃ
;
tad
dʰāryatāṃ
yat
pravakṣyāmi
bʰūyaḥ
tad
vai
sarvaṃ
yan
mayā
_uktaṃ
sabʰāyāṃ
tad
dʰāryatāṃ
yat
pravakṣyāmi
bʰūyaḥ
/18/
Verse: 19
Halfverse: a
kleśais
tīvrair
yujyamānaḥ
sapatnaiḥ
;
kṣamāṃ
kurvan
kālam
upāsate
yaḥ
kleśais
tīvrair
yujyamānaḥ
sapatnaiḥ
kṣamāṃ
kurvan
kālam
upāsate
yaḥ
/
Halfverse: c
saṃ
vardʰayan
stokam
ivāgnim
ātmavān
;
sa
vai
bʰuṅkte
pr̥tʰivīm
eka
eva
saṃ
vardʰayan
stokam
iva
_agnim
ātmavān
sa
vai
bʰuṅkte
pr̥tʰivīm
eka\
eva
/19/
Verse: 20
Halfverse: a
yasyāvibʰaktaṃ
vasu
rājan
sahāyais
;
tasya
duḥkʰe
'py
aṃśabʰājaḥ
sahāyāḥ
yasya
_avibʰaktaṃ
vasu
rājan
sahāyais
tasya
duḥkʰe
_apy
aṃśa-bʰājaḥ
sahāyāḥ
/
Halfverse: c
sahāyānām
eṣa
saṃgrahaṇe
'bʰyupāyaḥ
;
sahāyāptau
pr̥tʰivī
prāptim
āhuḥ
sahāyānām
eṣa
saṃgrahaṇe
_abʰyupāyaḥ
sahāya
_āptau
pr̥tʰivī
prāptim
āhuḥ
/20/
Verse: 21
Halfverse: a
satyaṃ
śreṣṭʰaṃ
pāṇḍava
niṣpralāpaṃ
;
tulyaṃ
cānnaṃ
saha
bʰojyaṃ
sahāyaiḥ
satyaṃ
śreṣṭʰaṃ
pāṇḍava
niṣpralāpaṃ
tulyaṃ
ca
_annaṃ
saha
bʰojyaṃ
sahāyaiḥ
/
Halfverse: c
ātmā
caiṣām
agrato
nātivarted
;
evaṃvr̥ttir
vardʰate
bʰūmipālaḥ
ātmā
ca
_eṣām
agrato
na
_ativarted
evaṃ-vr̥ttir
vardʰate
bʰūmi-pālaḥ
/21/
Verse: 22
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
evaṃ
kariṣyāmi
yatʰā
bravīṣi
;
parāṃ
buddʰim
upagamyāpramattaḥ
evaṃ
kariṣyāmi
yatʰā
bravīṣi
parāṃ
buddʰim
upagamya
_apramattaḥ
/
Halfverse: c
yac
cāpy
anyad
deśakālopapannaṃ
;
tad
vai
vācyaṃ
tat
kariṣyāmi
kr̥tsnam
yac
ca
_apy
anyad
deśa-kāla
_upapannaṃ
tad
vai
vācyaṃ
tat
kariṣyāmi
kr̥tsnam
/22/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.