TITUS
Mahabharata
Part No. 302
Chapter: 5
Adhyāya
5
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
vanaṃ
praviṣeṣv
atʰa
pāṇḍaveṣu
;
prajñā
cakṣus
tapyamāno
'mbikeyaḥ
vanaṃ
praviṣeṣv
atʰa
pāṇḍaveṣu
prajñā
cakṣus
tapyamāno
_ambikeyaḥ
/
Halfverse: c
dʰarmātmānaṃ
viduram
agādʰa
buddʰiṃ
;
sukʰāsīno
vākyam
uvāca
rājā
dʰarma
_ātmānaṃ
viduram
agādʰa
buddʰiṃ
sukʰa
_āsīno
vākyam
uvāca
rājā
/1/
Verse: 2
Halfverse: a
prajñā
ca
te
bʰārgavasyeva
śuddʰā
;
dʰarmaṃ
ca
tvaṃ
paramaṃ
vettʰa
sūkṣmam
prajñā
ca
te
bʰārgavasya
_iva
śuddʰā
dʰarmaṃ
ca
tvaṃ
paramaṃ
vettʰa
sūkṣmam
/
Halfverse: c
samaś
ca
tvaṃ
saṃmataḥ
kauravāṇāṃ
;
patʰyaṃ
caiṣāṃ
mama
caiva
bravīhi
samaś
ca
tvaṃ
saṃmataḥ
kauravāṇāṃ
patʰyaṃ
ca
_eṣāṃ
mama
caiva
bravīhi
/2/
Verse: 3
Halfverse: a
evaṃgate
vidura
yad
adya
kāryaṃ
;
paurāś
ceme
katʰam
asmān
bʰajeran
evaṃ-gate
vidura
yad
adya
kāryaṃ
paurāś
ca
_ime
katʰam
asmān
bʰajeran
/
Halfverse: c
te
cāpy
asmān
noddʰareyuḥ
samūlān
;
na
kāmaye
tāṃś
ca
vinaśyamānā
te
ca
_apy
asmān
na
_uddʰareyuḥ
samūlān
na
kāmaye
tāṃś
ca
vinaśyamānā
/3/
Verse: 4
{Vidura
uvāca}
Halfverse: a
trigarto
'yaṃ
dʰarmamūlo
narendra
;
rājyaṃ
cedaṃ
dʰarmamūlaṃ
vadanti
trigarto
_ayaṃ
dʰarma-mūlo
nara
_indra
rājyaṃ
ca
_idaṃ
dʰarma-mūlaṃ
vadanti
/
Halfverse: c
dʰarme
rājan
vartamānaḥ
svaśaktyā
;
putrān
sarvān
pāhi
kuntīsutāṃś
ca
dʰarme
rājan
vartamānaḥ
sva-śaktyā
putrān
sarvān
pāhi
kuntī-sutāṃś
ca
/4/
Verse: 5
Halfverse: a
sa
vai
dʰarmo
vipraluptaḥ
sabʰāyāṃ
;
pāpātmabʰiḥ
saubaleya
pradʰānaiḥ
sa
vai
dʰarmo
vipraluptaḥ
sabʰāyāṃ
pāpa
_ātmabʰiḥ
saubaleya
pradʰānaiḥ
/
Halfverse: c
āhūya
kuntīsutam
akṣavatyāṃ
;
parājaiṣīt
satyasaṃdʰaṃ
sutas
te
āhūya
kuntī-sutam
akṣavatyāṃ
parājaiṣīt
satya-saṃdʰaṃ
sutas
te
/5/
Verse: 6
Halfverse: a
etasya
te
duṣpraṇītasya
rājañ
;
śeṣasyāhaṃ
paripaśyāmy
upāyam
etasya
te
duṣpraṇītasya
rājan
śeṣasya
_ahaṃ
paripaśyāmy
upāyam
/
Halfverse: c
yatʰā
putras
tava
kauravya
pāpān
;
mukto
loke
pratitiṣṭʰeta
sādʰu
yatʰā
putras
tava
kauravya
pāpān
mukto
loke
pratitiṣṭʰeta
sādʰu
/6/
Verse: 7
Halfverse: a
tad
vai
sarvaṃ
pāṇḍuputrā
labʰantāṃ
;
yat
tad
rājann
atisr̥ṣṭaṃ
tvayāsīt
tad
vai
sarvaṃ
pāṇḍu-putrā
labʰantāṃ
yat
tad
rājann
atisr̥ṣṭaṃ
tvayā
_āsīt
/
Halfverse: c
eṣa
dʰarmaḥ
paramo
yat
svakena
;
rājā
tuṣyen
an
parasveṣu
gr̥dʰyet
eṣa
dʰarmaḥ
paramo
yat
svakena
rājā
tuṣyen
an
para-sveṣu
gr̥dʰyet
/7/
Verse: 8
Halfverse: a
etat
kāryaṃ
tava
sarvapradʰānaṃ
;
teṣāṃ
tuṣṭiḥ
śakuneś
cāvamānaḥ
etat
kāryaṃ
tava
sarva-pradʰānaṃ
teṣāṃ
tuṣṭiḥ
śakuneś
ca
_avamānaḥ
/
Halfverse: c
evaṃ
śeṣaṃ
yadi
putreṣu
te
syād
;
etad
rājaṃs
tvaramāṇaḥ
kuruṣva
evaṃ
śeṣaṃ
yadi
putreṣu
te
syād
etad
rājaṃs
tvaramāṇaḥ
kuruṣva
/8/
Verse: 9
Halfverse: a
atʰaitad
evaṃ
na
karoṣi
rājan
;
dʰruvaṃ
kurūṇāṃ
bʰavitā
vināśaḥ
atʰa
_etad
evaṃ
na
karoṣi
rājan
dʰruvaṃ
kurūṇāṃ
bʰavitā
vināśaḥ
/
Halfverse: c
na
hi
kruddʰo
bʰīmaseno
'rjuno
vā
;
śeṣaṃ
kuryāc
cʰātravāṇām
anīke
na
hi
kruddʰo
bʰīma-seno
_arjuno
vā
śeṣaṃ
kuryāt
śātravāṇām
anīke
/9/
Verse: 10
Halfverse: a
yeṣāṃ
yoddʰā
savyasācī
kr̥tāstro
;
dʰanur
yeṣāṃ
pāṇḍivaṃ
lokasāram
yeṣāṃ
yoddʰā
savya-sācī
kr̥ta
_astro
dʰanur
yeṣāṃ
pāṇḍivaṃ
loka-sāram
/
Halfverse: c
yeṣāṃ
bʰīmo
bāhuśālī
ca
yoddʰā
;
teṣāṃ
loke
kiṃ
nu
na
prāpyam
asti
yeṣāṃ
bʰīmo
bāhu-śālī
ca
yoddʰā
teṣāṃ
loke
kiṃ
nu
na
prāpyam
asti
/10/
Verse: 11
Halfverse: a
uktaṃ
pūrvaṃ
jātamātre
sute
te
;
mayā
yat
te
hitam
āsīt
tadānīm
uktaṃ
pūrvaṃ
jāta-mātre
sute
te
mayā
yat
te
hitam
āsīt
tadānīm
/
Halfverse: c
putraṃ
tyajemam
ahitaṃ
kulasyety
;
etad
rājan
na
ca
tat
tvaṃ
cakartʰa
putraṃ
tyaja
_imam
ahitaṃ
kulasya
_ity
etad
rājan
na
ca
tat
tvaṃ
cakartʰa
/
Halfverse: e
idānīṃ
te
hitam
uktaṃ
na
cet
tvaṃ
;
kartāsi
rājan
paritaptāsi
paścāt
idānīṃ
te
hitam
uktaṃ
na
cet
tvaṃ
kartā
_asi
rājan
paritaptā
_asi
paścāt
/11/
Verse: 12
Halfverse: a
yady
etad
evam
anumantā
sutas
te
;
saṃprīyamāṇaḥ
pāṇḍavair
ekarājyam
yady
etad
evam
anumantā
sutas
te
saṃprīyamāṇaḥ
pāṇḍavair
eka-rājyam
/
Halfverse: c
tāpo
na
te
vai
bʰavitā
prītiyogāt
;
tvaṃ
cen
na
gr̥hṇāsi
sutaṃ
sahāyaiḥ
tāpo
na
te
vai
bʰavitā
prīti-yogāt
tvaṃ
cen
na
gr̥hṇāsi
sutaṃ
sahāyaiḥ
/
Halfverse: e
atʰāparo
bʰavati
hi
taṃ
nigr̥hya
;
pāṇḍoḥ
putraṃ
prakuruṣvādʰipatye
atʰa
_aparo
bʰavati
hi
taṃ
nigr̥hya
pāṇḍoḥ
putraṃ
prakuruṣva
_ādʰipatye
/12/
Verse: 13
Halfverse: a
ajātaśatrur
hi
vimuktarāgo
;
dʰarmeṇemāṃ
pr̥tʰivīṃ
śāstu
rājan
ajāta-śatrur
hi
vimukta-rāgo
dʰarmeṇa
_imāṃ
pr̥tʰivīṃ
śāstu
rājan
/
Halfverse: c
tato
rājan
pārtʰivāḥ
sarva
eva
;
vaiśyā
ivāsmān
upatiṣṭʰantu
sadyaḥ
tato
rājan
pārtʰivāḥ
sarva\
eva
vaiśyā\
iva
_asmān
upatiṣṭʰantu
sadyaḥ
/13/
Verse: 14
Halfverse: a
duryodʰanaḥ
śakuniḥ
sūtaputraḥ
;
prītyā
rājan
pāṇḍuputrān
bʰajantām
duryodʰanaḥ
śakuniḥ
sūta-putraḥ
prītyā
rājan
pāṇḍu-putrān
bʰajantām
/
Halfverse: c
duḥśāsano
yācatu
bʰīmasenaṃ
;
sabʰāmadʰye
drupadasyātmajāṃ
ca
duḥśāsano
yācatu
bʰīma-senaṃ
sabʰā-madʰye
drupadasya
_ātmajāṃ
ca
/14/
Verse: 15
Halfverse: a
yudʰiṣṭʰiraṃ
tvaṃ
parisāntvayasva
;
rājye
cainaṃ
stʰāpayasvābʰipūjya
yudʰiṣṭʰiraṃ
tvaṃ
parisāntvayasva
rājye
ca
_enaṃ
stʰāpayasva
_abʰipūjya
/
Halfverse: c
tvayā
pr̥ṣṭʰaḥ
kim
aham
anyad
vadeyam
;
etat
kr̥tvā
kr̥takr̥tyo
'si
rājan
tvayā
pr̥ṣṭʰaḥ
kim
aham
anyad
vadeyam
etat
kr̥tvā
kr̥ta-kr̥tyo
_asi
rājan
/15/
Verse: 16
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
etad
vākyaṃ
vidura
yat
te
sabʰāyām
;
iha
proktaṃ
pāṇḍavān
prāpya
māṃ
ca
etad
vākyaṃ
vidura
yat
te
sabʰāyām
iha
proktaṃ
pāṇḍavān
prāpya
māṃ
ca
/
Halfverse: c
hitaṃ
teṣām
ahitaṃ
māmakānām
;
etat
sarvaṃ
mama
nopaiti
cetaḥ
hitaṃ
teṣām
ahitaṃ
māmakānām
etat
sarvaṃ
mama
na
_upaiti
cetaḥ
/16/
Verse: 17
Halfverse: a
idaṃ
tv
idānīṃ
kuta
eva
niścitaṃ
;
teṣām
artʰe
pāṇḍavānāṃ
yad
āttʰa
idaṃ
tv
idānīṃ
kuta\
eva
niścitaṃ
teṣām
artʰe
pāṇḍavānāṃ
yad
āttʰa
/
Halfverse: c
tenādya
manye
nāsi
hito
mameti
;
katʰaṃ
hi
putraṃ
pāṇḍavārtʰe
tyajeyam
tena
_adya
manye
na
_asi
hito
mama
_iti
katʰaṃ
hi
putraṃ
pāṇḍava
_artʰe
tyajeyam
/17/
Verse: 18
Halfverse: a
asaṃśayaṃ
te
'pi
mamaiva
putrā
;
duryodʰanas
tu
mama
dehāt
prasūtaḥ
asaṃśayaṃ
te
_api
mama
_eva
putrā
duryodʰanas
tu
mama
dehāt
prasūtaḥ
/
Halfverse: c
svaṃ
vai
dehaṃ
parahetos
tyajeti
;
ko
nu
brūyāt
samatām
anvavekṣan
svaṃ
vai
dehaṃ
para-hetos
tyaja
_iti
ko
nu
brūyāt
samatām
anvavekṣan
/18/
Verse: 19
Halfverse: a
sa
mā
jihmaṃ
vidura
sarvaṃ
bravīṣi
;
mānaṃ
ca
te
'ham
adʰikaṃ
dʰārayāmi
sa
mā
jihmaṃ
vidura
sarvaṃ
bravīṣi
mānaṃ
ca
te
_aham
adʰikaṃ
dʰārayāmi
/
Halfverse: c
yatʰeccʰakaṃ
gaccʰa
vā
tiṣṭʰa
vā
tvaṃ
;
susāntvyamānāpy
asatī
strī
jahāti
yatʰā
_iccʰakaṃ
gaccʰa
vā
tiṣṭʰa
vā
tvaṃ
susāntvyamānā
_apy
asatī
strī
jahāti
/19/
Verse: 20
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etāvad
uktvā
dʰr̥tarāṣṭro
'nvapadyad
;
antar
veśma
sahasottʰāya
rājan
etāvad
uktvā
dʰr̥tarāṣṭro
_anvapadyad
antar
veśma
sahasā
_uttʰāya
rājan
/
Halfverse: c
nedam
astīty
atʰa
viduro
bʰāṣamāṇaḥ
;
saṃprādravad
yatra
pārtʰa
babʰūvuḥ
na
_idam
asti
_ity
atʰa
viduro
bʰāṣamāṇaḥ
saṃprādravad
yatra
pārtʰa
babʰūvuḥ
/20/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.