TITUS
Mahabharata
Part No. 302
Previous part

Chapter: 5 
Adhyāya 5


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
vanaṃ praviṣeṣv atʰa pāṇḍaveṣu; prajñā cakṣus tapyamāno 'mbikeyaḥ
   
vanaṃ praviṣeṣv atʰa pāṇḍaveṣu   prajñā cakṣus tapyamāno_ambikeyaḥ /
Halfverse: c    
dʰarmātmānaṃ viduram agādʰa buddʰiṃ; sukʰāsīno vākyam uvāca rājā
   
dʰarma_ātmānaṃ viduram agādʰa buddʰiṃ   sukʰa_āsīno vākyam uvāca rājā /1/

Verse: 2 
Halfverse: a    
prajñā ca te bʰārgavasyeva śuddʰā; dʰarmaṃ ca tvaṃ paramaṃ vettʰa sūkṣmam
   
prajñā ca te bʰārgavasya_iva śuddʰā   dʰarmaṃ ca tvaṃ paramaṃ vettʰa sūkṣmam /
Halfverse: c    
samaś ca tvaṃ saṃmataḥ kauravāṇāṃ; patʰyaṃ caiṣāṃ mama caiva bravīhi
   
samaś ca tvaṃ saṃmataḥ kauravāṇāṃ   patʰyaṃ ca_eṣāṃ mama caiva bravīhi /2/

Verse: 3 
Halfverse: a    
evaṃgate vidura yad adya kāryaṃ; paurāś ceme katʰam asmān bʰajeran
   
evaṃ-gate vidura yad adya kāryaṃ   paurāś ca_ime katʰam asmān bʰajeran /
Halfverse: c    
te cāpy asmān noddʰareyuḥ samūlān; na kāmaye tāṃś ca vinaśyamānā
   
te ca_apy asmān na_uddʰareyuḥ samūlān   na kāmaye tāṃś ca vinaśyamānā /3/

Verse: 4 
{Vidura uvāca}
Halfverse: a    
trigarto 'yaṃ dʰarmamūlo narendra; rājyaṃ cedaṃ dʰarmamūlaṃ vadanti
   
trigarto_ayaṃ dʰarma-mūlo nara_indra   rājyaṃ ca_idaṃ dʰarma-mūlaṃ vadanti /
Halfverse: c    
dʰarme rājan vartamānaḥ svaśaktyā; putrān sarvān pāhi kuntīsutāṃś ca
   
dʰarme rājan vartamānaḥ sva-śaktyā   putrān sarvān pāhi kuntī-sutāṃś ca /4/

Verse: 5 
Halfverse: a    
sa vai dʰarmo vipraluptaḥ sabʰāyāṃ; pāpātmabʰiḥ saubaleya pradʰānaiḥ
   
sa vai dʰarmo vipraluptaḥ sabʰāyāṃ   pāpa_ātmabʰiḥ saubaleya pradʰānaiḥ /
Halfverse: c    
āhūya kuntīsutam akṣavatyāṃ; parājaiṣīt satyasaṃdʰaṃ sutas te
   
āhūya kuntī-sutam akṣavatyāṃ   parājaiṣīt satya-saṃdʰaṃ sutas te /5/

Verse: 6 
Halfverse: a    
etasya te duṣpraṇītasya rājañ; śeṣasyāhaṃ paripaśyāmy upāyam
   
etasya te duṣpraṇītasya rājan   śeṣasya_ahaṃ paripaśyāmy upāyam /
Halfverse: c    
yatʰā putras tava kauravya pāpān; mukto loke pratitiṣṭʰeta sādʰu
   
yatʰā putras tava kauravya pāpān   mukto loke pratitiṣṭʰeta sādʰu /6/

Verse: 7 
Halfverse: a    
tad vai sarvaṃ pāṇḍuputrā labʰantāṃ; yat tad rājann atisr̥ṣṭaṃ tvayāsīt
   
tad vai sarvaṃ pāṇḍu-putrā labʰantāṃ   yat tad rājann atisr̥ṣṭaṃ tvayā_āsīt /
Halfverse: c    
eṣa dʰarmaḥ paramo yat svakena; rājā tuṣyen an parasveṣu gr̥dʰyet
   
eṣa dʰarmaḥ paramo yat svakena   rājā tuṣyen an para-sveṣu gr̥dʰyet /7/

Verse: 8 
Halfverse: a    
etat kāryaṃ tava sarvapradʰānaṃ; teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ
   
etat kāryaṃ tava sarva-pradʰānaṃ   teṣāṃ tuṣṭiḥ śakuneś ca_avamānaḥ /
Halfverse: c    
evaṃ śeṣaṃ yadi putreṣu te syād; etad rājaṃs tvaramāṇaḥ kuruṣva
   
evaṃ śeṣaṃ yadi putreṣu te syād   etad rājaṃs tvaramāṇaḥ kuruṣva /8/

Verse: 9 
Halfverse: a    
atʰaitad evaṃ na karoṣi rājan; dʰruvaṃ kurūṇāṃ bʰavitā vināśaḥ
   
atʰa_etad evaṃ na karoṣi rājan   dʰruvaṃ kurūṇāṃ bʰavitā vināśaḥ /
Halfverse: c    
na hi kruddʰo bʰīmaseno 'rjuno ; śeṣaṃ kuryāc cʰātravāṇām anīke
   
na hi kruddʰo bʰīma-seno_arjuno    śeṣaṃ kuryāt śātravāṇām anīke /9/

Verse: 10 
Halfverse: a    
yeṣāṃ yoddʰā savyasācī kr̥tāstro; dʰanur yeṣāṃ pāṇḍivaṃ lokasāram
   
yeṣāṃ yoddʰā savya-sācī kr̥ta_astro   dʰanur yeṣāṃ pāṇḍivaṃ loka-sāram /
Halfverse: c    
yeṣāṃ bʰīmo bāhuśālī ca yoddʰā; teṣāṃ loke kiṃ nu na prāpyam asti
   
yeṣāṃ bʰīmo bāhu-śālī ca yoddʰā   teṣāṃ loke kiṃ nu na prāpyam asti /10/

Verse: 11 
Halfverse: a    
uktaṃ pūrvaṃ jātamātre sute te; mayā yat te hitam āsīt tadānīm
   
uktaṃ pūrvaṃ jāta-mātre sute te   mayā yat te hitam āsīt tadānīm /
Halfverse: c    
putraṃ tyajemam ahitaṃ kulasyety; etad rājan na ca tat tvaṃ cakartʰa
   
putraṃ tyaja_imam ahitaṃ kulasya_ity   etad rājan na ca tat tvaṃ cakartʰa /
Halfverse: e    
idānīṃ te hitam uktaṃ na cet tvaṃ; kartāsi rājan paritaptāsi paścāt
   
idānīṃ te hitam uktaṃ na cet tvaṃ   kartā_asi rājan paritaptā_asi paścāt /11/

Verse: 12 
Halfverse: a    
yady etad evam anumantā sutas te; saṃprīyamāṇaḥ pāṇḍavair ekarājyam
   
yady etad evam anumantā sutas te   saṃprīyamāṇaḥ pāṇḍavair eka-rājyam /
Halfverse: c    
tāpo na te vai bʰavitā prītiyogāt; tvaṃ cen na gr̥hṇāsi sutaṃ sahāyaiḥ
   
tāpo na te vai bʰavitā prīti-yogāt   tvaṃ cen na gr̥hṇāsi sutaṃ sahāyaiḥ /
Halfverse: e    
atʰāparo bʰavati hi taṃ nigr̥hya; pāṇḍoḥ putraṃ prakuruṣvādʰipatye
   
atʰa_aparo bʰavati hi taṃ nigr̥hya   pāṇḍoḥ putraṃ prakuruṣva_ādʰipatye /12/

Verse: 13 
Halfverse: a    
ajātaśatrur hi vimuktarāgo; dʰarmeṇemāṃ pr̥tʰivīṃ śāstu rājan
   
ajāta-śatrur hi vimukta-rāgo   dʰarmeṇa_imāṃ pr̥tʰivīṃ śāstu rājan /
Halfverse: c    
tato rājan pārtʰivāḥ sarva eva; vaiśyā ivāsmān upatiṣṭʰantu sadyaḥ
   
tato rājan pārtʰivāḥ sarva\ eva   vaiśyā\ iva_asmān upatiṣṭʰantu sadyaḥ /13/

Verse: 14 
Halfverse: a    
duryodʰanaḥ śakuniḥ sūtaputraḥ; prītyā rājan pāṇḍuputrān bʰajantām
   
duryodʰanaḥ śakuniḥ sūta-putraḥ   prītyā rājan pāṇḍu-putrān bʰajantām /
Halfverse: c    
duḥśāsano yācatu bʰīmasenaṃ; sabʰāmadʰye drupadasyātmajāṃ ca
   
duḥśāsano yācatu bʰīma-senaṃ   sabʰā-madʰye drupadasya_ātmajāṃ ca /14/

Verse: 15 
Halfverse: a    
yudʰiṣṭʰiraṃ tvaṃ parisāntvayasva; rājye cainaṃ stʰāpayasvābʰipūjya
   
yudʰiṣṭʰiraṃ tvaṃ parisāntvayasva   rājye ca_enaṃ stʰāpayasva_abʰipūjya /
Halfverse: c    
tvayā pr̥ṣṭʰaḥ kim aham anyad vadeyam; etat kr̥tvā kr̥takr̥tyo 'si rājan
   
tvayā pr̥ṣṭʰaḥ kim aham anyad vadeyam   etat kr̥tvā kr̥ta-kr̥tyo_asi rājan /15/

Verse: 16 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
etad vākyaṃ vidura yat te sabʰāyām; iha proktaṃ pāṇḍavān prāpya māṃ ca
   
etad vākyaṃ vidura yat te sabʰāyām   iha proktaṃ pāṇḍavān prāpya māṃ ca /
Halfverse: c    
hitaṃ teṣām ahitaṃ māmakānām; etat sarvaṃ mama nopaiti cetaḥ
   
hitaṃ teṣām ahitaṃ māmakānām   etat sarvaṃ mama na_upaiti cetaḥ /16/

Verse: 17 
Halfverse: a    
idaṃ tv idānīṃ kuta eva niścitaṃ; teṣām artʰe pāṇḍavānāṃ yad āttʰa
   
idaṃ tv idānīṃ kuta\ eva niścitaṃ   teṣām artʰe pāṇḍavānāṃ yad āttʰa /
Halfverse: c    
tenādya manye nāsi hito mameti; katʰaṃ hi putraṃ pāṇḍavārtʰe tyajeyam
   
tena_adya manye na_asi hito mama_iti   katʰaṃ hi putraṃ pāṇḍava_artʰe tyajeyam /17/

Verse: 18 
Halfverse: a    
asaṃśayaṃ te 'pi mamaiva putrā; duryodʰanas tu mama dehāt prasūtaḥ
   
asaṃśayaṃ te_api mama_eva putrā   duryodʰanas tu mama dehāt prasūtaḥ /
Halfverse: c    
svaṃ vai dehaṃ parahetos tyajeti; ko nu brūyāt samatām anvavekṣan
   
svaṃ vai dehaṃ para-hetos tyaja_iti   ko nu brūyāt samatām anvavekṣan /18/

Verse: 19 
Halfverse: a    
sa jihmaṃ vidura sarvaṃ bravīṣi; mānaṃ ca te 'ham adʰikaṃ dʰārayāmi
   
sa jihmaṃ vidura sarvaṃ bravīṣi   mānaṃ ca te_aham adʰikaṃ dʰārayāmi /
Halfverse: c    
yatʰeccʰakaṃ gaccʰa tiṣṭʰa tvaṃ; susāntvyamānāpy asatī strī jahāti
   
yatʰā_iccʰakaṃ gaccʰa tiṣṭʰa tvaṃ   susāntvyamānā_apy asatī strī jahāti /19/

Verse: 20 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etāvad uktvā dʰr̥tarāṣṭro 'nvapadyad; antar veśma sahasottʰāya rājan
   
etāvad uktvā dʰr̥tarāṣṭro_anvapadyad   antar veśma sahasā_uttʰāya rājan /
Halfverse: c    
nedam astīty atʰa viduro bʰāṣamāṇaḥ; saṃprādravad yatra pārtʰa babʰūvuḥ
   
na_idam asti_ity atʰa viduro bʰāṣamāṇaḥ   saṃprādravad yatra pārtʰa babʰūvuḥ /20/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.