TITUS
Mahabharata
Part No. 301
Chapter: 4
Adhyāya
4
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
divākaraḥ
prīto
darśayām
āsa
pāṇḍavam
tato
divā-karaḥ
prīto
darśayām
āsa
pāṇḍavam
/
Halfverse: c
dīpyamānaḥ
svavapuṣā
jvalann
iva
hutāśanaḥ
dīpyamānaḥ
sva-vapuṣā
jvalann
iva
huta
_aśanaḥ
/1/
Verse: 2
Halfverse: a
yat
te
'bʰilaṣitaṃ
rājan
sarvam
etad
avāpsyasi
yat
te
_abʰilaṣitaṃ
rājan
sarvam
etad
avāpsyasi
/
Halfverse: c
aham
annaṃ
pradāsyāmi
sapta
pañca
ca
te
samāḥ
aham
annaṃ
pradāsyāmi
sapta
pañca
ca
te
samāḥ
/2/
Verse: 3
Halfverse: a
pʰalamūlāmiṣaṃ
śākaṃ
saṃskr̥taṃ
yan
mahānase
pʰala-mūla
_āmiṣaṃ
śākaṃ
saṃskr̥taṃ
yan
mahā
_anase
/
Halfverse: c
caturvidʰaṃ
tadannādyam
akṣayyaṃ
te
bʰaviṣyati
catur-vidʰaṃ
tad-anna
_adyam
akṣayyaṃ
te
bʰaviṣyati
/
Halfverse: e
dʰanaṃ
ca
vividʰaṃ
tubʰyam
ity
uktvāntaradʰīyata
dʰanaṃ
ca
vividʰaṃ
tubʰyam
ity
uktvā
_antar-adʰīyata
/3/
Verse: 4
Halfverse: a
labdʰvā
varaṃ
tu
kaunteyo
jalād
uttīrya
dʰarmavit
labdʰvā
varaṃ
tu
kaunteyo
jalād
uttīrya
dʰarmavit
/
Halfverse: c
jagrāha
pādau
dʰaumyasya
bʰrātr̥̄ṃś
cāsvajatācyutaḥ
jagrāha
pādau
dʰaumyasya
bʰrātr̥̄ṃś
ca
_asvajata
_acyutaḥ
/4/
Verse: 5
Halfverse: a
draupadyā
saha
saṃgamya
paśyamāno
'bʰyayāt
prabʰuḥ
draupadyā
saha
saṃgamya
paśyamāno
_abʰyayāt
prabʰuḥ
/
Halfverse: c
mahānase
tadānnaṃ
tu
sādʰayām
āsa
pāṇḍavaḥ
mahā
_anase
tadā
_annaṃ
tu
sādʰayām
āsa
pāṇḍavaḥ
/5/
Verse: 6
Halfverse: a
saṃskr̥taṃ
prasavaṃ
yāti
vanyam
annaṃ
caturvidʰam
saṃskr̥taṃ
prasavaṃ
yāti
vanyam
annaṃ
catur-vidʰam
/
Halfverse: c
akṣayyaṃ
vardʰate
cānnaṃ
tena
bʰojayate
dvijān
akṣayyaṃ
vardʰate
ca
_annaṃ
tena
bʰojayate
dvijān
/6/
Verse: 7
Halfverse: a
bʰuktavatsu
ca
vipreṣu
bʰojayitvānujān
api
bʰuktavatsu
ca
vipreṣu
bʰojayitvā
_anujān
api
/
Halfverse: c
śeṣaṃ
vigʰasa
saṃjñaṃ
tu
paścād
bʰuṅkte
yudʰiṣṭʰiraḥ
śeṣaṃ
vigʰasa
saṃjñaṃ
tu
paścād
bʰuṅkte
yudʰiṣṭʰiraḥ
/
Halfverse: e
yudʰiṣṭʰiraṃ
bʰojayitvā
śeṣam
aśnāti
pārṣatī
yudʰiṣṭʰiraṃ
bʰojayitvā
śeṣam
aśnāti
pārṣatī
/7/
Verse: 8
Halfverse: a
evaṃ
divākarāt
prāpya
divākarasamadyutiḥ
evaṃ
divā-karāt
prāpya
divā-kara-sama-dyutiḥ
/
Halfverse: c
kāmān
mano
'bʰilaṣitān
brāhmaṇebʰyo
dadau
prabʰuḥ
kāmān
mano
_abʰilaṣitān
brāhmaṇebʰyo
dadau
prabʰuḥ
/8/
Verse: 9
Halfverse: a
purohita
purogāś
ca
titʰi
nakṣatraparvasu
purohita
purogāś
ca
titʰi
nakṣatra-parvasu
/
Halfverse: c
yajñiyārtʰaḥ
pravartante
vidʰimantrapramāṇataḥ
yajñiya
_artʰaḥ
pravartante
vidʰi-mantra-pramāṇataḥ
/9/
Verse: 10
Halfverse: a
tataḥ
kr̥tasvastyayanā
dʰaumyena
saha
pāṇḍavāḥ
tataḥ
kr̥ta-svastyayanā
dʰaumyena
saha
pāṇḍavāḥ
/
Halfverse: c
dvijasaṃgʰaiḥ
parivr̥tāḥ
prayayuḥ
kāmyakaṃ
vanam
dvija-saṃgʰaiḥ
parivr̥tāḥ
prayayuḥ
kāmyakaṃ
vanam
/10/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.