TITUS
Mahabharata
Part No. 301
Previous part

Chapter: 4 
Adhyāya 4


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tato divākaraḥ prīto   darśayām āsa pāṇḍavam
   
tato divā-karaḥ prīto   darśayām āsa pāṇḍavam /
Halfverse: c    
dīpyamānaḥ svavapuṣā   jvalann iva hutāśanaḥ
   
dīpyamānaḥ sva-vapuṣā   jvalann iva huta_aśanaḥ /1/

Verse: 2 
Halfverse: a    
yat te 'bʰilaṣitaṃ rājan   sarvam etad avāpsyasi
   
yat te_abʰilaṣitaṃ rājan   sarvam etad avāpsyasi /
Halfverse: c    
aham annaṃ pradāsyāmi   sapta pañca ca te samāḥ
   
aham annaṃ pradāsyāmi   sapta pañca ca te samāḥ /2/

Verse: 3 
Halfverse: a    
pʰalamūlāmiṣaṃ śākaṃ   saṃskr̥taṃ yan mahānase
   
pʰala-mūla_āmiṣaṃ śākaṃ   saṃskr̥taṃ yan mahā_anase /
Halfverse: c    
caturvidʰaṃ tadannādyam   akṣayyaṃ te bʰaviṣyati
   
catur-vidʰaṃ tad-anna_adyam   akṣayyaṃ te bʰaviṣyati /
Halfverse: e    
dʰanaṃ ca vividʰaṃ tubʰyam   ity uktvāntaradʰīyata
   
dʰanaṃ ca vividʰaṃ tubʰyam   ity uktvā_antar-adʰīyata /3/

Verse: 4 
Halfverse: a    
labdʰvā varaṃ tu kaunteyo   jalād uttīrya dʰarmavit
   
labdʰvā varaṃ tu kaunteyo   jalād uttīrya dʰarmavit /
Halfverse: c    
jagrāha pādau dʰaumyasya   bʰrātr̥̄ṃś cāsvajatācyutaḥ
   
jagrāha pādau dʰaumyasya   bʰrātr̥̄ṃś ca_asvajata_acyutaḥ /4/

Verse: 5 
Halfverse: a    
draupadyā saha saṃgamya   paśyamāno 'bʰyayāt prabʰuḥ
   
draupadyā saha saṃgamya   paśyamāno_abʰyayāt prabʰuḥ /
Halfverse: c    
mahānase tadānnaṃ tu   sādʰayām āsa pāṇḍavaḥ
   
mahā_anase tadā_annaṃ tu   sādʰayām āsa pāṇḍavaḥ /5/

Verse: 6 
Halfverse: a    
saṃskr̥taṃ prasavaṃ yāti   vanyam annaṃ caturvidʰam
   
saṃskr̥taṃ prasavaṃ yāti   vanyam annaṃ catur-vidʰam /
Halfverse: c    
akṣayyaṃ vardʰate cānnaṃ   tena bʰojayate dvijān
   
akṣayyaṃ vardʰate ca_annaṃ   tena bʰojayate dvijān /6/

Verse: 7 
Halfverse: a    
bʰuktavatsu ca vipreṣu   bʰojayitvānujān api
   
bʰuktavatsu ca vipreṣu   bʰojayitvā_anujān api /
Halfverse: c    
śeṣaṃ vigʰasa saṃjñaṃ tu   paścād bʰuṅkte yudʰiṣṭʰiraḥ
   
śeṣaṃ vigʰasa saṃjñaṃ tu   paścād bʰuṅkte yudʰiṣṭʰiraḥ /
Halfverse: e    
yudʰiṣṭʰiraṃ bʰojayitvā   śeṣam aśnāti pārṣatī
   
yudʰiṣṭʰiraṃ bʰojayitvā   śeṣam aśnāti pārṣatī /7/

Verse: 8 
Halfverse: a    
evaṃ divākarāt prāpya   divākarasamadyutiḥ
   
evaṃ divā-karāt prāpya   divā-kara-sama-dyutiḥ /
Halfverse: c    
kāmān mano 'bʰilaṣitān   brāhmaṇebʰyo dadau prabʰuḥ
   
kāmān mano_abʰilaṣitān   brāhmaṇebʰyo dadau prabʰuḥ /8/

Verse: 9 
Halfverse: a    
purohita purogāś ca   titʰi nakṣatraparvasu
   
purohita purogāś ca   titʰi nakṣatra-parvasu /
Halfverse: c    
yajñiyārtʰaḥ pravartante   vidʰimantrapramāṇataḥ
   
yajñiya_artʰaḥ pravartante   vidʰi-mantra-pramāṇataḥ /9/

Verse: 10 
Halfverse: a    
tataḥ kr̥tasvastyayanā   dʰaumyena saha pāṇḍavāḥ
   
tataḥ kr̥ta-svastyayanā   dʰaumyena saha pāṇḍavāḥ /
Halfverse: c    
dvijasaṃgʰaiḥ parivr̥tāḥ   prayayuḥ kāmyakaṃ vanam
   
dvija-saṃgʰaiḥ parivr̥tāḥ   prayayuḥ kāmyakaṃ vanam /10/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.