TITUS
Mahabharata
Part No. 300
Previous part

Chapter: 3 
Adhyāya 3


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
śaunakenaivam uktas tu   kuntīputro yudʰiṣṭʰiraḥ
   
śaunakena_evam uktas tu   kuntī-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
purohitam upāgamya   bʰrātr̥madʰye 'bravīd idam
   
purohitam upāgamya   bʰrātr̥-madʰye_abravīd idam /1/

Verse: 2 
Halfverse: a    
prastʰitaṃ mānuyāntīme   brāhmaṇā vedapāragāḥ
   
prastʰitaṃ _anuyānti_ime   brāhmaṇā veda-pāragāḥ /
Halfverse: c    
na cāsmi pālane śakto   bahuduḥkʰasamanvitaḥ
   
na ca_asmi pālane śakto   bahu-duḥkʰa-samanvitaḥ /2/

Verse: 3 
Halfverse: a    
parityaktuṃ na śaknomi   dānaśaktiś ca nāsti me
   
parityaktuṃ na śaknomi   dāna-śaktiś ca na_asti me /
Halfverse: c    
katʰam atra mayā kāryaṃ   bʰagavāṃs tad bravītu me
   
katʰam atra mayā kāryaṃ   bʰagavāṃs tad bravītu me /3/

Verse: 4 
Halfverse: a    
muhūrtam iva sa dʰyātvā   dʰarmaṇānviṣya tāṃ gatim
   
muhūrtam iva sa dʰyātvā   dʰarmaṇa_anviṣya tāṃ gatim /
Halfverse: c    
yudʰiṣṭʰiram uvācedaṃ   dʰaumyo dʰarmabʰr̥tāṃ varaḥ
   
yudʰiṣṭʰiram uvāca_idaṃ   dʰaumyo dʰarmabʰr̥tāṃ varaḥ /4/

Verse: 5 
Halfverse: a    
purā sr̥ṣṭani bʰūtāni   pīḍyante kṣudʰayā bʰr̥śam
   
purā sr̥ṣṭani bʰūtāni   pīḍyante kṣudʰayā bʰr̥śam /
Halfverse: c    
tato 'nukampayā teṣāṃ   savitā svapitā iva
   
tato_anukampayā teṣāṃ   savitā svapitā\ iva /5/

Verse: 6 
Halfverse: a    
gatvottarāyaṇaṃ tejo   rasān uddʰr̥tya raśmibʰiḥ
   
gatvā_uttara_ayaṇaṃ tejo   rasān uddʰr̥tya raśmibʰiḥ / <no Pd>
Halfverse: c    
dakṣiṇāyanam āvr̥tto   mahīṃ niviśate raviḥ
   
dakṣiṇa_ayanam āvr̥tto   mahīṃ niviśate raviḥ /6/

Verse: 7 
Halfverse: a    
kṣetrabʰūte tatas tasminn   oṣadʰīr oṣadʰī patiḥ
   
kṣetra-bʰūte tatas tasminn   oṣadʰīr oṣadʰī patiḥ /
Halfverse: c    
divas tejaḥ samuddʰr̥tya   janayām āsa vāriṇā
   
divas tejaḥ samuddʰr̥tya   janayām āsa vāriṇā /7/

Verse: 8 
Halfverse: a    
niṣiktaś candra tejobʰiḥ   sūyate bʰūgato raviḥ
   
niṣiktaś candra tejobʰiḥ   sūyate bʰū-gato raviḥ /
Halfverse: c    
oṣadʰyaḥ ṣaḍrasā medʰyās   tadannaṃ prāṇināṃ bʰuvi
   
oṣadʰyaḥ ṣaḍ-rasā medʰyās   tad-annaṃ prāṇināṃ bʰuvi /8/

Verse: 9 
Halfverse: a    
evaṃ bʰānumayaṃ hy annaṃ   bʰūtānāṃ prāṇadʰāraṇam
   
evaṃ bʰānumayaṃ hy annaṃ   bʰūtānāṃ prāṇa-dʰāraṇam /
Halfverse: c    
pitaiṣa sarvabʰūtānāṃ   tasmāt taṃ śaraṇaṃ vraja
   
pitā_eṣa sarva-bʰūtānāṃ   tasmāt taṃ śaraṇaṃ vraja /9/

Verse: 10 
Halfverse: a    
rājāno hi mahātmāno   yonikarma viśodʰitāḥ
   
rājāno hi mahātmāno   yoni-karma viśodʰitāḥ /
Halfverse: c    
uddʰaranti prajāḥ sarvās   tapa āstʰāya puṣkalam
   
uddʰaranti prajāḥ sarvās   tapa\ āstʰāya puṣkalam /10/

Verse: 11 
Halfverse: a    
bʰīmena kārtavīryeṇa   vainyena nahuṣeṇa ca
   
bʰīmena kārtavīryeṇa   vainyena nahuṣeṇa ca /
Halfverse: c    
tapoyogasamādʰistʰair   uddʰr̥tā hy āpadaḥ prajāḥ
   
tapo-yoga-samādʰistʰair   uddʰr̥tā hy āpadaḥ prajāḥ /11/

Verse: 12 
Halfverse: a    
tatʰā tvam api dʰarmātman   karmaṇā ca viśodʰitaḥ
   
tatʰā tvam api dʰarma_ātman   karmaṇā ca viśodʰitaḥ /
Halfverse: c    
tapa āstʰāya dʰarmeṇa   dvijātīn bʰara bʰārata
   
tapa\ āstʰāya dʰarmeṇa   dvijātīn bʰara bʰārata /12/

Verse: 13 
Halfverse: a    
evam uktas tu dʰaumyena   tat kālasadr̥śaṃ vacaḥ
   
evam uktas tu dʰaumyena   tat kāla-sadr̥śaṃ vacaḥ /
Halfverse: c    
dʰarmarājo viśuddʰātmā   tapa ātiṣṭʰad uttamam
   
dʰarma-rājo viśuddʰa_ātmā   tapa\ ātiṣṭʰad uttamam /13/

Verse: 14 
Halfverse: a    
puṣpopahārair balibʰir   arcayitvā divākaram
   
puṣpa_upahārair balibʰir   arcayitvā divā-karam /
Halfverse: c    
yogam āstʰāya dʰarmātmā   vāyubʰakṣo jitendriyaḥ
   
yogam āstʰāya dʰarma_ātmā   vāyu-bʰakṣo jita_indriyaḥ /
Halfverse: e    
gāṅgeyaṃ vāry upaspr̥ṣya   prāṇāyāmena tastʰivān
   
gāṅgeyaṃ vāry upaspr̥ṣya   prāṇa_āyāmena tastʰivān /14/

Verse: 15 
{Janamejaya uvāca}
Halfverse: a    
katʰaṃ kurūṇām r̥ṣabʰaḥ   sa tu rājā yudʰiṣṭʰiraḥ
   
katʰaṃ kurūṇām r̥ṣabʰaḥ   sa tu rājā yudʰiṣṭʰiraḥ /
Halfverse: c    
viprārtʰam ārādʰitavān   sūryam adbʰutavikramam
   
vipra_artʰam ārādʰitavān   sūryam adbʰuta-vikramam /15/

Verse: 16 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
śr̥ṇuṣvāvahito rājañ   śucir bʰūtvā samāhitaḥ
   
śr̥ṇuṣva_avahito rājan   śucir bʰūtvā samāhitaḥ /
Halfverse: c    
kṣaṇaṃ ca kururājendra   sarvaṃ vakṣyāmy aśeṣataḥ
   
kṣaṇaṃ ca kuru-rājā_indra   sarvaṃ vakṣyāmy aśeṣataḥ /16/

Verse: 17 
Halfverse: a    
dʰaumyena tu yatʰa proktaṃ   pārtʰāya sumahātmane
   
dʰaumyena tu yatʰa proktaṃ   pārtʰāya sumahātmane /
Halfverse: c    
nāmnām aṣṭa śataṃ puṇyaṃ   tac cʰr̥ṇuṣva mahāmate
   
nāmnām aṣṭa śataṃ puṇyaṃ   tat śr̥ṇuṣva mahā-mate /17/

Verse: 18 
Halfverse: a    
sūryo 'ryamā bʰagas tvaṣṭā   pūṣārkaḥ savitā raviḥ
   
sūryo_aryamā bʰagas tvaṣṭā   pūṣā_arkaḥ savitā raviḥ /
Halfverse: c    
gabʰastimān ajaḥ kālo   mr̥tyur dʰātā prabʰā karaḥ
   
gabʰastimān ajaḥ kālo   mr̥tyur dʰātā prabʰā karaḥ /18/

Verse: 19 
Halfverse: a    
pr̥tʰivy āpaś ca tejaś ca   kʰaṃ vāyuś ca parāyaṇam
   
pr̥tʰivy āpaś ca tejaś ca   kʰaṃ vāyuś ca parāyaṇam /
Halfverse: c    
somo br̥haspatiḥ śukro   budʰo 'ṅgāraka eva ca
   
somo br̥haspatiḥ śukro   budʰo_aṅgāraka\ eva ca /19/

Verse: 20 
Halfverse: a    
indro vivasvvān dīptāṃśuḥ   śuciḥ śauriḥ śanaiścaraḥ
   
indro vivasvvān dīpta_aṃśuḥ   śuciḥ śauriḥ śanaiś-caraḥ /
Halfverse: c    
brahmā viṣṇuś ca rudraś ca   skando vaiśvaraṇo yamaḥ
   
brahmā viṣṇuś ca rudraś ca   skando vaiśvaraṇo yamaḥ /20/

Verse: 21 
Halfverse: a    
vaidyuto jāṭʰaraś cāgir   aindʰanas tejasāṃ patiḥ
   
vaidyuto jāṭʰaraś ca_agir   aindʰanas tejasāṃ patiḥ /
Halfverse: c    
dʰarmadʰvajo veda kartā   vedāṅgo veda vāhanaḥ
   
dʰarma-dʰvajo veda kartā   vedā_aṅgo veda vāhanaḥ /21/

Verse: 22 
Halfverse: a    
kr̥taṃ tretā dvāparaś ca   kaliḥ sarvāmarāśrayaḥ
   
kr̥taṃ tretā dvāparaś ca   kaliḥ sarva_amara_āśrayaḥ /
Halfverse: c    
kalā kāṣṭʰā muhurtāś ca   pakṣā māsā r̥tus tatʰā
   
kalā kāṣṭʰā muhurtāś ca   pakṣā māsā\ r̥tus tatʰā /22/

Verse: 23 
Halfverse: a    
saṃvatsarakaro 'śvattʰaḥ   kālacakro vibʰāvasuḥ {!}
   
saṃvatsara-karo_aśvattʰaḥ   kāla-cakro vibʰāvasuḥ / {!}
Halfverse: c    
puruṣaḥ śāśvato yogī   vyaktāvyaktaḥ sanātanaḥ
   
puruṣaḥ śāśvato yogī   vyakta_avyaktaḥ sanātanaḥ /23/

Verse: 24 
Halfverse: a    
lokādʰyakṣaḥ prajādʰyakṣo   viśvakarmā tamonudaḥ
   
loka_adʰyakṣaḥ prajā_adʰyakṣo   viśva-karmā tamo-nudaḥ /
Halfverse: c    
varuṇaḥ sāgaro 'ṃśuś ca   jīmūto jīvano 'rihā
   
varuṇaḥ sāgaro_aṃśuś ca   jīmūto jīvano_arihā /24/

Verse: 25 
Halfverse: a    
bʰūtāśrayo bʰūtapatiḥ   sarvabʰūtaniṣevitaḥ
   
bʰūta_āśrayo bʰūta-patiḥ   sarva-bʰūta-niṣevitaḥ /
Halfverse: c    
maṇiḥ suvarṇo bʰūtādiḥ   kāmadaḥ sarvato mukʰaḥ
   
maṇiḥ suvarṇo bʰūta_ādiḥ   kāmadaḥ sarvato mukʰaḥ /25/

Verse: 26 
Halfverse: a    
jayo viśālo varadaḥ   śīgʰragaḥ prāṇadʰāraṇaḥ
   
jayo viśālo varadaḥ   śīgʰragaḥ prāṇa-dʰāraṇaḥ /
Halfverse: c    
dʰanvantarir dʰūmaketur   ādidevo 'diteḥ sutaḥ
   
dʰanvantarir dʰūma-ketur   ādi-devo_aditeḥ sutaḥ /26/

Verse: 27 
Halfverse: a    
dvādaśātmāravindākṣaḥ   pitā mātā pitāmahaḥ
   
dvādaśa_ātma_aravinda_akṣaḥ   pitā mātā pitāmahaḥ /
Halfverse: c    
svargadvāraṃ prajā dvāraṃ   mokṣadvāraṃ triviṣṭapam
   
svarga-dvāraṃ prajā dvāraṃ   mokṣa-dvāraṃ triviṣṭapam /27/

Verse: 28 
Halfverse: a    
dehakartā praśāntātmā   viśvātmā viśvatomukʰaḥ
   
deha-kartā praśānta_ātmā   viśva_ātmā viśvato-mukʰaḥ /
Halfverse: c    
carācarātmā sūkṣmātmā   maitreṇa vapuṣānvitaḥ
   
cara_acara_ātmā sūkṣma_ātmā   maitreṇa vapuṣā_anvitaḥ /28/

Verse: 29 
Halfverse: a    
etad vai kīrtanīyasya   sūryasyaiva mahātmanaḥ
   
etad vai kīrtanīyasya   sūryasya_eva mahātmanaḥ /
Halfverse: c    
nāmnām aṣṭa śataṃ puṇyaṃ   śakreṇoktaṃ mahātmanā
   
nāmnām aṣṭa śataṃ puṇyaṃ   śakreṇa_uktaṃ mahātmanā /29/

Verse: 30 
Halfverse: a    
śakrāc ca nāradaḥ prāpto   dʰaumyaś ca tadanantaram
   
śakrāc ca nāradaḥ prāpto   dʰaumyaś ca tadanantaram /
Halfverse: c    
dʰaumyād yudʰiṣṭʰiraḥ prāpya   sarvān kāmān avāptavān
   
dʰaumyād yudʰiṣṭʰiraḥ prāpya   sarvān kāmān avāptavān /30/


Verse: 31 
Halfverse: a    
surapitr̥gaṇayakṣasevitaṃ; hy asuraniśācarasiddʰavanditam
   
sura-pitr̥-gaṇa-yakṣa-sevitaṃ   hy asura-niśā-cara-siddʰa-vanditam /
Halfverse: c    
varakanakahutāśanaprabʰaṃ; tvam api manasy abʰidʰehi bʰāskaram {!}
   
vara-kanaka-huta_aśana-prabʰaṃ   tvam api manasy abʰidʰehi bʰāskaram /31/ {!}

Verse: 32 
Halfverse: a    
sūryodaye yas tu samāhitaḥ paṭʰet; saputralābʰaṃ dʰanaratnasaṃcayān
   
sūrya_udaye yas tu samāhitaḥ paṭʰet   sa-putra-lābʰaṃ dʰana-ratna-saṃcayān /
Halfverse: c    
labʰeta jātismaratāṃ sadā naraḥ; smr̥tiṃ ca medʰāṃ ca sa vindate parām
   
labʰeta jāti-smaratāṃ sadā naraḥ   smr̥tiṃ ca medʰāṃ ca sa vindate parām /32/

Verse: 33 
Halfverse: a    
imaṃ stavaṃ devavarasya yo naraḥ; prakīrtayec cʰuci sumanāḥ samāhitaḥ
   
imaṃ stavaṃ deva-varasya yo naraḥ   prakīrtayet śuci sumanāḥ samāhitaḥ /
Halfverse: c    
sa mucyate śokadavāgnisāgarāl; labʰeta kāmān manasā yatʰepsitān
   
sa mucyate śoka-dava_agni-sāgarāl   labʰeta kāmān manasā yatʰā_īpsitān /33/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.