TITUS
Mahabharata
Part No. 300
Chapter: 3
Adhyāya
3
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
śaunakenaivam
uktas
tu
kuntīputro
yudʰiṣṭʰiraḥ
śaunakena
_evam
uktas
tu
kuntī-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
purohitam
upāgamya
bʰrātr̥madʰye
'bravīd
idam
purohitam
upāgamya
bʰrātr̥-madʰye
_abravīd
idam
/1/
Verse: 2
Halfverse: a
prastʰitaṃ
mānuyāntīme
brāhmaṇā
vedapāragāḥ
prastʰitaṃ
mā
_anuyānti
_ime
brāhmaṇā
veda-pāragāḥ
/
Halfverse: c
na
cāsmi
pālane
śakto
bahuduḥkʰasamanvitaḥ
na
ca
_asmi
pālane
śakto
bahu-duḥkʰa-samanvitaḥ
/2/
Verse: 3
Halfverse: a
parityaktuṃ
na
śaknomi
dānaśaktiś
ca
nāsti
me
parityaktuṃ
na
śaknomi
dāna-śaktiś
ca
na
_asti
me
/
Halfverse: c
katʰam
atra
mayā
kāryaṃ
bʰagavāṃs
tad
bravītu
me
katʰam
atra
mayā
kāryaṃ
bʰagavāṃs
tad
bravītu
me
/3/
Verse: 4
Halfverse: a
muhūrtam
iva
sa
dʰyātvā
dʰarmaṇānviṣya
tāṃ
gatim
muhūrtam
iva
sa
dʰyātvā
dʰarmaṇa
_anviṣya
tāṃ
gatim
/
Halfverse: c
yudʰiṣṭʰiram
uvācedaṃ
dʰaumyo
dʰarmabʰr̥tāṃ
varaḥ
yudʰiṣṭʰiram
uvāca
_idaṃ
dʰaumyo
dʰarmabʰr̥tāṃ
varaḥ
/4/
Verse: 5
Halfverse: a
purā
sr̥ṣṭani
bʰūtāni
pīḍyante
kṣudʰayā
bʰr̥śam
purā
sr̥ṣṭani
bʰūtāni
pīḍyante
kṣudʰayā
bʰr̥śam
/
Halfverse: c
tato
'nukampayā
teṣāṃ
savitā
svapitā
iva
tato
_anukampayā
teṣāṃ
savitā
svapitā\
iva
/5/
Verse: 6
Halfverse: a
gatvottarāyaṇaṃ
tejo
rasān
uddʰr̥tya
raśmibʰiḥ
gatvā
_uttara
_ayaṇaṃ
tejo
rasān
uddʰr̥tya
raśmibʰiḥ
/
<no
Pd>
Halfverse: c
dakṣiṇāyanam
āvr̥tto
mahīṃ
niviśate
raviḥ
dakṣiṇa
_ayanam
āvr̥tto
mahīṃ
niviśate
raviḥ
/6/
Verse: 7
Halfverse: a
kṣetrabʰūte
tatas
tasminn
oṣadʰīr
oṣadʰī
patiḥ
kṣetra-bʰūte
tatas
tasminn
oṣadʰīr
oṣadʰī
patiḥ
/
Halfverse: c
divas
tejaḥ
samuddʰr̥tya
janayām
āsa
vāriṇā
divas
tejaḥ
samuddʰr̥tya
janayām
āsa
vāriṇā
/7/
Verse: 8
Halfverse: a
niṣiktaś
candra
tejobʰiḥ
sūyate
bʰūgato
raviḥ
niṣiktaś
candra
tejobʰiḥ
sūyate
bʰū-gato
raviḥ
/
Halfverse: c
oṣadʰyaḥ
ṣaḍrasā
medʰyās
tadannaṃ
prāṇināṃ
bʰuvi
oṣadʰyaḥ
ṣaḍ-rasā
medʰyās
tad-annaṃ
prāṇināṃ
bʰuvi
/8/
Verse: 9
Halfverse: a
evaṃ
bʰānumayaṃ
hy
annaṃ
bʰūtānāṃ
prāṇadʰāraṇam
evaṃ
bʰānumayaṃ
hy
annaṃ
bʰūtānāṃ
prāṇa-dʰāraṇam
/
Halfverse: c
pitaiṣa
sarvabʰūtānāṃ
tasmāt
taṃ
śaraṇaṃ
vraja
pitā
_eṣa
sarva-bʰūtānāṃ
tasmāt
taṃ
śaraṇaṃ
vraja
/9/
Verse: 10
Halfverse: a
rājāno
hi
mahātmāno
yonikarma
viśodʰitāḥ
rājāno
hi
mahātmāno
yoni-karma
viśodʰitāḥ
/
Halfverse: c
uddʰaranti
prajāḥ
sarvās
tapa
āstʰāya
puṣkalam
uddʰaranti
prajāḥ
sarvās
tapa\
āstʰāya
puṣkalam
/10/
Verse: 11
Halfverse: a
bʰīmena
kārtavīryeṇa
vainyena
nahuṣeṇa
ca
bʰīmena
kārtavīryeṇa
vainyena
nahuṣeṇa
ca
/
Halfverse: c
tapoyogasamādʰistʰair
uddʰr̥tā
hy
āpadaḥ
prajāḥ
tapo-yoga-samādʰistʰair
uddʰr̥tā
hy
āpadaḥ
prajāḥ
/11/
Verse: 12
Halfverse: a
tatʰā
tvam
api
dʰarmātman
karmaṇā
ca
viśodʰitaḥ
tatʰā
tvam
api
dʰarma
_ātman
karmaṇā
ca
viśodʰitaḥ
/
Halfverse: c
tapa
āstʰāya
dʰarmeṇa
dvijātīn
bʰara
bʰārata
tapa\
āstʰāya
dʰarmeṇa
dvijātīn
bʰara
bʰārata
/12/
Verse: 13
Halfverse: a
evam
uktas
tu
dʰaumyena
tat
kālasadr̥śaṃ
vacaḥ
evam
uktas
tu
dʰaumyena
tat
kāla-sadr̥śaṃ
vacaḥ
/
Halfverse: c
dʰarmarājo
viśuddʰātmā
tapa
ātiṣṭʰad
uttamam
dʰarma-rājo
viśuddʰa
_ātmā
tapa\
ātiṣṭʰad
uttamam
/13/
Verse: 14
Halfverse: a
puṣpopahārair
balibʰir
arcayitvā
divākaram
puṣpa
_upahārair
balibʰir
arcayitvā
divā-karam
/
Halfverse: c
yogam
āstʰāya
dʰarmātmā
vāyubʰakṣo
jitendriyaḥ
yogam
āstʰāya
dʰarma
_ātmā
vāyu-bʰakṣo
jita
_indriyaḥ
/
Halfverse: e
gāṅgeyaṃ
vāry
upaspr̥ṣya
prāṇāyāmena
tastʰivān
gāṅgeyaṃ
vāry
upaspr̥ṣya
prāṇa
_āyāmena
tastʰivān
/14/
Verse: 15
{Janamejaya
uvāca}
Halfverse: a
katʰaṃ
kurūṇām
r̥ṣabʰaḥ
sa
tu
rājā
yudʰiṣṭʰiraḥ
katʰaṃ
kurūṇām
r̥ṣabʰaḥ
sa
tu
rājā
yudʰiṣṭʰiraḥ
/
Halfverse: c
viprārtʰam
ārādʰitavān
sūryam
adbʰutavikramam
vipra
_artʰam
ārādʰitavān
sūryam
adbʰuta-vikramam
/15/
Verse: 16
{Vaiśaṃpāyana
uvāca}
Halfverse: a
śr̥ṇuṣvāvahito
rājañ
śucir
bʰūtvā
samāhitaḥ
śr̥ṇuṣva
_avahito
rājan
śucir
bʰūtvā
samāhitaḥ
/
Halfverse: c
kṣaṇaṃ
ca
kururājendra
sarvaṃ
vakṣyāmy
aśeṣataḥ
kṣaṇaṃ
ca
kuru-rājā
_indra
sarvaṃ
vakṣyāmy
aśeṣataḥ
/16/
Verse: 17
Halfverse: a
dʰaumyena
tu
yatʰa
proktaṃ
pārtʰāya
sumahātmane
dʰaumyena
tu
yatʰa
proktaṃ
pārtʰāya
sumahātmane
/
Halfverse: c
nāmnām
aṣṭa
śataṃ
puṇyaṃ
tac
cʰr̥ṇuṣva
mahāmate
nāmnām
aṣṭa
śataṃ
puṇyaṃ
tat
śr̥ṇuṣva
mahā-mate
/17/
Verse: 18
Halfverse: a
sūryo
'ryamā
bʰagas
tvaṣṭā
pūṣārkaḥ
savitā
raviḥ
sūryo
_aryamā
bʰagas
tvaṣṭā
pūṣā
_arkaḥ
savitā
raviḥ
/
Halfverse: c
gabʰastimān
ajaḥ
kālo
mr̥tyur
dʰātā
prabʰā
karaḥ
gabʰastimān
ajaḥ
kālo
mr̥tyur
dʰātā
prabʰā
karaḥ
/18/
Verse: 19
Halfverse: a
pr̥tʰivy
āpaś
ca
tejaś
ca
kʰaṃ
vāyuś
ca
parāyaṇam
pr̥tʰivy
āpaś
ca
tejaś
ca
kʰaṃ
vāyuś
ca
parāyaṇam
/
Halfverse: c
somo
br̥haspatiḥ
śukro
budʰo
'ṅgāraka
eva
ca
somo
br̥haspatiḥ
śukro
budʰo
_aṅgāraka\
eva
ca
/19/
Verse: 20
Halfverse: a
indro
vivasvvān
dīptāṃśuḥ
śuciḥ
śauriḥ
śanaiścaraḥ
indro
vivasvvān
dīpta
_aṃśuḥ
śuciḥ
śauriḥ
śanaiś-caraḥ
/
Halfverse: c
brahmā
viṣṇuś
ca
rudraś
ca
skando
vaiśvaraṇo
yamaḥ
brahmā
viṣṇuś
ca
rudraś
ca
skando
vaiśvaraṇo
yamaḥ
/20/
Verse: 21
Halfverse: a
vaidyuto
jāṭʰaraś
cāgir
aindʰanas
tejasāṃ
patiḥ
vaidyuto
jāṭʰaraś
ca
_agir
aindʰanas
tejasāṃ
patiḥ
/
Halfverse: c
dʰarmadʰvajo
veda
kartā
vedāṅgo
veda
vāhanaḥ
dʰarma-dʰvajo
veda
kartā
vedā
_aṅgo
veda
vāhanaḥ
/21/
Verse: 22
Halfverse: a
kr̥taṃ
tretā
dvāparaś
ca
kaliḥ
sarvāmarāśrayaḥ
kr̥taṃ
tretā
dvāparaś
ca
kaliḥ
sarva
_amara
_āśrayaḥ
/
Halfverse: c
kalā
kāṣṭʰā
muhurtāś
ca
pakṣā
māsā
r̥tus
tatʰā
kalā
kāṣṭʰā
muhurtāś
ca
pakṣā
māsā\
r̥tus
tatʰā
/22/
Verse: 23
Halfverse: a
saṃvatsarakaro
'śvattʰaḥ
kālacakro
vibʰāvasuḥ
{!}
saṃvatsara-karo
_aśvattʰaḥ
kāla-cakro
vibʰāvasuḥ
/
{!}
Halfverse: c
puruṣaḥ
śāśvato
yogī
vyaktāvyaktaḥ
sanātanaḥ
puruṣaḥ
śāśvato
yogī
vyakta
_avyaktaḥ
sanātanaḥ
/23/
Verse: 24
Halfverse: a
lokādʰyakṣaḥ
prajādʰyakṣo
viśvakarmā
tamonudaḥ
loka
_adʰyakṣaḥ
prajā
_adʰyakṣo
viśva-karmā
tamo-nudaḥ
/
Halfverse: c
varuṇaḥ
sāgaro
'ṃśuś
ca
jīmūto
jīvano
'rihā
varuṇaḥ
sāgaro
_aṃśuś
ca
jīmūto
jīvano
_arihā
/24/
Verse: 25
Halfverse: a
bʰūtāśrayo
bʰūtapatiḥ
sarvabʰūtaniṣevitaḥ
bʰūta
_āśrayo
bʰūta-patiḥ
sarva-bʰūta-niṣevitaḥ
/
Halfverse: c
maṇiḥ
suvarṇo
bʰūtādiḥ
kāmadaḥ
sarvato
mukʰaḥ
maṇiḥ
suvarṇo
bʰūta
_ādiḥ
kāmadaḥ
sarvato
mukʰaḥ
/25/
Verse: 26
Halfverse: a
jayo
viśālo
varadaḥ
śīgʰragaḥ
prāṇadʰāraṇaḥ
jayo
viśālo
varadaḥ
śīgʰragaḥ
prāṇa-dʰāraṇaḥ
/
Halfverse: c
dʰanvantarir
dʰūmaketur
ādidevo
'diteḥ
sutaḥ
dʰanvantarir
dʰūma-ketur
ādi-devo
_aditeḥ
sutaḥ
/26/
Verse: 27
Halfverse: a
dvādaśātmāravindākṣaḥ
pitā
mātā
pitāmahaḥ
dvādaśa
_ātma
_aravinda
_akṣaḥ
pitā
mātā
pitāmahaḥ
/
Halfverse: c
svargadvāraṃ
prajā
dvāraṃ
mokṣadvāraṃ
triviṣṭapam
svarga-dvāraṃ
prajā
dvāraṃ
mokṣa-dvāraṃ
triviṣṭapam
/27/
Verse: 28
Halfverse: a
dehakartā
praśāntātmā
viśvātmā
viśvatomukʰaḥ
deha-kartā
praśānta
_ātmā
viśva
_ātmā
viśvato-mukʰaḥ
/
Halfverse: c
carācarātmā
sūkṣmātmā
maitreṇa
vapuṣānvitaḥ
cara
_acara
_ātmā
sūkṣma
_ātmā
maitreṇa
vapuṣā
_anvitaḥ
/28/
Verse: 29
Halfverse: a
etad
vai
kīrtanīyasya
sūryasyaiva
mahātmanaḥ
etad
vai
kīrtanīyasya
sūryasya
_eva
mahātmanaḥ
/
Halfverse: c
nāmnām
aṣṭa
śataṃ
puṇyaṃ
śakreṇoktaṃ
mahātmanā
nāmnām
aṣṭa
śataṃ
puṇyaṃ
śakreṇa
_uktaṃ
mahātmanā
/29/
Verse: 30
Halfverse: a
śakrāc
ca
nāradaḥ
prāpto
dʰaumyaś
ca
tadanantaram
śakrāc
ca
nāradaḥ
prāpto
dʰaumyaś
ca
tadanantaram
/
Halfverse: c
dʰaumyād
yudʰiṣṭʰiraḥ
prāpya
sarvān
kāmān
avāptavān
dʰaumyād
yudʰiṣṭʰiraḥ
prāpya
sarvān
kāmān
avāptavān
/30/
Verse: 31
Halfverse: a
surapitr̥gaṇayakṣasevitaṃ
;
hy
asuraniśācarasiddʰavanditam
sura-pitr̥-gaṇa-yakṣa-sevitaṃ
hy
asura-niśā-cara-siddʰa-vanditam
/
Halfverse: c
varakanakahutāśanaprabʰaṃ
;
tvam
api
manasy
abʰidʰehi
bʰāskaram
{!}
vara-kanaka-huta
_aśana-prabʰaṃ
tvam
api
manasy
abʰidʰehi
bʰāskaram
/31/
{!}
Verse: 32
Halfverse: a
sūryodaye
yas
tu
samāhitaḥ
paṭʰet
;
saputralābʰaṃ
dʰanaratnasaṃcayān
sūrya
_udaye
yas
tu
samāhitaḥ
paṭʰet
sa-putra-lābʰaṃ
dʰana-ratna-saṃcayān
/
Halfverse: c
labʰeta
jātismaratāṃ
sadā
naraḥ
;
smr̥tiṃ
ca
medʰāṃ
ca
sa
vindate
parām
labʰeta
jāti-smaratāṃ
sadā
naraḥ
smr̥tiṃ
ca
medʰāṃ
ca
sa
vindate
parām
/32/
Verse: 33
Halfverse: a
imaṃ
stavaṃ
devavarasya
yo
naraḥ
;
prakīrtayec
cʰuci
sumanāḥ
samāhitaḥ
imaṃ
stavaṃ
deva-varasya
yo
naraḥ
prakīrtayet
śuci
sumanāḥ
samāhitaḥ
/
Halfverse: c
sa
mucyate
śokadavāgnisāgarāl
;
labʰeta
kāmān
manasā
yatʰepsitān
sa
mucyate
śoka-dava
_agni-sāgarāl
labʰeta
kāmān
manasā
yatʰā
_īpsitān
/33/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.