TITUS
Mahabharata
Part No. 299
Previous part

Chapter: 2 
Adhyāya 2


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
prabʰātāyāṃ tu śarvaryāṃ   teṣām akliṣṭakarmaṇām
   
prabʰātāyāṃ tu śarvaryāṃ   teṣām akliṣṭa-karmaṇām /
Halfverse: c    
vanaṃ yiyāsatāṃ viprās   tastʰur bʰikṣā bʰujo 'grataḥ
   
vanaṃ yiyāsatāṃ viprās   tastʰur bʰikṣā bʰujo_agrataḥ /
Halfverse: e    
tān uvāca tato rājā   kuntīputro yudʰiṣṭʰiraḥ
   
tān uvāca tato rājā   kuntī-putro yudʰiṣṭʰiraḥ /1/

Verse: 2 
Halfverse: a    
vayaṃ hi hr̥tasarvasvā   hr̥tarājyā hr̥taśriyaḥ
   
vayaṃ hi hr̥ta-sarva-svā   hr̥ta-rājyā hr̥ta-śriyaḥ /
Halfverse: c    
pʰalamūlāmiṣāhārā   vanaṃ yāsyāma duḥkʰitāḥ
   
pʰala-mūla_āmiṣa_āhārā   vanaṃ yāsyāma duḥkʰitāḥ /2/

Verse: 3 
Halfverse: a    
vanaṃ ca doṣabahulaṃ   bahu vyālasarīsr̥pam
   
vanaṃ ca doṣa-bahulaṃ   bahu vyāla-sarī-sr̥pam /
Halfverse: c    
parikleśaś ca vo manye   dʰruvaṃ tatra bʰaviṣyati
   
parikleśaś ca vo manye   dʰruvaṃ tatra bʰaviṣyati /3/

Verse: 4 
Halfverse: a    
brāhmaṇānāṃ parikleśo   daivatāny api sādayet
   
brāhmaṇānāṃ parikleśo   daivatāny api sādayet /
Halfverse: c    
kiṃ punar mām ito viprā   nivartadʰvaṃ yatʰeṣṭataḥ
   
kiṃ punar mām ito viprā   nivartadʰvaṃ yatʰā_iṣṭataḥ /4/

Verse: 5 
{Brāhmaṇā ūcuḥ}
Halfverse: a    
gatir bʰavatāṃ rājaṃs   tāṃ vayaṃ gantum udyatāḥ
   
gatir bʰavatāṃ rājaṃs   tāṃ vayaṃ gantum udyatāḥ /
Halfverse: c    
nārhatʰāsmān parityaktuṃ   bʰaktān sad dʰarmadarśinaḥ
   
na_arhatʰa_asmān parityaktuṃ   bʰaktān sad dʰarma-darśinaḥ /5/

Verse: 6 
Halfverse: a    
anukampāṃ hi bʰakteṣu   daivatāny api kurvate
   
anukampāṃ hi bʰakteṣu   daivatāny api kurvate /
Halfverse: c    
viśeṣato brāhmaṇeṣu   sad ācārāvalambiṣu
   
viśeṣato brāhmaṇeṣu   sad ācāra_avalambiṣu /6/

Verse: 7 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
mamāpi paramā bʰaktir   brāhmaṇeṣu sadā dvijāḥ
   
mama_api paramā bʰaktir   brāhmaṇeṣu sadā dvijāḥ /
Halfverse: c    
sahāyaviparibʰraṃśas   tv ayaṃ sādayatīva mām
   
sahāya-viparibʰraṃśas   tv ayaṃ sādayati_iva mām /7/

Verse: 8 
Halfverse: a    
āhareyur hi me ye 'pi   pʰalamūlamr̥gāṃs tatʰā
   
āhareyur hi me ye_api   pʰala-mūla-mr̥gāṃs tatʰā /
Halfverse: c    
ta ime śokajair duḥkʰair   bʰrātaro me vimohitāḥ {!}
   
ta\ ime śokajair duḥkʰair   bʰrātaro me vimohitāḥ /8/ {!}

Verse: 9 
Halfverse: a    
draupadyā viprakarṣeṇa   rājyāpaharaṇena ca
   
draupadyā viprakarṣeṇa   rājya_apaharaṇena ca /
Halfverse: c    
duḥkʰānvitān imān kleśair   nāhaṃ yoktum ihotsahe
   
duḥkʰa_anvitān imān kleśair   na_ahaṃ yoktum iha_utsahe /9/

Verse: 10 
{Brāhmaṇā ūcuḥ}
Halfverse: a    
asmat poṣaṇajā cintā    bʰūt te hr̥di pārtʰiva
   
asmat poṣaṇajā cintā    bʰūt te hr̥di pārtʰiva /
Halfverse: c    
svayam āhr̥tya vanyāni   anuyāsyāmahe vayam
   
svayam āhr̥tya vanyāni anuyāsyāmahe vayam /10/

Verse: 11 
Halfverse: a    
anudʰyānena japyena   vidʰāsyāmaḥ śivaṃ tava
   
anudʰyānena japyena   vidʰāsyāmaḥ śivaṃ tava /
Halfverse: c    
katʰābʰiś cānukūlābʰiḥ   saha raṃsyāmahe vane
   
katʰābʰiś ca_anukūlābʰiḥ   saha raṃsyāmahe vane /11/

Verse: 12 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
evam etan na saṃdeho   rameyaṃ brāhmaṇaiḥ saha
   
evam etan na saṃdeho   rameyaṃ brāhmaṇaiḥ saha /
Halfverse: c    
nyūna bʰāvāt tu paśyāmi   pratyādeśam ivātmanaḥ
   
nyūna bʰāvāt tu paśyāmi   pratyādeśam iva_ātmanaḥ /12/

Verse: 13 
Halfverse: a    
katʰaṃ drakṣyāmi vaḥ sarvān   svayam āhr̥ta bʰojanān
   
katʰaṃ drakṣyāmi vaḥ sarvān   svayam āhr̥ta bʰojanān /
Halfverse: c    
madbʰaktyā kliśyate 'narhān   dʰik pāpān dʰr̥tarāṣṭrajān
   
mad-bʰaktyā kliśyate_anarhān   dʰik pāpān dʰr̥tarāṣṭrajān /13/

Verse: 14 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktvā sa nr̥paḥ śocan   niṣasāda mahītale
   
ity uktvā sa nr̥paḥ śocan   niṣasāda mahī-tale /
Halfverse: c    
tam adʰyātmaratir vidvāñ   śaunako nāma vai dvijaḥ {!}
   
tam adʰyātma-ratir vidvān   śaunako nāma vai dvijaḥ / {!}
Halfverse: e    
yoge sāṃkʰye ca kuśalo   rājānam idam abravīt
   
yoge sāṃkʰye ca kuśalo   rājānam idam abravīt /14/

Verse: 15 
Halfverse: a    
śokastʰāna sahasrāṇi   bʰayastʰāna śatāni ca
   
śoka-stʰāna sahasrāṇi   bʰaya-stʰāna śatāni ca /
Halfverse: c    
divase divase mūḍʰam   āviśanti na paṇḍitam
   
divase divase mūḍʰam   āviśanti na paṇḍitam /15/

Verse: 16 
Halfverse: a    
na hi jñānaviruddʰeṣu   bahudoṣeṣu karmasu
   
na hi jñāna-viruddʰeṣu   bahu-doṣeṣu karmasu /
Halfverse: c    
śreyo gʰātiṣu sajjante   buddʰimanto bʰavadvidʰāḥ
   
śreyo gʰātiṣu sajjante   buddʰimanto bʰavad-vidʰāḥ /16/

Verse: 17 
Halfverse: a    
aṣṭāṅgāṃ buddʰim āhur yāṃ   sarvāśreyo vigʰātinīm
   
aṣṭa_aṅgāṃ buddʰim āhur yāṃ   sarva_aśreyo vigʰātinīm /
Halfverse: c    
śrutismr̥tisamāyuktāṃ    rājaṃs tvayy avastʰitā
   
śruti-smr̥ti-samāyuktāṃ    rājaṃs tvayy avastʰitā /17/

Verse: 18 
Halfverse: a    
artʰakr̥ccʰreṣu durgeṣu   vyāpatsu svajanasya ca
   
artʰa-kr̥ccʰreṣu durgeṣu   vyāpatsu sva-janasya ca /
Halfverse: c    
śārīra mānasair duḥkʰair   na sīdanti bʰavadvidʰāḥ
   
śārīra mānasair duḥkʰair   na sīdanti bʰavad-vidʰāḥ /18/

Verse: 19 
Halfverse: a    
śrūyatāṃ cābʰidʰāsyāmi   janakena yatʰā purā
   
śrūyatāṃ ca_abʰidʰāsyāmi   janakena yatʰā purā /
Halfverse: c    
ātmavyavastʰāna karā   gītāḥ ślokā mahātmanā
   
ātma-vyavastʰāna karā   gītāḥ ślokā mahātmanā /19/

Verse: 20 
Halfverse: a    
mano dehasamuttʰābʰyāṃ   duḥkʰābʰyām arditaṃ jagat
   
mano deha-samuttʰābʰyāṃ   duḥkʰābʰyām arditaṃ jagat /
Halfverse: c    
tayor vyāsa samāsābʰyāṃ   śamopāyam imaṃ śr̥ṇu
   
tayor vyāsa samāsābʰyāṃ   śama_upāyam imaṃ śr̥ṇu /20/

Verse: 21 
Halfverse: a    
vyādʰer aniṣṭa saṃsparśāc   cʰramād iṣṭavivarjanāt
   
vyādʰer aniṣṭa saṃsparśāt   śramād iṣṭa-vivarjanāt /
Halfverse: c    
duḥkʰaṃ caturbʰir śarīraṃ   kāraṇaiḥ saṃpravartate
   
duḥkʰaṃ caturbʰir śarīraṃ   kāraṇaiḥ saṃpravartate /21/

Verse: 22 
Halfverse: a    
tad āśu pratikārāc ca   satataṃ cāvicintanāt
   
tad āśu pratikārāc ca   satataṃ ca_avicintanāt /
Halfverse: c    
ādʰivyādʰi praśamanaṃ   kiryā yogadvayena tu
   
ādʰivyādʰi praśamanaṃ   kiryā yoga-dvayena tu /22/

Verse: 23 
Halfverse: a    
matimanto hy ato vaidyāḥ   śamaṃ prāg eva kurvate
   
matimanto hy ato vaidyāḥ   śamaṃ prāg eva kurvate /
Halfverse: c    
mānasasya priyākʰyānaiḥ   saṃbʰogopanayair nr̥ṇām
   
mānasasya priya_ākʰyānaiḥ   saṃbʰoga_upanayair nr̥ṇām /23/

Verse: 24 
Halfverse: a    
mānasena hi duḥkʰena   śarīram upatapyate
   
mānasena hi duḥkʰena   śarīram upatapyate /
Halfverse: c    
ayaḥ piṇḍena taptena   kumbbʰa saṃstʰām ivodakam {!}
   
ayaḥ piṇḍena taptena   kumbbʰa saṃstʰām iva_udakam /24/ {!}

Verse: 25 
Halfverse: a    
mānasaṃ śamayet tasmāj   jñānenāgim ivāmbunā
   
mānasaṃ śamayet tasmāj   jñānena_agim iva_ambunā /
Halfverse: c    
praśānte mānase duḥkʰe   śārīram upaśāmyati
   
praśānte mānase duḥkʰe   śārīram upaśāmyati /25/

Verse: 26 
Halfverse: a    
manaso duḥkʰamūlaṃ tu   sneha ity upalabʰyate
   
manaso duḥkʰa-mūlaṃ tu   sneha\ ity upalabʰyate /
Halfverse: c    
snehāt tu sajjate jantur   duḥkʰayogam upaiti ca
   
snehāt tu sajjate jantur   duḥkʰa-yogam upaiti ca /26/

Verse: 27 
Halfverse: a    
snehamūlāni duḥkʰāni   snehajāni bʰayāni ca
   
sneha-mūlāni duḥkʰāni   snehajāni bʰayāni ca /
Halfverse: c    
śokaharṣau tatʰāyāsaḥ   sarvaṃ snehāt pravartate
   
śoka-harṣau tatʰā_āyāsaḥ   sarvaṃ snehāt pravartate /27/

Verse: 28 
Halfverse: a    
snehat karaṇa rāgaś ca   prajajñe vaiṣayas tatʰā
   
snehat karaṇa rāgaś ca   prajajñe vaiṣayas tatʰā /
Halfverse: c    
aśreyaskāv ubʰāv etau   pūrvas tatra guruḥ smr̥taḥ
   
aśreyaskāv ubʰāv etau   pūrvas tatra guruḥ smr̥taḥ /28/

Verse: 29 
Halfverse: a    
koṭarāgnir yatʰāśeṣaṃ   samūlaṃ pādapaṃ dahet
   
koṭara_agnir yatʰā_aśeṣaṃ   samūlaṃ pādapaṃ dahet /
Halfverse: c    
dʰarmārtʰinaṃ tatʰālpo 'pi   rāgadoṣo vināśayet
   
dʰarma_artʰinaṃ tatʰā_alpo_api   rāga-doṣo vināśayet /29/

Verse: 30 
Halfverse: a    
viprayoge na tu tyāgī   doṣadarśī samāgamāt
   
viprayoge na tu tyāgī   doṣa-darśī samāgamāt /
Halfverse: c    
virāgaṃ bʰajate jantur   nirvairo niṣparigrahaḥ
   
virāgaṃ bʰajate jantur   nirvairo niṣparigrahaḥ /30/

Verse: 31 
Halfverse: a    
tasmāt snehaṃ svapakṣebʰyo   mitrebʰyo dʰanasaṃcayāt
   
tasmāt snehaṃ sva-pakṣebʰyo   mitrebʰyo dʰana-saṃcayāt /
Halfverse: c    
svaśarīrasamuttʰaṃ tu   jñānena vinivartayet
   
sva-śarīra-samuttʰaṃ tu   jñānena vinivartayet /31/

Verse: 32 
Halfverse: a    
jñānānviteṣu mukʰyeṣu   śāstrajñeṣu kr̥tātmasu
   
jñāna_anviteṣu mukʰyeṣu   śāstrajñeṣu kr̥ta_ātmasu /
Halfverse: c    
na teṣu sajjate snehaḥ   padmapatreṣv ivodakam
   
na teṣu sajjate snehaḥ   padma-patreṣv iva_udakam /32/

Verse: 33 
Halfverse: a    
rāgābʰibʰūtaḥ puruṣaḥ   kāmena parikr̥ṣyate
   
rāga_abʰibʰūtaḥ puruṣaḥ   kāmena parikr̥ṣyate /
Halfverse: c    
iccʰā saṃjāyate tasya   tatas tr̥ṣṇā pravartate
   
iccʰā saṃjāyate tasya   tatas tr̥ṣṇā pravartate /33/

Verse: 34 
Halfverse: a    
tr̥ṣṇā hi sarvapāpiṣṭʰā   nityodvega karī nr̥ṇām
   
tr̥ṣṇā hi sarva-pāpiṣṭʰā   nitya_udvega karī nr̥ṇām /
Halfverse: c    
adʰarmabahulā caiva   gʰorā pāpānubandʰinī
   
adʰarma-bahulā caiva   gʰorā pāpa_anubandʰinī /34/

Verse: 35 
Halfverse: a    
dustyajā durmatibʰir    na jīryati jīryataḥ
   
dustyajā durmatibʰir    na jīryati jīryataḥ /
Halfverse: c    
yo 'sau prāṇāntiko rogas   tāṃ tr̥ṣṇāṃ tyajataḥ sukʰam
   
yo_asau prāṇa_antiko rogas   tāṃ tr̥ṣṇāṃ tyajataḥ sukʰam /35/

Verse: 36 
Halfverse: a    
anādy antā tu tr̥ṣṇā   antar dehagatā nr̥ṇām
   
anādy antā tu tr̥ṣṇā antar deha-gatā nr̥ṇām /
Halfverse: c    
vināśayati saṃbʰūtā   ayonija ivānalaḥ
   
vināśayati saṃbʰūtā ayonija\ iva_analaḥ /36/

Verse: 37 
Halfverse: a    
yatʰaidʰaḥ svasamuttʰena   vahninā nāśam r̥ccʰati
   
yatʰā_edʰaḥ sva-samuttʰena   vahninā nāśam r̥ccʰati /
Halfverse: c    
tatʰākr̥tātmā lobʰena   sahajena vinaśyati
   
tatʰā_akr̥ta_ātmā lobʰena   sahajena vinaśyati /37/

Verse: 38 
Halfverse: a    
rājataḥ salilād agneś   corataḥ svajanād api
   
rājataḥ salilād agneś   corataḥ sva-janād api /
Halfverse: c    
bʰayam artʰavatāṃ nityaṃ   mr̥tyoḥ prāṇabʰr̥tām iva {!}
   
bʰayam artʰavatāṃ nityaṃ   mr̥tyoḥ prāṇabʰr̥tām iva /38/ {!}

Verse: 39 
Halfverse: a    
yatʰā hy āmiṣam ākāśe   pakṣibʰiḥ śvāpadair bʰuvi
   
yatʰā hy āmiṣam ākāśe   pakṣibʰiḥ śvāpadair bʰuvi /
Halfverse: c    
bʰakṣyate salile matsyais   tatʰā sarveṇa vittavān
   
bʰakṣyate salile matsyais   tatʰā sarveṇa vittavān /39/

Verse: 40 
Halfverse: a    
artʰa eva hi keṣāṃ cid   anartʰo bʰavitā nr̥ṇām
   
artʰa\ eva hi keṣāṃcid   anartʰo bʰavitā nr̥ṇām /
Halfverse: c    
artʰaśreyasi cāsakto   na śreyo vindate naraḥ
   
artʰa-śreyasi ca_āsakto   na śreyo vindate naraḥ /
Halfverse: e    
tasmād artʰāgamāḥ sarve   mano mohavivardʰanāḥ
   
tasmād artʰa_āgamāḥ sarve   mano moha-vivardʰanāḥ /40/

Verse: 41 
Halfverse: a    
kārpaṇyaṃ darpamānau ca   bʰayam udvega eva ca
   
kārpaṇyaṃ darpa-mānau ca   bʰayam udvega\ eva ca /
Halfverse: c    
artʰajāni viduḥ prājñā   duḥkʰāny etāni dehinām
   
artʰajāni viduḥ prājñā   duḥkʰāny etāni dehinām /41/

Verse: 42 
Halfverse: a    
artʰasyopārjane duḥkʰaṃ   pālane ca kṣaye tatʰā
   
artʰasya_upārjane duḥkʰaṃ   pālane ca kṣaye tatʰā /
Halfverse: c    
nāśe duḥkʰaṃ vyaye duḥkʰaṃ   gʰnanti caivārtʰa kāraṇāt
   
nāśe duḥkʰaṃ vyaye duḥkʰaṃ   gʰnanti caiva_artʰa kāraṇāt /42/

Verse: 43 
Halfverse: a    
artʰā duḥkʰaṃ parityaktuṃ   pālitāś cāpi te 'sukʰāḥ
   
artʰāḥ duḥkʰaṃ parityaktu   pālitāś ca_api te_asukʰāḥ /
Halfverse: c    
duḥkʰena cādʰigamyante   teṣāṃ nāśaṃ na cintayet {!}
   
duḥkʰena ca_adʰigamyante   teṣāṃ nāśaṃ na cintayet /43/ {!}

Verse: 44 
Halfverse: a    
asaṃtoṣa parā mūḍʰāḥ   saṃtoṣaṃ yānti paṇḍitāḥ
   
asaṃtoṣa parā mūḍʰāḥ   saṃtoṣaṃ yānti paṇḍitāḥ /
Halfverse: c    
anto nāsti pipāsāyāḥ   saṃtoṣaḥ paramaṃ sukʰam
   
anto na_asti pipāsāyāḥ   saṃtoṣaḥ paramaṃ sukʰam /

Verse: 45 
Halfverse: a    
tasmāt saṃtoṣam eveha   dʰanaṃ paśyanti paṇḍitāḥ
   
tasmāt saṃtoṣam eva_iha   dʰanaṃ paśyanti paṇḍitāḥ /45/
Halfverse: c    
anityaṃ yauvanaṃ rūpaṃ   jīvitaṃ dravyasaṃcayaḥ
   
anityaṃ yauvanaṃ rūpaṃ   jīvitaṃ dravya-saṃcayaḥ /
Halfverse: e    
aiśvaryaṃ priya saṃvāso   gr̥dʰyed eṣu na paṇḍitaḥ
   
aiśvaryaṃ priya saṃvāso   gr̥dʰyed eṣu na paṇḍitaḥ /45/

Verse: 46 
Halfverse: a    
tyajeta saṃcayāṃs tasmāt   tajjaṃ kleśaṃ saheta kaḥ
   
tyajeta saṃcayāṃs tasmāt   tajjaṃ kleśaṃ saheta kaḥ /
Halfverse: c    
na hi saṃcayavān kaś cid   dr̥śyate nirupadravaḥ
   
na hi saṃcayavān kaścid   dr̥śyate nirupadravaḥ /46/

Verse: 47 
Halfverse: a    
ataś ca dʰarmibʰiḥ pumbʰir   anīhārtʰaḥ praśasyate
   
ataś ca dʰarmibʰiḥ pumbʰir   anīhā_artʰaḥ praśasyate /
Halfverse: c    
prakṣālanād dʰi paṅkasya   dūrād asparśanaṃ varam
   
prakṣālanādd^hi paṅkasya   dūrād asparśanaṃ varam /47/

Verse: 48 
Halfverse: a    
yudʰiṣṭʰiraivam artʰeṣu   na spr̥hāṃ kartum arhasi
   
yudʰiṣṭʰira_evam artʰeṣu   na spr̥hāṃ kartum arhasi /
Halfverse: c    
dʰarmeṇa yadi te kāryaṃ   vimukteccʰo bʰavārtʰataḥ
   
dʰarmeṇa yadi te kāryaṃ   vimukta_iccʰo bʰava_artʰataḥ /48/

Verse: 49 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
nārtʰopabʰoga lipsārtʰam   iyam artʰepsutā mama
   
na_artʰa_upabʰoga lipsā_artʰam   iyam artʰa_īpsutā mama /
Halfverse: c    
bʰaraṇārtʰaṃ tu viprāṇāṃ   brahman kāṅkṣe na lobʰataḥ
   
bʰaraṇa_artʰaṃ tu viprāṇāṃ   brahman kāṅkṣe na lobʰataḥ /49/

Verse: 50 
Halfverse: a    
katʰaṃ hy asmadvidʰo brahman   vartamāno gr̥hāśrame
   
katʰaṃ hy asmad-vidʰo brahman   vartamāno gr̥ha_āśrame /
Halfverse: c    
bʰaraṇaṃ pālanaṃ cāpi   na kuryād anuyāyinām
   
bʰaraṇaṃ pālanaṃ ca_api   na kuryād anuyāyinām /50/

Verse: 51 
Halfverse: a    
saṃvibʰāgo hi bʰūtānāṃ   sarveṣām eva śiṣyate
   
saṃvibʰāgo hi bʰūtānāṃ   sarveṣām eva śiṣyate /
Halfverse: c    
tatʰaivopacamānebʰyaḥ   pradeyaṃ gr̥hamedʰinā
   
tatʰaiva_upacamānebʰyaḥ   pradeyaṃ gr̥ha-medʰinā /51/

Verse: 52 
Halfverse: a    
tr̥ṇāni bʰūmir udakaṃ   vāk caturtʰī ca sūnr̥tā
   
tr̥ṇāni bʰūmir udakaṃ   vāk caturtʰī ca sūnr̥tā /
Halfverse: c    
satām etāni geheṣu   noccʰidyante kadā cana
   
satām etāni geheṣu   na_uccʰidyante kadācana /52/

Verse: 53 
Halfverse: a    
deyam ārtasya śayanaṃ   stʰitaśrāntasya cāsanam
   
deyam ārtasya śayanaṃ   stʰita-śrāntasya ca_āsanam /
Halfverse: c    
tr̥ṣitasya ca pānīyaṃ   kṣudʰitasya ca bʰojanam
   
tr̥ṣitasya ca pānīyaṃ   kṣudʰitasya ca bʰojanam /53/

Verse: 54 
Halfverse: a    
cakṣur adyān mano dadyād   vācaṃ dadyāc ca sūnr̥tām
   
cakṣur adyān mano dadyād   vācaṃ dadyāc ca sūnr̥tām /
Halfverse: c    
pratyudgamyābʰigamanaṃ   kuryān nyāyena cārcanam
   
pratyudgamya_abʰigamanaṃ   kuryān nyāyena ca_arcanam /54/

Verse: 55 
Halfverse: a    
agʰi hotram anaḍvāṃś ca   jñātayo 'titʰibāndʰavāḥ {!}
   
agʰi hotram anaḍvāṃś ca   jñātayo_atitʰi-bāndʰavāḥ / {!}
Halfverse: c    
putradārabʰr̥tāś caiva   nirdaheyur apūjitāḥ
   
putra-dāra-bʰr̥tāś caiva   nirdaheyur apūjitāḥ /55/

Verse: 56 
Halfverse: a    
nātmārtʰaṃ pācayed annaṃ   na vr̥tʰā gʰātayet paśūn
   
na_ātma_artʰaṃ pācayed annaṃ   na vr̥tʰā gʰātayet paśūn /
Halfverse: c    
na ca tat svayam aśnīyād   vidʰivad yan na nirvapet
   
na ca tat svayam aśnīyād   vidʰivad yan na nirvapet /56/

Verse: 57 
Halfverse: a    
śvabʰyaś ca śvapacebʰyaś ca   vayobʰyaś cāvaped bʰuvi
   
śvabʰyaś ca śva-pacebʰyaś ca   vayobʰyaś ca_āvaped bʰuvi /
Halfverse: c    
vaiśvadevaṃ hi nāmaitat   sāyaṃprātar vidʰīyate
   
vaiśvadevaṃ hi nāma_etat   sāyaṃ-prātar vidʰīyate /57/

Verse: 58 
Halfverse: a    
vigʰasāśī bʰavet tasmān   nityaṃ cāmr̥tabʰojanaḥ
   
vigʰasa_aśī bʰavet tasmān   nityaṃ ca_amr̥ta-bʰojanaḥ /
Halfverse: c    
vigʰasaṃ bʰr̥tyaśeṣaṃ tu   yajñaśeṣaṃ tatʰāmr̥tam
   
vigʰasaṃ bʰr̥tya-śeṣaṃ tu   yajña-śeṣaṃ tatʰā_amr̥tam /58/

Verse: 59 
Halfverse: a    
etāṃ yo vartate vr̥ttiṃ   vartamāno gr̥hāśrame
   
etāṃ yo vartate vr̥ttiṃ   vartamāno gr̥ha_āśrame /
Halfverse: c    
tasya dʰarmaṃ paraṃ prāhuḥ   katʰaṃ vipra manyase
   
tasya dʰarmaṃ paraṃ prāhuḥ   katʰaṃ vipra manyase /59/

Verse: 60 
{Śaunaka uvāca}
Halfverse: a    
aho bata mahat kaṣṭaṃ   viparītam idaṃ jagat
   
aho bata mahat kaṣṭaṃ   viparītam idaṃ jagat /
Halfverse: c    
yenāpatrapate sādʰur   asādʰus tena tuṣyati
   
yena_apatrapate sādʰur   asādʰus tena tuṣyati /60/

Verse: 61 
Halfverse: a    
śiśnodara kr̥te 'prājñaḥ   karoti vigʰasaṃ bahu
   
śiśna_udara kr̥te_aprājñaḥ   karoti vigʰasaṃ bahu /
Halfverse: c    
moharāgasamākrānta   indriyārtʰa vaśānugaḥ
   
moha-rāga-samākrānta indriya_artʰa vaśa_anugaḥ /61/

Verse: 62 
Halfverse: a    
hriyate budʰyamāno 'pi   naro hāribʰir indriyaiḥ
   
hriyate budʰyamāno_api   naro hāribʰir indriyaiḥ /
Halfverse: c    
vimūḍʰasaṃjño duṣṭāśvair   udbʰrāntair iva sāratʰiḥ
   
vimūḍʰa-saṃjño duṣṭa_aśvair   udbʰrāntair iva sāratʰiḥ /62/

Verse: 63 
Halfverse: a    
ṣaḍindriyāṇi viṣayaṃ   samāgaccʰanti vai yadā
   
ṣaḍ-indriyāṇi viṣayaṃ   samāgaccʰanti vai yadā /
Halfverse: c    
tadā prādur bʰavaty eṣāṃ   pūrvasaṃkalpajaṃ manaḥ
   
tadā prādur bʰavaty eṣāṃ   pūrva-saṃkalpajaṃ manaḥ /63/

Verse: 64 
Halfverse: a    
mano yasyendriya grāmaviṣayaṃ   prati coditam
   
mano yasya_indriya grāma-viṣayaṃ   prati coditam / <no Pd>
Halfverse: c    
tasyautsukyaṃ saṃbʰavati   pravr̥ttiś copajāyate
   
tasya_autsukyaṃ saṃbʰavati   pravr̥ttiś ca_upajāyate /64/

Verse: 65 
Halfverse: a    
tataḥ saṃkalpavīryeṇa   kāmena viṣayeṣubʰiḥ
   
tataḥ saṃkalpa-vīryeṇa   kāmena viṣaya_iṣubʰiḥ /
Halfverse: c    
viddʰaḥ patati lobʰāgnau   jyotir lobʰāt pataṃgavat
   
viddʰaḥ patati lobʰa_agnau   jyotir lobʰāt pataṃgavat /65/

Verse: 66 
Halfverse: a    
tato vihārair āhārair   mohitaś ca viśāṃ pate
   
tato vihārair āhārair   mohitaś ca viśāṃ pate /
Halfverse: c    
mahāmohamukʰe magne   nātmānam avabudʰyate
   
mahā-moha-mukʰe magne   na_ātmānam avabudʰyate /66/

Verse: 67 
Halfverse: a    
evaṃ patati saṃsāre   tāsu tāsv iha yoniṣu
   
evaṃ patati saṃsāre   tāsu tāsv iha yoniṣu /
Halfverse: c    
avidyā karma tr̥ṣṇābʰir   bʰrāmyamāṇo 'tʰa cakravat
   
avidyā karma tr̥ṣṇābʰir   bʰrāmyamāṇo_atʰa cakravat /67/

Verse: 68 
Halfverse: a    
brahmādiṣu tr̥ṇānteṣu   hūteṣu parivartate
   
brahma_ādiṣu tr̥ṇa_anteṣu   hūteṣu parivartate /
Halfverse: c    
jale bʰuvi tatʰākāśe   jāyamānaḥ punaḥ punaḥ
   
jale bʰuvi tatʰā_ākāśe   jāyamānaḥ punaḥ punaḥ /68/

Verse: 69 
Halfverse: a    
abudʰānāṃ gatis tv eṣā   budʰānām api me śr̥ṇu
   
abudʰānāṃ gatis tv eṣā   budʰānām api me śr̥ṇu /
Halfverse: c    
ye dʰarme śreyasi ratā   vimokṣaratayo janāḥ
   
ye dʰarme śreyasi ratā   vimokṣa-ratayo janāḥ /69/

Verse: 70 
Halfverse: a    
yad idaṃ veda vacanaṃ   kuru karma tyajeti ca
   
yad idaṃ veda vacanaṃ   kuru karma tyaja_iti ca /
Halfverse: c    
tasmād dʰarmān imān sarvān   nābʰimānāt samācaret
   
tasmād dʰarmān imān sarvān   na_abʰimānāt samācaret /70/

Verse: 71 
Halfverse: a    
ijyādʰyayana dānāni   tapaḥ satyaṃ kṣamā damaḥ
   
ijyā_adʰyayana dānāni   tapaḥ satyaṃ kṣamā damaḥ /
Halfverse: c    
alobʰa iti mārgo 'yaṃ   dʰarmasyāṣṭa vidʰaḥ smr̥taḥ
   
alobʰa\ iti mārgo_ayaṃ   dʰarmasya_aṣṭa vidʰaḥ smr̥taḥ /71/

Verse: 72 
Halfverse: a    
tatra pūrvaś caturvargaḥ   pitr̥yānapatʰe stʰitaḥ
   
tatra pūrvaś catur-vargaḥ   pitr̥-yāna-patʰe stʰitaḥ /
Halfverse: c    
kartavyam iti yat kāryaṃ   nābʰimānāt samācaret
   
kartavyam iti yat kāryaṃ   na_abʰimānāt samācaret /72/

Verse: 73 
Halfverse: a    
uttaro deva yānas tu   sadbʰir ācaritaḥ sadā
   
uttaro deva yānas tu   sadbʰir ācaritaḥ sadā /
Halfverse: c    
aṣṭāṅgenaiva mārgeṇa   viśuddʰātmā samācaret
   
aṣṭa_aṅgena_eva mārgeṇa   viśuddʰa_ātmā samācaret /73/

Verse: 74 
Halfverse: a    
samyak saṃkalpasaṃbandʰāt   samyak cendriyanigrahāt
   
samyak saṃkalpa-saṃbandʰāt   samyak ca_indriya-nigrahāt /
Halfverse: c    
samyag vrataviśeṣāc ca   samyak ca guru sevanāt
   
samyag vrata-viśeṣāc ca   samyak ca guru sevanāt /74/

Verse: 75 
Halfverse: a    
samyag āhārayogāc ca   samyak cādʰyayanāgamāt
   
samyag āhāra-yogāc ca   samyak ca_adʰyayana_āgamāt /
Halfverse: c    
samyak karmopasaṃnyāsāt   samyak cittanirodʰanāt
   
samyak karma_upasaṃnyāsāt   samyak citta-nirodʰanāt /75/
Halfverse: e    
evaṃ karmāṇi kurvanti   saṃsāravijigīṣavaḥ
   
evaṃ karmāṇi kurvanti   saṃsāra-vijigīṣavaḥ /75/

Verse: 76 
Halfverse: a    
rāgadveṣavinirmuktā   aiśvaryaṃ devatā gatāḥ
   
rāga-dveṣa-vinirmuktā aiśvaryaṃ devatā gatāḥ /
Halfverse: c    
rudrāḥ sādʰyās tatʰādityā   vasavo 'tʰāśvināv api
   
rudrāḥ sādʰyās tatʰā_ādityā   vasavo_atʰa_aśvināv api /
Halfverse: e    
yogaiśvaryeṇa saṃyuktā   dʰārayanti prajā imāḥ
   
yoga_aiśvaryeṇa saṃyuktā   dʰārayanti prajā\ imāḥ /76/

Verse: 77 
Halfverse: a    
tatʰā tvam api kaunteya   śamam āstʰāya puṣkalam
   
tatʰā tvam api kaunteya   śamam āstʰāya puṣkalam /
Halfverse: c    
tapasā siddʰim anviccʰa   yogasiddʰiṃ ca bʰārata
   
tapasā siddʰim anviccʰa   yoga-siddʰiṃ ca bʰārata /77/

Verse: 78 
Halfverse: a    
pitr̥mātr̥mayī siddʰiḥ   prāptā karmamayī ca te
   
pitr̥-mātr̥mayī siddʰiḥ   prāptā karmamayī ca te /
Halfverse: c    
tapasā siddʰim anviccʰa   kurvate tad anugrahāt
   
tapasā siddʰim anviccʰa   kurvate tad anugrahāt /

Verse: 79 
Halfverse: a    
siddʰā hi yad yad iccʰanti   kurvate tad anugrahāt
   
siddʰā hi yad yad iccʰanti   kurvate tad anugrahāt /
Halfverse: c    
tasmāt tapaḥ samāstʰāya   kuruṣvātma manoratʰam
   
tasmāt tapaḥ samāstʰāya   kuruṣva_ātma mano-ratʰam /79/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.