TITUS
Mahabharata
Part No. 299
Chapter: 2
Adhyāya
2
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
prabʰātāyāṃ
tu
śarvaryāṃ
teṣām
akliṣṭakarmaṇām
prabʰātāyāṃ
tu
śarvaryāṃ
teṣām
akliṣṭa-karmaṇām
/
Halfverse: c
vanaṃ
yiyāsatāṃ
viprās
tastʰur
bʰikṣā
bʰujo
'grataḥ
vanaṃ
yiyāsatāṃ
viprās
tastʰur
bʰikṣā
bʰujo
_agrataḥ
/
Halfverse: e
tān
uvāca
tato
rājā
kuntīputro
yudʰiṣṭʰiraḥ
tān
uvāca
tato
rājā
kuntī-putro
yudʰiṣṭʰiraḥ
/1/
Verse: 2
Halfverse: a
vayaṃ
hi
hr̥tasarvasvā
hr̥tarājyā
hr̥taśriyaḥ
vayaṃ
hi
hr̥ta-sarva-svā
hr̥ta-rājyā
hr̥ta-śriyaḥ
/
Halfverse: c
pʰalamūlāmiṣāhārā
vanaṃ
yāsyāma
duḥkʰitāḥ
pʰala-mūla
_āmiṣa
_āhārā
vanaṃ
yāsyāma
duḥkʰitāḥ
/2/
Verse: 3
Halfverse: a
vanaṃ
ca
doṣabahulaṃ
bahu
vyālasarīsr̥pam
vanaṃ
ca
doṣa-bahulaṃ
bahu
vyāla-sarī-sr̥pam
/
Halfverse: c
parikleśaś
ca
vo
manye
dʰruvaṃ
tatra
bʰaviṣyati
parikleśaś
ca
vo
manye
dʰruvaṃ
tatra
bʰaviṣyati
/3/
Verse: 4
Halfverse: a
brāhmaṇānāṃ
parikleśo
daivatāny
api
sādayet
brāhmaṇānāṃ
parikleśo
daivatāny
api
sādayet
/
Halfverse: c
kiṃ
punar
mām
ito
viprā
nivartadʰvaṃ
yatʰeṣṭataḥ
kiṃ
punar
mām
ito
viprā
nivartadʰvaṃ
yatʰā
_iṣṭataḥ
/4/
Verse: 5
{Brāhmaṇā
ūcuḥ}
Halfverse: a
gatir
yā
bʰavatāṃ
rājaṃs
tāṃ
vayaṃ
gantum
udyatāḥ
gatir
yā
bʰavatāṃ
rājaṃs
tāṃ
vayaṃ
gantum
udyatāḥ
/
Halfverse: c
nārhatʰāsmān
parityaktuṃ
bʰaktān
sad
dʰarmadarśinaḥ
na
_arhatʰa
_asmān
parityaktuṃ
bʰaktān
sad
dʰarma-darśinaḥ
/5/
Verse: 6
Halfverse: a
anukampāṃ
hi
bʰakteṣu
daivatāny
api
kurvate
anukampāṃ
hi
bʰakteṣu
daivatāny
api
kurvate
/
Halfverse: c
viśeṣato
brāhmaṇeṣu
sad
ācārāvalambiṣu
viśeṣato
brāhmaṇeṣu
sad
ācāra
_avalambiṣu
/6/
Verse: 7
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
mamāpi
paramā
bʰaktir
brāhmaṇeṣu
sadā
dvijāḥ
mama
_api
paramā
bʰaktir
brāhmaṇeṣu
sadā
dvijāḥ
/
Halfverse: c
sahāyaviparibʰraṃśas
tv
ayaṃ
sādayatīva
mām
sahāya-viparibʰraṃśas
tv
ayaṃ
sādayati
_iva
mām
/7/
Verse: 8
Halfverse: a
āhareyur
hi
me
ye
'pi
pʰalamūlamr̥gāṃs
tatʰā
āhareyur
hi
me
ye
_api
pʰala-mūla-mr̥gāṃs
tatʰā
/
Halfverse: c
ta
ime
śokajair
duḥkʰair
bʰrātaro
me
vimohitāḥ
{!}
ta\
ime
śokajair
duḥkʰair
bʰrātaro
me
vimohitāḥ
/8/
{!}
Verse: 9
Halfverse: a
draupadyā
viprakarṣeṇa
rājyāpaharaṇena
ca
draupadyā
viprakarṣeṇa
rājya
_apaharaṇena
ca
/
Halfverse: c
duḥkʰānvitān
imān
kleśair
nāhaṃ
yoktum
ihotsahe
duḥkʰa
_anvitān
imān
kleśair
na
_ahaṃ
yoktum
iha
_utsahe
/9/
Verse: 10
{Brāhmaṇā
ūcuḥ}
Halfverse: a
asmat
poṣaṇajā
cintā
mā
bʰūt
te
hr̥di
pārtʰiva
asmat
poṣaṇajā
cintā
mā
bʰūt
te
hr̥di
pārtʰiva
/
Halfverse: c
svayam
āhr̥tya
vanyāni
anuyāsyāmahe
vayam
svayam
āhr̥tya
vanyāni
anuyāsyāmahe
vayam
/10/
Verse: 11
Halfverse: a
anudʰyānena
japyena
vidʰāsyāmaḥ
śivaṃ
tava
anudʰyānena
japyena
vidʰāsyāmaḥ
śivaṃ
tava
/
Halfverse: c
katʰābʰiś
cānukūlābʰiḥ
saha
raṃsyāmahe
vane
katʰābʰiś
ca
_anukūlābʰiḥ
saha
raṃsyāmahe
vane
/11/
Verse: 12
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
evam
etan
na
saṃdeho
rameyaṃ
brāhmaṇaiḥ
saha
evam
etan
na
saṃdeho
rameyaṃ
brāhmaṇaiḥ
saha
/
Halfverse: c
nyūna
bʰāvāt
tu
paśyāmi
pratyādeśam
ivātmanaḥ
nyūna
bʰāvāt
tu
paśyāmi
pratyādeśam
iva
_ātmanaḥ
/12/
Verse: 13
Halfverse: a
katʰaṃ
drakṣyāmi
vaḥ
sarvān
svayam
āhr̥ta
bʰojanān
katʰaṃ
drakṣyāmi
vaḥ
sarvān
svayam
āhr̥ta
bʰojanān
/
Halfverse: c
madbʰaktyā
kliśyate
'narhān
dʰik
pāpān
dʰr̥tarāṣṭrajān
mad-bʰaktyā
kliśyate
_anarhān
dʰik
pāpān
dʰr̥tarāṣṭrajān
/13/
Verse: 14
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktvā
sa
nr̥paḥ
śocan
niṣasāda
mahītale
ity
uktvā
sa
nr̥paḥ
śocan
niṣasāda
mahī-tale
/
Halfverse: c
tam
adʰyātmaratir
vidvāñ
śaunako
nāma
vai
dvijaḥ
{!}
tam
adʰyātma-ratir
vidvān
śaunako
nāma
vai
dvijaḥ
/
{!}
Halfverse: e
yoge
sāṃkʰye
ca
kuśalo
rājānam
idam
abravīt
yoge
sāṃkʰye
ca
kuśalo
rājānam
idam
abravīt
/14/
Verse: 15
Halfverse: a
śokastʰāna
sahasrāṇi
bʰayastʰāna
śatāni
ca
śoka-stʰāna
sahasrāṇi
bʰaya-stʰāna
śatāni
ca
/
Halfverse: c
divase
divase
mūḍʰam
āviśanti
na
paṇḍitam
divase
divase
mūḍʰam
āviśanti
na
paṇḍitam
/15/
Verse: 16
Halfverse: a
na
hi
jñānaviruddʰeṣu
bahudoṣeṣu
karmasu
na
hi
jñāna-viruddʰeṣu
bahu-doṣeṣu
karmasu
/
Halfverse: c
śreyo
gʰātiṣu
sajjante
buddʰimanto
bʰavadvidʰāḥ
śreyo
gʰātiṣu
sajjante
buddʰimanto
bʰavad-vidʰāḥ
/16/
Verse: 17
Halfverse: a
aṣṭāṅgāṃ
buddʰim
āhur
yāṃ
sarvāśreyo
vigʰātinīm
aṣṭa
_aṅgāṃ
buddʰim
āhur
yāṃ
sarva
_aśreyo
vigʰātinīm
/
Halfverse: c
śrutismr̥tisamāyuktāṃ
sā
rājaṃs
tvayy
avastʰitā
śruti-smr̥ti-samāyuktāṃ
sā
rājaṃs
tvayy
avastʰitā
/17/
Verse: 18
Halfverse: a
artʰakr̥ccʰreṣu
durgeṣu
vyāpatsu
svajanasya
ca
artʰa-kr̥ccʰreṣu
durgeṣu
vyāpatsu
sva-janasya
ca
/
Halfverse: c
śārīra
mānasair
duḥkʰair
na
sīdanti
bʰavadvidʰāḥ
śārīra
mānasair
duḥkʰair
na
sīdanti
bʰavad-vidʰāḥ
/18/
Verse: 19
Halfverse: a
śrūyatāṃ
cābʰidʰāsyāmi
janakena
yatʰā
purā
śrūyatāṃ
ca
_abʰidʰāsyāmi
janakena
yatʰā
purā
/
Halfverse: c
ātmavyavastʰāna
karā
gītāḥ
ślokā
mahātmanā
ātma-vyavastʰāna
karā
gītāḥ
ślokā
mahātmanā
/19/
Verse: 20
Halfverse: a
mano
dehasamuttʰābʰyāṃ
duḥkʰābʰyām
arditaṃ
jagat
mano
deha-samuttʰābʰyāṃ
duḥkʰābʰyām
arditaṃ
jagat
/
Halfverse: c
tayor
vyāsa
samāsābʰyāṃ
śamopāyam
imaṃ
śr̥ṇu
tayor
vyāsa
samāsābʰyāṃ
śama
_upāyam
imaṃ
śr̥ṇu
/20/
Verse: 21
Halfverse: a
vyādʰer
aniṣṭa
saṃsparśāc
cʰramād
iṣṭavivarjanāt
vyādʰer
aniṣṭa
saṃsparśāt
śramād
iṣṭa-vivarjanāt
/
Halfverse: c
duḥkʰaṃ
caturbʰir
śarīraṃ
kāraṇaiḥ
saṃpravartate
duḥkʰaṃ
caturbʰir
śarīraṃ
kāraṇaiḥ
saṃpravartate
/21/
Verse: 22
Halfverse: a
tad
āśu
pratikārāc
ca
satataṃ
cāvicintanāt
tad
āśu
pratikārāc
ca
satataṃ
ca
_avicintanāt
/
Halfverse: c
ādʰivyādʰi
praśamanaṃ
kiryā
yogadvayena
tu
ādʰivyādʰi
praśamanaṃ
kiryā
yoga-dvayena
tu
/22/
Verse: 23
Halfverse: a
matimanto
hy
ato
vaidyāḥ
śamaṃ
prāg
eva
kurvate
matimanto
hy
ato
vaidyāḥ
śamaṃ
prāg
eva
kurvate
/
Halfverse: c
mānasasya
priyākʰyānaiḥ
saṃbʰogopanayair
nr̥ṇām
mānasasya
priya
_ākʰyānaiḥ
saṃbʰoga
_upanayair
nr̥ṇām
/23/
Verse: 24
Halfverse: a
mānasena
hi
duḥkʰena
śarīram
upatapyate
mānasena
hi
duḥkʰena
śarīram
upatapyate
/
Halfverse: c
ayaḥ
piṇḍena
taptena
kumbbʰa
saṃstʰām
ivodakam
{!}
ayaḥ
piṇḍena
taptena
kumbbʰa
saṃstʰām
iva
_udakam
/24/
{!}
Verse: 25
Halfverse: a
mānasaṃ
śamayet
tasmāj
jñānenāgim
ivāmbunā
mānasaṃ
śamayet
tasmāj
jñānena
_agim
iva
_ambunā
/
Halfverse: c
praśānte
mānase
duḥkʰe
śārīram
upaśāmyati
praśānte
mānase
duḥkʰe
śārīram
upaśāmyati
/25/
Verse: 26
Halfverse: a
manaso
duḥkʰamūlaṃ
tu
sneha
ity
upalabʰyate
manaso
duḥkʰa-mūlaṃ
tu
sneha\
ity
upalabʰyate
/
Halfverse: c
snehāt
tu
sajjate
jantur
duḥkʰayogam
upaiti
ca
snehāt
tu
sajjate
jantur
duḥkʰa-yogam
upaiti
ca
/26/
Verse: 27
Halfverse: a
snehamūlāni
duḥkʰāni
snehajāni
bʰayāni
ca
sneha-mūlāni
duḥkʰāni
snehajāni
bʰayāni
ca
/
Halfverse: c
śokaharṣau
tatʰāyāsaḥ
sarvaṃ
snehāt
pravartate
śoka-harṣau
tatʰā
_āyāsaḥ
sarvaṃ
snehāt
pravartate
/27/
Verse: 28
Halfverse: a
snehat
karaṇa
rāgaś
ca
prajajñe
vaiṣayas
tatʰā
snehat
karaṇa
rāgaś
ca
prajajñe
vaiṣayas
tatʰā
/
Halfverse: c
aśreyaskāv
ubʰāv
etau
pūrvas
tatra
guruḥ
smr̥taḥ
aśreyaskāv
ubʰāv
etau
pūrvas
tatra
guruḥ
smr̥taḥ
/28/
Verse: 29
Halfverse: a
koṭarāgnir
yatʰāśeṣaṃ
samūlaṃ
pādapaṃ
dahet
koṭara
_agnir
yatʰā
_aśeṣaṃ
samūlaṃ
pādapaṃ
dahet
/
Halfverse: c
dʰarmārtʰinaṃ
tatʰālpo
'pi
rāgadoṣo
vināśayet
dʰarma
_artʰinaṃ
tatʰā
_alpo
_api
rāga-doṣo
vināśayet
/29/
Verse: 30
Halfverse: a
viprayoge
na
tu
tyāgī
doṣadarśī
samāgamāt
viprayoge
na
tu
tyāgī
doṣa-darśī
samāgamāt
/
Halfverse: c
virāgaṃ
bʰajate
jantur
nirvairo
niṣparigrahaḥ
virāgaṃ
bʰajate
jantur
nirvairo
niṣparigrahaḥ
/30/
Verse: 31
Halfverse: a
tasmāt
snehaṃ
svapakṣebʰyo
mitrebʰyo
dʰanasaṃcayāt
tasmāt
snehaṃ
sva-pakṣebʰyo
mitrebʰyo
dʰana-saṃcayāt
/
Halfverse: c
svaśarīrasamuttʰaṃ
tu
jñānena
vinivartayet
sva-śarīra-samuttʰaṃ
tu
jñānena
vinivartayet
/31/
Verse: 32
Halfverse: a
jñānānviteṣu
mukʰyeṣu
śāstrajñeṣu
kr̥tātmasu
jñāna
_anviteṣu
mukʰyeṣu
śāstrajñeṣu
kr̥ta
_ātmasu
/
Halfverse: c
na
teṣu
sajjate
snehaḥ
padmapatreṣv
ivodakam
na
teṣu
sajjate
snehaḥ
padma-patreṣv
iva
_udakam
/32/
Verse: 33
Halfverse: a
rāgābʰibʰūtaḥ
puruṣaḥ
kāmena
parikr̥ṣyate
rāga
_abʰibʰūtaḥ
puruṣaḥ
kāmena
parikr̥ṣyate
/
Halfverse: c
iccʰā
saṃjāyate
tasya
tatas
tr̥ṣṇā
pravartate
iccʰā
saṃjāyate
tasya
tatas
tr̥ṣṇā
pravartate
/33/
Verse: 34
Halfverse: a
tr̥ṣṇā
hi
sarvapāpiṣṭʰā
nityodvega
karī
nr̥ṇām
tr̥ṣṇā
hi
sarva-pāpiṣṭʰā
nitya
_udvega
karī
nr̥ṇām
/
Halfverse: c
adʰarmabahulā
caiva
gʰorā
pāpānubandʰinī
adʰarma-bahulā
caiva
gʰorā
pāpa
_anubandʰinī
/34/
Verse: 35
Halfverse: a
yā
dustyajā
durmatibʰir
yā
na
jīryati
jīryataḥ
yā
dustyajā
durmatibʰir
yā
na
jīryati
jīryataḥ
/
Halfverse: c
yo
'sau
prāṇāntiko
rogas
tāṃ
tr̥ṣṇāṃ
tyajataḥ
sukʰam
yo
_asau
prāṇa
_antiko
rogas
tāṃ
tr̥ṣṇāṃ
tyajataḥ
sukʰam
/35/
Verse: 36
Halfverse: a
anādy
antā
tu
sā
tr̥ṣṇā
antar
dehagatā
nr̥ṇām
anādy
antā
tu
sā
tr̥ṣṇā
antar
deha-gatā
nr̥ṇām
/
Halfverse: c
vināśayati
saṃbʰūtā
ayonija
ivānalaḥ
vināśayati
saṃbʰūtā
ayonija\
iva
_analaḥ
/36/
Verse: 37
Halfverse: a
yatʰaidʰaḥ
svasamuttʰena
vahninā
nāśam
r̥ccʰati
yatʰā
_edʰaḥ
sva-samuttʰena
vahninā
nāśam
r̥ccʰati
/
Halfverse: c
tatʰākr̥tātmā
lobʰena
sahajena
vinaśyati
tatʰā
_akr̥ta
_ātmā
lobʰena
sahajena
vinaśyati
/37/
Verse: 38
Halfverse: a
rājataḥ
salilād
agneś
corataḥ
svajanād
api
rājataḥ
salilād
agneś
corataḥ
sva-janād
api
/
Halfverse: c
bʰayam
artʰavatāṃ
nityaṃ
mr̥tyoḥ
prāṇabʰr̥tām
iva
{!}
bʰayam
artʰavatāṃ
nityaṃ
mr̥tyoḥ
prāṇabʰr̥tām
iva
/38/
{!}
Verse: 39
Halfverse: a
yatʰā
hy
āmiṣam
ākāśe
pakṣibʰiḥ
śvāpadair
bʰuvi
yatʰā
hy
āmiṣam
ākāśe
pakṣibʰiḥ
śvāpadair
bʰuvi
/
Halfverse: c
bʰakṣyate
salile
matsyais
tatʰā
sarveṇa
vittavān
bʰakṣyate
salile
matsyais
tatʰā
sarveṇa
vittavān
/39/
Verse: 40
Halfverse: a
artʰa
eva
hi
keṣāṃ
cid
anartʰo
bʰavitā
nr̥ṇām
artʰa\
eva
hi
keṣāṃcid
anartʰo
bʰavitā
nr̥ṇām
/
Halfverse: c
artʰaśreyasi
cāsakto
na
śreyo
vindate
naraḥ
artʰa-śreyasi
ca
_āsakto
na
śreyo
vindate
naraḥ
/
Halfverse: e
tasmād
artʰāgamāḥ
sarve
mano
mohavivardʰanāḥ
tasmād
artʰa
_āgamāḥ
sarve
mano
moha-vivardʰanāḥ
/40/
Verse: 41
Halfverse: a
kārpaṇyaṃ
darpamānau
ca
bʰayam
udvega
eva
ca
kārpaṇyaṃ
darpa-mānau
ca
bʰayam
udvega\
eva
ca
/
Halfverse: c
artʰajāni
viduḥ
prājñā
duḥkʰāny
etāni
dehinām
artʰajāni
viduḥ
prājñā
duḥkʰāny
etāni
dehinām
/41/
Verse: 42
Halfverse: a
artʰasyopārjane
duḥkʰaṃ
pālane
ca
kṣaye
tatʰā
artʰasya
_upārjane
duḥkʰaṃ
pālane
ca
kṣaye
tatʰā
/
Halfverse: c
nāśe
duḥkʰaṃ
vyaye
duḥkʰaṃ
gʰnanti
caivārtʰa
kāraṇāt
nāśe
duḥkʰaṃ
vyaye
duḥkʰaṃ
gʰnanti
caiva
_artʰa
kāraṇāt
/42/
Verse: 43
Halfverse: a
artʰā
duḥkʰaṃ
parityaktuṃ
pālitāś
cāpi
te
'sukʰāḥ
artʰāḥ
duḥkʰaṃ
parityaktu
pālitāś
ca
_api
te
_asukʰāḥ
/
Halfverse: c
duḥkʰena
cādʰigamyante
teṣāṃ
nāśaṃ
na
cintayet
{!}
duḥkʰena
ca
_adʰigamyante
teṣāṃ
nāśaṃ
na
cintayet
/43/
{!}
Verse: 44
Halfverse: a
asaṃtoṣa
parā
mūḍʰāḥ
saṃtoṣaṃ
yānti
paṇḍitāḥ
asaṃtoṣa
parā
mūḍʰāḥ
saṃtoṣaṃ
yānti
paṇḍitāḥ
/
Halfverse: c
anto
nāsti
pipāsāyāḥ
saṃtoṣaḥ
paramaṃ
sukʰam
anto
na
_asti
pipāsāyāḥ
saṃtoṣaḥ
paramaṃ
sukʰam
/
Verse: 45
Halfverse: a
tasmāt
saṃtoṣam
eveha
dʰanaṃ
paśyanti
paṇḍitāḥ
tasmāt
saṃtoṣam
eva
_iha
dʰanaṃ
paśyanti
paṇḍitāḥ
/45/
Halfverse: c
anityaṃ
yauvanaṃ
rūpaṃ
jīvitaṃ
dravyasaṃcayaḥ
anityaṃ
yauvanaṃ
rūpaṃ
jīvitaṃ
dravya-saṃcayaḥ
/
Halfverse: e
aiśvaryaṃ
priya
saṃvāso
gr̥dʰyed
eṣu
na
paṇḍitaḥ
aiśvaryaṃ
priya
saṃvāso
gr̥dʰyed
eṣu
na
paṇḍitaḥ
/45/
Verse: 46
Halfverse: a
tyajeta
saṃcayāṃs
tasmāt
tajjaṃ
kleśaṃ
saheta
kaḥ
tyajeta
saṃcayāṃs
tasmāt
tajjaṃ
kleśaṃ
saheta
kaḥ
/
Halfverse: c
na
hi
saṃcayavān
kaś
cid
dr̥śyate
nirupadravaḥ
na
hi
saṃcayavān
kaścid
dr̥śyate
nirupadravaḥ
/46/
Verse: 47
Halfverse: a
ataś
ca
dʰarmibʰiḥ
pumbʰir
anīhārtʰaḥ
praśasyate
ataś
ca
dʰarmibʰiḥ
pumbʰir
anīhā
_artʰaḥ
praśasyate
/
Halfverse: c
prakṣālanād
dʰi
paṅkasya
dūrād
asparśanaṃ
varam
prakṣālanādd^hi
paṅkasya
dūrād
asparśanaṃ
varam
/47/
Verse: 48
Halfverse: a
yudʰiṣṭʰiraivam
artʰeṣu
na
spr̥hāṃ
kartum
arhasi
yudʰiṣṭʰira
_evam
artʰeṣu
na
spr̥hāṃ
kartum
arhasi
/
Halfverse: c
dʰarmeṇa
yadi
te
kāryaṃ
vimukteccʰo
bʰavārtʰataḥ
dʰarmeṇa
yadi
te
kāryaṃ
vimukta
_iccʰo
bʰava
_artʰataḥ
/48/
Verse: 49
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
nārtʰopabʰoga
lipsārtʰam
iyam
artʰepsutā
mama
na
_artʰa
_upabʰoga
lipsā
_artʰam
iyam
artʰa
_īpsutā
mama
/
Halfverse: c
bʰaraṇārtʰaṃ
tu
viprāṇāṃ
brahman
kāṅkṣe
na
lobʰataḥ
bʰaraṇa
_artʰaṃ
tu
viprāṇāṃ
brahman
kāṅkṣe
na
lobʰataḥ
/49/
Verse: 50
Halfverse: a
katʰaṃ
hy
asmadvidʰo
brahman
vartamāno
gr̥hāśrame
katʰaṃ
hy
asmad-vidʰo
brahman
vartamāno
gr̥ha
_āśrame
/
Halfverse: c
bʰaraṇaṃ
pālanaṃ
cāpi
na
kuryād
anuyāyinām
bʰaraṇaṃ
pālanaṃ
ca
_api
na
kuryād
anuyāyinām
/50/
Verse: 51
Halfverse: a
saṃvibʰāgo
hi
bʰūtānāṃ
sarveṣām
eva
śiṣyate
saṃvibʰāgo
hi
bʰūtānāṃ
sarveṣām
eva
śiṣyate
/
Halfverse: c
tatʰaivopacamānebʰyaḥ
pradeyaṃ
gr̥hamedʰinā
tatʰaiva
_upacamānebʰyaḥ
pradeyaṃ
gr̥ha-medʰinā
/51/
Verse: 52
Halfverse: a
tr̥ṇāni
bʰūmir
udakaṃ
vāk
caturtʰī
ca
sūnr̥tā
tr̥ṇāni
bʰūmir
udakaṃ
vāk
caturtʰī
ca
sūnr̥tā
/
Halfverse: c
satām
etāni
geheṣu
noccʰidyante
kadā
cana
satām
etāni
geheṣu
na
_uccʰidyante
kadācana
/52/
Verse: 53
Halfverse: a
deyam
ārtasya
śayanaṃ
stʰitaśrāntasya
cāsanam
deyam
ārtasya
śayanaṃ
stʰita-śrāntasya
ca
_āsanam
/
Halfverse: c
tr̥ṣitasya
ca
pānīyaṃ
kṣudʰitasya
ca
bʰojanam
tr̥ṣitasya
ca
pānīyaṃ
kṣudʰitasya
ca
bʰojanam
/53/
Verse: 54
Halfverse: a
cakṣur
adyān
mano
dadyād
vācaṃ
dadyāc
ca
sūnr̥tām
cakṣur
adyān
mano
dadyād
vācaṃ
dadyāc
ca
sūnr̥tām
/
Halfverse: c
pratyudgamyābʰigamanaṃ
kuryān
nyāyena
cārcanam
pratyudgamya
_abʰigamanaṃ
kuryān
nyāyena
ca
_arcanam
/54/
Verse: 55
Halfverse: a
agʰi
hotram
anaḍvāṃś
ca
jñātayo
'titʰibāndʰavāḥ
{!}
agʰi
hotram
anaḍvāṃś
ca
jñātayo
_atitʰi-bāndʰavāḥ
/
{!}
Halfverse: c
putradārabʰr̥tāś
caiva
nirdaheyur
apūjitāḥ
putra-dāra-bʰr̥tāś
caiva
nirdaheyur
apūjitāḥ
/55/
Verse: 56
Halfverse: a
nātmārtʰaṃ
pācayed
annaṃ
na
vr̥tʰā
gʰātayet
paśūn
na
_ātma
_artʰaṃ
pācayed
annaṃ
na
vr̥tʰā
gʰātayet
paśūn
/
Halfverse: c
na
ca
tat
svayam
aśnīyād
vidʰivad
yan
na
nirvapet
na
ca
tat
svayam
aśnīyād
vidʰivad
yan
na
nirvapet
/56/
Verse: 57
Halfverse: a
śvabʰyaś
ca
śvapacebʰyaś
ca
vayobʰyaś
cāvaped
bʰuvi
śvabʰyaś
ca
śva-pacebʰyaś
ca
vayobʰyaś
ca
_āvaped
bʰuvi
/
Halfverse: c
vaiśvadevaṃ
hi
nāmaitat
sāyaṃprātar
vidʰīyate
vaiśvadevaṃ
hi
nāma
_etat
sāyaṃ-prātar
vidʰīyate
/57/
Verse: 58
Halfverse: a
vigʰasāśī
bʰavet
tasmān
nityaṃ
cāmr̥tabʰojanaḥ
vigʰasa
_aśī
bʰavet
tasmān
nityaṃ
ca
_amr̥ta-bʰojanaḥ
/
Halfverse: c
vigʰasaṃ
bʰr̥tyaśeṣaṃ
tu
yajñaśeṣaṃ
tatʰāmr̥tam
vigʰasaṃ
bʰr̥tya-śeṣaṃ
tu
yajña-śeṣaṃ
tatʰā
_amr̥tam
/58/
Verse: 59
Halfverse: a
etāṃ
yo
vartate
vr̥ttiṃ
vartamāno
gr̥hāśrame
etāṃ
yo
vartate
vr̥ttiṃ
vartamāno
gr̥ha
_āśrame
/
Halfverse: c
tasya
dʰarmaṃ
paraṃ
prāhuḥ
katʰaṃ
vā
vipra
manyase
tasya
dʰarmaṃ
paraṃ
prāhuḥ
katʰaṃ
vā
vipra
manyase
/59/
Verse: 60
{Śaunaka
uvāca}
Halfverse: a
aho
bata
mahat
kaṣṭaṃ
viparītam
idaṃ
jagat
aho
bata
mahat
kaṣṭaṃ
viparītam
idaṃ
jagat
/
Halfverse: c
yenāpatrapate
sādʰur
asādʰus
tena
tuṣyati
yena
_apatrapate
sādʰur
asādʰus
tena
tuṣyati
/60/
Verse: 61
Halfverse: a
śiśnodara
kr̥te
'prājñaḥ
karoti
vigʰasaṃ
bahu
śiśna
_udara
kr̥te
_aprājñaḥ
karoti
vigʰasaṃ
bahu
/
Halfverse: c
moharāgasamākrānta
indriyārtʰa
vaśānugaḥ
moha-rāga-samākrānta
indriya
_artʰa
vaśa
_anugaḥ
/61/
Verse: 62
Halfverse: a
hriyate
budʰyamāno
'pi
naro
hāribʰir
indriyaiḥ
hriyate
budʰyamāno
_api
naro
hāribʰir
indriyaiḥ
/
Halfverse: c
vimūḍʰasaṃjño
duṣṭāśvair
udbʰrāntair
iva
sāratʰiḥ
vimūḍʰa-saṃjño
duṣṭa
_aśvair
udbʰrāntair
iva
sāratʰiḥ
/62/
Verse: 63
Halfverse: a
ṣaḍindriyāṇi
viṣayaṃ
samāgaccʰanti
vai
yadā
ṣaḍ-indriyāṇi
viṣayaṃ
samāgaccʰanti
vai
yadā
/
Halfverse: c
tadā
prādur
bʰavaty
eṣāṃ
pūrvasaṃkalpajaṃ
manaḥ
tadā
prādur
bʰavaty
eṣāṃ
pūrva-saṃkalpajaṃ
manaḥ
/63/
Verse: 64
Halfverse: a
mano
yasyendriya
grāmaviṣayaṃ
prati
coditam
mano
yasya
_indriya
grāma-viṣayaṃ
prati
coditam
/
<no
Pd>
Halfverse: c
tasyautsukyaṃ
saṃbʰavati
pravr̥ttiś
copajāyate
tasya
_autsukyaṃ
saṃbʰavati
pravr̥ttiś
ca
_upajāyate
/64/
Verse: 65
Halfverse: a
tataḥ
saṃkalpavīryeṇa
kāmena
viṣayeṣubʰiḥ
tataḥ
saṃkalpa-vīryeṇa
kāmena
viṣaya
_iṣubʰiḥ
/
Halfverse: c
viddʰaḥ
patati
lobʰāgnau
jyotir
lobʰāt
pataṃgavat
viddʰaḥ
patati
lobʰa
_agnau
jyotir
lobʰāt
pataṃgavat
/65/
Verse: 66
Halfverse: a
tato
vihārair
āhārair
mohitaś
ca
viśāṃ
pate
tato
vihārair
āhārair
mohitaś
ca
viśāṃ
pate
/
Halfverse: c
mahāmohamukʰe
magne
nātmānam
avabudʰyate
mahā-moha-mukʰe
magne
na
_ātmānam
avabudʰyate
/66/
Verse: 67
Halfverse: a
evaṃ
patati
saṃsāre
tāsu
tāsv
iha
yoniṣu
evaṃ
patati
saṃsāre
tāsu
tāsv
iha
yoniṣu
/
Halfverse: c
avidyā
karma
tr̥ṣṇābʰir
bʰrāmyamāṇo
'tʰa
cakravat
avidyā
karma
tr̥ṣṇābʰir
bʰrāmyamāṇo
_atʰa
cakravat
/67/
Verse: 68
Halfverse: a
brahmādiṣu
tr̥ṇānteṣu
hūteṣu
parivartate
brahma
_ādiṣu
tr̥ṇa
_anteṣu
hūteṣu
parivartate
/
Halfverse: c
jale
bʰuvi
tatʰākāśe
jāyamānaḥ
punaḥ
punaḥ
jale
bʰuvi
tatʰā
_ākāśe
jāyamānaḥ
punaḥ
punaḥ
/68/
Verse: 69
Halfverse: a
abudʰānāṃ
gatis
tv
eṣā
budʰānām
api
me
śr̥ṇu
abudʰānāṃ
gatis
tv
eṣā
budʰānām
api
me
śr̥ṇu
/
Halfverse: c
ye
dʰarme
śreyasi
ratā
vimokṣaratayo
janāḥ
ye
dʰarme
śreyasi
ratā
vimokṣa-ratayo
janāḥ
/69/
Verse: 70
Halfverse: a
yad
idaṃ
veda
vacanaṃ
kuru
karma
tyajeti
ca
yad
idaṃ
veda
vacanaṃ
kuru
karma
tyaja
_iti
ca
/
Halfverse: c
tasmād
dʰarmān
imān
sarvān
nābʰimānāt
samācaret
tasmād
dʰarmān
imān
sarvān
na
_abʰimānāt
samācaret
/70/
Verse: 71
Halfverse: a
ijyādʰyayana
dānāni
tapaḥ
satyaṃ
kṣamā
damaḥ
ijyā
_adʰyayana
dānāni
tapaḥ
satyaṃ
kṣamā
damaḥ
/
Halfverse: c
alobʰa
iti
mārgo
'yaṃ
dʰarmasyāṣṭa
vidʰaḥ
smr̥taḥ
alobʰa\
iti
mārgo
_ayaṃ
dʰarmasya
_aṣṭa
vidʰaḥ
smr̥taḥ
/71/
Verse: 72
Halfverse: a
tatra
pūrvaś
caturvargaḥ
pitr̥yānapatʰe
stʰitaḥ
tatra
pūrvaś
catur-vargaḥ
pitr̥-yāna-patʰe
stʰitaḥ
/
Halfverse: c
kartavyam
iti
yat
kāryaṃ
nābʰimānāt
samācaret
kartavyam
iti
yat
kāryaṃ
na
_abʰimānāt
samācaret
/72/
Verse: 73
Halfverse: a
uttaro
deva
yānas
tu
sadbʰir
ācaritaḥ
sadā
uttaro
deva
yānas
tu
sadbʰir
ācaritaḥ
sadā
/
Halfverse: c
aṣṭāṅgenaiva
mārgeṇa
viśuddʰātmā
samācaret
aṣṭa
_aṅgena
_eva
mārgeṇa
viśuddʰa
_ātmā
samācaret
/73/
Verse: 74
Halfverse: a
samyak
saṃkalpasaṃbandʰāt
samyak
cendriyanigrahāt
samyak
saṃkalpa-saṃbandʰāt
samyak
ca
_indriya-nigrahāt
/
Halfverse: c
samyag
vrataviśeṣāc
ca
samyak
ca
guru
sevanāt
samyag
vrata-viśeṣāc
ca
samyak
ca
guru
sevanāt
/74/
Verse: 75
Halfverse: a
samyag
āhārayogāc
ca
samyak
cādʰyayanāgamāt
samyag
āhāra-yogāc
ca
samyak
ca
_adʰyayana
_āgamāt
/
Halfverse: c
samyak
karmopasaṃnyāsāt
samyak
cittanirodʰanāt
samyak
karma
_upasaṃnyāsāt
samyak
citta-nirodʰanāt
/75/
Halfverse: e
evaṃ
karmāṇi
kurvanti
saṃsāravijigīṣavaḥ
evaṃ
karmāṇi
kurvanti
saṃsāra-vijigīṣavaḥ
/75/
Verse: 76
Halfverse: a
rāgadveṣavinirmuktā
aiśvaryaṃ
devatā
gatāḥ
rāga-dveṣa-vinirmuktā
aiśvaryaṃ
devatā
gatāḥ
/
Halfverse: c
rudrāḥ
sādʰyās
tatʰādityā
vasavo
'tʰāśvināv
api
rudrāḥ
sādʰyās
tatʰā
_ādityā
vasavo
_atʰa
_aśvināv
api
/
Halfverse: e
yogaiśvaryeṇa
saṃyuktā
dʰārayanti
prajā
imāḥ
yoga
_aiśvaryeṇa
saṃyuktā
dʰārayanti
prajā\
imāḥ
/76/
Verse: 77
Halfverse: a
tatʰā
tvam
api
kaunteya
śamam
āstʰāya
puṣkalam
tatʰā
tvam
api
kaunteya
śamam
āstʰāya
puṣkalam
/
Halfverse: c
tapasā
siddʰim
anviccʰa
yogasiddʰiṃ
ca
bʰārata
tapasā
siddʰim
anviccʰa
yoga-siddʰiṃ
ca
bʰārata
/77/
Verse: 78
Halfverse: a
pitr̥mātr̥mayī
siddʰiḥ
prāptā
karmamayī
ca
te
pitr̥-mātr̥mayī
siddʰiḥ
prāptā
karmamayī
ca
te
/
Halfverse: c
tapasā
siddʰim
anviccʰa
kurvate
tad
anugrahāt
tapasā
siddʰim
anviccʰa
kurvate
tad
anugrahāt
/
Verse: 79
Halfverse: a
siddʰā
hi
yad
yad
iccʰanti
kurvate
tad
anugrahāt
siddʰā
hi
yad
yad
iccʰanti
kurvate
tad
anugrahāt
/
Halfverse: c
tasmāt
tapaḥ
samāstʰāya
kuruṣvātma
manoratʰam
tasmāt
tapaḥ
samāstʰāya
kuruṣva
_ātma
mano-ratʰam
/79/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.