TITUS
Mahabharata
Part No. 298
Previous part

Book: 3 
Vana-Parvan

ՙ[No need of son sed for Vana parvan]} {ՙ[Retyping to distinguisḥ cerebrals, Marcʰ-April 1993]
ՙ This file generated by / mconv ../tokunaga /m03_v1.e / April 6, 1995: 12.11 p.m. / / Chapters 50-78 (Nalopākʰyāna) / edited to fully accurate form 17-2-1995 / / Updated April 20, 1995: 6.16 p.m. / / Updated June 27, 1995: 2.41 p.m. /




Chapter: 1 
Adhyāya 1


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
evaṃ dyūtajitāḥ pārtʰāḥ   kopitāś ca durātmabʰiḥ
   
evaṃ dyūta-jitāḥ pārtʰāḥ   kopitāś ca durātmabʰiḥ /
Halfverse: c    
dʰārtarāṣṭraiḥ sahāmātyair   nikr̥tyā dvijasattama
   
dʰārtarāṣṭraiḥ saha_amātyair   nikr̥tyā dvija-sattama /1/

Verse: 2 
Halfverse: a    
śrāvitāḥ paruṣā vācaḥ   sr̥jadbʰir vairam uttamam
   
śrāvitāḥ paruṣā vācaḥ   sr̥jadbʰir vairam uttamam /
Halfverse: c    
kim akurvanta kauravyā   mama pūrvapitāmahāḥ
   
kim akurvanta kauravyā   mama pūrva-pitāmahāḥ /2/

Verse: 3 
Halfverse: a    
katʰaṃ caiśvaryavibʰraṣṭāḥ   sahasā duḥkʰam eyuṣaḥ
   
katʰaṃ ca_aiśvarya-vibʰraṣṭāḥ   sahasā duḥkʰam eyuṣaḥ /
Halfverse: c    
vane vijahrire pārtʰāḥ   śakra pratimatejasaḥ
   
vane vijahrire pārtʰāḥ   śakra pratima-tejasaḥ /3/

Verse: 4 
Halfverse: a    
ke cainān anvavartanta   prāptān vyasanam uttamam
   
ke ca_enān anvavartanta   prāptān vyasanam uttamam /
Halfverse: c    
kimāhārāḥ kimācārāḥ   kva ca vāso mahātmanām
   
kim-āhārāḥ kim-ācārāḥ   kva ca vāso mahātmanām /4/

Verse: 5 
Halfverse: a    
katʰaṃ dvādaśa varṣāṇi   vane teṣāṃ mahātmanām
   
katʰaṃ dvādaśa varṣāṇi   vane teṣāṃ mahātmanām /
Halfverse: c    
vyatīyur brāhmaṇaśreṣṭʰa   śūrāṇām arigʰātinām
   
vyatīyur brāhmaṇa-śreṣṭʰa   śūrāṇām arigʰātinām /5/

Verse: 6 
Halfverse: a    
katʰaṃ ca rājaputrī    pravarā sarvayoṣitām
   
katʰaṃ ca rāja-putrī    pravarā sarva-yoṣitām /
Halfverse: c    
pativratā mahābʰāgā   satataṃ satyavādinī {!}
   
pati-vratā mahā-bʰāgā   satataṃ satya-vādinī / {!}
Halfverse: e    
vanavāsam aduḥkʰārhā   dāruṇaṃ pratyapadyata
   
vana-vāsam aduḥkʰa_arhā   dāruṇaṃ pratyapadyata /6/

Verse: 7 
Halfverse: a    
etad ācakṣva me sarvaṃ   vistareṇa tapodʰana
   
etad ācakṣva me sarvaṃ   vistareṇa tapo-dʰana /
Halfverse: c    
śrotum iccʰāmi caritaṃ   bʰūri draviṇa tejasām
   
śrotum iccʰāmi caritaṃ   bʰūri draviṇa tejasām /
Halfverse: e    
katʰyamānaṃ tvayā vipra   paraṃ kautūhalaṃ hi me
   
katʰyamānaṃ tvayā vipra   paraṃ kautūhalaṃ hi me /7/

Verse: 8 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evaṃ dyūtajitāḥ pārtʰāḥ   kopitāś ca durātmabʰiḥ
   
evaṃ dyūta-jitāḥ pārtʰāḥ   kopitāś ca durātmabʰiḥ /
Halfverse: c    
dʰārtarāṣṭraiḥ sahāmātyair   niryayur gajasāhvayāt
   
dʰārtarāṣṭraiḥ saha_amātyair   niryayur gaja-sāhvayāt /8/

Verse: 9 
Halfverse: a    
vardʰamānapuradvāreṇāhiniṣkramya   te tadā
   
vardʰamāna-pura-dvāreṇa_ahiniṣkramya   te tadā / <no Pd>
Halfverse: c    
udan mukʰaḥ śastrabʰr̥taḥ   prayayuḥ saha kr̥ṣṇayā
   
udan mukʰaḥ śastrabʰr̥taḥ   prayayuḥ saha kr̥ṣṇayā /9/

Verse: 10 
Halfverse: a    
indrasenādayaś cainān   bʰr̥tyāḥ paricaturdaśa
   
indra-sena_ādayaś ca_enān   bʰr̥tyāḥ paricaturdaśa /
Halfverse: c    
ratʰair anuyayuḥ śīgʰraiḥ   striya ādāya sarvaśaḥ
   
ratʰair anuyayuḥ śīgʰraiḥ   striya\ ādāya sarvaśaḥ /10/

Verse: 11 
Halfverse: a    
vrajatas tān viditvā tu   paurāḥ śokābʰipīḍitāḥ
   
vrajatas tān viditvā tu   paurāḥ śoka_abʰipīḍitāḥ /
Halfverse: c    
garhayanto 'sakr̥d bʰīṣma   vidura droṇa gautamān
   
garhayanto_asakr̥d bʰīṣma   vidura droṇa gautamān /
Halfverse: e    
ūcur vigatasaṃtrāsāḥ   samāgamya parasparam
   
ūcur vigata-saṃtrāsāḥ   samāgamya parasparam /11/

Verse: 12 
Halfverse: a    
nedam asti kulaṃ sarvaṃ   na vayaṃ na ca no gr̥hāḥ
   
na_idam asti kulaṃ sarvaṃ   na vayaṃ na ca no gr̥hāḥ /
Halfverse: c    
yatra duryodʰanaḥ pāpaḥ   saubaleyena pālitāḥ
   
yatra duryodʰanaḥ pāpaḥ   saubaleyena pālitāḥ /
Halfverse: e    
karṇa duḥkʰāsanābʰyāṃ ca   rājyam etac cikīrṣati
   
karṇa duḥkʰa_āsanābʰyāṃ ca   rājyam etac cikīrṣati /12/

Verse: 13 
Halfverse: a    
no cet kulaṃ na cācāro   na dʰarmo 'rtʰaḥ kutaḥ sukʰam
   
no cet kulaṃ na ca_ācāro   na dʰarmo_artʰaḥ kutaḥ sukʰam /
Halfverse: c    
yatra pāpasahāyo 'yaṃ   pāpo rājyaṃ bubʰūṣate
   
yatra pāpa-sahāyo_ayaṃ   pāpo rājyaṃ bubʰūṣate /13/

Verse: 14 
Halfverse: a    
duryodʰano guru dveṣī   tyaktācāra suhr̥jjanaḥ
   
duryodʰano guru dveṣī   tyakta_ācāra suhr̥d-janaḥ /
Halfverse: c    
artʰalubdʰo 'bʰimānī ca   nīcaḥ prakr̥tinirgʰr̥ṇaḥ
   
artʰa-lubdʰo_abʰimānī ca   nīcaḥ prakr̥ti-nirgʰr̥ṇaḥ /14/

Verse: 15 
Halfverse: a    
neyam asti mahīkr̥tsnā   yatra duryodʰano nr̥paḥ
   
na_iyam asti mahī-kr̥tsnā   yatra duryodʰano nr̥paḥ /
Halfverse: c    
sādʰu gaccʰāmahe sarve   yatra gaccʰanti pāṇḍavāḥ
   
sādʰu gaccʰāmahe sarve   yatra gaccʰanti pāṇḍavāḥ /15/

Verse: 16 
Halfverse: a    
sānukrośo mahātmāno   vijitendriya śatravaḥ
   
sānukrośo mahātmāno   vijita_indriya śatravaḥ /
Halfverse: c    
hrīmantaḥ kīrtimantaś ca   dʰarmācāra parāyaṇāḥ
   
hrīmantaḥ kīrtimantaś ca   dʰarma_ācāra parāyaṇāḥ /16/

Verse: 17 
Halfverse: a    
evam uktvānujagmus tān   pāṇḍavāṃs te sametya ca
   
evam uktvā_anujagmus tān   pāṇḍavāṃs te sametya ca /
Halfverse: c    
ūcuḥ prāñjalayaḥ sarve   tān kuntī mādrinandanān
   
ūcuḥ prāñjalayaḥ sarve   tān kuntī mādri-nandanān /17/

Verse: 18 
Halfverse: a    
kva gamiṣyatʰa bʰadraṃ vas   tyaktvāsmān duḥkʰabʰāginaḥ
   
kva gamiṣyatʰa bʰadraṃ vas   tyaktvā_asmān duḥkʰa-bʰāginaḥ /
Halfverse: c    
vayam apy anuyāsyāmo   yatra yūyaṃ gamiṣyatʰa
   
vayam apy anuyāsyāmo   yatra yūyaṃ gamiṣyatʰa /18/

Verse: 19 
Halfverse: a    
adʰarmeṇa jitāñ śrutvā   yuṣmāṃs tyaktagʰr̥ṣaiḥ paraiḥ
   
adʰarmeṇa jitān śrutvā   yuṣmāṃs tyakta-gʰr̥ṣaiḥ paraiḥ /
Halfverse: c    
udvignāḥ sma bʰr̥śaṃ sarve   nāsmān hātum ihārhatʰa
   
udvignāḥ sma bʰr̥śaṃ sarve   na_asmān hātum iha_arhatʰa /19/

Verse: 20 
Halfverse: a    
bʰaktānuraktāḥ suhr̥daḥ   sadā priyahite ratān
   
bʰakta_anuraktāḥ suhr̥daḥ   sadā priya-hite ratān /
Halfverse: c    
kurājādʰiṣṭʰite rājye   na vinaśyema sarvaśaḥ
   
kurāja_adʰiṣṭʰite rājye   na vinaśyema sarvaśaḥ /20/

Verse: 21 
Halfverse: a    
śrūyatāṃ cābʰidʰāsyāmo   guṇadoṣān nararṣabʰāḥ
   
śrūyatāṃ ca_abʰidʰāsyāmo   guṇa-doṣān nara-r̥ṣabʰāḥ /
Halfverse: c    
śubʰāśubʰādʰivāsena   saṃsargaṃ kurute yatʰā
   
śubʰa_aśubʰa_adʰivāsena   saṃsargaṃ kurute yatʰā /21/

Verse: 22 
Halfverse: a    
vastram āpas tilān bʰūmiṃ   gandʰo vāsayate yatʰā
   
vastram āpas tilān bʰūmiṃ   gandʰo vāsayate yatʰā /
Halfverse: c    
puṣpāṇām adʰivāsena   tatʰā saṃsargajā guṇāḥ
   
puṣpāṇām adʰivāsena   tatʰā saṃsargajā guṇāḥ /22/

Verse: 23 
Halfverse: a    
mohajālasya yonir hi   mūḍʰair eva samāgamaḥ
   
moha-jālasya yonir hi   mūḍʰair eva samāgamaḥ /
Halfverse: c    
ahany ahani dʰarmasya   yoniḥ sādʰu samāgamaḥ
   
ahany ahani dʰarmasya   yoniḥ sādʰu samāgamaḥ /23/

Verse: 24 
Halfverse: a    
tasmāt prājñaiś ca vr̥ddʰaiś ca   susvabʰāvais tapasvibʰiḥ
   
tasmāt prājñaiś ca vr̥ddʰaiś ca   susvabʰāvais tapasvibʰiḥ /
Halfverse: c    
sadbʰiś ca saha saṃsargaḥ   kāryaḥ śama parāyaṇaiḥ
   
sadbʰiś ca saha saṃsargaḥ   kāryaḥ śama parāyaṇaiḥ /24/

Verse: 25 
Halfverse: a    
yeṣāṃ trīṇy avadātāni   yonir vidʰyā ca karma ca
   
yeṣāṃ trīṇy avadātāni   yonir vidʰyā ca karma ca /
Halfverse: c    
tān sevet taiḥ samāsyā hi   śāstrebʰyo 'pi garīyasī {!}
   
tān sevet taiḥ samāsyā hi   śāstrebʰyo_api garīyasī /25/ {!}

Verse: 26 
Halfverse: a    
nirārambʰā hy api vayaṃ   puṇyaśīleṣu sādʰuṣu
   
nirārambʰā hy api vayaṃ   puṇya-śīleṣu sādʰuṣu /
Halfverse: c    
puṇyam evāpnuyāmeha   pāpaṃ pāpopasevanāt
   
puṇyam eva_āpnuyāma_iha   pāpaṃ pāpa_upasevanāt /26/

Verse: 27 
Halfverse: a    
asatāṃ darśanāt sparśāt   saṃjalpana sahāsanat
   
asatāṃ darśanāt sparśāt   saṃjalpana saha_āsanat /
Halfverse: c    
dʰarmācāraḥ prahīyante   na ca sidʰyanti mānavāḥ
   
dʰarma_ācāraḥ prahīyante   na ca sidʰyanti mānavāḥ /27/

Verse: 28 
Halfverse: a    
buddʰiś ca hīyate puṃsāṃ   nīcaiḥ saha samāgamāt
   
buddʰiś ca hīyate puṃsāṃ   nīcaiḥ saha samāgamāt /
Halfverse: c    
madʰyamair madʰyatāṃ yāti   śreṣṭʰatāṃ yāti cottamaiḥ
   
madʰyamair madʰyatāṃ yāti   śreṣṭʰatāṃ yāti ca_uttamaiḥ /28/

Verse: 29 
Halfverse: a    
ye guṇāḥ kīrtitā loke   dʰarmakāmārtʰa saṃbʰavāḥ
   
ye guṇāḥ kīrtitā loke   dʰarma-kāma_artʰa saṃbʰavāḥ /
Halfverse: c    
lokācārātma saṃbʰūtā   vedoktāḥ śiṣṭasaṃmatāḥ
   
loka_ācāra_ātma saṃbʰūtā   veda_uktāḥ śiṣṭa-saṃmatāḥ /29/

Verse: 30 
Halfverse: a    
te yuṣmāsu samastāś ca   vyastāś caiveha sadguṇāḥ
   
te yuṣmāsu samastāś ca   vyastāś ca_eva_iha sad-guṇāḥ /
Halfverse: c    
iccʰāmo guṇavan madʰye   vastuṃ śreyo 'bʰikāṅkṣiṇaḥ
   
iccʰāmo guṇavan madʰye   vastuṃ śreyo_abʰikāṅkṣiṇaḥ /30/

Verse: 31 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
dʰanyā vayaṃ yad asmākaṃ   snehakāruṇyayantritāḥ
   
dʰanyā vayaṃ yad asmākaṃ   sneha-kāruṇya-yantritāḥ /
Halfverse: c    
asato 'pi guṇān āhur   brāhmaṇa pramukʰāḥ prajāḥ
   
asato_api guṇān āhur   brāhmaṇa pramukʰāḥ prajāḥ /31/

Verse: 32 
Halfverse: a    
tad ahaṃ bʰrātr̥sahitaḥ   sarvān vijñāpayāmi vaḥ
   
tad ahaṃ bʰrātr̥-sahitaḥ   sarvān vijñāpayāmi vaḥ /
Halfverse: c    
nānyatʰā tad dʰi kartavyam   asmat snehānukampayā
   
na_anyatʰā tadd^hi kartavyam   asmat sneha_anukampayā /32/

Verse: 33 
Halfverse: a    
bʰīṣmaḥ pitāmaho rājā   viduro jananī ca me
   
bʰīṣmaḥ pitāmaho rājā   viduro jananī ca me /
Halfverse: c    
suhr̥jjanaś ca prāyo me   nagare nāgasāhvaye
   
suhr̥j-janaś ca prāyo me   nagare nāga-sāhvaye /33/

Verse: 34 
Halfverse: a    
te tv asmaddʰitakāmārtʰaṃ   pālanīyāḥ prayatnataḥ
   
te tv asmadd-hita-kāma_artʰaṃ   pālanīyāḥ prayatnataḥ /
Halfverse: c    
yuṣmābʰiḥ sahitaiḥ sarvaiḥ   śokasaṃtāpa vihvalāḥ
   
yuṣmābʰiḥ sahitaiḥ sarvaiḥ   śoka-saṃtāpa vihvalāḥ /34/

Verse: 35 
Halfverse: a    
nivartatāgatā dūraṃ   samāgamana śāpitāḥ
   
nivartata_āgatā dūraṃ   samāgamana śāpitāḥ /
Halfverse: c    
svajane nyāsabʰūte me   kāryā snehānvitā matiḥ
   
sva-jane nyāsa-bʰūte me   kāryā sneha_anvitā matiḥ /35/

Verse: 36 
Halfverse: a    
etad dʰi mama kāryāṇāṃ   paramaṃ hr̥di saṃstʰitam
   
etadd^hi mama kāryāṇāṃ   paramaṃ hr̥di saṃstʰitam /
Halfverse: c    
sukr̥tānena me tuṣṭiḥ   satkārāś ca bʰaviṣyati
   
sukr̥tā_anena me tuṣṭiḥ   satkārāś ca bʰaviṣyati /36/

Verse: 37 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tatʰānumantritās tena   dʰarmarājena tāḥ prajāḥ
   
tatʰā_anumantritās tena   dʰarma-rājena tāḥ prajāḥ /
Halfverse: c    
cakrur ārtasvaraṃ gʰoraṃ    rājann iti duḥkʰitāḥ
   
cakrur ārta-svaraṃ gʰoraṃ    rājann iti duḥkʰitāḥ /37/

Verse: 38 
Halfverse: a    
guṇān pārtʰasya saṃsmr̥tya   duḥkʰārtāḥ paramāturāḥ
   
guṇān pārtʰasya saṃsmr̥tya   duḥkʰa_ārtāḥ parama_āturāḥ /
Halfverse: c    
akāmāḥ saṃnyavartanta   samāgamyātʰa pāṇḍavān
   
akāmāḥ saṃnyavartanta   samāgamya_atʰa pāṇḍavān /38/

Verse: 39 
Halfverse: a    
nivr̥tteṣu tu paureṣu   ratʰān āstʰāya pāṇḍavāḥ
   
nivr̥tteṣu tu paureṣu   ratʰān āstʰāya pāṇḍavāḥ /
Halfverse: c    
prajagmur jāhnavītīre   pramāṇākʰyaṃ mahāvaṭam
   
prajagmur jāhnavī-tīre   pramāṇa_ākʰyaṃ mahā-vaṭam /39/

Verse: 40 
Halfverse: a    
taṃ te divasaśeṣeṇa   vaṭaṃ gatvā tu pāṇḍavāḥ
   
taṃ te divasa-śeṣeṇa   vaṭaṃ gatvā tu pāṇḍavāḥ /
Halfverse: c    
ūṣus tāṃ rajanīṃ vīrāḥ   saṃspr̥śya salilaṃ śuci
   
ūṣus tāṃ rajanīṃ vīrāḥ   saṃspr̥śya salilaṃ śuci /
Halfverse: e    
udakenaiva tāṃ rātrim   ūṣus te duḥkʰakarśitāḥ
   
udakena_eva tāṃ rātrim   ūṣus te duḥkʰa-karśitāḥ /40/

Verse: 41 
Halfverse: a    
anujagmuś ca tatraitān   snehāt ke cid dvijātayaḥ
   
anujagmuś ca tatra_etān   snehāt kecid dvijātayaḥ /
Halfverse: c    
sagnayo 'nagnayaś caiva   saśiṣya gaṇabāndʰavāḥ
   
sagnayo_anagnayaś caiva   saśiṣya gaṇa-bāndʰavāḥ /
Halfverse: e    
sa taiḥ parivr̥to rājā   śuśubʰe brahmavādibʰiḥ
   
sa taiḥ parivr̥to rājā   śuśubʰe brahma-vādibʰiḥ /41/

Verse: 42 
Halfverse: a    
teṣāṃ prāduṣkr̥tāgnīnāṃ   muhūrte ramyadāruṇe
   
teṣāṃ prāduṣ-kr̥ta_agnīnāṃ   muhūrte ramya-dāruṇe /
Halfverse: c    
brahmagʰoṣapuraḥ kāraḥ   saṃjalpaḥ samajāyata
   
brahma-gʰoṣa-puraḥ kāraḥ   saṃjalpaḥ samajāyata /42/

Verse: 43 
Halfverse: a    
rājānaṃ tu kuruśreṣṭʰaṃ   te haṃsamadʰurasvarāḥ
   
rājānaṃ tu kuru-śreṣṭʰaṃ   te haṃsa-madʰura-svarāḥ /
Halfverse: c    
āśvāsayanto viprāgryāḥ   kṣapāṃ sarvāṃ vyanodayan
   
āśvāsayanto vipra_agryāḥ   kṣapāṃ sarvāṃ vyanodayan /43/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.