TITUS
Mahabharata
Part No. 298
Book: 3
Vana-Parvan
ՙ[No
need
of
son
sed
for
Vana
parvan]}
{ՙ[Retyping
to
distinguisḥ
cerebrals
,
Marcʰ-April
1993]
ՙ
This
file
generated
by
/
mconv
../tokunaga
/m03
_v1.e
/
April
6, 1995: 12.11
p.m
. / /
Chapters
50-78
(Nalopākʰyāna)
/
edited
to
fully
accurate
form
17-2-1995 / /
Updated
April
20, 1995: 6.16
p.m
. / /
Updated
June
27, 1995: 2.41
p.m
. /
Chapter: 1
Adhyāya
1
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
evaṃ
dyūtajitāḥ
pārtʰāḥ
kopitāś
ca
durātmabʰiḥ
evaṃ
dyūta-jitāḥ
pārtʰāḥ
kopitāś
ca
durātmabʰiḥ
/
Halfverse: c
dʰārtarāṣṭraiḥ
sahāmātyair
nikr̥tyā
dvijasattama
dʰārtarāṣṭraiḥ
saha
_amātyair
nikr̥tyā
dvija-sattama
/1/
Verse: 2
Halfverse: a
śrāvitāḥ
paruṣā
vācaḥ
sr̥jadbʰir
vairam
uttamam
śrāvitāḥ
paruṣā
vācaḥ
sr̥jadbʰir
vairam
uttamam
/
Halfverse: c
kim
akurvanta
kauravyā
mama
pūrvapitāmahāḥ
kim
akurvanta
kauravyā
mama
pūrva-pitāmahāḥ
/2/
Verse: 3
Halfverse: a
katʰaṃ
caiśvaryavibʰraṣṭāḥ
sahasā
duḥkʰam
eyuṣaḥ
katʰaṃ
ca
_aiśvarya-vibʰraṣṭāḥ
sahasā
duḥkʰam
eyuṣaḥ
/
Halfverse: c
vane
vijahrire
pārtʰāḥ
śakra
pratimatejasaḥ
vane
vijahrire
pārtʰāḥ
śakra
pratima-tejasaḥ
/3/
Verse: 4
Halfverse: a
ke
cainān
anvavartanta
prāptān
vyasanam
uttamam
ke
ca
_enān
anvavartanta
prāptān
vyasanam
uttamam
/
Halfverse: c
kimāhārāḥ
kimācārāḥ
kva
ca
vāso
mahātmanām
kim-āhārāḥ
kim-ācārāḥ
kva
ca
vāso
mahātmanām
/4/
Verse: 5
Halfverse: a
katʰaṃ
dvādaśa
varṣāṇi
vane
teṣāṃ
mahātmanām
katʰaṃ
dvādaśa
varṣāṇi
vane
teṣāṃ
mahātmanām
/
Halfverse: c
vyatīyur
brāhmaṇaśreṣṭʰa
śūrāṇām
arigʰātinām
vyatīyur
brāhmaṇa-śreṣṭʰa
śūrāṇām
arigʰātinām
/5/
Verse: 6
Halfverse: a
katʰaṃ
ca
rājaputrī
sā
pravarā
sarvayoṣitām
katʰaṃ
ca
rāja-putrī
sā
pravarā
sarva-yoṣitām
/
Halfverse: c
pativratā
mahābʰāgā
satataṃ
satyavādinī
{!}
pati-vratā
mahā-bʰāgā
satataṃ
satya-vādinī
/
{!}
Halfverse: e
vanavāsam
aduḥkʰārhā
dāruṇaṃ
pratyapadyata
vana-vāsam
aduḥkʰa
_arhā
dāruṇaṃ
pratyapadyata
/6/
Verse: 7
Halfverse: a
etad
ācakṣva
me
sarvaṃ
vistareṇa
tapodʰana
etad
ācakṣva
me
sarvaṃ
vistareṇa
tapo-dʰana
/
Halfverse: c
śrotum
iccʰāmi
caritaṃ
bʰūri
draviṇa
tejasām
śrotum
iccʰāmi
caritaṃ
bʰūri
draviṇa
tejasām
/
Halfverse: e
katʰyamānaṃ
tvayā
vipra
paraṃ
kautūhalaṃ
hi
me
katʰyamānaṃ
tvayā
vipra
paraṃ
kautūhalaṃ
hi
me
/7/
Verse: 8
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evaṃ
dyūtajitāḥ
pārtʰāḥ
kopitāś
ca
durātmabʰiḥ
evaṃ
dyūta-jitāḥ
pārtʰāḥ
kopitāś
ca
durātmabʰiḥ
/
Halfverse: c
dʰārtarāṣṭraiḥ
sahāmātyair
niryayur
gajasāhvayāt
dʰārtarāṣṭraiḥ
saha
_amātyair
niryayur
gaja-sāhvayāt
/8/
Verse: 9
Halfverse: a
vardʰamānapuradvāreṇāhiniṣkramya
te
tadā
vardʰamāna-pura-dvāreṇa
_ahiniṣkramya
te
tadā
/
<no
Pd>
Halfverse: c
udan
mukʰaḥ
śastrabʰr̥taḥ
prayayuḥ
saha
kr̥ṣṇayā
udan
mukʰaḥ
śastrabʰr̥taḥ
prayayuḥ
saha
kr̥ṣṇayā
/9/
Verse: 10
Halfverse: a
indrasenādayaś
cainān
bʰr̥tyāḥ
paricaturdaśa
indra-sena
_ādayaś
ca
_enān
bʰr̥tyāḥ
paricaturdaśa
/
Halfverse: c
ratʰair
anuyayuḥ
śīgʰraiḥ
striya
ādāya
sarvaśaḥ
ratʰair
anuyayuḥ
śīgʰraiḥ
striya\
ādāya
sarvaśaḥ
/10/
Verse: 11
Halfverse: a
vrajatas
tān
viditvā
tu
paurāḥ
śokābʰipīḍitāḥ
vrajatas
tān
viditvā
tu
paurāḥ
śoka
_abʰipīḍitāḥ
/
Halfverse: c
garhayanto
'sakr̥d
bʰīṣma
vidura
droṇa
gautamān
garhayanto
_asakr̥d
bʰīṣma
vidura
droṇa
gautamān
/
Halfverse: e
ūcur
vigatasaṃtrāsāḥ
samāgamya
parasparam
ūcur
vigata-saṃtrāsāḥ
samāgamya
parasparam
/11/
Verse: 12
Halfverse: a
nedam
asti
kulaṃ
sarvaṃ
na
vayaṃ
na
ca
no
gr̥hāḥ
na
_idam
asti
kulaṃ
sarvaṃ
na
vayaṃ
na
ca
no
gr̥hāḥ
/
Halfverse: c
yatra
duryodʰanaḥ
pāpaḥ
saubaleyena
pālitāḥ
yatra
duryodʰanaḥ
pāpaḥ
saubaleyena
pālitāḥ
/
Halfverse: e
karṇa
duḥkʰāsanābʰyāṃ
ca
rājyam
etac
cikīrṣati
karṇa
duḥkʰa
_āsanābʰyāṃ
ca
rājyam
etac
cikīrṣati
/12/
Verse: 13
Halfverse: a
no
cet
kulaṃ
na
cācāro
na
dʰarmo
'rtʰaḥ
kutaḥ
sukʰam
no
cet
kulaṃ
na
ca
_ācāro
na
dʰarmo
_artʰaḥ
kutaḥ
sukʰam
/
Halfverse: c
yatra
pāpasahāyo
'yaṃ
pāpo
rājyaṃ
bubʰūṣate
yatra
pāpa-sahāyo
_ayaṃ
pāpo
rājyaṃ
bubʰūṣate
/13/
Verse: 14
Halfverse: a
duryodʰano
guru
dveṣī
tyaktācāra
suhr̥jjanaḥ
duryodʰano
guru
dveṣī
tyakta
_ācāra
suhr̥d-janaḥ
/
Halfverse: c
artʰalubdʰo
'bʰimānī
ca
nīcaḥ
prakr̥tinirgʰr̥ṇaḥ
artʰa-lubdʰo
_abʰimānī
ca
nīcaḥ
prakr̥ti-nirgʰr̥ṇaḥ
/14/
Verse: 15
Halfverse: a
neyam
asti
mahīkr̥tsnā
yatra
duryodʰano
nr̥paḥ
na
_iyam
asti
mahī-kr̥tsnā
yatra
duryodʰano
nr̥paḥ
/
Halfverse: c
sādʰu
gaccʰāmahe
sarve
yatra
gaccʰanti
pāṇḍavāḥ
sādʰu
gaccʰāmahe
sarve
yatra
gaccʰanti
pāṇḍavāḥ
/15/
Verse: 16
Halfverse: a
sānukrośo
mahātmāno
vijitendriya
śatravaḥ
sānukrośo
mahātmāno
vijita
_indriya
śatravaḥ
/
Halfverse: c
hrīmantaḥ
kīrtimantaś
ca
dʰarmācāra
parāyaṇāḥ
hrīmantaḥ
kīrtimantaś
ca
dʰarma
_ācāra
parāyaṇāḥ
/16/
Verse: 17
Halfverse: a
evam
uktvānujagmus
tān
pāṇḍavāṃs
te
sametya
ca
evam
uktvā
_anujagmus
tān
pāṇḍavāṃs
te
sametya
ca
/
Halfverse: c
ūcuḥ
prāñjalayaḥ
sarve
tān
kuntī
mādrinandanān
ūcuḥ
prāñjalayaḥ
sarve
tān
kuntī
mādri-nandanān
/17/
Verse: 18
Halfverse: a
kva
gamiṣyatʰa
bʰadraṃ
vas
tyaktvāsmān
duḥkʰabʰāginaḥ
kva
gamiṣyatʰa
bʰadraṃ
vas
tyaktvā
_asmān
duḥkʰa-bʰāginaḥ
/
Halfverse: c
vayam
apy
anuyāsyāmo
yatra
yūyaṃ
gamiṣyatʰa
vayam
apy
anuyāsyāmo
yatra
yūyaṃ
gamiṣyatʰa
/18/
Verse: 19
Halfverse: a
adʰarmeṇa
jitāñ
śrutvā
yuṣmāṃs
tyaktagʰr̥ṣaiḥ
paraiḥ
adʰarmeṇa
jitān
śrutvā
yuṣmāṃs
tyakta-gʰr̥ṣaiḥ
paraiḥ
/
Halfverse: c
udvignāḥ
sma
bʰr̥śaṃ
sarve
nāsmān
hātum
ihārhatʰa
udvignāḥ
sma
bʰr̥śaṃ
sarve
na
_asmān
hātum
iha
_arhatʰa
/19/
Verse: 20
Halfverse: a
bʰaktānuraktāḥ
suhr̥daḥ
sadā
priyahite
ratān
bʰakta
_anuraktāḥ
suhr̥daḥ
sadā
priya-hite
ratān
/
Halfverse: c
kurājādʰiṣṭʰite
rājye
na
vinaśyema
sarvaśaḥ
kurāja
_adʰiṣṭʰite
rājye
na
vinaśyema
sarvaśaḥ
/20/
Verse: 21
Halfverse: a
śrūyatāṃ
cābʰidʰāsyāmo
guṇadoṣān
nararṣabʰāḥ
śrūyatāṃ
ca
_abʰidʰāsyāmo
guṇa-doṣān
nara-r̥ṣabʰāḥ
/
Halfverse: c
śubʰāśubʰādʰivāsena
saṃsargaṃ
kurute
yatʰā
śubʰa
_aśubʰa
_adʰivāsena
saṃsargaṃ
kurute
yatʰā
/21/
Verse: 22
Halfverse: a
vastram
āpas
tilān
bʰūmiṃ
gandʰo
vāsayate
yatʰā
vastram
āpas
tilān
bʰūmiṃ
gandʰo
vāsayate
yatʰā
/
Halfverse: c
puṣpāṇām
adʰivāsena
tatʰā
saṃsargajā
guṇāḥ
puṣpāṇām
adʰivāsena
tatʰā
saṃsargajā
guṇāḥ
/22/
Verse: 23
Halfverse: a
mohajālasya
yonir
hi
mūḍʰair
eva
samāgamaḥ
moha-jālasya
yonir
hi
mūḍʰair
eva
samāgamaḥ
/
Halfverse: c
ahany
ahani
dʰarmasya
yoniḥ
sādʰu
samāgamaḥ
ahany
ahani
dʰarmasya
yoniḥ
sādʰu
samāgamaḥ
/23/
Verse: 24
Halfverse: a
tasmāt
prājñaiś
ca
vr̥ddʰaiś
ca
susvabʰāvais
tapasvibʰiḥ
tasmāt
prājñaiś
ca
vr̥ddʰaiś
ca
susvabʰāvais
tapasvibʰiḥ
/
Halfverse: c
sadbʰiś
ca
saha
saṃsargaḥ
kāryaḥ
śama
parāyaṇaiḥ
sadbʰiś
ca
saha
saṃsargaḥ
kāryaḥ
śama
parāyaṇaiḥ
/24/
Verse: 25
Halfverse: a
yeṣāṃ
trīṇy
avadātāni
yonir
vidʰyā
ca
karma
ca
yeṣāṃ
trīṇy
avadātāni
yonir
vidʰyā
ca
karma
ca
/
Halfverse: c
tān
sevet
taiḥ
samāsyā
hi
śāstrebʰyo
'pi
garīyasī
{!}
tān
sevet
taiḥ
samāsyā
hi
śāstrebʰyo
_api
garīyasī
/25/
{!}
Verse: 26
Halfverse: a
nirārambʰā
hy
api
vayaṃ
puṇyaśīleṣu
sādʰuṣu
nirārambʰā
hy
api
vayaṃ
puṇya-śīleṣu
sādʰuṣu
/
Halfverse: c
puṇyam
evāpnuyāmeha
pāpaṃ
pāpopasevanāt
puṇyam
eva
_āpnuyāma
_iha
pāpaṃ
pāpa
_upasevanāt
/26/
Verse: 27
Halfverse: a
asatāṃ
darśanāt
sparśāt
saṃjalpana
sahāsanat
asatāṃ
darśanāt
sparśāt
saṃjalpana
saha
_āsanat
/
Halfverse: c
dʰarmācāraḥ
prahīyante
na
ca
sidʰyanti
mānavāḥ
dʰarma
_ācāraḥ
prahīyante
na
ca
sidʰyanti
mānavāḥ
/27/
Verse: 28
Halfverse: a
buddʰiś
ca
hīyate
puṃsāṃ
nīcaiḥ
saha
samāgamāt
buddʰiś
ca
hīyate
puṃsāṃ
nīcaiḥ
saha
samāgamāt
/
Halfverse: c
madʰyamair
madʰyatāṃ
yāti
śreṣṭʰatāṃ
yāti
cottamaiḥ
madʰyamair
madʰyatāṃ
yāti
śreṣṭʰatāṃ
yāti
ca
_uttamaiḥ
/28/
Verse: 29
Halfverse: a
ye
guṇāḥ
kīrtitā
loke
dʰarmakāmārtʰa
saṃbʰavāḥ
ye
guṇāḥ
kīrtitā
loke
dʰarma-kāma
_artʰa
saṃbʰavāḥ
/
Halfverse: c
lokācārātma
saṃbʰūtā
vedoktāḥ
śiṣṭasaṃmatāḥ
loka
_ācāra
_ātma
saṃbʰūtā
veda
_uktāḥ
śiṣṭa-saṃmatāḥ
/29/
Verse: 30
Halfverse: a
te
yuṣmāsu
samastāś
ca
vyastāś
caiveha
sadguṇāḥ
te
yuṣmāsu
samastāś
ca
vyastāś
ca
_eva
_iha
sad-guṇāḥ
/
Halfverse: c
iccʰāmo
guṇavan
madʰye
vastuṃ
śreyo
'bʰikāṅkṣiṇaḥ
iccʰāmo
guṇavan
madʰye
vastuṃ
śreyo
_abʰikāṅkṣiṇaḥ
/30/
Verse: 31
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
dʰanyā
vayaṃ
yad
asmākaṃ
snehakāruṇyayantritāḥ
dʰanyā
vayaṃ
yad
asmākaṃ
sneha-kāruṇya-yantritāḥ
/
Halfverse: c
asato
'pi
guṇān
āhur
brāhmaṇa
pramukʰāḥ
prajāḥ
asato
_api
guṇān
āhur
brāhmaṇa
pramukʰāḥ
prajāḥ
/31/
Verse: 32
Halfverse: a
tad
ahaṃ
bʰrātr̥sahitaḥ
sarvān
vijñāpayāmi
vaḥ
tad
ahaṃ
bʰrātr̥-sahitaḥ
sarvān
vijñāpayāmi
vaḥ
/
Halfverse: c
nānyatʰā
tad
dʰi
kartavyam
asmat
snehānukampayā
na
_anyatʰā
tadd^hi
kartavyam
asmat
sneha
_anukampayā
/32/
Verse: 33
Halfverse: a
bʰīṣmaḥ
pitāmaho
rājā
viduro
jananī
ca
me
bʰīṣmaḥ
pitāmaho
rājā
viduro
jananī
ca
me
/
Halfverse: c
suhr̥jjanaś
ca
prāyo
me
nagare
nāgasāhvaye
suhr̥j-janaś
ca
prāyo
me
nagare
nāga-sāhvaye
/33/
Verse: 34
Halfverse: a
te
tv
asmaddʰitakāmārtʰaṃ
pālanīyāḥ
prayatnataḥ
te
tv
asmadd-hita-kāma
_artʰaṃ
pālanīyāḥ
prayatnataḥ
/
Halfverse: c
yuṣmābʰiḥ
sahitaiḥ
sarvaiḥ
śokasaṃtāpa
vihvalāḥ
yuṣmābʰiḥ
sahitaiḥ
sarvaiḥ
śoka-saṃtāpa
vihvalāḥ
/34/
Verse: 35
Halfverse: a
nivartatāgatā
dūraṃ
samāgamana
śāpitāḥ
nivartata
_āgatā
dūraṃ
samāgamana
śāpitāḥ
/
Halfverse: c
svajane
nyāsabʰūte
me
kāryā
snehānvitā
matiḥ
sva-jane
nyāsa-bʰūte
me
kāryā
sneha
_anvitā
matiḥ
/35/
Verse: 36
Halfverse: a
etad
dʰi
mama
kāryāṇāṃ
paramaṃ
hr̥di
saṃstʰitam
etadd^hi
mama
kāryāṇāṃ
paramaṃ
hr̥di
saṃstʰitam
/
Halfverse: c
sukr̥tānena
me
tuṣṭiḥ
satkārāś
ca
bʰaviṣyati
sukr̥tā
_anena
me
tuṣṭiḥ
satkārāś
ca
bʰaviṣyati
/36/
Verse: 37
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatʰānumantritās
tena
dʰarmarājena
tāḥ
prajāḥ
tatʰā
_anumantritās
tena
dʰarma-rājena
tāḥ
prajāḥ
/
Halfverse: c
cakrur
ārtasvaraṃ
gʰoraṃ
hā
rājann
iti
duḥkʰitāḥ
cakrur
ārta-svaraṃ
gʰoraṃ
hā
rājann
iti
duḥkʰitāḥ
/37/
Verse: 38
Halfverse: a
guṇān
pārtʰasya
saṃsmr̥tya
duḥkʰārtāḥ
paramāturāḥ
guṇān
pārtʰasya
saṃsmr̥tya
duḥkʰa
_ārtāḥ
parama
_āturāḥ
/
Halfverse: c
akāmāḥ
saṃnyavartanta
samāgamyātʰa
pāṇḍavān
akāmāḥ
saṃnyavartanta
samāgamya
_atʰa
pāṇḍavān
/38/
Verse: 39
Halfverse: a
nivr̥tteṣu
tu
paureṣu
ratʰān
āstʰāya
pāṇḍavāḥ
nivr̥tteṣu
tu
paureṣu
ratʰān
āstʰāya
pāṇḍavāḥ
/
Halfverse: c
prajagmur
jāhnavītīre
pramāṇākʰyaṃ
mahāvaṭam
prajagmur
jāhnavī-tīre
pramāṇa
_ākʰyaṃ
mahā-vaṭam
/39/
Verse: 40
Halfverse: a
taṃ
te
divasaśeṣeṇa
vaṭaṃ
gatvā
tu
pāṇḍavāḥ
taṃ
te
divasa-śeṣeṇa
vaṭaṃ
gatvā
tu
pāṇḍavāḥ
/
Halfverse: c
ūṣus
tāṃ
rajanīṃ
vīrāḥ
saṃspr̥śya
salilaṃ
śuci
ūṣus
tāṃ
rajanīṃ
vīrāḥ
saṃspr̥śya
salilaṃ
śuci
/
Halfverse: e
udakenaiva
tāṃ
rātrim
ūṣus
te
duḥkʰakarśitāḥ
udakena
_eva
tāṃ
rātrim
ūṣus
te
duḥkʰa-karśitāḥ
/40/
Verse: 41
Halfverse: a
anujagmuś
ca
tatraitān
snehāt
ke
cid
dvijātayaḥ
anujagmuś
ca
tatra
_etān
snehāt
kecid
dvijātayaḥ
/
Halfverse: c
sagnayo
'nagnayaś
caiva
saśiṣya
gaṇabāndʰavāḥ
sagnayo
_anagnayaś
caiva
saśiṣya
gaṇa-bāndʰavāḥ
/
Halfverse: e
sa
taiḥ
parivr̥to
rājā
śuśubʰe
brahmavādibʰiḥ
sa
taiḥ
parivr̥to
rājā
śuśubʰe
brahma-vādibʰiḥ
/41/
Verse: 42
Halfverse: a
teṣāṃ
prāduṣkr̥tāgnīnāṃ
muhūrte
ramyadāruṇe
teṣāṃ
prāduṣ-kr̥ta
_agnīnāṃ
muhūrte
ramya-dāruṇe
/
Halfverse: c
brahmagʰoṣapuraḥ
kāraḥ
saṃjalpaḥ
samajāyata
brahma-gʰoṣa-puraḥ
kāraḥ
saṃjalpaḥ
samajāyata
/42/
Verse: 43
Halfverse: a
rājānaṃ
tu
kuruśreṣṭʰaṃ
te
haṃsamadʰurasvarāḥ
rājānaṃ
tu
kuru-śreṣṭʰaṃ
te
haṃsa-madʰura-svarāḥ
/
Halfverse: c
āśvāsayanto
viprāgryāḥ
kṣapāṃ
sarvāṃ
vyanodayan
āśvāsayanto
vipra
_agryāḥ
kṣapāṃ
sarvāṃ
vyanodayan
/43/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.