TITUS
Mahabharata
Part No. 297
Previous part

Chapter: 72 
Adhyāya 72


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
vanaṃ gateṣu pārtʰeṣu   nirjiteṣu durodare
   
vanaṃ gateṣu pārtʰeṣu   nirjiteṣu durodare /
Halfverse: c    
dʰr̥tarāṣṭraṃ mahārāja   tadā cintā samāviśat
   
dʰr̥ta-rāṣṭraṃ mahā-rāja   tadā cintā samāviśat /1/

Verse: 2 
Halfverse: a    
taṃ cintayānam āsīnaṃ   dʰr̥tarāṣṭraṃ janeśvaram
   
taṃ cintayānam āsīnaṃ   dʰr̥ta-rāṣṭraṃ jana_īśvaram /
Halfverse: c    
niḥśvasantam anekāgram   iti hovāca saṃjayaḥ
   
niḥśvasantam aneka_agram   iti ha_uvāca saṃjayaḥ /2/

Verse: 3 
Halfverse: a    
avāpya vasusaṃpūrṇāṃ   vasudʰāṃ vasudʰādʰipa
   
avāpya vasu-saṃpūrṇāṃ   vasudʰāṃ vasudʰā_adʰipa /
Halfverse: c    
pravrājya pāṇḍavān rājyād   rājan kim anuśocasi
   
pravrājya pāṇḍavān rājyād   rājan kim anuśocasi /3/

Verse: 4 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
aśocyaṃ tu kutas teṣāṃ   yeṣāṃ vairaṃ bʰaviṣyati
   
aśocyaṃ tu kutas teṣāṃ   yeṣāṃ vairaṃ bʰaviṣyati /
Halfverse: c    
pāṇḍavair yuddʰaśauṇḍair hi   mitravadbʰir mahāratʰaiḥ
   
pāṇḍavair yuddʰa-śauṇḍair hi   mitravadbʰir mahā-ratʰaiḥ /4/

Verse: 5 
{Saṃjaya uvāca}
Halfverse: a    
tavedaṃ sukr̥taṃ rājan   mahad vairaṃ bʰaviṣyati
   
tava_idaṃ sukr̥taṃ rājan   mahad vairaṃ bʰaviṣyati /
Halfverse: c    
vināśaḥ sarvalokasya   sānubandʰo bʰaviṣyati
   
vināśaḥ sarva-lokasya   sānubandʰo bʰaviṣyati /5/

Verse: 6 
Halfverse: a    
vāryamāṇo 'pi bʰīṣmeṇa   droṇena vidureṇa ca
   
vāryamāṇo_api bʰīṣmeṇa   droṇena vidureṇa ca /
Halfverse: c    
pāṇḍavānāṃ priyāṃ bʰāryāṃ   draupadīṃ dʰarmacāriṇīm
   
pāṇḍavānāṃ priyāṃ bʰāryāṃ   draupadīṃ dʰarma-cāriṇīm /6/

Verse: 7 
Halfverse: a    
prāhiṇod ānayeheti   putro duryodʰanas tava
   
prāhiṇod ānaya_iha_iti   putro duryodʰanas tava /
Halfverse: c    
sūtaputraṃ sumandātmā   nirlajjaḥ prātikāminam
   
sūta-putraṃ sumanda_ātmā   nirlajjaḥ prātikāminam /7/

Verse: 8 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
yasmai devāḥ prayaccʰanti   puruṣāya parābʰavam
   
yasmai devāḥ prayaccʰanti   puruṣāya parābʰavam /
Halfverse: c    
buddʰiṃ tasyāpakarṣanti   so 'pācīnāni paśyati
   
buddʰiṃ tasya_apakarṣanti   so_apācīnāni paśyati /8/

Verse: 9 
Halfverse: a    
buddʰau kaluṣa bʰūtāyāṃ   vināśe pratyupastʰite
   
buddʰau kaluṣa bʰūtāyāṃ   vināśe pratyupastʰite /
Halfverse: c    
anayo nayasaṃkāśo   hr̥dayān nāpasarpati
   
anayo naya-saṃkāśo   hr̥dayān na_apasarpati /9/

Verse: 10 
Halfverse: a    
anartʰāś cārtʰarūpeṇa   artʰāś cānartʰa rūpiṇaḥ
   
anartʰāś ca_artʰa-rūpeṇa artʰāś ca_anartʰa rūpiṇaḥ / ՙ
Halfverse: c    
uttiṣṭʰanti vināśānte   naraṃ tac cāsya rocate
   
uttiṣṭʰanti vināśa_ante   naraṃ tac ca_asya rocate /10/

Verse: 11 
Halfverse: a    
na kālo daṇḍam udyamya   śiro kr̥ntati kasya cit
   
na kālo daṇḍam udyamya   śiro kr̥ntati kasyacit /
Halfverse: c    
kālasya balam etāvad   viparītārtʰa darśanam
   
kālasya balam etāvad   viparīta_artʰa darśanam /11/

Verse: 12 
Halfverse: a    
āsāditam idaṃ gʰoraṃ   tumulaṃ lomaharṣaṇam
   
āsāditam idaṃ gʰoraṃ   tumulaṃ loma-harṣaṇam /
Halfverse: c    
pāñcālīm apakarṣadbʰiḥ   sabʰāmadʰye tapasvinīm
   
pāñcālīm apakarṣadbʰiḥ   sabʰā-madʰye tapasvinīm /

Verse: 13 
Halfverse: a    
ayonijāṃ rūpavatīṃ   kule jātāṃ vibʰāvarīm
   
ayonijāṃ rūpavatīṃ   kule jātāṃ vibʰāvarīm /
Halfverse: c    
ko nu tāṃ sarvadʰarmajñāṃ   paribʰūya yaśasvinīm
   
ko nu tāṃ sarva-dʰarmajñāṃ   paribʰūya yaśasvinīm /13/

Verse: 14 
Halfverse: a    
paryānayet sabʰāmadʰyam   r̥te durdyūta devinam
   
paryānayet sabʰā-madʰyam   r̥te durdyūta devinam /
Halfverse: c    
strī dʰarmiṇīṃ varārohāṃ   śonitena samukṣitā
   
strī dʰarmiṇīṃ vara_ārohāṃ   śonitena samukṣitā /14/

Verse: 15 
Halfverse: a    
ekavastrāṃ ca pāñcālīṃ   pāṇḍavān abʰyavekṣatīm
   
eka-vastrāṃ ca pāñcālīṃ   pāṇḍavān abʰyavekṣatīm /
Halfverse: c    
hr̥tasvān bʰraṣṭacittāṃs tān   hr̥tadārān hr̥taśriyaḥ
   
hr̥ta-svān bʰraṣṭa-cittāṃs tān   hr̥ta-dārān hr̥ta-śriyaḥ /15/

Verse: 16 
Halfverse: a    
vihīnān sarvakāmebʰyo   dāsabʰāvavaśaṃ gatān
   
vihīnān sarva-kāmebʰyo   dāsa-bʰāva-vaśaṃ gatān /
Halfverse: c    
dʰarmapāśaparikṣiptān   aśaktān iva vikrame
   
dʰarma-pāśa-parikṣiptān   aśaktān iva vikrame /16/

Verse: 17 
Halfverse: a    
kruddʰām amarṣitāṃ kr̥ṣṇāṃ   duḥkʰitāṃ kurusaṃsadi
   
kruddʰām amarṣitāṃ kr̥ṣṇāṃ   duḥkʰitāṃ kuru-saṃsadi /
Halfverse: c    
duryodʰanaś ca karṇaś ca   kaṭukāny abʰyabʰāṣatām
   
duryodʰanaś ca karṇaś ca   kaṭukāny abʰyabʰāṣatām /17/

Verse: 18 
Halfverse: a    
tasyāḥ kr̥paṇa cakṣur bʰyāṃ   pradahyetāpi medinī
   
tasyāḥ kr̥paṇa cakṣur bʰyāṃ   pradahyeta_api medinī /
Halfverse: c    
api śeṣaṃ bʰaved adya   putrāṇāṃ mama saṃjaya
   
api śeṣaṃ bʰaved adya   putrāṇāṃ mama saṃjaya /18/

Verse: 19 
Halfverse: a    
bʰāratānāṃ striyaḥ sarvā   gāndʰāryā saha saṃgatāḥ
   
bʰāratānāṃ striyaḥ sarvā   gāndʰāryā saha saṃgatāḥ /
Halfverse: c    
prākrorśan bʰairavaṃ tatra   dr̥ṣṭvā kr̥ṣṇāṃ sabʰā gatām
   
prākrorśan bʰairavaṃ tatra   dr̥ṣṭvā kr̥ṣṇāṃ sabʰā gatām /19/

Verse: 20 
Halfverse: a    
agnihotrāṇi sāyāhne   na cāhūyanta sarvaśaḥ
   
agni-hotrāṇi sāya_ahne   na ca_ahūyanta sarvaśaḥ /
Halfverse: c    
brāhmaṇāḥ kupitāś cāsan   draupadyāḥ parikarṣaṇe
   
brāhmaṇāḥ kupitāś ca_āsan   draupadyāḥ parikarṣaṇe /20/

Verse: 21 
Halfverse: a    
āsīn niṣṭānako gʰoro   nirgʰātaś ca mahān abʰūt
   
āsīn niṣṭānako gʰoro   nirgʰātaś ca mahān abʰūt /
Halfverse: c    
divolkāś cāpatan gʰorā   rāhuś cārkam upāgrasat
   
divā_ulkāś ca_apatan gʰorā   rāhuś ca_arkam upāgrasat /
Halfverse: e    
aparvaṇi mahāgʰoraṃ   prajānāṃ janayan bʰayam
   
aparvaṇi mahā-gʰoraṃ   prajānāṃ janayan bʰayam /21/

Verse: 22 
Halfverse: a    
tatʰaiva ratʰaśālāsu   prādurāsīd dʰutāśanaḥ
   
tatʰaiva ratʰa-śālāsu   prādurāsīdd^huta_aśanaḥ /
Halfverse: c    
dʰvajāś ca vyavaśīryanta   bʰaratānām abʰūtaye
   
dʰvajāś ca vyavaśīryanta   bʰaratānām abʰūtaye /22/

Verse: 23 
Halfverse: a    
duryodʰanasyāgnihotre   prākrośan bʰairavaṃ śivāḥ
   
duryodʰanasya_agni-hotre   prākrośan bʰairavaṃ śivāḥ /
Halfverse: c    
tās tadā pratyabʰāṣanta   rāsabʰāḥ sarvatodiśam
   
tās tadā pratyabʰāṣanta   rāsabʰāḥ sarvato-diśam /23/

Verse: 24 
Halfverse: a    
prātiṣṭʰata tato bʰīṣmo   droṇena saha saṃjaya
   
prātiṣṭʰata tato bʰīṣmo   droṇena saha saṃjaya /
Halfverse: c    
kr̥paś ca somadattaś ca   bāhlīkaś ca mahāratʰaḥ
   
kr̥paś ca soma-dattaś ca   bāhlīkaś ca mahā-ratʰaḥ /24/

Verse: 25 
Halfverse: a    
tato 'ham abruvaṃ tatra   vidureṇa pracoditaḥ
   
tato_aham abruvaṃ tatra   vidureṇa pracoditaḥ /
Halfverse: c    
varaṃ dadāni kr̥ṣṇāyai   kānskitaṃ yad yad iccʰati
   
varaṃ dadāni kr̥ṣṇāyai   kānskitaṃ yad yad iccʰati /25/

Verse: 26 
Halfverse: a    
avr̥ṇot tatra pāñcālī   pāṇḍavān amitaujasaḥ {!}
   
avr̥ṇot tatra pāñcālī   pāṇḍavān amita_ojasaḥ / {!}
Halfverse: c    
saratʰān sadʰanuṣkāṃś cāpy   anujñāsiṣam apy aham
   
saratʰān sadʰanuṣkāṃś cāpy   anujñāsiṣam apy aham /26/

Verse: 27 
Halfverse: a    
atʰābravīn mahāprājño   viduraḥ sarvadʰarmavit
   
atʰa_abravīn mahā-prājño   viduraḥ sarva-dʰarmavit /
Halfverse: c    
etad antāḥ stʰa bʰaratā   yad vaḥ kr̥ṣṇā sabʰāṃ gatā
   
etad antāḥ stʰa bʰaratā   yad vaḥ kr̥ṣṇā sabʰāṃ gatā /27/

Verse: 28 
Halfverse: a    
eṣā pāñcālarājasya   sutaiṣā śrīr anuttamā
   
eṣā pāñcāla-rājasya   sutā_eṣā śrīr anuttamā /
Halfverse: c    
pāñcālī pāṇḍavān etān   daivasr̥ṣṭopasarpati
   
pāñcālī pāṇḍavān etān   daiva-sr̥ṣṭā_upasarpati /28/

Verse: 29 
Halfverse: a    
tasyāḥ pārtʰāḥ parikleśaṃ   na kṣaṃsyante 'tyamarṣaṇāḥ
   
tasyāḥ pārtʰāḥ parikleśaṃ   na kṣaṃsyante_atyamarṣaṇāḥ /
Halfverse: c    
vr̥ṣṇayo maheṣvāsāḥ   pāñcālā mahaujasaḥ
   
vr̥ṣṇayo mahā_iṣvāsāḥ   pāñcālā mahā_ojasaḥ /29/

Verse: 30 
Halfverse: a    
tena satyābʰisaṃdʰena   vāsudevena rakṣitāḥ
   
tena satya_abʰisaṃdʰena   vāsudevena rakṣitāḥ /
Halfverse: c    
āgamiṣyati bībʰatsuḥ   pāñcālair abʰirakṣitaḥ
   
āgamiṣyati bībʰatsuḥ   pāñcālair abʰirakṣitaḥ /30/

Verse: 31 
Halfverse: a    
teṣāṃ madʰye maheṣvāso   bʰīmaseno mahābalaḥ
   
teṣāṃ madʰye mahā_iṣvāso   bʰīma-seno mahā-balaḥ /
Halfverse: c    
āgamiṣyati dʰunvāno   gadāṃ daṇḍam ivāntakaḥ
   
āgamiṣyati dʰunvāno   gadāṃ daṇḍam iva_antakaḥ /31/

Verse: 32 
Halfverse: a    
tato gāṇḍīva nirgʰoṣaṃ   śrutvā pārtʰasya dʰīmataḥ
   
tato gāṇḍīva nirgʰoṣaṃ   śrutvā pārtʰasya dʰīmataḥ /
Halfverse: c    
gadā vegaṃ ca bʰīmasya   nālaṃ soḍʰuṃ narādʰipāḥ
   
gadā vegaṃ ca bʰīmasya   na_alaṃ soḍʰuṃ nara_adʰipāḥ /32/

Verse: 33 
Halfverse: a    
tatra me rocate nityaṃ   pārtʰair sārdʰaṃ na vigrahaḥ
   
tatra me rocate nityaṃ   pārtʰair sārdʰaṃ na vigrahaḥ /
Halfverse: c    
kurubʰyo hi sadā manye   pāṇḍavāñ śaktimattarān
   
kurubʰyo hi sadā manye   pāṇḍavān śaktimattarān /33/

Verse: 34 
Halfverse: a    
tatʰā hi balavān rājā   jarāsaṃdʰo mahādyutiḥ
   
tatʰā hi balavān rājā   jarā-saṃdʰo mahā-dyutiḥ /
Halfverse: c    
bāhupraharaṇenaiva   bʰīmena nihato yudʰi
   
bāhu-praharaṇena_eva   bʰīmena nihato yudʰi /34/

Verse: 35 
Halfverse: a    
tasya te śama evāstu   pāṇḍavair bʰaratarṣabʰa
   
tasya te śama\ eva_astu   pāṇḍavair bʰarata-r̥ṣabʰa /
Halfverse: c    
ubʰayoḥ pakṣayor yuktaṃ   kriyatām aviśaṅkayā
   
ubʰayoḥ pakṣayor yuktaṃ   kriyatām aviśaṅkayā /35/

Verse: 36 
Halfverse: a    
evaṃ gāvalgaṇe kṣattā   dʰarmārtʰasahitaṃ vacaḥ
   
evaṃ gāvalgaṇe kṣattā   dʰarma_artʰa-sahitaṃ vacaḥ /
Halfverse: c    
uktavān na gr̥hītaṃ ca   mayā putra hitepsayā
   
uktavān na gr̥hītaṃ ca   mayā putra hita_īpsayā /36/ {(E)36 =End of tʰe Sabʰā Parvan=}





Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.