TITUS
Mahabharata
Part No. 297
Chapter: 72
Adhyāya
72
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
vanaṃ
gateṣu
pārtʰeṣu
nirjiteṣu
durodare
vanaṃ
gateṣu
pārtʰeṣu
nirjiteṣu
durodare
/
Halfverse: c
dʰr̥tarāṣṭraṃ
mahārāja
tadā
cintā
samāviśat
dʰr̥ta-rāṣṭraṃ
mahā-rāja
tadā
cintā
samāviśat
/1/
Verse: 2
Halfverse: a
taṃ
cintayānam
āsīnaṃ
dʰr̥tarāṣṭraṃ
janeśvaram
taṃ
cintayānam
āsīnaṃ
dʰr̥ta-rāṣṭraṃ
jana
_īśvaram
/
Halfverse: c
niḥśvasantam
anekāgram
iti
hovāca
saṃjayaḥ
niḥśvasantam
aneka
_agram
iti
ha
_uvāca
saṃjayaḥ
/2/
Verse: 3
Halfverse: a
avāpya
vasusaṃpūrṇāṃ
vasudʰāṃ
vasudʰādʰipa
avāpya
vasu-saṃpūrṇāṃ
vasudʰāṃ
vasudʰā
_adʰipa
/
Halfverse: c
pravrājya
pāṇḍavān
rājyād
rājan
kim
anuśocasi
pravrājya
pāṇḍavān
rājyād
rājan
kim
anuśocasi
/3/
Verse: 4
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
aśocyaṃ
tu
kutas
teṣāṃ
yeṣāṃ
vairaṃ
bʰaviṣyati
aśocyaṃ
tu
kutas
teṣāṃ
yeṣāṃ
vairaṃ
bʰaviṣyati
/
Halfverse: c
pāṇḍavair
yuddʰaśauṇḍair
hi
mitravadbʰir
mahāratʰaiḥ
pāṇḍavair
yuddʰa-śauṇḍair
hi
mitravadbʰir
mahā-ratʰaiḥ
/4/
Verse: 5
{Saṃjaya
uvāca}
Halfverse: a
tavedaṃ
sukr̥taṃ
rājan
mahad
vairaṃ
bʰaviṣyati
tava
_idaṃ
sukr̥taṃ
rājan
mahad
vairaṃ
bʰaviṣyati
/
Halfverse: c
vināśaḥ
sarvalokasya
sānubandʰo
bʰaviṣyati
vināśaḥ
sarva-lokasya
sānubandʰo
bʰaviṣyati
/5/
Verse: 6
Halfverse: a
vāryamāṇo
'pi
bʰīṣmeṇa
droṇena
vidureṇa
ca
vāryamāṇo
_api
bʰīṣmeṇa
droṇena
vidureṇa
ca
/
Halfverse: c
pāṇḍavānāṃ
priyāṃ
bʰāryāṃ
draupadīṃ
dʰarmacāriṇīm
pāṇḍavānāṃ
priyāṃ
bʰāryāṃ
draupadīṃ
dʰarma-cāriṇīm
/6/
Verse: 7
Halfverse: a
prāhiṇod
ānayeheti
putro
duryodʰanas
tava
prāhiṇod
ānaya
_iha
_iti
putro
duryodʰanas
tava
/
Halfverse: c
sūtaputraṃ
sumandātmā
nirlajjaḥ
prātikāminam
sūta-putraṃ
sumanda
_ātmā
nirlajjaḥ
prātikāminam
/7/
Verse: 8
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
yasmai
devāḥ
prayaccʰanti
puruṣāya
parābʰavam
yasmai
devāḥ
prayaccʰanti
puruṣāya
parābʰavam
/
Halfverse: c
buddʰiṃ
tasyāpakarṣanti
so
'pācīnāni
paśyati
buddʰiṃ
tasya
_apakarṣanti
so
_apācīnāni
paśyati
/8/
Verse: 9
Halfverse: a
buddʰau
kaluṣa
bʰūtāyāṃ
vināśe
pratyupastʰite
buddʰau
kaluṣa
bʰūtāyāṃ
vināśe
pratyupastʰite
/
Halfverse: c
anayo
nayasaṃkāśo
hr̥dayān
nāpasarpati
anayo
naya-saṃkāśo
hr̥dayān
na
_apasarpati
/9/
Verse: 10
Halfverse: a
anartʰāś
cārtʰarūpeṇa
artʰāś
cānartʰa
rūpiṇaḥ
anartʰāś
ca
_artʰa-rūpeṇa
artʰāś
ca
_anartʰa
rūpiṇaḥ
/
ՙ
Halfverse: c
uttiṣṭʰanti
vināśānte
naraṃ
tac
cāsya
rocate
uttiṣṭʰanti
vināśa
_ante
naraṃ
tac
ca
_asya
rocate
/10/
Verse: 11
Halfverse: a
na
kālo
daṇḍam
udyamya
śiro
kr̥ntati
kasya
cit
na
kālo
daṇḍam
udyamya
śiro
kr̥ntati
kasyacit
/
Halfverse: c
kālasya
balam
etāvad
viparītārtʰa
darśanam
kālasya
balam
etāvad
viparīta
_artʰa
darśanam
/11/
Verse: 12
Halfverse: a
āsāditam
idaṃ
gʰoraṃ
tumulaṃ
lomaharṣaṇam
āsāditam
idaṃ
gʰoraṃ
tumulaṃ
loma-harṣaṇam
/
Halfverse: c
pāñcālīm
apakarṣadbʰiḥ
sabʰāmadʰye
tapasvinīm
pāñcālīm
apakarṣadbʰiḥ
sabʰā-madʰye
tapasvinīm
/
Verse: 13
Halfverse: a
ayonijāṃ
rūpavatīṃ
kule
jātāṃ
vibʰāvarīm
ayonijāṃ
rūpavatīṃ
kule
jātāṃ
vibʰāvarīm
/
Halfverse: c
ko
nu
tāṃ
sarvadʰarmajñāṃ
paribʰūya
yaśasvinīm
ko
nu
tāṃ
sarva-dʰarmajñāṃ
paribʰūya
yaśasvinīm
/13/
Verse: 14
Halfverse: a
paryānayet
sabʰāmadʰyam
r̥te
durdyūta
devinam
paryānayet
sabʰā-madʰyam
r̥te
durdyūta
devinam
/
Halfverse: c
strī
dʰarmiṇīṃ
varārohāṃ
śonitena
samukṣitā
strī
dʰarmiṇīṃ
vara
_ārohāṃ
śonitena
samukṣitā
/14/
Verse: 15
Halfverse: a
ekavastrāṃ
ca
pāñcālīṃ
pāṇḍavān
abʰyavekṣatīm
eka-vastrāṃ
ca
pāñcālīṃ
pāṇḍavān
abʰyavekṣatīm
/
Halfverse: c
hr̥tasvān
bʰraṣṭacittāṃs
tān
hr̥tadārān
hr̥taśriyaḥ
hr̥ta-svān
bʰraṣṭa-cittāṃs
tān
hr̥ta-dārān
hr̥ta-śriyaḥ
/15/
Verse: 16
Halfverse: a
vihīnān
sarvakāmebʰyo
dāsabʰāvavaśaṃ
gatān
vihīnān
sarva-kāmebʰyo
dāsa-bʰāva-vaśaṃ
gatān
/
Halfverse: c
dʰarmapāśaparikṣiptān
aśaktān
iva
vikrame
dʰarma-pāśa-parikṣiptān
aśaktān
iva
vikrame
/16/
Verse: 17
Halfverse: a
kruddʰām
amarṣitāṃ
kr̥ṣṇāṃ
duḥkʰitāṃ
kurusaṃsadi
kruddʰām
amarṣitāṃ
kr̥ṣṇāṃ
duḥkʰitāṃ
kuru-saṃsadi
/
Halfverse: c
duryodʰanaś
ca
karṇaś
ca
kaṭukāny
abʰyabʰāṣatām
duryodʰanaś
ca
karṇaś
ca
kaṭukāny
abʰyabʰāṣatām
/17/
Verse: 18
Halfverse: a
tasyāḥ
kr̥paṇa
cakṣur
bʰyāṃ
pradahyetāpi
medinī
tasyāḥ
kr̥paṇa
cakṣur
bʰyāṃ
pradahyeta
_api
medinī
/
Halfverse: c
api
śeṣaṃ
bʰaved
adya
putrāṇāṃ
mama
saṃjaya
api
śeṣaṃ
bʰaved
adya
putrāṇāṃ
mama
saṃjaya
/18/
Verse: 19
Halfverse: a
bʰāratānāṃ
striyaḥ
sarvā
gāndʰāryā
saha
saṃgatāḥ
bʰāratānāṃ
striyaḥ
sarvā
gāndʰāryā
saha
saṃgatāḥ
/
Halfverse: c
prākrorśan
bʰairavaṃ
tatra
dr̥ṣṭvā
kr̥ṣṇāṃ
sabʰā
gatām
prākrorśan
bʰairavaṃ
tatra
dr̥ṣṭvā
kr̥ṣṇāṃ
sabʰā
gatām
/19/
Verse: 20
Halfverse: a
agnihotrāṇi
sāyāhne
na
cāhūyanta
sarvaśaḥ
agni-hotrāṇi
sāya
_ahne
na
ca
_ahūyanta
sarvaśaḥ
/
Halfverse: c
brāhmaṇāḥ
kupitāś
cāsan
draupadyāḥ
parikarṣaṇe
brāhmaṇāḥ
kupitāś
ca
_āsan
draupadyāḥ
parikarṣaṇe
/20/
Verse: 21
Halfverse: a
āsīn
niṣṭānako
gʰoro
nirgʰātaś
ca
mahān
abʰūt
āsīn
niṣṭānako
gʰoro
nirgʰātaś
ca
mahān
abʰūt
/
Halfverse: c
divolkāś
cāpatan
gʰorā
rāhuś
cārkam
upāgrasat
divā
_ulkāś
ca
_apatan
gʰorā
rāhuś
ca
_arkam
upāgrasat
/
Halfverse: e
aparvaṇi
mahāgʰoraṃ
prajānāṃ
janayan
bʰayam
aparvaṇi
mahā-gʰoraṃ
prajānāṃ
janayan
bʰayam
/21/
Verse: 22
Halfverse: a
tatʰaiva
ratʰaśālāsu
prādurāsīd
dʰutāśanaḥ
tatʰaiva
ratʰa-śālāsu
prādurāsīdd^huta
_aśanaḥ
/
Halfverse: c
dʰvajāś
ca
vyavaśīryanta
bʰaratānām
abʰūtaye
dʰvajāś
ca
vyavaśīryanta
bʰaratānām
abʰūtaye
/22/
Verse: 23
Halfverse: a
duryodʰanasyāgnihotre
prākrośan
bʰairavaṃ
śivāḥ
duryodʰanasya
_agni-hotre
prākrośan
bʰairavaṃ
śivāḥ
/
Halfverse: c
tās
tadā
pratyabʰāṣanta
rāsabʰāḥ
sarvatodiśam
tās
tadā
pratyabʰāṣanta
rāsabʰāḥ
sarvato-diśam
/23/
Verse: 24
Halfverse: a
prātiṣṭʰata
tato
bʰīṣmo
droṇena
saha
saṃjaya
prātiṣṭʰata
tato
bʰīṣmo
droṇena
saha
saṃjaya
/
Halfverse: c
kr̥paś
ca
somadattaś
ca
bāhlīkaś
ca
mahāratʰaḥ
kr̥paś
ca
soma-dattaś
ca
bāhlīkaś
ca
mahā-ratʰaḥ
/24/
Verse: 25
Halfverse: a
tato
'ham
abruvaṃ
tatra
vidureṇa
pracoditaḥ
tato
_aham
abruvaṃ
tatra
vidureṇa
pracoditaḥ
/
Halfverse: c
varaṃ
dadāni
kr̥ṣṇāyai
kānskitaṃ
yad
yad
iccʰati
varaṃ
dadāni
kr̥ṣṇāyai
kānskitaṃ
yad
yad
iccʰati
/25/
Verse: 26
Halfverse: a
avr̥ṇot
tatra
pāñcālī
pāṇḍavān
amitaujasaḥ
{!}
avr̥ṇot
tatra
pāñcālī
pāṇḍavān
amita
_ojasaḥ
/
{!}
Halfverse: c
saratʰān
sadʰanuṣkāṃś
cāpy
anujñāsiṣam
apy
aham
saratʰān
sadʰanuṣkāṃś
cāpy
anujñāsiṣam
apy
aham
/26/
Verse: 27
Halfverse: a
atʰābravīn
mahāprājño
viduraḥ
sarvadʰarmavit
atʰa
_abravīn
mahā-prājño
viduraḥ
sarva-dʰarmavit
/
Halfverse: c
etad
antāḥ
stʰa
bʰaratā
yad
vaḥ
kr̥ṣṇā
sabʰāṃ
gatā
etad
antāḥ
stʰa
bʰaratā
yad
vaḥ
kr̥ṣṇā
sabʰāṃ
gatā
/27/
Verse: 28
Halfverse: a
eṣā
pāñcālarājasya
sutaiṣā
śrīr
anuttamā
eṣā
pāñcāla-rājasya
sutā
_eṣā
śrīr
anuttamā
/
Halfverse: c
pāñcālī
pāṇḍavān
etān
daivasr̥ṣṭopasarpati
pāñcālī
pāṇḍavān
etān
daiva-sr̥ṣṭā
_upasarpati
/28/
Verse: 29
Halfverse: a
tasyāḥ
pārtʰāḥ
parikleśaṃ
na
kṣaṃsyante
'tyamarṣaṇāḥ
tasyāḥ
pārtʰāḥ
parikleśaṃ
na
kṣaṃsyante
_atyamarṣaṇāḥ
/
Halfverse: c
vr̥ṣṇayo
vā
maheṣvāsāḥ
pāñcālā
vā
mahaujasaḥ
vr̥ṣṇayo
vā
mahā
_iṣvāsāḥ
pāñcālā
vā
mahā
_ojasaḥ
/29/
Verse: 30
Halfverse: a
tena
satyābʰisaṃdʰena
vāsudevena
rakṣitāḥ
tena
satya
_abʰisaṃdʰena
vāsudevena
rakṣitāḥ
/
Halfverse: c
āgamiṣyati
bībʰatsuḥ
pāñcālair
abʰirakṣitaḥ
āgamiṣyati
bībʰatsuḥ
pāñcālair
abʰirakṣitaḥ
/30/
Verse: 31
Halfverse: a
teṣāṃ
madʰye
maheṣvāso
bʰīmaseno
mahābalaḥ
teṣāṃ
madʰye
mahā
_iṣvāso
bʰīma-seno
mahā-balaḥ
/
Halfverse: c
āgamiṣyati
dʰunvāno
gadāṃ
daṇḍam
ivāntakaḥ
āgamiṣyati
dʰunvāno
gadāṃ
daṇḍam
iva
_antakaḥ
/31/
Verse: 32
Halfverse: a
tato
gāṇḍīva
nirgʰoṣaṃ
śrutvā
pārtʰasya
dʰīmataḥ
tato
gāṇḍīva
nirgʰoṣaṃ
śrutvā
pārtʰasya
dʰīmataḥ
/
Halfverse: c
gadā
vegaṃ
ca
bʰīmasya
nālaṃ
soḍʰuṃ
narādʰipāḥ
gadā
vegaṃ
ca
bʰīmasya
na
_alaṃ
soḍʰuṃ
nara
_adʰipāḥ
/32/
Verse: 33
Halfverse: a
tatra
me
rocate
nityaṃ
pārtʰair
sārdʰaṃ
na
vigrahaḥ
tatra
me
rocate
nityaṃ
pārtʰair
sārdʰaṃ
na
vigrahaḥ
/
Halfverse: c
kurubʰyo
hi
sadā
manye
pāṇḍavāñ
śaktimattarān
kurubʰyo
hi
sadā
manye
pāṇḍavān
śaktimattarān
/33/
Verse: 34
Halfverse: a
tatʰā
hi
balavān
rājā
jarāsaṃdʰo
mahādyutiḥ
tatʰā
hi
balavān
rājā
jarā-saṃdʰo
mahā-dyutiḥ
/
Halfverse: c
bāhupraharaṇenaiva
bʰīmena
nihato
yudʰi
bāhu-praharaṇena
_eva
bʰīmena
nihato
yudʰi
/34/
Verse: 35
Halfverse: a
tasya
te
śama
evāstu
pāṇḍavair
bʰaratarṣabʰa
tasya
te
śama\
eva
_astu
pāṇḍavair
bʰarata-r̥ṣabʰa
/
Halfverse: c
ubʰayoḥ
pakṣayor
yuktaṃ
kriyatām
aviśaṅkayā
ubʰayoḥ
pakṣayor
yuktaṃ
kriyatām
aviśaṅkayā
/35/
Verse: 36
Halfverse: a
evaṃ
gāvalgaṇe
kṣattā
dʰarmārtʰasahitaṃ
vacaḥ
evaṃ
gāvalgaṇe
kṣattā
dʰarma
_artʰa-sahitaṃ
vacaḥ
/
Halfverse: c
uktavān
na
gr̥hītaṃ
ca
mayā
putra
hitepsayā
uktavān
na
gr̥hītaṃ
ca
mayā
putra
hita
_īpsayā
/36/
{(E)36
=End
of
tʰe
Sabʰā
Parvan=
}
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.