TITUS
Mahabharata
Part No. 296
Chapter: 71
Adhyāya
71
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
katʰaṃ
gaccʰati
kaunteyo
dʰarmarājo
yudʰiṣṭʰiraḥ
katʰaṃ
gaccʰati
kaunteyo
dʰarma-rājo
yudʰiṣṭʰiraḥ
/
Halfverse: c
bʰīmasenaḥ
savyasācī
mādrīputrau
ca
tāv
ubʰau
bʰīma-senaḥ
savya-sācī
mādrī-putrau
ca
tāv
ubʰau
/1/
Verse: 2
Halfverse: a
dʰaumyaś
caiva
katʰaṃ
kṣattar
draupadī
vā
tapasvinī
dʰaumyaś
caiva
katʰaṃ
kṣattar
draupadī
vā
tapasvinī
/
Halfverse: c
śrotum
iccʰāmy
ahaṃ
sarvaṃ
teṣām
aṅgaviceṣṭitam
śrotum
iccʰāmy
ahaṃ
sarvaṃ
teṣām
aṅga-viceṣṭitam
/2/
Verse: 3
{Vidura
uvāca}
Halfverse: a
vastreṇa
saṃvr̥tya
mukʰaṃ
kuntīputro
yudʰiṣṭʰiraḥ
vastreṇa
saṃvr̥tya
mukʰaṃ
kuntī-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
bāhū
viśālau
kr̥tvā
tu
bʰīmo
gaccʰati
pāṇḍavaḥ
bāhū
viśālau
kr̥tvā
tu
bʰīmo
gaccʰati
pāṇḍavaḥ
/3/
Verse: 4
Halfverse: a
sikatā
vapan
savyasācī
rājānam
anugaccʰati
sikatā
vapan
savya-sācī
rājānam
anugaccʰati
/
q
Halfverse: c
mādrīputraḥ
sahadevo
mukʰam
ālipya
gaccʰati
mādrī-putraḥ
sahadevo
mukʰam
ālipya
gaccʰati
/4/
Verse: 5
Halfverse: a
pāṃsūpalipta
sarvāṅgo
nakulaś
cittavihvalaḥ
pāṃsu
_upalipta
sarva
_aṅgo
nakulaś
citta-vihvalaḥ
/
Halfverse: c
darśanīyatamo
loke
rājānam
anugaccʰati
darśanīyatamo
loke
rājānam
anugaccʰati
/5/
Verse: 6
Halfverse: a
kr̥ṣṇā
keśaiḥ
praticcʰādya
mukʰam
āyatalocanā
kr̥ṣṇā
keśaiḥ
praticcʰādya
mukʰam
āyata-locanā
/
Halfverse: c
darśanīyā
prarudatī
rājānam
anugaccʰati
darśanīyā
prarudatī
rājānam
anugaccʰati
/6/
Verse: 7
Halfverse: a
dʰaumyo
yāmyāni
sāmāni
raudrāṇi
ca
viśāṃ
pate
dʰaumyo
yāmyāni
sāmāni
raudrāṇi
ca
viśāṃ
pate
/
Halfverse: c
gāyan
gaccʰati
mārgeṣu
kuśān
ādāya
pāṇinā
gāyan
gaccʰati
mārgeṣu
kuśān
ādāya
pāṇinā
/7/
Verse: 8
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
vividʰāny
iha
rūpāṇi
kr̥tvā
gaccʰanti
pāṇḍavāḥ
vividʰāny
iha
rūpāṇi
kr̥tvā
gaccʰanti
pāṇḍavāḥ
/
Halfverse: c
tan
mamācakṣva
vidura
kasmād
evaṃ
vrajanti
te
tan
mama
_ācakṣva
vidura
kasmād
evaṃ
vrajanti
te
/8/
Verse: 9
{Vidura
uvāca}
Halfverse: a
nikr̥tasyāpi
te
putrair
hr̥te
rājye
dʰaneṣu
ca
nikr̥tasya
_api
te
putrair
hr̥te
rājye
dʰaneṣu
ca
/
Halfverse: c
na
dʰarmāc
calate
buddʰir
dʰarmarājasya
dʰīmataḥ
na
dʰarmāc
calate
buddʰir
dʰarma-rājasya
dʰīmataḥ
/9/
Verse: 10
Halfverse: a
yo
'sau
rājā
gʰr̥ṇī
nityaṃ
dʰārtarāṣṭreṣu
bʰārata
yo
_asau
rājā
gʰr̥ṇī
nityaṃ
dʰārtarāṣṭreṣu
bʰārata
/
Halfverse: c
nikr̥tyā
krodʰasaṃtapto
nonmīlayati
locane
nikr̥tyā
krodʰa-saṃtapto
na
_unmīlayati
locane
/10/
Verse: 11
Halfverse: a
nāhaṃ
janaṃ
nirdaheyaṃ
dr̥ṣṭvā
gʰoreṇa
cakṣuṣā
na
_ahaṃ
janaṃ
nirdaheyaṃ
dr̥ṣṭvā
gʰoreṇa
cakṣuṣā
/
Halfverse: c
sa
pidʰāya
mukʰaṃ
rājā
tasmād
gaccʰati
pāṇḍavaḥ
sa
pidʰāya
mukʰaṃ
rājā
tasmād
gaccʰati
pāṇḍavaḥ
/11/
Verse: 12
Halfverse: a
yatʰā
ca
bʰīmo
vrajati
tan
me
nigadataḥ
śr̥ṇu
yatʰā
ca
bʰīmo
vrajati
tan
me
nigadataḥ
śr̥ṇu
/
Halfverse: c
bāhvor
bale
nāsti
samo
mameti
bʰaratarṣabʰa
bāhvor
bale
na
_asti
samo
mama
_iti
bʰarata-r̥ṣabʰa
/12/
Verse: 13
Halfverse: a
bāhū
viśālau
kr̥tvā
tu
tena
bʰīmo
'pi
gaccʰati
bāhū
viśālau
kr̥tvā
tu
tena
bʰīmo
_api
gaccʰati
/
Halfverse: c
bāhū
darśayamāno
hi
bāhudraviṇa
darpitaḥ
bāhū
darśayamāno
hi
bāhu-draviṇa
darpitaḥ
/
Halfverse: e
cikīrṣan
karma
śatrubʰyo
bāhudravyānurūpataḥ
cikīrṣan
karma
śatrubʰyo
bāhu-dravya
_anurūpataḥ
/13/
Verse: 14
Halfverse: a
pradiśañ
śarasaṃpātān
kuntīputro
'rjunas
tadā
pradiśan
śara-saṃpātān
kuntī-putro
_arjunas
tadā
/
Halfverse: c
sikatā
vapan
savyasācī
rājānam
anugaccʰati
sikatā
vapan
savya-sācī
rājānam
anugaccʰati
/14/
q
Verse: 15
Halfverse: a
asaktāḥ
sikatās
tasya
yatʰā
saṃprati
bʰārata
asaktāḥ
sikatās
tasya
yatʰā
saṃprati
bʰārata
/
Halfverse: c
asaktaṃ
śaravarṣāṇi
tatʰā
mokṣyati
śatruṣu
asaktaṃ
śara-varṣāṇi
tatʰā
mokṣyati
śatruṣu
/15/
Verse: 16
Halfverse: a
na
me
kaś
cid
vijānīyān
mukʰam
adyeti
bʰārata
na
me
kaścid
vijānīyān
mukʰam
adya
_iti
bʰārata
/
Halfverse: c
mukʰam
ālipya
tenāsau
sahadevo
'pi
gaccʰati
mukʰam
ālipya
tena
_asau
sahadevo
_api
gaccʰati
/16/
Verse: 17
Halfverse: a
nāhaṃ
manāṃsy
ādadeyaṃ
mārge
strīṇām
iti
prabʰo
na
_ahaṃ
manāṃsy
ādadeyaṃ
mārge
strīṇām
iti
prabʰo
/
Halfverse: c
pāṃsūpacita
sargāṅgo
nakulas
tena
gaccʰati
pāṃsu
_upacita
sarga
_aṅgo
nakulas
tena
gaccʰati
/17/
Verse: 18
Halfverse: a
ekavastrā
tu
rudatī
muktakeśī
rajasvalā
eka-vastrā
tu
rudatī
mukta-keśī
rajasvalā
/
Halfverse: c
śonitāktārdra
vasanā
draupadī
vākyam
abravīt
śonita
_akta
_ardra
vasanā
draupadī
vākyam
abravīt
/18/
Verse: 19
Halfverse: a
yatkr̥te
'ham
imāṃ
prāptā
teṣāṃ
varṣe
caturdaśe
yat-kr̥te
_aham
imāṃ
prāptā
teṣāṃ
varṣe
catur-daśe
/
Halfverse: c
hatapatyo
hatasutā
hatabandʰujanapriyāḥ
hata-patyo
hata-sutā
hata-bandʰu-jana-priyāḥ
/19/
Verse: 20
Halfverse: a
bandʰuśonita
digdʰāṅgyo
muktakeśyo
rajasvalāḥ
bandʰu-śonita
digdʰa
_aṅgyo
mukta-keśyo
rajasvalāḥ
/
Halfverse: c
evaṃ
kr̥todakā
nāryaḥ
pravekṣyanti
gajāhvayam
evaṃ
kr̥ta
_udakāḥ
nārya
pravekṣyanti
gaja
_āhvaymṃ
/20/
Verse: 21
Halfverse: a
kr̥tvā
tu
nairr̥tān
darbʰān
gʰoro
dʰaumyaḥ
purohitaḥ
kr̥tvā
tu
nairr̥tān
darbʰān
gʰoro
dʰaumyaḥ
puro-hitaḥ
/
Halfverse: c
sāmāni
gāyan
yāmyāni
purato
yāti
bʰārata
sāmāni
gāyan
yāmyāni
purato
yāti
bʰārata
/21/
Verse: 22
Halfverse: a
hateṣu
bʰārateṣv
ājau
kurūṇāṃ
guravas
tadā
hateṣu
bʰārateṣv
ājau
kurūṇāṃ
guravas
tadā
/
Halfverse: c
evaṃ
sāmāni
gāsyantīty
uktvā
dʰaumyo
'pi
gaccʰati
evaṃ
sāmāni
gāsyanti
_ity
uktvā
dʰaumyo
_api
gaccʰati
/22/
Verse: 23
Halfverse: a
hāhā
gaccʰanti
no
nātʰāḥ
samavekṣadʰvam
īdr̥śam
hā-hā
gaccʰanti
no
nātʰāḥ
samavekṣadʰvam
īdr̥śam
/
Halfverse: c
iti
paurāḥ
suduḥkʰārtāḥ
krośanti
sma
samantataḥ
iti
paurāḥ
suduḥkʰa
_ārtāḥ
krośanti
sma
samantataḥ
/23/
Verse: 24
Halfverse: a
evam
ākāra
liṅgais
te
vyavasāyaṃ
manogatam
evam
ākāra
liṅgais
te
vyavasāyaṃ
mano-gatam
/
Halfverse: c
katʰayantaḥ
sma
kaunteyā
vanaṃ
jagmur
manasvinaḥ
katʰayantaḥ
sma
kaunteyā
vanaṃ
jagmur
manasvinaḥ
/24/
Verse: 25
Halfverse: a
evaṃ
teṣu
narāgryeṣu
niryatsu
gajasāhvayāt
evaṃ
teṣu
nara
_agryeṣu
niryatsu
gaja-sāhvayāt
/
Halfverse: c
anabʰre
vidyutaś
cāsan
bʰūmiś
ca
samakampata
anabʰre
vidyutaś
ca
_āsan
bʰūmiś
ca
samakampata
/25/
Verse: 26
Halfverse: a
rāhur
agrasad
ādityam
aparvaṇi
viśāṃ
pate
rāhur
agrasad
ādityam
aparvaṇi
viśāṃ
pate
/
Halfverse: c
ulkā
cāpy
apasavyaṃ
tu
puraṃ
kr̥tvā
vyaśīryata
ulkā
ca
_apy
apasavyaṃ
tu
puraṃ
kr̥tvā
vyaśīryata
/26/
Verse: 27
Halfverse: a
pravyāharanti
kravyādā
gr̥dʰragomāyu
vāyasāḥ
pravyāharanti
kravya
_adā
gr̥dʰra-gomāyu
vāyasāḥ
/
Halfverse: c
devāyatanacaityeṣu
prākārāṭṭālakeṣu
ca
deva
_āyatana-caityeṣu
prākāra
_aṭṭālakeṣu
ca
/27/
Verse: 28
Halfverse: a
evam
ete
mahotpātā
vanaṃ
gaccʰati
pāṇḍave
evam
ete
mahā
_utpātā
vanaṃ
gaccʰati
pāṇḍave
/
Halfverse: c
bʰāratānām
abʰāvāya
rājan
durmantrite
tava
bʰāratānām
abʰāvāya
rājan
durmantrite
tava
/28/
Verse: 29
Halfverse: a
nāradaś
ca
sabʰāmadʰye
kurūṇām
agrataḥ
stʰitaḥ
nāradaś
ca
sabʰā-madʰye
kurūṇām
agrataḥ
stʰitaḥ
/
Halfverse: c
maharṣibʰiḥ
parivr̥to
raudraṃ
vākyam
uvāca
ha
maharṣibʰiḥ
parivr̥to
raudraṃ
vākyam
uvāca
ha
/29/
Verse: 30
Halfverse: a
itaś
caturdaśe
varṣe
vinaṅkṣyantīha
kauravāḥ
itaś
catur-daśe
varṣe
vinaṅkṣyanti
_iha
kauravāḥ
/
Halfverse: c
duryodʰanāparādʰena
bʰīmārjunabalena
ca
duryodʰana
_aparādʰena
bʰīma
_arjuna-balena
ca
/30/
Verse: 31
Halfverse: a
ity
uktvā
divam
ākramya
kṣipram
antaradʰīyata
ity
uktvā
divam
ākramya
kṣipram
antaradʰīyata
/
Halfverse: c
brāhmīṃ
śriyaṃ
suvipulāṃ
bibʰrad
devarṣisattamaḥ
brāhmīṃ
śriyaṃ
suvipulāṃ
bibʰrad
devarṣi-sattamaḥ
/31/
Verse: 32
Halfverse: a
tato
duryodʰanaḥ
karṇaḥ
śakuniś
cāpi
saubalaḥ
tato
duryodʰanaḥ
karṇaḥ
śakuniś
cāpi
saubalaḥ
/
Halfverse: c
droṇaṃ
dvīpam
amanyanta
rājyaṃ
cāsmai
nyavedayan
droṇaṃ
dvīpam
amanyanta
rājyaṃ
ca
_asmai
nyavedayan
/32/
Verse: 33
Halfverse: a
atʰābravīt
tato
droṇo
duryodʰanam
amarṣaṇam
atʰa
_abravīt
tato
droṇo
duryodʰanam
amarṣaṇam
/
Halfverse: c
duḥśāsanaṃ
ca
karṇaṃ
ca
sarvān
eva
ca
bʰāratān
duḥśāsanaṃ
ca
karṇaṃ
ca
sarvān
eva
ca
bʰāratān
/33/
Verse: 34
Halfverse: a
avadʰyān
pāṇḍavān
āhur
devaputrān
dvijātayaḥ
avadʰyān
pāṇḍavān
āhur
deva-putrān
dvijātayaḥ
/
Halfverse: c
ahaṃ
tu
śaraṇaṃ
prāptān
vartamāno
yatʰābalam
ahaṃ
tu
śaraṇaṃ
prāptān
vartamāno
yatʰā-balam
/34/
Verse: 35
Halfverse: a
gatān
sarvātmanā
bʰaktyā
dʰārtarastrān
sarājakān
gatān
sarva
_ātmanā
bʰaktyā
dʰārtarastrān
sarājakān
/
Halfverse: c
notsahe
samabʰityaktuṃ
daivamūlam
ataḥ
param
na
_utsahe
samabʰityaktuṃ
daiva-mūlam
ataḥ
param
/35/
Verse: 36
Halfverse: a
dʰarmataḥ
pāṇḍuputrā
vai
vanaṃ
gaccʰanti
nirjitāḥ
dʰarmataḥ
pāṇḍu-putrā
vai
vanaṃ
gaccʰanti
nirjitāḥ
/
Halfverse: c
te
ca
dvādaśa
varṣāṇi
vane
vatsyanti
kauravāḥ
te
ca
dvādaśa
varṣāṇi
vane
vatsyanti
kauravāḥ
/36/
Verse: 37
Halfverse: a
caritabrahma
caryāś
ca
krodʰāmarṣavaśānugāḥ
carita-brahma
caryāś
ca
krodʰa
_amarṣa-vaśa
_anugāḥ
/
Halfverse: c
vairaṃ
pratyānayiṣyanti
mama
duḥkʰāya
pāṇḍavāḥ
vairaṃ
pratyānayiṣyanti
mama
duḥkʰāya
pāṇḍavāḥ
/37/
Verse: 38
Halfverse: a
mayā
tu
bʰraṃśito
rājyād
drupadaḥ
sakʰivigrahe
mayā
tu
bʰraṃśito
rājyād
drupadaḥ
sakʰi-vigrahe
/
Halfverse: c
putrārtʰam
ayajat
krodʰād
vadʰāya
mama
bʰārata
putra
_artʰam
ayajat
krodʰād
vadʰāya
mama
bʰārata
/38/
Verse: 39
Halfverse: a
yājopayāja
tapasā
putraṃ
lebʰe
sa
pāvakāt
yāja
_upayāja
tapasā
putraṃ
lebʰe
sa
pāvakāt
/
Halfverse: c
dʰr̥ṣṭadyumnaṃ
draupadīṃ
ca
vedīmadʰyāt
sumadʰyamām
dʰr̥ṣṭa-dyumnaṃ
draupadīṃ
ca
vedī-madʰyāt
sumadʰyamām
/39/
Verse: 40
Halfverse: a
jvālā
varṇo
devadatto
dʰanuṣmān
kavacī
śarī
jvālā
varṇo
deva-datto
dʰanuṣmān
kavacī
śarī
/
Halfverse: c
martyadʰarmatayā
tasmād
iti
māṃ
bʰayam
āviśat
martya-dʰarmatayā
tasmād
iti
māṃ
bʰayam
āviśat
/40/
Verse: 41
Halfverse: a
gato
hi
pakṣatāṃ
teṣāṃ
pārṣataḥ
puruṣarṣabʰaḥ
gato
hi
pakṣatāṃ
teṣāṃ
pārṣataḥ
puruṣa-r̥ṣabʰaḥ
/
Halfverse: c
sr̥ṣṭa
prāṇo
bʰr̥śataraṃ
tasmād
yotsye
tavāribʰiḥ
sr̥ṣṭa
prāṇo
bʰr̥śataraṃ
tasmād
yotsye
tava
_aribʰiḥ
/41/
Verse: 42
Halfverse: a
mad
vadʰāya
śruto
hy
eṣa
loke
cāpy
ativiśrutaḥ
mad
vadʰāya
śruto
hy
eṣa
loke
ca
_apy
ativiśrutaḥ
/
Halfverse: c
nūnaṃ
so
'yam
anuprāptas
tvatkr̥te
kālaparyayaḥ
nūnaṃ
so
_ayam
anuprāptas
tvat-kr̥te
kāla-paryayaḥ
/42/
Verse: 43
Halfverse: a
tvaritāḥ
kuruta
śreyo
naitad
etāvatā
kr̥tam
tvaritāḥ
kuruta
śreyo
na
_etad
etāvatā
kr̥tam
/
Halfverse: c
muhūrtaṃ
sukʰam
evaitat
tālac
cʰāyeva
haimanī
muhūrtaṃ
sukʰam
eva
_etat
tālac
cʰāyā
_iva
haimanī
/43/
Verse: 44
Halfverse: a
yajadʰvaṃ
ca
mahāyajñair
bʰogān
aśnīta
dattaca
yajadʰvaṃ
ca
mahā-yajñair
bʰogān
aśnīta
datta-ca
/
Halfverse: c
itaś
caturdaśe
varṣe
mahat
prāpsyatʰa
vaiśasam
itaś
catur-daśe
varṣe
mahat
prāpsyatʰa
vaiśasam
/44/
Verse: 45
Halfverse: a
duryodʰana
niśamyaitat
pratipadya
yatʰeccʰasi
duryodʰana
niśamya
_etat
pratipadya
yatʰā
_iccʰasi
/
Halfverse: c
sāma
vā
pāṇḍaveyeṣu
prayuṅkṣva
yadi
manyase
sāma
vā
pāṇḍaveyeṣu
prayuṅkṣva
yadi
manyase
/45/
Verse: 46
{Vaiśaṃpāyana
uvāca}
Halfverse: a
droṇasya
vacanaṃ
śrutvā
dʰr̥tarāṣṭro
'bravīd
idam
droṇasya
vacanaṃ
śrutvā
dʰr̥ta-rāṣṭro
_abravīd
idam
/
Halfverse: c
samyag
āha
guruḥ
kṣattar
upāvartaya
pāṇḍavān
samyag
āha
guruḥ
kṣattar
upāvartaya
pāṇḍavān
/
Verse: 47
Halfverse: a
yadi
vā
na
nivartante
satkr̥tā
yāntu
pāṇḍavāḥ
yadi
vā
na
nivartante
satkr̥tā
yāntu
pāṇḍavāḥ
/
Halfverse: c
sa
śastraratʰapādātā
bʰogavantaś
ca
putrakāḥ
sa
śastra-ratʰa-pādātā
bʰogavantaś
ca
putrakāḥ
/47/
(E)47
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.