TITUS
Mahabharata
Part No. 296
Previous part

Chapter: 71 
Adhyāya 71


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
katʰaṃ gaccʰati kaunteyo   dʰarmarājo yudʰiṣṭʰiraḥ
   
katʰaṃ gaccʰati kaunteyo   dʰarma-rājo yudʰiṣṭʰiraḥ /
Halfverse: c    
bʰīmasenaḥ savyasācī   mādrīputrau ca tāv ubʰau
   
bʰīma-senaḥ savya-sācī   mādrī-putrau ca tāv ubʰau /1/

Verse: 2 
Halfverse: a    
dʰaumyaś caiva katʰaṃ kṣattar   draupadī tapasvinī
   
dʰaumyaś caiva katʰaṃ kṣattar   draupadī tapasvinī /
Halfverse: c    
śrotum iccʰāmy ahaṃ sarvaṃ   teṣām aṅgaviceṣṭitam
   
śrotum iccʰāmy ahaṃ sarvaṃ   teṣām aṅga-viceṣṭitam /2/

Verse: 3 
{Vidura uvāca}
Halfverse: a    
vastreṇa saṃvr̥tya mukʰaṃ   kuntīputro yudʰiṣṭʰiraḥ
   
vastreṇa saṃvr̥tya mukʰaṃ   kuntī-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
bāhū viśālau kr̥tvā tu   bʰīmo gaccʰati pāṇḍavaḥ
   
bāhū viśālau kr̥tvā tu   bʰīmo gaccʰati pāṇḍavaḥ /3/

Verse: 4 
Halfverse: a    
sikatā vapan savyasācī   rājānam anugaccʰati
   
sikatā vapan savya-sācī   rājānam anugaccʰati / q
Halfverse: c    
mādrīputraḥ sahadevo   mukʰam ālipya gaccʰati
   
mādrī-putraḥ sahadevo   mukʰam ālipya gaccʰati /4/

Verse: 5 
Halfverse: a    
pāṃsūpalipta sarvāṅgo   nakulaś cittavihvalaḥ
   
pāṃsu_upalipta sarva_aṅgo   nakulaś citta-vihvalaḥ /
Halfverse: c    
darśanīyatamo loke   rājānam anugaccʰati
   
darśanīyatamo loke   rājānam anugaccʰati /5/

Verse: 6 
Halfverse: a    
kr̥ṣṇā keśaiḥ praticcʰādya   mukʰam āyatalocanā
   
kr̥ṣṇā keśaiḥ praticcʰādya   mukʰam āyata-locanā /
Halfverse: c    
darśanīyā prarudatī   rājānam anugaccʰati
   
darśanīyā prarudatī   rājānam anugaccʰati /6/

Verse: 7 
Halfverse: a    
dʰaumyo yāmyāni sāmāni   raudrāṇi ca viśāṃ pate
   
dʰaumyo yāmyāni sāmāni   raudrāṇi ca viśāṃ pate /
Halfverse: c    
gāyan gaccʰati mārgeṣu   kuśān ādāya pāṇinā
   
gāyan gaccʰati mārgeṣu   kuśān ādāya pāṇinā /7/

Verse: 8 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
vividʰāny iha rūpāṇi   kr̥tvā gaccʰanti pāṇḍavāḥ
   
vividʰāny iha rūpāṇi   kr̥tvā gaccʰanti pāṇḍavāḥ /
Halfverse: c    
tan mamācakṣva vidura   kasmād evaṃ vrajanti te
   
tan mama_ācakṣva vidura   kasmād evaṃ vrajanti te /8/

Verse: 9 
{Vidura uvāca}
Halfverse: a    
nikr̥tasyāpi te putrair   hr̥te rājye dʰaneṣu ca
   
nikr̥tasya_api te putrair   hr̥te rājye dʰaneṣu ca /
Halfverse: c    
na dʰarmāc calate buddʰir   dʰarmarājasya dʰīmataḥ
   
na dʰarmāc calate buddʰir   dʰarma-rājasya dʰīmataḥ /9/

Verse: 10 
Halfverse: a    
yo 'sau rājā gʰr̥ṇī nityaṃ   dʰārtarāṣṭreṣu bʰārata
   
yo_asau rājā gʰr̥ṇī nityaṃ   dʰārtarāṣṭreṣu bʰārata /
Halfverse: c    
nikr̥tyā krodʰasaṃtapto   nonmīlayati locane
   
nikr̥tyā krodʰa-saṃtapto   na_unmīlayati locane /10/

Verse: 11 
Halfverse: a    
nāhaṃ janaṃ nirdaheyaṃ   dr̥ṣṭvā gʰoreṇa cakṣuṣā
   
na_ahaṃ janaṃ nirdaheyaṃ   dr̥ṣṭvā gʰoreṇa cakṣuṣā /
Halfverse: c    
sa pidʰāya mukʰaṃ rājā   tasmād gaccʰati pāṇḍavaḥ
   
sa pidʰāya mukʰaṃ rājā   tasmād gaccʰati pāṇḍavaḥ /11/

Verse: 12 
Halfverse: a    
yatʰā ca bʰīmo vrajati   tan me nigadataḥ śr̥ṇu
   
yatʰā ca bʰīmo vrajati   tan me nigadataḥ śr̥ṇu /
Halfverse: c    
bāhvor bale nāsti samo   mameti bʰaratarṣabʰa
   
bāhvor bale na_asti samo   mama_iti bʰarata-r̥ṣabʰa /12/

Verse: 13 
Halfverse: a    
bāhū viśālau kr̥tvā tu   tena bʰīmo 'pi gaccʰati
   
bāhū viśālau kr̥tvā tu   tena bʰīmo_api gaccʰati /
Halfverse: c    
bāhū darśayamāno hi   bāhudraviṇa darpitaḥ
   
bāhū darśayamāno hi   bāhu-draviṇa darpitaḥ /
Halfverse: e    
cikīrṣan karma śatrubʰyo   bāhudravyānurūpataḥ
   
cikīrṣan karma śatrubʰyo   bāhu-dravya_anurūpataḥ /13/

Verse: 14 
Halfverse: a    
pradiśañ śarasaṃpātān   kuntīputro 'rjunas tadā
   
pradiśan śara-saṃpātān   kuntī-putro_arjunas tadā /
Halfverse: c    
sikatā vapan savyasācī   rājānam anugaccʰati
   
sikatā vapan savya-sācī   rājānam anugaccʰati /14/ q

Verse: 15 
Halfverse: a    
asaktāḥ sikatās tasya   yatʰā saṃprati bʰārata
   
asaktāḥ sikatās tasya   yatʰā saṃprati bʰārata /
Halfverse: c    
asaktaṃ śaravarṣāṇi   tatʰā mokṣyati śatruṣu
   
asaktaṃ śara-varṣāṇi   tatʰā mokṣyati śatruṣu /15/

Verse: 16 
Halfverse: a    
na me kaś cid vijānīyān   mukʰam adyeti bʰārata
   
na me kaścid vijānīyān   mukʰam adya_iti bʰārata /
Halfverse: c    
mukʰam ālipya tenāsau   sahadevo 'pi gaccʰati
   
mukʰam ālipya tena_asau   sahadevo_api gaccʰati /16/

Verse: 17 
Halfverse: a    
nāhaṃ manāṃsy ādadeyaṃ   mārge strīṇām iti prabʰo
   
na_ahaṃ manāṃsy ādadeyaṃ   mārge strīṇām iti prabʰo /
Halfverse: c    
pāṃsūpacita sargāṅgo   nakulas tena gaccʰati
   
pāṃsu_upacita sarga_aṅgo   nakulas tena gaccʰati /17/

Verse: 18 
Halfverse: a    
ekavastrā tu rudatī   muktakeśī rajasvalā
   
eka-vastrā tu rudatī   mukta-keśī rajasvalā /
Halfverse: c    
śonitāktārdra vasanā   draupadī vākyam abravīt
   
śonita_akta_ardra vasanā   draupadī vākyam abravīt /18/

Verse: 19 
Halfverse: a    
yatkr̥te 'ham imāṃ prāptā   teṣāṃ varṣe caturdaśe
   
yat-kr̥te_aham imāṃ prāptā   teṣāṃ varṣe catur-daśe /
Halfverse: c    
hatapatyo hatasutā   hatabandʰujanapriyāḥ
   
hata-patyo hata-sutā   hata-bandʰu-jana-priyāḥ /19/

Verse: 20 
Halfverse: a    
bandʰuśonita digdʰāṅgyo   muktakeśyo rajasvalāḥ
   
bandʰu-śonita digdʰa_aṅgyo   mukta-keśyo rajasvalāḥ /
Halfverse: c    
evaṃ kr̥todakā nāryaḥ   pravekṣyanti gajāhvayam
   
evaṃ kr̥ta_udakāḥ nārya   pravekṣyanti gaja_āhvaymṃ /20/

Verse: 21 
Halfverse: a    
kr̥tvā tu nairr̥tān darbʰān   gʰoro dʰaumyaḥ purohitaḥ
   
kr̥tvā tu nairr̥tān darbʰān   gʰoro dʰaumyaḥ puro-hitaḥ /
Halfverse: c    
sāmāni gāyan yāmyāni   purato yāti bʰārata
   
sāmāni gāyan yāmyāni   purato yāti bʰārata /21/

Verse: 22 
Halfverse: a    
hateṣu bʰārateṣv ājau   kurūṇāṃ guravas tadā
   
hateṣu bʰārateṣv ājau   kurūṇāṃ guravas tadā /
Halfverse: c    
evaṃ sāmāni gāsyantīty   uktvā dʰaumyo 'pi gaccʰati
   
evaṃ sāmāni gāsyanti_ity   uktvā dʰaumyo_api gaccʰati /22/

Verse: 23 
Halfverse: a    
hāhā gaccʰanti no nātʰāḥ   samavekṣadʰvam īdr̥śam
   
hā-hā gaccʰanti no nātʰāḥ   samavekṣadʰvam īdr̥śam /
Halfverse: c    
iti paurāḥ suduḥkʰārtāḥ   krośanti sma samantataḥ
   
iti paurāḥ suduḥkʰa_ārtāḥ   krośanti sma samantataḥ /23/

Verse: 24 
Halfverse: a    
evam ākāra liṅgais te   vyavasāyaṃ manogatam
   
evam ākāra liṅgais te   vyavasāyaṃ mano-gatam /
Halfverse: c    
katʰayantaḥ sma kaunteyā   vanaṃ jagmur manasvinaḥ
   
katʰayantaḥ sma kaunteyā   vanaṃ jagmur manasvinaḥ /24/

Verse: 25 
Halfverse: a    
evaṃ teṣu narāgryeṣu   niryatsu gajasāhvayāt
   
evaṃ teṣu nara_agryeṣu   niryatsu gaja-sāhvayāt /
Halfverse: c    
anabʰre vidyutaś cāsan   bʰūmiś ca samakampata
   
anabʰre vidyutaś ca_āsan   bʰūmiś ca samakampata /25/

Verse: 26 
Halfverse: a    
rāhur agrasad ādityam   aparvaṇi viśāṃ pate
   
rāhur agrasad ādityam   aparvaṇi viśāṃ pate /
Halfverse: c    
ulkā cāpy apasavyaṃ tu   puraṃ kr̥tvā vyaśīryata
   
ulkā ca_apy apasavyaṃ tu   puraṃ kr̥tvā vyaśīryata /26/

Verse: 27 
Halfverse: a    
pravyāharanti kravyādā   gr̥dʰragomāyu vāyasāḥ
   
pravyāharanti kravya_adā   gr̥dʰra-gomāyu vāyasāḥ /
Halfverse: c    
devāyatanacaityeṣu   prākārāṭṭālakeṣu ca
   
deva_āyatana-caityeṣu   prākāra_aṭṭālakeṣu ca /27/

Verse: 28 
Halfverse: a    
evam ete mahotpātā   vanaṃ gaccʰati pāṇḍave
   
evam ete mahā_utpātā   vanaṃ gaccʰati pāṇḍave /
Halfverse: c    
bʰāratānām abʰāvāya   rājan durmantrite tava
   
bʰāratānām abʰāvāya   rājan durmantrite tava /28/

Verse: 29 
Halfverse: a    
nāradaś ca sabʰāmadʰye   kurūṇām agrataḥ stʰitaḥ
   
nāradaś ca sabʰā-madʰye   kurūṇām agrataḥ stʰitaḥ /
Halfverse: c    
maharṣibʰiḥ parivr̥to   raudraṃ vākyam uvāca ha
   
maharṣibʰiḥ parivr̥to   raudraṃ vākyam uvāca ha /29/

Verse: 30 
Halfverse: a    
itaś caturdaśe varṣe   vinaṅkṣyantīha kauravāḥ
   
itaś catur-daśe varṣe   vinaṅkṣyanti_iha kauravāḥ /
Halfverse: c    
duryodʰanāparādʰena   bʰīmārjunabalena ca
   
duryodʰana_aparādʰena   bʰīma_arjuna-balena ca /30/

Verse: 31 
Halfverse: a    
ity uktvā divam ākramya   kṣipram antaradʰīyata
   
ity uktvā divam ākramya   kṣipram antaradʰīyata /
Halfverse: c    
brāhmīṃ śriyaṃ suvipulāṃ   bibʰrad devarṣisattamaḥ
   
brāhmīṃ śriyaṃ suvipulāṃ   bibʰrad devarṣi-sattamaḥ /31/

Verse: 32 
Halfverse: a    
tato duryodʰanaḥ karṇaḥ   śakuniś cāpi saubalaḥ
   
tato duryodʰanaḥ karṇaḥ   śakuniś cāpi saubalaḥ /
Halfverse: c    
droṇaṃ dvīpam amanyanta   rājyaṃ cāsmai nyavedayan
   
droṇaṃ dvīpam amanyanta   rājyaṃ ca_asmai nyavedayan /32/

Verse: 33 
Halfverse: a    
atʰābravīt tato droṇo   duryodʰanam amarṣaṇam
   
atʰa_abravīt tato droṇo   duryodʰanam amarṣaṇam /
Halfverse: c    
duḥśāsanaṃ ca karṇaṃ ca   sarvān eva ca bʰāratān
   
duḥśāsanaṃ ca karṇaṃ ca   sarvān eva ca bʰāratān /33/

Verse: 34 
Halfverse: a    
avadʰyān pāṇḍavān āhur   devaputrān dvijātayaḥ
   
avadʰyān pāṇḍavān āhur   deva-putrān dvijātayaḥ /
Halfverse: c    
ahaṃ tu śaraṇaṃ prāptān   vartamāno yatʰābalam
   
ahaṃ tu śaraṇaṃ prāptān   vartamāno yatʰā-balam /34/

Verse: 35 
Halfverse: a    
gatān sarvātmanā bʰaktyā   dʰārtarastrān sarājakān
   
gatān sarva_ātmanā bʰaktyā   dʰārtarastrān sarājakān /
Halfverse: c    
notsahe samabʰityaktuṃ   daivamūlam ataḥ param
   
na_utsahe samabʰityaktuṃ   daiva-mūlam ataḥ param /35/

Verse: 36 
Halfverse: a    
dʰarmataḥ pāṇḍuputrā vai   vanaṃ gaccʰanti nirjitāḥ
   
dʰarmataḥ pāṇḍu-putrā vai   vanaṃ gaccʰanti nirjitāḥ /
Halfverse: c    
te ca dvādaśa varṣāṇi   vane vatsyanti kauravāḥ
   
te ca dvādaśa varṣāṇi   vane vatsyanti kauravāḥ /36/

Verse: 37 
Halfverse: a    
caritabrahma caryāś ca   krodʰāmarṣavaśānugāḥ
   
carita-brahma caryāś ca   krodʰa_amarṣa-vaśa_anugāḥ /
Halfverse: c    
vairaṃ pratyānayiṣyanti   mama duḥkʰāya pāṇḍavāḥ
   
vairaṃ pratyānayiṣyanti   mama duḥkʰāya pāṇḍavāḥ /37/

Verse: 38 
Halfverse: a    
mayā tu bʰraṃśito rājyād   drupadaḥ sakʰivigrahe
   
mayā tu bʰraṃśito rājyād   drupadaḥ sakʰi-vigrahe /
Halfverse: c    
putrārtʰam ayajat krodʰād   vadʰāya mama bʰārata
   
putra_artʰam ayajat krodʰād   vadʰāya mama bʰārata /38/

Verse: 39 
Halfverse: a    
yājopayāja tapasā   putraṃ lebʰe sa pāvakāt
   
yāja_upayāja tapasā   putraṃ lebʰe sa pāvakāt /
Halfverse: c    
dʰr̥ṣṭadyumnaṃ draupadīṃ ca   vedīmadʰyāt sumadʰyamām
   
dʰr̥ṣṭa-dyumnaṃ draupadīṃ ca   vedī-madʰyāt sumadʰyamām /39/

Verse: 40 
Halfverse: a    
jvālā varṇo devadatto   dʰanuṣmān kavacī śarī
   
jvālā varṇo deva-datto   dʰanuṣmān kavacī śarī /
Halfverse: c    
martyadʰarmatayā tasmād   iti māṃ bʰayam āviśat
   
martya-dʰarmatayā tasmād   iti māṃ bʰayam āviśat /40/

Verse: 41 
Halfverse: a    
gato hi pakṣatāṃ teṣāṃ   pārṣataḥ puruṣarṣabʰaḥ
   
gato hi pakṣatāṃ teṣāṃ   pārṣataḥ puruṣa-r̥ṣabʰaḥ /
Halfverse: c    
sr̥ṣṭa prāṇo bʰr̥śataraṃ   tasmād yotsye tavāribʰiḥ
   
sr̥ṣṭa prāṇo bʰr̥śataraṃ   tasmād yotsye tava_aribʰiḥ /41/

Verse: 42 
Halfverse: a    
mad vadʰāya śruto hy eṣa   loke cāpy ativiśrutaḥ
   
mad vadʰāya śruto hy eṣa   loke ca_apy ativiśrutaḥ /
Halfverse: c    
nūnaṃ so 'yam anuprāptas   tvatkr̥te kālaparyayaḥ
   
nūnaṃ so_ayam anuprāptas   tvat-kr̥te kāla-paryayaḥ /42/

Verse: 43 
Halfverse: a    
tvaritāḥ kuruta śreyo   naitad etāvatā kr̥tam
   
tvaritāḥ kuruta śreyo   na_etad etāvatā kr̥tam /
Halfverse: c    
muhūrtaṃ sukʰam evaitat   tālac cʰāyeva haimanī
   
muhūrtaṃ sukʰam eva_etat   tālac cʰāyā_iva haimanī /43/

Verse: 44 
Halfverse: a    
yajadʰvaṃ ca mahāyajñair   bʰogān aśnīta dattaca
   
yajadʰvaṃ ca mahā-yajñair   bʰogān aśnīta datta-ca /
Halfverse: c    
itaś caturdaśe varṣe   mahat prāpsyatʰa vaiśasam
   
itaś catur-daśe varṣe   mahat prāpsyatʰa vaiśasam /44/

Verse: 45 
Halfverse: a    
duryodʰana niśamyaitat   pratipadya yatʰeccʰasi
   
duryodʰana niśamya_etat   pratipadya yatʰā_iccʰasi /
Halfverse: c    
sāma pāṇḍaveyeṣu   prayuṅkṣva yadi manyase
   
sāma pāṇḍaveyeṣu   prayuṅkṣva yadi manyase /45/

Verse: 46 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
droṇasya vacanaṃ śrutvā   dʰr̥tarāṣṭro 'bravīd idam
   
droṇasya vacanaṃ śrutvā   dʰr̥ta-rāṣṭro_abravīd idam /
Halfverse: c    
samyag āha guruḥ kṣattar   upāvartaya pāṇḍavān
   
samyag āha guruḥ kṣattar   upāvartaya pāṇḍavān /

Verse: 47 
Halfverse: a    
yadi na nivartante   satkr̥tā yāntu pāṇḍavāḥ
   
yadi na nivartante   satkr̥tā yāntu pāṇḍavāḥ /
Halfverse: c    
sa śastraratʰapādātā   bʰogavantaś ca putrakāḥ
   
sa śastra-ratʰa-pādātā   bʰogavantaś ca putrakāḥ /47/ (E)47



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.