TITUS
Mahabharata
Part No. 295
Previous part

Chapter: 70 
Adhyāya 70


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tasmin saṃprastʰite kr̥ṣṇā   pr̥tʰāṃ prāpya yaśasvinīm
   
tasmin saṃprastʰite kr̥ṣṇā   pr̥tʰāṃ prāpya yaśasvinīm /
Halfverse: c    
āpr̥ccʰad bʰr̥śaduḥkʰārtā   yāś cānyās tatra yoṣitaḥ
   
āpr̥ccʰad bʰr̥śa-duḥkʰa_ārtā   yāś ca_anyās tatra yoṣitaḥ /1/

Verse: 2 
Halfverse: a    
yatʰārhaṃ vandanāśleṣān   kr̥tvā gantum iyeṣa
   
yatʰā_arhaṃ vandana_āśleṣān   kr̥tvā gantum iyeṣa /
Halfverse: c    
tato ninādaḥ sumahān   pāṇḍavāntaḥ pure 'bʰavat
   
tato ninādaḥ sumahān   pāṇḍava_antaḥ pure_abʰavat /2/

Verse: 3 
Halfverse: a    
kuntī ca bʰr̥śasaṃtaptā   draupadīṃ prekṣya gaccʰatīm
   
kuntī ca bʰr̥śa-saṃtaptā   draupadīṃ prekṣya gaccʰatīm /
Halfverse: c    
śokavihvalayā vācā   kr̥ccʰrād vacanam abravīt
   
śoka-vihvalayā vācā   kr̥ccʰrād vacanam abravīt /3/

Verse: 4 
Halfverse: a    
vatse śoko na te kāryaḥ   prāpyedaṃ vyasanaṃ mahat
   
vatse śoko na te kāryaḥ   prāpya_idaṃ vyasanaṃ mahat /
Halfverse: c    
strī dʰarmāṇām abʰijñāsi   śīlācāravatī tatʰā
   
strī dʰarmāṇām abʰijñā_asi   śīla_ācāravatī tatʰā /4/

Verse: 5 
Halfverse: a    
na tvāṃ saṃdeṣṭum arhāmi   bʰartr̥̄n prati śucismite
   
na tvāṃ saṃdeṣṭum arhāmi   bʰartr̥̄n prati śuci-smite /
Halfverse: c    
sādʰvī guṇasamādʰānair   bʰūṣitaṃ te kuladvayam
   
sādʰvī guṇa-samādʰānair   bʰūṣitaṃ te kula-dvayam /5/

Verse: 6 
Halfverse: a    
sabʰāgyāḥ kuravaś ceme   ye na dagdʰās tvayānage
   
sabʰāgyāḥ kuravaś ca_ime   ye na dagdʰās tvayā_anage /
Halfverse: c    
ariṣṭaṃ vraja pantʰānaṃ   mad anudʰyāna br̥ṃhitā
   
ariṣṭaṃ vraja pantʰānaṃ   mad anudʰyāna br̥ṃhitā /6/

Verse: 7 
Halfverse: a    
bʰāviny artʰe hi sat strīṇāṃ   vaiklavyaṃ nopajāyate
   
bʰāviny artʰe hi sat strīṇāṃ   vaiklavyaṃ na_upajāyate /
Halfverse: c    
gurudʰarmābʰiguptā ca   śreyo kṣipram avāpsyasi
   
guru-dʰarma_abʰiguptā ca   śreyo kṣipram avāpsyasi /7/

Verse: 8 
Halfverse: a    
sahadevaś ca me putraḥ   sadāvekṣyo vane vasan
   
sahadevaś ca me putraḥ   sadā_avekṣyo vane vasan /
Halfverse: c    
yatʰedaṃ vyasanaṃ prāpya   nāsya sīden mahan manaḥ
   
yatʰā_idaṃ vyasanaṃ prāpya   na_asya sīden mahat manaḥ /8/

Verse: 9 
Halfverse: a    
tatʰety uktvā tu devī   sravan netrajalāvilā
   
tatʰā_ity uktvā tu devī   sravan netra-jala_āvilā /
Halfverse: c    
śoṇitāktaika vasanā   muktakeśy abʰiniryayau
   
śoṇita_akta_eka vasanā   mukta-keśy abʰiniryayau /9/

Verse: 10 
Halfverse: a    
tāṃ krośantīṃ pr̥tʰā duḥkʰād   anuvavrāja gaccʰatīm
   
tāṃ krośantīṃ pr̥tʰā duḥkʰād   anuvavrāja gaccʰatīm /
Halfverse: c    
atʰāpaśyat sutān sarvān   hr̥tābʰaraṇa vāsasaḥ
   
atʰa_apaśyat sutān sarvān   hr̥ta_ābʰaraṇa vāsasaḥ /10/

Verse: 11 
Halfverse: a    
rurucarmāvr̥ta tanūn   hriyā kiṃ cid avāṅmukʰān
   
ruru-carma_āvr̥ta tanūn   hriyā kiṃcid avāṅ-mukʰān /
Halfverse: c    
paraiḥ parītān saṃhr̥ṣṭaiḥ   suhr̥dbʰiś cānuśocitān
   
paraiḥ parītān saṃhr̥ṣṭaiḥ   suhr̥dbʰiś ca_anuśocitān /

Verse: 12 
Halfverse: a    
tadavastʰān sutān sarvān   upasr̥tyātivatsalā
   
tad-avastʰān sutān sarvān   upasr̥tya_ativatsalā /
Halfverse: c    
sasvajānāvadac cʰokāt   tat tad vilapatī bahu
   
sasvajānā_avadat śokāt   tat tad vilapatī bahu /12/

Verse: 13 
Halfverse: a    
katʰaṃ sad dʰarmacāritravr̥ttastʰiti   vibʰūṣitān
   
katʰaṃ sad dʰarma-cāritra-vr̥tta-stʰiti   vibʰūṣitān /
Halfverse: c    
akṣudrān dr̥ḍʰabʰaktāṃś ca   daivatejyā parān sadā
   
akṣudrān dr̥ḍʰa-bʰaktāṃś ca   daivata_ijyā parān sadā /13/

Verse: 14 
Halfverse: a    
vyasanaṃ vaḥ samabʰyāgāt   ko 'yaṃ vidʰiviparyayaḥ
   
vyasanaṃ vaḥ samabʰyāgāt   ko_ayaṃ vidʰi-viparyayaḥ /
Halfverse: c    
kasyāpadʰyānajaṃ cedam   āgo paśyāmi vo dʰiyā
   
kasya_apadʰyānajaṃ ca_idam   āgo paśyāmi vo dʰiyā /14/

Verse: 15 
Halfverse: a    
syāt tu madbʰāgyadoṣo 'yaṃ   yāhaṃ yuṣmān ajījanam
   
syāt tu mad-bʰāgya-doṣo_ayaṃ   _ahaṃ yuṣmān ajījanam / q
Halfverse: c    
duḥkʰāyāsa bʰujo 'tyartʰaṃ   yuktān apy uttamair guṇaiḥ
   
duḥkʰa_āyāsa bʰujo_atyartʰaṃ   yuktān apy uttamair guṇaiḥ /15/

Verse: 16 
Halfverse: a    
katʰaṃ vatsyatʰa durgeṣu   vaneṣv r̥ddʰivinākr̥tāḥ
   
katʰaṃ vatsyatʰa durgeṣu   vaneṣv r̥ddʰi-vinā-kr̥tāḥ /
Halfverse: c    
vīryasattvabalotsāha   tejobʰir akr̥śāḥ kr̥śāḥ
   
vīrya-sattva-bala_utsāha   tejobʰir akr̥śāḥ kr̥śāḥ /16/

Verse: 17 
Halfverse: a    
yady etad aham ajñāsyaṃ   vanavāso hi vo dʰruvam
   
yady etad aham ajñāsyaṃ   vana-vāso hi vo dʰruvam /
Halfverse: c    
śataśr̥ṅgān mr̥te pāṇḍau   nāgamiṣyaṃ gajāhvayam
   
śata-śr̥ṅgān mr̥te pāṇḍau   na_agamiṣyaṃ gaja_āhvayam /17/

Verse: 18 
Halfverse: a    
dʰanyaṃ vaḥ pitaraṃ manye   tapo medʰānvitaṃ tatʰā
   
dʰanyaṃ vaḥ pitaraṃ manye   tapo medʰa_anvitaṃ tatʰā /
Halfverse: c    
yaḥ putrādʰim asaṃprāpya   svargeccʰām akarot priyām
   
yaḥ putra_ādʰim asaṃprāpya   svarga_iccʰām akarot priyām /18/

Verse: 19 
Halfverse: a    
dʰanyāṃ cātīndriyajñānām   imāṃ prāptāṃ parāṃ gatim
   
dʰanyāṃ ca_atīndriyajñānām   imāṃ prāptāṃ parāṃ gatim /
Halfverse: c    
manye 'dya mādrīṃ dʰarmajñāṃ   kalyāṇīṃ sarvatʰaiva hi
   
manye_adya mādrīṃ dʰarma-jñāṃ   kalyāṇīṃ sarvatʰā_eva hi /19/

Verse: 20 
Halfverse: a    
ratyā matyā ca gatyā ca   yayāham abʰisaṃdʰitā
   
ratyā matyā ca gatyā ca   yayā_aham abʰisaṃdʰitā /
Halfverse: c    
jīvitapriyatāṃ mahyaṃ   dʰig imāṃ kleśabʰāginīm
   
jīvita-priyatāṃ mahyaṃ   dʰig imāṃ kleśa-bʰāginīm /20/

Verse: 21 
Halfverse: a    
evaṃ vilapatīṃ kuntīm   abʰisāntvya pranamya ca
   
evaṃ vilapatīṃ kuntīm   abʰisāntvya pranamya ca /
Halfverse: c    
pāṇḍavā vigatānandā   vanāyaiva pravavrajuḥ
   
pāṇḍavā vigata_ānandā   vanāya_eva pravavrajuḥ /21/

Verse: 22 
Halfverse: a    
vidurādayaś ca tām ārtāṃ   kuntīm āśvāsya hetubʰiḥ
   
vidurā_ādayaś ca tām ārtāṃ   kuntīm āśvāsya hetubʰiḥ / q
Halfverse: c    
prāveśayan gr̥haṃ kṣattuḥ   svayam ārtatarāḥ śanaiḥ
   
prāveśayan gr̥haṃ kṣattuḥ   svayam ārtatarāḥ śanaiḥ /22/

Verse: 23 
Halfverse: a    
rājā ca dʰr̥tarāṣṭraḥ sa   śokākulita cetanaḥ
   
rājā ca dʰr̥ta-rāṣṭraḥ sa   śoka_ākulita cetanaḥ /
Halfverse: c    
kṣattuḥ saṃpreṣayām āsa   śīgʰram āgamyatām iti
   
kṣattuḥ saṃpreṣayām āsa   śīgʰram āgamyatām iti /23/

Verse: 24 
Halfverse: a    
tato jagāma viduro   dʰr̥tarāṣṭra niveśanam
   
tato jagāma viduro   dʰr̥ta-rāṣṭra niveśanam /
Halfverse: c    
taṃ paryapr̥ccʰat saṃvigno   dʰr̥tarāṣṭro narādʰipaḥ
   
taṃ paryapr̥ccʰat saṃvigno   dʰr̥ta-rāṣṭro nara_adʰipaḥ /24/ (E)24



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.