TITUS
Mahabharata
Part No. 295
Chapter: 70
Adhyāya
70
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tasmin
saṃprastʰite
kr̥ṣṇā
pr̥tʰāṃ
prāpya
yaśasvinīm
tasmin
saṃprastʰite
kr̥ṣṇā
pr̥tʰāṃ
prāpya
yaśasvinīm
/
Halfverse: c
āpr̥ccʰad
bʰr̥śaduḥkʰārtā
yāś
cānyās
tatra
yoṣitaḥ
āpr̥ccʰad
bʰr̥śa-duḥkʰa
_ārtā
yāś
ca
_anyās
tatra
yoṣitaḥ
/1/
Verse: 2
Halfverse: a
yatʰārhaṃ
vandanāśleṣān
kr̥tvā
gantum
iyeṣa
sā
yatʰā
_arhaṃ
vandana
_āśleṣān
kr̥tvā
gantum
iyeṣa
sā
/
Halfverse: c
tato
ninādaḥ
sumahān
pāṇḍavāntaḥ
pure
'bʰavat
tato
ninādaḥ
sumahān
pāṇḍava
_antaḥ
pure
_abʰavat
/2/
Verse: 3
Halfverse: a
kuntī
ca
bʰr̥śasaṃtaptā
draupadīṃ
prekṣya
gaccʰatīm
kuntī
ca
bʰr̥śa-saṃtaptā
draupadīṃ
prekṣya
gaccʰatīm
/
Halfverse: c
śokavihvalayā
vācā
kr̥ccʰrād
vacanam
abravīt
śoka-vihvalayā
vācā
kr̥ccʰrād
vacanam
abravīt
/3/
Verse: 4
Halfverse: a
vatse
śoko
na
te
kāryaḥ
prāpyedaṃ
vyasanaṃ
mahat
vatse
śoko
na
te
kāryaḥ
prāpya
_idaṃ
vyasanaṃ
mahat
/
Halfverse: c
strī
dʰarmāṇām
abʰijñāsi
śīlācāravatī
tatʰā
strī
dʰarmāṇām
abʰijñā
_asi
śīla
_ācāravatī
tatʰā
/4/
Verse: 5
Halfverse: a
na
tvāṃ
saṃdeṣṭum
arhāmi
bʰartr̥̄n
prati
śucismite
na
tvāṃ
saṃdeṣṭum
arhāmi
bʰartr̥̄n
prati
śuci-smite
/
Halfverse: c
sādʰvī
guṇasamādʰānair
bʰūṣitaṃ
te
kuladvayam
sādʰvī
guṇa-samādʰānair
bʰūṣitaṃ
te
kula-dvayam
/5/
Verse: 6
Halfverse: a
sabʰāgyāḥ
kuravaś
ceme
ye
na
dagdʰās
tvayānage
sabʰāgyāḥ
kuravaś
ca
_ime
ye
na
dagdʰās
tvayā
_anage
/
Halfverse: c
ariṣṭaṃ
vraja
pantʰānaṃ
mad
anudʰyāna
br̥ṃhitā
ariṣṭaṃ
vraja
pantʰānaṃ
mad
anudʰyāna
br̥ṃhitā
/6/
Verse: 7
Halfverse: a
bʰāviny
artʰe
hi
sat
strīṇāṃ
vaiklavyaṃ
nopajāyate
bʰāviny
artʰe
hi
sat
strīṇāṃ
vaiklavyaṃ
na
_upajāyate
/
Halfverse: c
gurudʰarmābʰiguptā
ca
śreyo
kṣipram
avāpsyasi
guru-dʰarma
_abʰiguptā
ca
śreyo
kṣipram
avāpsyasi
/7/
Verse: 8
Halfverse: a
sahadevaś
ca
me
putraḥ
sadāvekṣyo
vane
vasan
sahadevaś
ca
me
putraḥ
sadā
_avekṣyo
vane
vasan
/
Halfverse: c
yatʰedaṃ
vyasanaṃ
prāpya
nāsya
sīden
mahan
manaḥ
yatʰā
_idaṃ
vyasanaṃ
prāpya
na
_asya
sīden
mahat
manaḥ
/8/
Verse: 9
Halfverse: a
tatʰety
uktvā
tu
sā
devī
sravan
netrajalāvilā
tatʰā
_ity
uktvā
tu
sā
devī
sravan
netra-jala
_āvilā
/
Halfverse: c
śoṇitāktaika
vasanā
muktakeśy
abʰiniryayau
śoṇita
_akta
_eka
vasanā
mukta-keśy
abʰiniryayau
/9/
Verse: 10
Halfverse: a
tāṃ
krośantīṃ
pr̥tʰā
duḥkʰād
anuvavrāja
gaccʰatīm
tāṃ
krośantīṃ
pr̥tʰā
duḥkʰād
anuvavrāja
gaccʰatīm
/
Halfverse: c
atʰāpaśyat
sutān
sarvān
hr̥tābʰaraṇa
vāsasaḥ
atʰa
_apaśyat
sutān
sarvān
hr̥ta
_ābʰaraṇa
vāsasaḥ
/10/
Verse: 11
Halfverse: a
rurucarmāvr̥ta
tanūn
hriyā
kiṃ
cid
avāṅmukʰān
ruru-carma
_āvr̥ta
tanūn
hriyā
kiṃcid
avāṅ-mukʰān
/
Halfverse: c
paraiḥ
parītān
saṃhr̥ṣṭaiḥ
suhr̥dbʰiś
cānuśocitān
paraiḥ
parītān
saṃhr̥ṣṭaiḥ
suhr̥dbʰiś
ca
_anuśocitān
/
Verse: 12
Halfverse: a
tadavastʰān
sutān
sarvān
upasr̥tyātivatsalā
tad-avastʰān
sutān
sarvān
upasr̥tya
_ativatsalā
/
Halfverse: c
sasvajānāvadac
cʰokāt
tat
tad
vilapatī
bahu
sasvajānā
_avadat
śokāt
tat
tad
vilapatī
bahu
/12/
Verse: 13
Halfverse: a
katʰaṃ
sad
dʰarmacāritravr̥ttastʰiti
vibʰūṣitān
katʰaṃ
sad
dʰarma-cāritra-vr̥tta-stʰiti
vibʰūṣitān
/
Halfverse: c
akṣudrān
dr̥ḍʰabʰaktāṃś
ca
daivatejyā
parān
sadā
akṣudrān
dr̥ḍʰa-bʰaktāṃś
ca
daivata
_ijyā
parān
sadā
/13/
Verse: 14
Halfverse: a
vyasanaṃ
vaḥ
samabʰyāgāt
ko
'yaṃ
vidʰiviparyayaḥ
vyasanaṃ
vaḥ
samabʰyāgāt
ko
_ayaṃ
vidʰi-viparyayaḥ
/
Halfverse: c
kasyāpadʰyānajaṃ
cedam
āgo
paśyāmi
vo
dʰiyā
kasya
_apadʰyānajaṃ
ca
_idam
āgo
paśyāmi
vo
dʰiyā
/14/
Verse: 15
Halfverse: a
syāt
tu
madbʰāgyadoṣo
'yaṃ
yāhaṃ
yuṣmān
ajījanam
syāt
tu
mad-bʰāgya-doṣo
_ayaṃ
yā
_ahaṃ
yuṣmān
ajījanam
/
q
Halfverse: c
duḥkʰāyāsa
bʰujo
'tyartʰaṃ
yuktān
apy
uttamair
guṇaiḥ
duḥkʰa
_āyāsa
bʰujo
_atyartʰaṃ
yuktān
apy
uttamair
guṇaiḥ
/15/
Verse: 16
Halfverse: a
katʰaṃ
vatsyatʰa
durgeṣu
vaneṣv
r̥ddʰivinākr̥tāḥ
katʰaṃ
vatsyatʰa
durgeṣu
vaneṣv
r̥ddʰi-vinā-kr̥tāḥ
/
Halfverse: c
vīryasattvabalotsāha
tejobʰir
akr̥śāḥ
kr̥śāḥ
vīrya-sattva-bala
_utsāha
tejobʰir
akr̥śāḥ
kr̥śāḥ
/16/
Verse: 17
Halfverse: a
yady
etad
aham
ajñāsyaṃ
vanavāso
hi
vo
dʰruvam
yady
etad
aham
ajñāsyaṃ
vana-vāso
hi
vo
dʰruvam
/
Halfverse: c
śataśr̥ṅgān
mr̥te
pāṇḍau
nāgamiṣyaṃ
gajāhvayam
śata-śr̥ṅgān
mr̥te
pāṇḍau
na
_agamiṣyaṃ
gaja
_āhvayam
/17/
Verse: 18
Halfverse: a
dʰanyaṃ
vaḥ
pitaraṃ
manye
tapo
medʰānvitaṃ
tatʰā
dʰanyaṃ
vaḥ
pitaraṃ
manye
tapo
medʰa
_anvitaṃ
tatʰā
/
Halfverse: c
yaḥ
putrādʰim
asaṃprāpya
svargeccʰām
akarot
priyām
yaḥ
putra
_ādʰim
asaṃprāpya
svarga
_iccʰām
akarot
priyām
/18/
Verse: 19
Halfverse: a
dʰanyāṃ
cātīndriyajñānām
imāṃ
prāptāṃ
parāṃ
gatim
dʰanyāṃ
ca
_atīndriyajñānām
imāṃ
prāptāṃ
parāṃ
gatim
/
Halfverse: c
manye
'dya
mādrīṃ
dʰarmajñāṃ
kalyāṇīṃ
sarvatʰaiva
hi
manye
_adya
mādrīṃ
dʰarma-jñāṃ
kalyāṇīṃ
sarvatʰā
_eva
hi
/19/
Verse: 20
Halfverse: a
ratyā
matyā
ca
gatyā
ca
yayāham
abʰisaṃdʰitā
ratyā
matyā
ca
gatyā
ca
yayā
_aham
abʰisaṃdʰitā
/
Halfverse: c
jīvitapriyatāṃ
mahyaṃ
dʰig
imāṃ
kleśabʰāginīm
jīvita-priyatāṃ
mahyaṃ
dʰig
imāṃ
kleśa-bʰāginīm
/20/
Verse: 21
Halfverse: a
evaṃ
vilapatīṃ
kuntīm
abʰisāntvya
pranamya
ca
evaṃ
vilapatīṃ
kuntīm
abʰisāntvya
pranamya
ca
/
Halfverse: c
pāṇḍavā
vigatānandā
vanāyaiva
pravavrajuḥ
pāṇḍavā
vigata
_ānandā
vanāya
_eva
pravavrajuḥ
/21/
Verse: 22
Halfverse: a
vidurādayaś
ca
tām
ārtāṃ
kuntīm
āśvāsya
hetubʰiḥ
vidurā
_ādayaś
ca
tām
ārtāṃ
kuntīm
āśvāsya
hetubʰiḥ
/
q
Halfverse: c
prāveśayan
gr̥haṃ
kṣattuḥ
svayam
ārtatarāḥ
śanaiḥ
prāveśayan
gr̥haṃ
kṣattuḥ
svayam
ārtatarāḥ
śanaiḥ
/22/
Verse: 23
Halfverse: a
rājā
ca
dʰr̥tarāṣṭraḥ
sa
śokākulita
cetanaḥ
rājā
ca
dʰr̥ta-rāṣṭraḥ
sa
śoka
_ākulita
cetanaḥ
/
Halfverse: c
kṣattuḥ
saṃpreṣayām
āsa
śīgʰram
āgamyatām
iti
kṣattuḥ
saṃpreṣayām
āsa
śīgʰram
āgamyatām
iti
/23/
Verse: 24
Halfverse: a
tato
jagāma
viduro
dʰr̥tarāṣṭra
niveśanam
tato
jagāma
viduro
dʰr̥ta-rāṣṭra
niveśanam
/
Halfverse: c
taṃ
paryapr̥ccʰat
saṃvigno
dʰr̥tarāṣṭro
narādʰipaḥ
taṃ
paryapr̥ccʰat
saṃvigno
dʰr̥ta-rāṣṭro
nara
_adʰipaḥ
/24/
(E)24
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.